________________
कतिचित कियन्त्यपि भवग्रहणानि । अयमत्राभिप्रायः-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥२८॥६॥
एतदेव भावयितुमाह;
विवरीयविगलकिरियानिबंधणं जं इमरस कम्मति । एवंविहकिरियाओ. उ हंदि एतं तदुप्पन्नं ॥२८१।। ॥३७७।।
विपरीतविकलक्रियानिबन्धनं विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य कर्म क्रियशरीरनामकादि, इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी' ति पूर्ववत्, एतत् कर्म तदा दहनभवे उत्पन्नमिति ॥२८॥ ता कइयवि. भवगहणे सबलं एयस्य धम्मणुढाणं । थेवोविऽसदब्भासो दुक्खेणमवेति कालेणं ॥२८२।।
यत एवं सानुबन्धमस्य कर्म 'ता' इत्यादि तत्तस्मात् कतिचिद् भवग्रहणानि क्रियन्त्यपि जन्मान्तराणि सबलं दोषब| हुलतया कर्बुरमेतस्य दहनजोवस्य धर्मानुष्ठानं स्वर्गापवर्गा लाभफला क्रिया । कुतः। यतः, स्तोकोऽप्यणीयानपि कि Pal पुनर्बहुरित्यापिशब्दार्थः, असदभ्यासोऽसतोऽसुंदरस्य मार्गप्रतिकूलतयार्थस्याभ्यासः पुनः पुनरनुशीलनमसदभ्यासजन्यं EXI कर्मत्यर्थः, दु.खेन महता यत्तेनापति कालेन भूयसेति ॥२८२।।
अथ प्रस्तुते योजयन्नाह;जरखलणाए सरिसं पडिबन्धमिमस्स आहु समयण्णू । तत्तो भावाराहण संजोगा अविगलं गमणं ॥२८३।। ज्वरस्खलनया तथाविधपथप्रवृत्तपथिकस्य ज्वरकृतविघ्नेन सदृशं प्रतिबन्धं प्रतिघातमस्य दहनजीवस्याहर्बवते
॥३७७।।