________________
श्रीउपदे'आमंडे' इति द्वारपरामर्श । तत्र किल केनचित् कुशलमतिना क्वचिद् राजसंभादौ आमण्डं कृत्रिममामलकमुप
* आमलकशपदे स्थापितम् । स च अकाल आमलकानामिति सवितर्कचित्तः सभालोकः संजातः । अहो कथमिदमामलक संवत्तमिति ।
मणि-सर्पतत एकेन केनचित् परीक्षा कर्तुमारब्धा । कथमित्याह-काले शीतकाललक्षणे यद् उपपन्नं तेन क्रमव्यत्ययात् 'आमले
* वा० * गंति' । आमलकेन पुराणेन सह ,कित्तिमग'त्ति कृत्रिमामलकस्य ततः 'परिणयजोगालोयण'त्ति परिणतेनातरलेन योगेन | ||२५८॥ मनोलक्षणेन आलोचना विमर्शः कृतः । तदनन्तरं लक्षणविरहेण जात्यामलकरूपरसगन्धस्पर्शादिलक्षणवियोगेन तज्ज्ञानं
कृत्रिमामलकावगमः सम्पन्नः । अन्यादृशानि हि कुत्त्रिमामलकस्य लक्षणानि, अन्यानि चेतरस्य । जानन्ति च विदितभेदा निपुणमतयो नानात्वम् । पठन्ति चात्र ;-"आयरा ते चिय पल्लवाण कुसुमाण ते च्चिय फलाण । सहचारभूमिविडवो होइ विसेसो रसासाए ॥१॥" इति ॥ १४५।। मणि पन्नग वच्छाओ कूवे जलवन्न डिभ थेरकहा। उत्तारणपयईए णाणं गहणं च णीतीए ॥१४६।।
18||२५८। मणिरिति द्वारपरामर्शः। तत्र क्वचित् प्रदेशे 'पण्णग'त्ति सर्पः 'वच्छाओ'त्ति वृक्षाद् वृक्षमारुह्येत्यर्थः पक्षिणामण्डकानि भक्षयति । अन्यदा' च गृध्रेण · स नीडारूढो हतः । तस्य मणिस्तत्रैव नीडे पतितः। तत किरणरधोवत्तिनि कूपे 'जलवन्न'त्ति जलस्य सलिलस्य वर्णो रक्तलक्षणो जातः । स च डिभत्ति डिम्भकैरूपलब्धः। ततस्तैः स्थविरकथा वृद्धपुरूषनिवेदना कृता । तस्य च उत्तारणप्रकृतौ कूलस्योत्तारणे कृते प्रकृतौ स्वभाववर्णत्वे जाते ज्ञानमुपलम्भः संपन्नः, यदुत औपाधिकोऽयं वर्णो न स्वाभाविकः ग्रहणं च उपादानं पुनर्मणेर्नी