________________
**
KXXI
*
*
**
।।१५३।।
- पत्तो कोसंबीए सयाणिओ तत्थ नरवई अत्थि । सो अन्नया सुहासणमारूढो पुच्छए दूयं ॥२३॥ जं राईणं अन्नेसि अत्थि किं तं न अत्थि मह रज्जे? तेणुत्तं चित्तसहा एकच्चिय देव ते नत्थि ॥२४॥ तो मणसा देवाणं वायाए पत्थियाण सिझंति । कजाई दुसज्जाइवि आणत्ता तक्खणा सव्वे ।।२५।। नगरीए चित्तयरा तेहिं पुण सा सहा विभजिऊणं । आढत्ता चित्तेउं सव्वुवगरणोववेएहिं ॥२६॥ लद्धवरस्स य चित्तयरदारगस्स जओ उ अवरोहो। तहिसिभागो जाओ अहन्नया जालकडगगओ ।।२७॥ दिट्ठो मिगावईए पायंगुट्ठो वरा ' य सा देवी। अइपरमपेमपत्तं नरवइणो तस्स निचंपि ॥२८॥ दिट्ठाणुसारिणा तेण तयणु चित्तयरसूणुणा सव्वा । आलिहिया सा चक्खुस्स तीइ उम्मीलणावसरे ।।२९॥ तस्सायरसारस्सवि हत्थाओ कजलस्स अह बिंदू । ऊरंतरे निवडिओ फुसिओ जाओ पुणोवि तओ ॥३०॥ एवं जा वारतिगं विहियमणेणं विभावियं मणसा। एएणेवं होयव्वमेव ता उवरमो सेओ ॥३१॥ | निम्माया चित्तसहा विन्नता नरवई जहा देव ! पासह चित्तं, सुपसन्नमाणसा पासिउं लग्गा ॥३२॥ निउणं निव्वनंतेण तेण दिटुं मिगावईरूवं । बिंदू य णूणमेएण धरिसिया मज्झ पत्तित्ति ।।३३।। काऊण मणे रोसं चित्तयरसुओ निरूविओ वज्झो। चित्तयराणं सेणी उवट्टिया एस लद्धवरो ॥३४॥ नो जाग्गो मारेउं सामि। निवो भणइ पच्चओ
को णु ! । खुजयदासीमुहमेत्त दरिसणा पच्चओ विहिओ ॥३५।। रोसो अवंझओ मज्झ तहवि संडासमस्समवणेह । * आणतो निविस्सओ गओ य सागेयनयरम्मि ॥३६॥ विहियं पाडिच्चरणं तस्सेव य सुरपियस्स जक्खस्स । पढममुवा
सस्ते भणिओ वामेणवि लिहेसि ॥३७।। इय पुणरवि लद्धवरो जक्खाओ सेा सयाणिए रोसं । अइदुस्सहं पवन्नो
॥१५३।।