________________
'अंके' 'ज्ञान' द्वा०
श्रोउपदे- 'अंकेवंचिय'त्ति अंके इति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि कस्यचिद्वेश्मनि खरकदीनारसहस्रभृतो नक - शपदे या
लको निक्षिप्तः । मुद्रा च स्वकीया दत्ता। 'पल्लट्टयम्मि'त्ति तेनापि कटरूपकभरणेन परिवर्तने कृते, 'तह सीवणा' * इति तथैव सीवनं कृतं नक लस्य । आगतेन स्वामिना याचितोऽसौ नक लको लब्धश्च । यावन्निभालयति तावत् ।
क टकाः सर्वे दीनारा इति । कारणिकप्रत्यक्षं च व्यवहारः प्रवृत्तः । तैश्च लब्धदीनारसंख्यस्तथैव सत्यदीनाराणां १३४। स नक लो भृतः त्रुटितश्च । तदनु 'विसंवयनं' इति सत्यदीनाराणां द्रव्याधिकत्वेन पुष्टरूपत्वात् तत्र अमानलक्षणं
* संपन्नं ततो दापितोऽसौ खरकदीनारान् दण्डितश्चेति । अन्ये आचार्या ब्रुवते, यथा-केनचित् पुरुषेण निजमित्रगा
कले स्वकीया गावश्चरणार्थं प्रक्षिप्ताः। मित्रेण च लब्धेन स्वकीकास्ताश्च गावः स्वनामाङ्काः कृताः । याचित[*] इच प्रस्तावे तेनासौ, यथा-समर्पय मदीया गाः । तेनापि प्रत्युक्तम्, यथा-गृहाण यासां नास्त्यङ्कस्ताः । ज्ञातं |
च तेन, यथा--वञ्चितोऽस्मीति । ततः 'भुयंगछोहिय'त्ति भुजङ्गा घ्तकाराः छोभितेन परिभूतेन सता बुद्धेर्ला*भार्थमवलगिताः, दत्ता च तैरौत्पत्तिकीबुद्धिसारैर्बुद्धिः, यथा-तस्य पुत्रीः केनाप्युपायेन स्वगृहमानीयात्मपत्रिकाभिः
सह 'अंकिय' ति अङ्किताः कुरु । कृतं च तथैव तेन । याचितश्च मिशेण स्वपुत्रीः । प्रतिभणितं च तेन, याः काश्चिदपातिताङ्काः सुतास्ता गृहाण । ततो द्वाभ्यामपि वञ्चितप्रतिवञ्चिताभ्यां 'गाचेडियामुयण'ति गवां चेटिकानां च | मोचनं कृतम् ॥९८॥ णाणेवंचिय पल्लट्ट णासकालेण नवर विण्णाणं । अभ्ने नरिंददेवय उट्ठाणं टंकओ झत्ति ॥१९॥
C%XXXXXXXXXXXXXXXXXXXXXX
RRRRRRRRRXXXXXXXXXX
॥१३४॥