________________
श्रीउपदे-1
शपदे
तथा
भावाशा| जह पावणिज्जगुणणाणतो इमो अवगमम्मि एतेसि । तत्थेव संपयट्टति तह एसो सिद्धिकज्जम्मि ।२६२।।
रियां वर्तमा
नोजीवस्य__यथा प्रापणीयस्य प्रापयितव्यस्य पुरग्रामादेर्गुणाः सौराज्यसुभिक्षजनक्षेमादयस्तेषां ज्ञानतस्तेषु परिज्ञातेषु सत्स्वित्यर्थः, अयं पथिकोऽपगमेऽभावे जाते एतेषां कण्टकादीनां तत्रैव प्रापणीये संप्रवर्त्तते न पुनरन्यत्रपि, तथा निरूपित-II पथिकवदेष भावाज्ञावान् सिद्धिकार्य सिद्धिलक्षणेऽभिधेयेऽर्थेऽजरामरत्वादितद्गुणपरिज्ञानादिति ॥२६२॥ - अधुना प्राकप्रतिपादितप्रतिबन्धानधिकृत्य दृष्टान्तेनाह;मेहकुमारो एत्थं डहणसुरो चेव अरिहदत्तो य। आहारणा जहसंखं विन्नेया समयनीतीए ॥२६३॥
मेघकुमारोऽत्र प्रतिबन्धे प्रतिज्ञापयितुमुपकान्ते, तथा, दहनसुरश्चैव द्वीतीयः, अर्हद्दत्तश्च तृतीयः 'आहरण'त्ति उदाहरण नि यथासंख्यं कण्टकादिप्रतिबन्धेषु विज्ञेयाः समयनीत्या ज्ञाताधर्मकथादिसिद्धान्तस्थित्या ॥२६३। तत्र मेघकुमारोदाहरणमादाबभिधित्सुईथानवकमाह;-.
३६०। रायगिहे सेणिए धारणी य गयसुमिण दोहलो मेहे। अभए देवाराहण संपत्ती पुत्तजम्मो य ॥२६४॥ १॥
उत्तुंग-धवलपासायपंतिमालियनहंगणाभायं । भायपरलोयसंवासतुलियसुरलोयसिरिसोहं ॥१॥ रायगिहं नाम पुरं पुराण- 2 मइरम्मयं पुराणं च । अत्थि समत्थमहीयलमज्झपवित्थरियगुणसत्थं ॥२॥ तत्थासि सेणिओ नाम नरवई रायलक्षणसणाहो । निययभयालाणनिलीणजणियपरसंपयकरेणू ॥३॥ सव्वगुणधारिणी तस्स धारिणी णामिगा पिया आसि ।
ke