SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे पुन्यकर्म सा ||४१८॥ पुरुषकारसाध्यमुच्यते । यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैव- मुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो बहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः प्रज्ञापनयो)द इति ॥३५१।। अमुमेवार्थमुदाहरणेन साधयन्नाह ;णायमिहपुण्णसारो विक्कमसारो य दोणि वणियसुया । णिहिपरतीरधणागम तह सुहिणो पढमपक्खम्मि ।।३५२॥१॥ दाणुवभागा णिहिलाभओ दढं अविगलाउ एक्कस्स । परतीरकिलेसागमलाभाओ एवं बीयस्स ।।३५३।।२।। रायसवणम्मि पुच्छा णिवेयणं अवितहं दुविण्हंपि । दइवेयरसंजुत्ता पवायविण्णासणा रण्णो ।।३५४।।३।। एगणिमंतणमविगलसाहणजोगाऽकिलेसओ चेव । भोगावि य एयस्स उ एवं चिय दइवजोगेण ॥३५५॥४॥ अण्णस्स बच्चओ खलु भोगम्मिवि पुरिसगारभावाओ। रायसुयहारतुट्टणरुयणे तप्पोयणाभोओ ॥३५६।।५।। ___इय आसि खिइपइट्ठियनगरं नगतुंगचंगसुरभुवणं । अइगरुयविपक्खमरदृकुट्टणुप्पन्नपुन्नजसो ॥१॥ पुन्नजसो नाम निवो तत्थासि पिया य तस्स सुहगंगी। सेो रायन्नजणोच्चियववसायपरो गमई कालं ॥२॥ अह तत्थ धणड्डसुओ पुरम्मि नामेण पुन्नसारोत्ति । बीओ विक्कमसारो विक्कमवणिणो सुओ आसि ॥३।। अहिगयकलाकलावा तारुण्णमणण्णसरिसमणुपत्ता। ते दोवि धणाकखी एवं चिन्ताउरा जाया ॥४॥ जइ नाम न तारुण्णे पुण्णे पत्तेवि होज लच्छीए । अजणमणजचरीयस्स तस्स को पोरिसुग्गारो? ॥५॥ ताव कुलं ताव जसो ता जणसोहग्गमग्गलं तस्स । जस्स न ॥४१८॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy