SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ शपदे प्र० श्रोउपदे स्रोतो निर्वृतिस्रोतश्च, तत्र संसारस्रोत इन्द्रियाणामनुकूलतया प्रवृत्तिरनुस्रोत उच्यते, 1 द्वितीयं च तत्प्रतीपतया प्रति- *आज्ञाप्रस्रोत इति । ततः किञ्चित् परिपक्वभव्यतया तृणवत्तुलितधनजीवितव्यादीनां संसारप्रतीपप्रारब्धचेष्टानामपि तथाविध माण्ये लौबालतपस्विनां प्रायो-बाहुल्येनानाभोगभावात्-तथाविधप्रज्ञापकाभावेनालब्धाज्ञास्वरूपत्वात् । तथा हि तीर्थान्तरीया किकमतI अपि केचिद् निविण्णभवाभिसन्धयो निर्वाणं प्रति दृढबद्धाभिलाषा उपलभ्यन्ते, परमभिन्नग्रन्थितया आज्ञास्वरूपम1३५२।। विकलमजानाना न तत्परतन्त्रा भवितुमर्हन्ति । न च वक्तव्यमभिन्नग्रन्थीनामाज्ञालाभ एव नास्ति ॥२५२।। कीदृशी तेषां तत्परतन्त्रतेह चिन्त्येत्याशंक्याह;गंठिगसत्तापुणबंधगाइयाणंपि दव्वतो आणा । नवरमिह दव्वसद्दो भइयव्यो समयणीतीए ॥२५३।। इह ग्रन्थिरिव ग्रन्थिः-घनो रागद्वेषपरिणामः । एतदुक्तम् -"गंठित्ति सुदुब्मेओ कक्खडघणरूढगूढगंठिव्य । जीवस्स कम्मजणिओ घणरागहोसपरिणामो॥१॥" ततो ग्रन्थिकसत्त्वा ग्रन्थिस्थानप्राप्ताःप्राणिनः, ग्रन्थिकसत्त्वाश्च तेऽपुनर्बन्धकादि ||३५२॥ काश्च ग्रन्थिकसत्त्वापुनर्बन्धकादिकास्तेषामपि द्रव्यतो द्रव्यरूपा आज्ञा भवति । तत्रापुनर्बन्धकः 'पावं न तिव्वभावा कुणई' इत्यादिलक्षणः आदिशब्दाद् मार्गाभिमुखमार्गपतितो यथा-प्रवृत्तकरणचरमभागजी सन्निहितग्रन्थिभेदौ, अभव्या दूरभव्याश्च सकृद्बन्धकादयो गृह्यन्ते । नवरं केवलमिह विचारे द्रव्यशब्दो भक्तव्यो विकल्पयितव्योऽर्थमपेक्ष्य समयनीत्या सिद्धान्तस्थित्या द्वयोरर्थयोः सिद्धान्ते द्रव्यशब्दो वर्तत इत्यर्थः ।।२५३।। भजनामेवाह;
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy