________________
४४
॥२८५॥
KXXXXXXXXXXXXXXXXXX
देशश्च भूभागस्तत्र अन्यलोकासञ्चारे रथ्यामुखादावित्यर्थः, व्यापादितः प्रयत्नेन गाढादरेण महत्या निष्कृपवृत्त्येत्यर्थः । अन्येन तु नारदेन पुनः प्रतिषेधो निवारणं वधस्य गुरुवचनार्थो वर्त्तते, सर्वादर्शनेन वधस्यासम्भावनीयत्वात्, इत्यस्माद् हेतो व न सर्वथा हतः प्रस्तुतश्छाग इति ।।१७०।।
यथाविषयमवगपे च सर्वकार्याणां यत्करोति तदाह;- . आढवति सम्ममेसो तहा जहा लाघवं न पावेति । पावेति य गुरुगत्तं रोहिणिवणिएण दिटुंतो ।।१७१।।
आरभते उपक्रमते सम्यग् निपुणोपायलाभेन सर्वमपि कार्यम् एष प्रस्तुतबुद्धिमान मानवः। तथा शकुनादिबुद्धिपू. र्वकं यथा लाघवं प्रारब्धानिष्पादनेन पराभवरूपं न नैव प्राप्नोति लभते । पठ्यते च ;-"के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ?" इति तहि किं प्राप्नोतीत्याह;-प्राप्नोति च गुरुकत्वं सर्वलोकगरिमाणम् । अत्रोदाहरणमाह रोहिणीवणिजा रोहिण्यभिधानस्नुषोपलक्षितत्वेन वाणिजकेन दृष्टान्तो वाच्यः-रोहिणीवणिगेव दृष्टान्त इत्यर्थः ।।१७१६
दृष्टान्तमेव भावयति;रायगिहे धणसेट्ठी धणपालाइ सुतासु चत्तारि। उज्झिय भोगवती रक्खिया य तह रोहिणी बहुगा ॥१७२॥ वयपरिणामे चिता गिहं समप्पेमि तासि पारिच्छा। भोयणसयणणिमंतणभुत्ते तब्बंधुपच्चक्खं ॥१७३॥ पत्तेयं अप्पिणणं पालिज्जह मग्गिया य देज्जाह । इय भणिउमायरेणं पंचण्हं सालिकणयाणं ॥१७४।। पढमाए उज्झिया ते बीयाए छोल्लियत्ति ततियाए। बद्धकरंडोरक्खण चरिमाए रोहिया विहिणा ॥१७५।।
रि०५