________________
||२५७॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
लिहियाओ तहा कओ दव्वसंजोगा ।।५।। इति ॥ ___ अथ गाथाक्षरार्थः;-'परिणामिया य' त्ति पारिणामिक्यां बुद्धौ ज्ञातं वर्तते । काऽसावित्याह-'महिला' भार्या । कस्य 'निद्धसधिज्जाइ'त्ति निद्धसाभिधानस्य धिग्जातीयस्य संबन्धिनी । ता 'लोगजाणम्मि' त्ति लोकाभिप्रायपरिज्ञाने ज्ञातं वर्त्तते । काऽसावित्याह--'उज्जेणि देवदत्ता' इति उज्जयिन्यां नगर्या देवदत्ता वेश्या, यतस्तया 'जोगु
वयारेत्थपडिवत्ती' इति योग्योपचारे सर्वप्रकृतीनामुचितप्रियकरणलक्षणे कृते सति अर्थप्रतिपत्तिर्भूयान अर्थसंग्रहः कृत * इति ॥१४३॥
चलणाहणे ति तरुणेतरेसु पुच्छाहु तरुण तच्छेदो। इयरे ऊसरिऊणं आलोच्चिय बिति पूजंति ॥१४४॥
चरणाघात इति द्वारपरामर्शः । तत्र कश्चिद् राजा तरुणय॒ग्राह्यते । यथा देंव! अमी वृद्धा मन्त्रिणो जर्जरशरीरत्वेन दुर्बलबुद्धयः स्वपदाद् उत्तार्यन्ताम् । तरुणाः समर्थबुद्धयस्तत्पदे आरोप्यन्तामिति । ततस्तत्परीक्षणार्थं तरुणेयरेसु पुच्छा" इति, यदि कश्चिद् मां चरणेन शिरसि आहन्यात्, ततस्तस्य चरणस्य को दण्ड इति तरुणेषु इतरेषु च मिलितेषु पृच्छा कृता । ततस्तरलमतित्वेन 'आहु तरुण'त्ति तरुणा आहुर्बुवते । तच्छेदश्वगणोत्तारो दण्ड इति । इतरे वृद्धाः पुनरुत्सृत्य उत्सारं कृत्वा तत आलोच्य परस्पर पर्यालोच्य ब्रवते । पूजा समभ्यर्चनं कार्यमिति । नहि प्रौढप्रणयपात्रं कलत्रं लग्नरतिकाले कलहं विहाय अन्यो युष्मान् हन्तुं पारयतीति ।।१४४॥
आमंडेत्ति परिच्छा काले कित्तिमग आमलेणंति । परिणयजोगालोयण लक्खणविरहेण तण्णाणं ॥१४५।।
XXX****XXXRXXXKXKX) SXXXXXX