SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पर्वतकनारदनिह० श्रीउपदे- पिउणो य निवेइयं तेण ॥१४॥ भणिओ जणगेण कहं हओ इमो जेण जंभगा देवा । सवत्थ संचरंता पेच्छंति नहम्मि शपदे ताराओ ।।१५।। तं चेव अप्पणा पेच्छमाणओ कह भणसि जह निहओ। एस अपेच्छिजंतो अहो ! महामुढया तुज्झ ॥१६॥ तत्तो बहुलाए चउद्दसीए पत्ताए णारओ भणिओ। जह एस तए भद्दय ! हंतव्वा एवमेवंति ।।१७।। बहुम नियगुरुवयणो ताहे सो जाइ जेसु ठाणेसु । काणणसुरभवणाइसु पेच्छंति वणस्सइसुराई ।।१८।। इय चितंतेण न किंचि २८४|| अत्थि ठाणं न जत्थ दीसेज्जा । काई केणइ ता णूणमेस वज्झो न गुरुआणा ॥१९॥ आगंतुणं गुरुणा निवेइया परि Nणई णिया सव्वा । तस्स सूओञ्चियपन्नत्तणेण संतोसमणुपत्तो ॥२०॥ भणितं च तेन-"उदीरितोऽर्थः पशनापि गह्यते | हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ।।१।" भणिऊण तओ न कस्सइ रहस्समेयं पयासणिज्जंति । णो सद्दहति जेण मृढा कहियंपि तत्तपयं ॥२१।। इय नायमइविसेसेण तेण गुरुणा निसेहिओ पुत्तो। इयरो वेयज्झयणेऽणुमनिओ उचियपन्नोत्ति ॥२२॥ अथ गाथाक्षारार्थः;-'वेयरहस्सपरिच्छा' इति वेदरसस्याध्ययने प्रस्तुते जाताशङ्गेनोपाध्यायेन परीक्षा द्वयोरछात्रयोः कर्तुमारब्धा । 'जोगच्छागत्ति' त्ति योगेन युक्त्या न तु सत्यरूप एवं छागश्छगलक उपस्थापितः । इति पूरणे । तत्र हन्तव्यो यत्र न पश्यति कोऽपि । गुर्वाज्ञा अध्यापकोपदेशरूपा वर्त्तते । ततोऽत्र गुर्वाज्ञायां यतितव्यमलङ्घनीयत्वात् तस्या इति परिभावितं द्वाभ्यमपि ।।१३९।। एकेन पर्वतकेन प्रसरणं प्रसपणं जनस्य प्रसारः स यात्रास्ति स प्रसारिक: तत्प्रतिषेधाद् अप्रसारिकः स चासो ॥२८४॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy