________________
।। ३१३।।
जणणीए ताव पावाए ।। ३४ ।। नयणग्गओ नहग्गेण कज्जलं घेत्तुमुवरिभागम्मि । किरियापयस्स दिन्नं अंधिज्जउ तो कुमारोत्ति ||३५|| संजायमपडिवाइयमुस्सुयभावाउ मुद्दिओ लेहो । पत्तो कुमरसमीवे सयमेव य वाइओ तेण ||३६|| अवधारिओ तयत्थो तत्तं काऊणमयसलागं जा। अंजेइ दोवि अच्छीणि ताव भणिओ परियणेणं ||३७|| कुमर ! न एसा आणा पिउणो मन्निञ्जए तए कइवि । दिवसे विभवं [ लंब] लब्भइ परमत्थो जेण एयस्स ||३८|| कुमरो वञ्जरइ तओ अम्हाणं मुरियवंसजायाणं । सव्वनिवईण मुज्झे आणा तिक्खा समखाया ||३९|| ता कह वियारमेयं ऊण कुलं कलंकमाणेमि । पव्वेंदुबिम्बधवलं अच्छेरकरेहिं चरिएहि ||४०|| अगणियपरिवारनिवारणेण जावजियाणि अच्छीणि । ताव उत्ती पत्ता पिउणा सोगो कओ गरुओ ||४१|| णायं जणणि सवत्तीचरियमिणं चितियं गए कजे । कि कीरउ, उज्जेणी हरिउं एगो तओ पिउणा ||४२ || दिन्नो मणाभिरामो गामो तत्थ ट्ठिओ परिहरित्ता । ववसाये | सेसे गीयविज्जमणवञ्जमाढत्तो ||४३|| सिक्खअमइदक्खत्ता लहुमेव परं गओ स तप्पारं । मिलियापरगंधव्विय लोगो महिमण्डलं भमि ||४४ || लग्गो गंधव्वियगव्वखेलमेसो पविव्व विदलंतो। एत्तोच्चिय उच्छलिया तुच्छजसो सोहमणुपत्तो ।। ४५ ।। काले कुसुमनयरे गओ तओ गाइउ समाढत्तो । नगरपहाणजणाणं सहासु अइभूरिभेयासु || ४६ || जाओ पुरे पवाओ जह सुरगंधव्विओ धुवं एसो । न सुओ जं न सुणिज्जइ कहिंचि एयारिस अन्नो ||४७ ।। कहिओ अत्थाfe एस पवाओ निवस्स मंतीहि । ता को हलतरलेण तेण नियपरियण भणिओ ||४८ || सद्दाविज्जउ एसो तेत्तं देव ! नयणरहिओ सा । णो तुम्ह दट्ठमुचिओ तो ठविओ जवणिअंतरिओ ॥। ४९ ।। आपूरियसुद्धसरो
।।३१३ ॥