________________
पद- शपदे
आज्ञापरतंत्राणां कर्तव्योपदे
दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥६॥ इत्यादि ॥२२५।।
अत्रैव दृष्टान्तमाह;| सुव्वइ य तेणणायं एत्यं बोही' पत्तिविग्धकरं । तं चेव उ कुसलेहि भावेयध्वं पयत्तेणं ॥२२६।।
श्रूयते च-निशम्यते पुनः सर्वज्ञप्रणीतागमे स्तेनज्ञातं-चौरोदाहरणमत्र-प्रस्तुते बीजाधाने वक्तुमारब्धे सति 'बोधिप्राप्तिविघ्नकर' बोधिप्राप्तेर्बोधिविघ्नस्य च कारकपुरुषद्वयसूचकत्वेन तत्कारकं । तदेव तुशब्दाद् अन्यानि च धनसार्थवाहादिज्ञातानि कुशल:-विद्वद्भिर्भावयितव्यं-मीमांसनीयं प्रयत्नेनेति ।।२५६।।
तदेव गाथात्रयेणाह;कोसंबिसेद्विसुय गाढपीती पाएण तुल्लफलसिद्धी । वीरोसरणे सवणं बोहि-अभावेतु य विसेसो ॥२२७॥ हरिसो मज्झत्थत्तं परोप्परं चित्तजाणणा मेओ । पुच्छा अबोहि नेहे बहु जोगाऽबीजगो कह णु ? ॥२२८।। दंगीयपुत्ता गाहरण पच्छखेडणग सेलगुहसाहू । धम्मपसंसपओसा बीयाबीया दुवेण्हंपि ।।२२९॥ ।
समस्ति निखिलक्षोणीकामिनीमण्डनोपमा । कौशांब्याख्या पुरो शम्ब-पाणिपत्तनभूतिभाक् ॥शा तौक-च्छत्रवसुधापरिपालनविश्रुतः । राजा जितारिनामाऽभूत , सद्भूतगुणसन्निधिः ॥२॥ श्रेष्ठिनौ तत्र सुष्ठुश्रीभाजनं जनपूजितौ ।। अभूतां धनयक्षाह्वावौदार्यादिगुणान्वितौ ।।३॥ धनस्य धर्मपालोऽभून्नन्दनः कुलनन्दनः । वसुपालश्न यक्षस्य, . वसुवृद्धिविधायकः ॥४॥ जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । अत्यन्तमित्त्रताभावो, लोकाश्चर्यविधायकः ॥५॥
।।३३६॥