SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ कतिचित कियन्त्यपि भवग्रहणानि । अयमत्राभिप्रायः-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥२८॥६॥ एतदेव भावयितुमाह; विवरीयविगलकिरियानिबंधणं जं इमरस कम्मति । एवंविहकिरियाओ. उ हंदि एतं तदुप्पन्नं ॥२८१।। ॥३७७।। विपरीतविकलक्रियानिबन्धनं विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य कर्म क्रियशरीरनामकादि, इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी' ति पूर्ववत्, एतत् कर्म तदा दहनभवे उत्पन्नमिति ॥२८॥ ता कइयवि. भवगहणे सबलं एयस्य धम्मणुढाणं । थेवोविऽसदब्भासो दुक्खेणमवेति कालेणं ॥२८२।। यत एवं सानुबन्धमस्य कर्म 'ता' इत्यादि तत्तस्मात् कतिचिद् भवग्रहणानि क्रियन्त्यपि जन्मान्तराणि सबलं दोषब| हुलतया कर्बुरमेतस्य दहनजोवस्य धर्मानुष्ठानं स्वर्गापवर्गा लाभफला क्रिया । कुतः। यतः, स्तोकोऽप्यणीयानपि कि Pal पुनर्बहुरित्यापिशब्दार्थः, असदभ्यासोऽसतोऽसुंदरस्य मार्गप्रतिकूलतयार्थस्याभ्यासः पुनः पुनरनुशीलनमसदभ्यासजन्यं EXI कर्मत्यर्थः, दु.खेन महता यत्तेनापति कालेन भूयसेति ॥२८२।। अथ प्रस्तुते योजयन्नाह;जरखलणाए सरिसं पडिबन्धमिमस्स आहु समयण्णू । तत्तो भावाराहण संजोगा अविगलं गमणं ॥२८३।। ज्वरस्खलनया तथाविधपथप्रवृत्तपथिकस्य ज्वरकृतविघ्नेन सदृशं प्रतिबन्धं प्रतिघातमस्य दहनजीवस्याहर्बवते ॥३७७।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy