________________
पर
श्रीउपदे- शपदे
||१०८॥
सर्वकार्याणाम् ।।७४।।
राज्ञःप्रञ्चसाहपरिग्ग संधण कोवो अण्णेणऽसज्झ पेसणया । धम्मोवायणसाहण बुग्गह णिवकियगकोवो उ ॥७५॥
पितृता
बीजप्र० ततस्तदीयबुद्धिकौशलाजितेन नपतिना 'साहुपरिग्गह'त्ति साधुः शोभनोऽयमिति मत्वा परिग्रहः स्वीकारः कृतस्तस्य। तस्मिश्च समये केनचिदन्तरभूमिवासिना भूपालेन सह कुतोऽपि निमित्ताद्वैरं लग्नमासीन्नृपस्य । तत्र च 'संधण'त्ति संधानं कर्तुमभिलषितं राज्ञा। न चासौ तत् प्रतिपद्यत इति तं प्रति 'कोवो'त्ति कोपः समजनि जितशत्रोः । ततः 'अण्णेणसज्झपेसणया' इति अन्येन रोहकव्यतिरिक्तनासावसाध्यः साधयितमशक्य इति कृत्वा रोहकस्य तत्र प्रेषणं कृतं भूभुजा । प्राप्तश्च तत्र रोहकः । पुष्टश्च स प्रत्यर्थी नपः। समये च 'धम्मो वायणसाहण'त्ति यदासौ तेस्तैरुपायैरुच्यमानोऽपि अविश्वासान्न संधानमनुमन्यते तदा धर्म एवोपायनं ढौकनीयं तेन साधनं स्ववशीभावकरणं रोहकेण तस्य कृतम् । अयमत्र भावः-इदमुक्तं रोहकेण तं प्रति, यदि स मदीयो नृपो भवद्भिः सह संधाय पश्चात् किचिद् व्यभिचरति तदा तेन यस्तीर्थगमनदेवभवनसंपादनद्विजादिप्रदानवापीतडागादिखननादिना विधानेनोपाजितो धर्मः स सर्वा मया भवते दत्तः, - तद्रहितश्चासाविहलोकपरलोकयोन किंचित्कल्याणमवाप्स्यतीति करोतु भवांस्तेन सह संधानम् । न ह्येवंविधां प्रतिज्ञां ।।१०८॥ H. कश्चिद भनक्ति। एवं विश्वासिते तस्मिन् 'वुग्गह'त्ति व्युद्ग्रहोऽवस्कन्दो घाटिरित्यर्थः छलेन तत्र गत्वा राज्ञा संपादितः। | स्वहस्तगृहीतश्चासौ कुतो द्विषन् । आनीतश्चोजयिन्याम् । तत्र च चिन्तितं तेन, कथमनेन राज्ञा आत्मीयधर्मस्य मत्प्रदानेन व्ययः कृतः। इति तस्य मिथ्याविकल्पापनोदाय 'निवकियगकोवो'त्ति नपेंण जितशत्रुणा रोहक प्रति कुतकः कृत्रिमः