SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रो उपदेशपदे |२४८ ।। दासो सव्वा जत्थाकयपवेसेा ॥ २७० ॥ लेायालायविलायण - ले। यणसमणाणदंसणालाया । साहीणाऽणोवमसाक्खसंगया हुति जत्थ जिया ||२७१|| जह खजोओ पोयणाण तह जदभिलासमेत्ताओ । भुवणब्भुयावि विभवा न किंचि णुत्तमो मोक्खा ।।२७२।। तद्दंसणणाणाइकज्जसज्जा जओ पवज्जंति । तो तुब्भे एएसुं गुणेसु सत्तीए वट्टेह || २७३ || नि तिकालचीवंदणेण सइविविहपूयपुव्वेण । चेइयकञ्जाणं बहुविहाणमइनिउणकरणेण || २७४ ।। आयारपराण बहुस्सुयाण सुमुणीण वंदणेणं च । बहुणा बहुमाणेणं गुणीसु तह वच्छलत्तेण || २७५ || संकाइसल्लपडिपेल्लणेण सइ दंसणं विसाहेजा । तह जिणजम्मण-ठाणाइदंसणेणं जओ भणियं ॥ २७६ ॥ जम्मणनिक्खमणाइसु तित्थयराणं महाणुभावाणं । एत्थ किर जिणवराणं आगाढं दंसणं होई || २७७ || गाणं च पुण सुतित्थे विहिणा सिद्ध तसारसवणेण । नवनवसुयपढणेणं गुणणेणं पुव्वपढियस्स ।। २७८ || कालाइविवज्जयवज्जणेण तच्चाणुपेहणेणं च । परियाणियसम्मणाणं संगेण समाणधम्माणं ।।२७९।। साहिज चरितंपि हु आसवदारदढसंनिराहेण । सइ उत्तरुत्तराणं गुणाणमभिलासकरणेण ।।२८०॥ इय गुणरयणपहाणा सकयत्था एत्थ चेव जम्मम्मि । सरयससिसरिस - जसभरभरिय दियंता जियंति सुहं ।।२८१ ।। पराए पुण कल्लाणमालियामालिया कमेणेव । अणुभूयचेाक्खसेोक्खा लहंति मोक्खंपि खीणरया ।। २८२ ।। अच्तं यहियओ विहिओ राया समं पुरजणेण । नियमंदिरमणुपत्तो वइरसरूवं पयासेइ || २८३॥ अंतेउरीण अह ता विम्यमणा निवं भणतेवं । अम्हेवि तस्स रूवं दठ्ठे ईहामहे नाह ।। २८४ । । अइतिब्वभत्तिपरवसमणेण रण्णाणुमन्निया सव्वा । अंतेउररमणीओ नगराओ निग्गया सा य ।। २८५ ।। सिट्ठिसुया अइसुसिलिट्ठदंसणा निसुयव श्रीवज्रस्वामीचरितम् ।। २४८ ।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy