SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 'सरट श्रीउपदेशपदे 'काक ।११८।। पड जुण्णादंगोहलि वच्चय ववहार सीसओलिहणा । अण्णे जायाकत्तण तदण्णसंसणा जाणं ॥८॥ 'पट' इति द्वारपरामर्शः । 'जुन्नादंगोहलि'त्ति-किल कौचित् द्वौ पुरुषौ, तयोरेकस्य जीर्णः पटोऽन्यस्य चादिशब्दादितरः प्रावरणरूपतया वर्त्तते। तौ च क्वचिन्नद्यादिस्थाने समकालमेवाङ्गावक्षालं कर्तुमारब्धौ । तदेवं मुक्तौ पटौ । 'वचय'त्ति तयोर्जीर्णपटस्वामिना लोभेन विपर्ययो व्यत्यासश्चके नूतनपटमादाय प्रस्थित इत्यर्थः । द्वितीयश्च तं निजं पटं याचितुमारब्धः । अवलप्तश्चानेन । संपन्नश्च तयो राजभवनद्वारे कारणिकपुरुषसमीपे व्यवहारः । (ग्रं० २०००) कारणिकैश्च किमत्र तत्त्वमित्यजानद्भिः 'सीसओलिहणा' इति शीर्षयोस्तन्मस्तकयो कङ्कतकेन अवलेखना पररोमलाभार्थं कृता । लब्धानि च रोमाणि । ततस्तदनुमानेन यो यस्य स तस्य वितीर्ण इति कारणिकानामौत्पत्तिकी बुद्धिरिति । अत्र, मतान्तरमाह;-अन्ये आचार्या ब्रुवते, 'जाया कत्तण'त्ति तौ पुरुषौ कारणिकैः पृष्टौ गथा केनतौ भवतोः पटौ. कत्तितौ ? प्राहतुः-निजनिजजायाभ्याम् । ततो द्वयोरपि जाये कर्त्तनं कारिते । ततस्तदन्यसंदर्शनाद् व्यत्ययेन सूत्रकर्त्तनापलम्भाज्ज्ञानं निश्चयः कारणिकानां संपन्नो, वितीर्णश्च यो यस्य तस्येति ।।८३।। __अथ सरडेत्ति द्वार;सरडहिगरणे सन्नावोसिरदरि वाहि दसणावगमो। अण्णे तव्वण्णिगचेल्लणाण पुच्छाइ पुरिसादी ॥८४॥ __इह किल कश्चिद्वणिक् क्वचिद् बहुरन्ध्रायां भुवि पुरीषमुत्स्रष्टुमारब्धः। तत्र च दैवसंयोगात् 'सरडहिंगरणे' इति द्वयोः सरटयोरधिकरणं युद्धमभूत्। तत्र चैकः 'सन्नावोसिरदरि'त्ति संज्ञां व्युत्सृजतो वणिजः पुच्छेनापानरन्ध्रमाच्छोट्य तदधो
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy