________________
॥७९॥
R गलो पुरिसो लोगम्मि हाइ अवगीओ । काउरिसो ति विमुच्चइ पुवसिरीएवि अचिरेण ।।१०।। ता पुवपुरिससंत इस- *
मागयं जाणवत्तवाणिज्जं । पकरेमि पुव्वधणविलसणेण का चंगिमा मज्झ? ॥१॥ कि सोवि जीवइ जए नियभुयजुयल-1 जिएण दव्वेण । जो वंछियं पयच्छइ न मग्गणाणं पइदिणंपि? ॥१२॥ विजाविक्कमगुणसलहणिज्जवित्तीइ जो धरइ जीयं । तस्सेव जीवियं वंदणिज्जमियरस्स कि तेण ? ॥१३॥ उप्पजंति विणस्संति णेगसो के जयम्मि नो पुरिसा ।
जलबुब्बुउ व्व परमत्थरहियसोहेहि किं तेहिं ? ॥१४।। कह सोवि पसंसिज्जइ न जस्स सप्पुरिककित्तणावसरे। चागाR इगुणगणेणं पढम चिय जायए रेहा ।।१५।। इय चितिऊण तेणं परतीरदुल्लंभभंडपडहत्थं पारे पारावारस्स झत्ति पगणी- A
कयं पोयं ।।१६॥ गमणुम्मणं च तं पेच्छिऊण अइविरहकायरत्ते ण । अचंतसोगविहुराइ सुंदरीए इमं भणिओ ।।१७।। हे अजउत्त ! अहमवि तुमए सह नूणमागमिस्सामि । पेमपरायत्तमिमं चित्तं न तरामि संठविउं ।।१८।। इय भणिए दढतरपणयभाववक्खित्तचित्तपसरेणं । पडिवन्नमिणं नंदेण तयणु जायम्मि पत्थावे ।।१९।। आरूढाई दोन्निवि ताणि विसिम्मि जाणवत्तम्मि । पत्ताणि य परतीर खेमेणाणाउलमणाणि ।।२०।। विणिवट्टियं च भंडं उवजिओ भूरिकणयसंभारो। पडिभंडं घेत्तूण य इंताण समुद्दमज्झम्मि ।।२१।। पुवकयकम्मपरिणइवसेण अच्चंतपबलपवणेण । विलुलिज्जंती नावा खणेण सयसिकरा जाया ॥२२।। अह कहवि तहाभवियव्वयाइ उवलद्धफलगखंडाणि । एकम्मि चेव वेला उलम्मि लग्गाणि लहु ताणि ।।२३।। अघडंतघडणसुघडियविहडणवावडविहिस्स जोगेण । जायं परोप्परं दंसणं च गुरुविरहविहुराणं ॥२४।। ता हरिसविसायवसुच्छलंतदढमण्णुपुण्णगलसरणी । सहसत्ति सुंदरी नंदकंठमवलंबिउं दीणा ॥२५।।