________________
श्रीउपदे- X ब्रह्मविरतिविनाशे ध्रुवं पापं स्यात्, यथोक्तम -"वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं आज्ञाप्रशपदे हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितम् ॥१॥" तस्माद् व्रतरक्षणे एव यत्नो विधेयः । 'वावत्ति
माण्ये ल
किकमतरक्खणे सुकरुणाधम्मो' इति एतस्या मय्यनुरक्ताया व्यापत्तावपि न मे बन्धः । यत इत्थमागमः-"अणुमेत्तोऽवि न
Яo कस्सवि बन्धो परवत्थपच्चयो भणिओ। तहवि य जयंति जइणो परिणामविसुद्धिमिच्छता ॥१॥" तथापि व्यापत्ति।।३५०।
रक्षणेऽस्याः शोभना करुणा मुकरुणा जैनधर्मकथनरूपा कर्तुं युक्तेति दुस्सहानङ्गदावानलविध्यापनाम्भोधरप्रतिमस्तेन धर्मो जगदे तस्यै । यथा-"मूलमेतदधर्मस्य, भवभावप्रवर्द्धनम् । यस्मान्निदर्शितं शास्त्रे. ततस्त्यागोऽस्य युज्यते ॥१॥ धन्यास्ते वन्दनीयास्ते, तैस्त्रलोक्यं पवित्रितम । यैरेष भुवनक्लेशी, काममल्लो निपातितः ॥२॥" तदनु तस्यामरगिरेरिवाप्रकम्पतां ज्ञात्वा निजरूपमादर्य देवो द्यामगच्छत् ।।२४९।।
भीमोऽपि यदकरोत्, तदाह-आत्मैवारामो-नन्दनवनलक्षो यस्य स तथा बाह्यवस्तुविषय रतिरहित इत्यर्थः जातःसम्पन्नः, आज्ञाम - "अप्पहियं कायव्वं जइ सक्का परहियं च कायव्वं । अप्पहियपरहियाणं अप्पहियं चेव कायव्वं
|३५०। ॥१॥" इति लक्षणामाज्ञां स्मृत्वा अवधार्य वीतरागाणाम -अर्हताम् । साम्प्रतमेतन्मुखेनान्येषामुपदेशमाह-इति अनेन l प्रकारेण धर्मः श्रुतचारित्ररूप: शेषाणामपि प्रस्तुतभीमव्यतिरिक्तानां स्यात्, विषये यो यदा कर्तुमुचितोऽर्थः तत्रैवं भीमन्यायेन कुर्वतामाज्ञाम -उचितप्रवृत्तिरूपाम् । तदुक्तम् -"उचियं खलु कायव्वं सव्वत्थ सया नरेण बुद्धिमया । एवं चिय फलसिद्धी एसच्चिय भगवओ आणा ॥१॥" ||२५०॥