SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ४४ ॥२८५॥ KXXXXXXXXXXXXXXXXXX देशश्च भूभागस्तत्र अन्यलोकासञ्चारे रथ्यामुखादावित्यर्थः, व्यापादितः प्रयत्नेन गाढादरेण महत्या निष्कृपवृत्त्येत्यर्थः । अन्येन तु नारदेन पुनः प्रतिषेधो निवारणं वधस्य गुरुवचनार्थो वर्त्तते, सर्वादर्शनेन वधस्यासम्भावनीयत्वात्, इत्यस्माद् हेतो व न सर्वथा हतः प्रस्तुतश्छाग इति ।।१७०।। यथाविषयमवगपे च सर्वकार्याणां यत्करोति तदाह;- . आढवति सम्ममेसो तहा जहा लाघवं न पावेति । पावेति य गुरुगत्तं रोहिणिवणिएण दिटुंतो ।।१७१।। आरभते उपक्रमते सम्यग् निपुणोपायलाभेन सर्वमपि कार्यम् एष प्रस्तुतबुद्धिमान मानवः। तथा शकुनादिबुद्धिपू. र्वकं यथा लाघवं प्रारब्धानिष्पादनेन पराभवरूपं न नैव प्राप्नोति लभते । पठ्यते च ;-"के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ?" इति तहि किं प्राप्नोतीत्याह;-प्राप्नोति च गुरुकत्वं सर्वलोकगरिमाणम् । अत्रोदाहरणमाह रोहिणीवणिजा रोहिण्यभिधानस्नुषोपलक्षितत्वेन वाणिजकेन दृष्टान्तो वाच्यः-रोहिणीवणिगेव दृष्टान्त इत्यर्थः ।।१७१६ दृष्टान्तमेव भावयति;रायगिहे धणसेट्ठी धणपालाइ सुतासु चत्तारि। उज्झिय भोगवती रक्खिया य तह रोहिणी बहुगा ॥१७२॥ वयपरिणामे चिता गिहं समप्पेमि तासि पारिच्छा। भोयणसयणणिमंतणभुत्ते तब्बंधुपच्चक्खं ॥१७३॥ पत्तेयं अप्पिणणं पालिज्जह मग्गिया य देज्जाह । इय भणिउमायरेणं पंचण्हं सालिकणयाणं ॥१७४।। पढमाए उज्झिया ते बीयाए छोल्लियत्ति ततियाए। बद्धकरंडोरक्खण चरिमाए रोहिया विहिणा ॥१७५।। रि०५
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy