________________
श्रीउपदे-15 इति संपन्नश्च द्वयोरपि जनन्याविवादः न चान्यः कोऽपि तत्र साक्षी समस्ति, दूरदेशान्तरादागतत्वात्तयाः ततो राजद्वारे 'शिक्षा' शपदे | उपस्थिते ते 'देविपुत्तकालो'त्ति । तत्र च पट्टमहादेवी गर्भवती श्रुतश्च तयैष वृत्तान्तः उपायान्तरं चापश्यन्त्या प्रतिपादिते
'अर्थ'
द्वा० यथा ममैष गर्भे यः पुत्र उत्पत्स्यते, सोऽशोकपादपस्याध उपविष्टो व्यवहारं भवत्योः छेत्स्यतीति। तावन्तं च कालं
यावद् भवतीभ्यां संतुष्टमानसाभ्यां उचितान्नपानवस्त्रादिभोगपराभ्यां च स्थातव्यम् । तुष्टा च सपत्नी यथा लब्धस्ताव।१३८।।
दियान् काल:, पश्चाकि भविष्यतीति को जानीत इति । ज्ञातं च यथावस्थितं देव्या, तदीयहर्षावलोकनात् । निर्घा- * टिता चासो । समर्पितश्च स्वजनन्या एव पुत्रोऽर्थश्चेति ।
अन्ये त्वाचार्या एवं ब्रुवते, यथा-'धाउवाइजोगा सिद्धीइ निवणणं' इति । कश्चिद् धातुवादिक: क्वचित् पर्वतनिकुञ्ज सर्वः सुवर्णसिद्धिसंयोगो विहितः न च सुवर्णसिद्धिः संपद्यते विषन्नाश्चासते ते यावत्, तावदत्रान्तरे प्रागेव शैलासन्नं निवेशितकटकसन्निवेशाद्रात्रौ ज्वलन्तं ज्वलनमवलोक्य कौतुकेन राजा तत्रकाकी गतः पृष्टाश्च तं किमिदमारब्धं भवद्भिः ? कथितं च सप्रपञ्च तैः । ज्ञातं ' चौत्पत्तिकीबुद्धियुक्तेन राज्ञा-'सत्त्वसाध्योऽयं व्यवहारः-न च तदेतेषु . समस्तीति, तत् स्वकीयं शिरश्छित्त्वा क्षिपाम्यत्र ज्वलने' तथैव कत्त मारब्धो यावत्तावदाकृष्टासिस्तम्भितोस्दक्षिणभूजस्त
८॥ दधिष्ठायिकया देवतया राजपौरुषाक्षिप्तचित्तया। जातं सुवर्णमिति ॥३॥ ____सत्थोलग्ग परिच्छा अदाण गम थेवदाणगहणंति । अणे उ पक्खवाया चउसस्थविसेसविण्णाणां ॥४॥
शस्त्र इति द्वारपरामर्शः। किल कस्यचिद्राज्ञः शस्त्रप्रधाना अवलगका अंवलगितुमारब्धाः परिक्षार्थ च 'अदाण'त्ति
KXXXXXXXXXXXXXX
XXXXXXXXX***********XXXXXXXX