SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पर श्रीउपदे- शपदे ||१०८॥ सर्वकार्याणाम् ।।७४।। राज्ञःप्रञ्चसाहपरिग्ग संधण कोवो अण्णेणऽसज्झ पेसणया । धम्मोवायणसाहण बुग्गह णिवकियगकोवो उ ॥७५॥ पितृता बीजप्र० ततस्तदीयबुद्धिकौशलाजितेन नपतिना 'साहुपरिग्गह'त्ति साधुः शोभनोऽयमिति मत्वा परिग्रहः स्वीकारः कृतस्तस्य। तस्मिश्च समये केनचिदन्तरभूमिवासिना भूपालेन सह कुतोऽपि निमित्ताद्वैरं लग्नमासीन्नृपस्य । तत्र च 'संधण'त्ति संधानं कर्तुमभिलषितं राज्ञा। न चासौ तत् प्रतिपद्यत इति तं प्रति 'कोवो'त्ति कोपः समजनि जितशत्रोः । ततः 'अण्णेणसज्झपेसणया' इति अन्येन रोहकव्यतिरिक्तनासावसाध्यः साधयितमशक्य इति कृत्वा रोहकस्य तत्र प्रेषणं कृतं भूभुजा । प्राप्तश्च तत्र रोहकः । पुष्टश्च स प्रत्यर्थी नपः। समये च 'धम्मो वायणसाहण'त्ति यदासौ तेस्तैरुपायैरुच्यमानोऽपि अविश्वासान्न संधानमनुमन्यते तदा धर्म एवोपायनं ढौकनीयं तेन साधनं स्ववशीभावकरणं रोहकेण तस्य कृतम् । अयमत्र भावः-इदमुक्तं रोहकेण तं प्रति, यदि स मदीयो नृपो भवद्भिः सह संधाय पश्चात् किचिद् व्यभिचरति तदा तेन यस्तीर्थगमनदेवभवनसंपादनद्विजादिप्रदानवापीतडागादिखननादिना विधानेनोपाजितो धर्मः स सर्वा मया भवते दत्तः, - तद्रहितश्चासाविहलोकपरलोकयोन किंचित्कल्याणमवाप्स्यतीति करोतु भवांस्तेन सह संधानम् । न ह्येवंविधां प्रतिज्ञां ।।१०८॥ H. कश्चिद भनक्ति। एवं विश्वासिते तस्मिन् 'वुग्गह'त्ति व्युद्ग्रहोऽवस्कन्दो घाटिरित्यर्थः छलेन तत्र गत्वा राज्ञा संपादितः। | स्वहस्तगृहीतश्चासौ कुतो द्विषन् । आनीतश्चोजयिन्याम् । तत्र च चिन्तितं तेन, कथमनेन राज्ञा आत्मीयधर्मस्य मत्प्रदानेन व्ययः कृतः। इति तस्य मिथ्याविकल्पापनोदाय 'निवकियगकोवो'त्ति नपेंण जितशत्रुणा रोहक प्रति कुतकः कृत्रिमः
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy