________________
॥१९॥
H कलुणरवगन्भं । कहसु जहट्ठियमाकंदणस्स जं कारणमिमस्स ॥१६६॥ परिफुसियनयणसलिला सा भणइ कुमार !
हं तुहं चेव । चुलणीए देवीए 'सहोयरप्पुप्फचूलस्स ।।१६७।। नरवइणो धूया तुम्ह चेव दिन्ना पडिच्छमाणीए । | मह वीवाहस्स दिणं जायं तिदिणा घरुज्जाणे ॥१६८।। पुलिणम्मि दीहियाए णाणाकीलाहि कीलमाणी ता। विजाहराहमेणं केणावि अहं समाणीया ॥१६९।। बंधुविरहग्गिडज्ज्ञतमाणसा जाव एत्थ चिट्ठामि । ताव तुमं अवितक्कियहिरण्णवुढीसमो सहसा ॥१७०।। कत्तोवि आगओ मज्झ पुण्णजोगेण जीवियब्वासा | संपुन्ना तेण पुणो वुत्ता सो कत्थ मह सत्तु ? ॥१७१।। जेण परिक्खेमि बलं तस्स अहं, भासियं तओ तीए । दिन्ना मे विजा संकरित्ति तेणं पढियसिद्धा ।।१७२।। भणियं च तुज्झ एसा सुमरियमेत्ता भवित्त परिवारो । साहियमाणं कजं काही पडिणीयरक्खं च ॥१७३।। साहिस्सइ य वइयरं मम संतं, समरिया तए एसा । नामेण नट्टमत्तो विक्खाओ सोवि भवणम्मि ।। १७४।। पुन्नेहिं समहियाए मम तेयं असहमाणओ संतो । विजासिद्धिनिमित्तं मं मोत्तुमिमम्मि पासाए | ॥१७५।। भगिणीण जाणणकए विजं जाणावणं च पेसेउं । वंसकुडंगे गहणम्मि संपयं सो पविट्ठोत्ति ।।१७६।। मं परिणेही साहियविजो अजं च सिद्धिदिवसो से। सिटू कुमरेणं तओ जहा तओ सो मए अन्ज ॥१७७।।
हरिसुस्ससियसरीरा सा भासइ सुष्ठ सुष्ठ ते विहियं । जं तारिसाण दुन्नयपराण मरणं चिय वरं ति ॥१७८।। - गंधव्वविवाहेणं परिणीया तक्खणं पणयखाणी । तीए य समं स ठिओ जा कालं किंचि ता निसुओ ॥१७९।।
।।१९॥
१ 'सहोयरस्स इह पुप्फचूलस्स' ।