SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ॥१०१॥ धिनी सुंदक्षामेकां, तेन तदनुमार्गलग्नोऽसावस्मदीयकूपः पुरी समभ्येतीति अनेन प्रकारेण निवर्त्तनमस्या आज्ञायाः । यथा न राजा कूपिकां प्रेषयितुं फ्टुस्तथा तेऽपि स्वकमवटमित्यनपराधतैव तेषामिति भावः ॥६१॥७॥ गामावरवणसंडं पुवं कुणहत्ति मीयय इमं तु । तत्तोऽवरेण ठवणं तेण निवेसेण गामस्स ॥२॥ ततः ग्रामादपरस्यां दिशि यो वनषण्डस्तं पूर्व पूर्वदिग्भागवत्तिनं ग्रामात् कुरुत । इत्येवंरूपायामस्यां च नपाज्ञायां पुनः इदं त्विदमेव वक्ष्यमाणलक्षणमुत्तरं तैः कृतम्, यथा, ततो वनषण्डादपरेण पश्चिमायां दिशि स्थापनं - कृतं तेन निवेशेनैवाकारेणेत्यर्थो ग्रामस्य । एवं हि कृते पूर्वेण वनषण्डो ग्रामात्, अपरेण ग्रामश्च वनषण्डात्र संपन्नः ॥६२।।८।। अग्गि सूरं च विणा चाउलखीरेहिं पायसं कुणह । आदेसे संपाडणमुक्क रुडुम्हाइ एयस्स ॥६३॥ _अग्नि वैश्वानरं सूरं चादित्यं विना अन्तरेण 'चाउलखीरेहि'ति चाउलक्षीरैः चाउलस्तण्डुलः क्षीरेण च पयसा पायसं परमान्नं कुरुत । अस्मिन्नादेशे राजाज्ञारूपे आपतिते सति संपादनं कृतम् । कथमित्याह-उत्कुरुटिकोष्मणा उत्कुरुटिका नाम बहुकालसंमिलितगोमयादिकचवरपुञ्जस्तस्योष्मा उष्णस्पर्शलक्षणस्तेन एतस्यादेशस्य । रोहकादिष्टैस्तैनिबिडं मृण्मयभाजनं मध्यनिक्षिप्तसमुचिततन्दुलदुग्धं विधायागाधे उत्कुरुटिकाक्षेत्रे निक्षिप्तम् । ततः कतिपयप्रहरपर्यन्ते सुपक्वं पायसं संजातं राज्ञश्च निवेदितमिति ॥६३।।९।। एमाइ रोहगाओ इमं ति नाऊण आणवे राया । आगच्छउ सो सिग्धं परिवज्जतो इमे थाने ॥६४॥ ॥१०१॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy