________________
k:*XXXX***
।११३॥
EKXXXXXXXXXXXXXXXXXXXX***
चिन्तितम्, यथा-अभक्षणीयानि इमानि फलानि वर्त्तन्ते कुतः, 'पंथवहाणाओ' इति पान्थवहनात् पथिकलोकस्यानेन मार्गेण गमनादागमनाच्च । यदि ह्येतानि फलानि भक्षयितुं योग्यान्यभविष्यंस्तदा केनाप्यवश्यमभक्षयिष्यन्त, न च केनापि भक्षितानि तन्नूनमभक्ष्याणि । इति पथिकानामौत्पत्तिकी बुद्धिरिति ॥८१।।
अथ खड्डुगत्ति द्वारम् ;खड्डगमंतिपरिच्छा सेणियगम सुमिण सेट्ठि णंद भए। मुद्दा कूवतडग्गह छाणुग जणणीपवेसणया ॥८२॥
रायगिह इह नयरं समत्थि नयरम्मपरिसरुद्देसं । राया तत्थ पसेणइयनामगो पालई य रज्जं ॥१॥ सेणियनामा पुत्तो जुत्तो निवलक्खणेहि सवेहिं । सयलसुएसु पहाणो तस्सासि सहावओ गुणवं ॥२।। पोरिससज्जं रजं पुन्ने संतेवि एस जणवाओ । तो काहामि परिक्खं सुयाण इय चिंतिउं रण्णा ॥३।। अन्नदिणे सव्वेवि हु भणिया तणया जहा मिलियगेहिं । तुम्भेहि भोत्तव्वं एवं पीई कया हवई ॥४।। जं भणइ महाराओ तं कायव्बं ति मउलियकरहिं । पडिसूयमिमेहि समए उवविट्ठा भायणस्स कए ॥५॥ तत्तो य भायणाइं पायसभरियाई तेसि दिन्नाई। जाव पवत्ता भोत्तं * मुक्का पारद्धिसुणगाओ ॥६।। सदूलरुद्दचरणा थालाभिमुहं समागया जाव। सेणियवजकुमारा ताव भएणं पलाया ते
७॥ सेणियकुमरेण पुणो घेत्तूणं तेसिं ताई थालाई । खित्ताई अभिमुहाई लग्गा ते पायसे तम्मि ॥८॥ भुत्त * नियथालगयं पायसमेएण धीरचित्तेण । दिट्ठो एस वइयरो निवेण तो तम्मि संतुट्टो ।।९।। नूणं सुनिउणबुद्धी एस कुमारो |
जमेव वसणेवि । नो चुक्को नियकजा धरिया सुणगावि संतासे ।।१०।। एवं रज्जाउ इमो खोहिजंतोंवि अन्नराईहिं । ना
*****
॥११३।।
*******
*