Page #1
--------------------------------------------------------------------------
________________ ज्ञानपीठ मूर्तिदेवी ग्रन्थमाला : संस्कृत ग्रन्थांक 39 . - ...... ....... . . आचार्य-शाकटायन-विरचितम् शाकटायन-व्याकरणम् [ गोगाव-लामोशशिसदलसर । सम्पादक पण्डित शम्भुनाथ त्रिपाठी व्याकरणाचार्य, सप्ततीर्थ प्रस्तावना * प्रो. गओं. आर, बिरवे, जर्मनी 0. तरम भारतीय ज्ञानपीठ प्रकाशन वीर न. संवत 219 / विक्रम संवत् 2018 : सन् 1971 प्रथम संस्करण : मूल्न 2...
Page #2
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् अमोघटत्तिसमलङ्कृतम् प्रथमोऽध्यायः [प्रथमः पादः नमः श्रीवर्धमानाय प्रवद्धाशेषवस्तये । येन शब्दार्थ सम्बन्धाः सार्चेण सुनिरूपिताः ॥ 2 ॥ श्रीधारममृतं प्योतिर्मनाऽऽदि सर्ववेदनन् । रामानुशासनस्वोयममा यून्तिकच्यते । / 1 / / अबिन्ने नेष्टप्रसिद्धयर्थ मङ्गलमारभ्यते- नम इति । शब्दो यात्रा, अर्थी यामः, सयोः सम्बन्धी योग्यता । अथया--ब्द आगमः: अर्थः "प्रयोज्य गुदयो निःश्रेयरां च, तयोः सम्बन्ध उपाययभावः । / एव सर्वसत्यहिन तता रत्वतः प्रशाषिताः, राम पनामयमहिम्ना विराजमानाय भगवते वर्धमानाय दडचि द्रमागि शेपाणि अनन् रूपाणि साफल्येन साक्षानुर्वते नमकुर्वे प्रस्तुपरकारः ॥1॥ त्रं कृतमङ्गलरक्षावितानः परिपूर्णमल्पमत्थं लपान शब्दानुशासनं शाम्नानदं महाश्रमणसधानिपतिभगवानाचार्यः शकटायनः प्रारगते, शब्दार्थशानपूर्वकं च सन्मार्गानुष्ठानम् ..... अण् । / 11 क 12॥ एओडः ॥ 3 ॥ ऐओच ॥ 1 ॥ इयवरलम् । / 5 / / अमडणनम् । / 6 / / जवगडदश । झगढधप् ॥ खफछच्याट । / 2 / / चटतम् ॥ 10 ॥ फपय । / 11 / / शापस अंगः क, पम् । / 12 / / m ॥13 / / इति वर्गसमाम्नान्यः कामानुनादानः भल्यासारमन शसस्म लायायः । सामान्याश्रयगात् दीर्घातानुमासिका मणत् । तथा च यतकापललिपोतकालन्युदासे थलिप्यते । '' इत्येव तृवर्णस्त्र प्रहणम् । तयोरेकत्वं हि शुरुषकोलमत्' [2 / 3 / 25] इति महणात् प्रतिज्ञायते । स च रिपकः' [ 129175] इत्यादिल्लकारेऽपिसि भवति । अनुबरमा पृथगनुबन्धसंज्ञानात् व्यवसिष्ठत; अन्यथा अन्यतर पवानुबध्येत, तावतार्थसिद्धः । इकारस्य द्विरुपदेशोऽपाद वलादी च ग्रहणार्थः । कारदेवकारादय उच्चारणार्थाः । पकाराधनुनन्धानां (' माना लदी उपविभाः) परार्थनुच्चार मिति तचमत्यादागदाहशम् । णकारस्व प्रत्याहारी.. - इन्टच' | 13:180] इत्यकारेण, स्कारस्य--अर्रि:' [111175] इत्यारेण; 'यशेवादिकः' E 72 ] स्तीकारेण; 'जिन्दयोऽनेधादेः' - 1623164 ] इत्युकारेण, कारस्य- देश एवं छाया' 1. प्रयोजनम् mA0 / 2. ते येन म । 3. अनम्न पभिरूपाणि प 4. प इत्रि म माई नास्ति।
Page #3
--------------------------------------------------------------------------
________________ [ a. पा. 1 सू. 1-5 [20] इत्येकारेण, चकारस्य -- मिचोइस्यात्' [ 145 ] इत्यकारेण; 'खितीच एकाघोऽमः' [22] इतीकारेण 'एचोऽव्ययवायावू' [ 311171 ] इत्येकारेण 'यस्याध्वादिरादेच्' [ 1 / 3 / 16 ] हल्यैकारेण, सकारस्य 'किन सप' [ 260] इवीकारेण 'यमेवादिकः ' [ 172 ] इति यकारेण, मकारस्य --~~'हृव्यभ्यप्रशानः [ 113150 ] इत्यकारेश; 'हलो यभि यनो वा' [ 11 / 132 ] इति यकारेण; 'नमो' [ ] इति नकारेण 'स्त्राम् सः पदान्ते' [ 1111123 ] इतेइ ङकारेण शकारस्य - 'जवि जश्' [ 6 / 6 / 336 ] इति जकारे 'शो भोकाः प्रत्यये' ! 112173 ] इति चकारेय, प्रकारस्य याघोभोभगो [ 111 / 153] इत्यकारेण 'मतोऽद्धच्युः ' [ 157 ] इति दकारेण; 'बलादेरित्र पुणादे:' [ 421134 इति वकारेण 'अपि शु' [36] इति नकारेण 'बशोभ पोकाचः प्रत्यये' [ 1276 ] इति ककारभकाराभ्याम्, टकारस्य - 'प्फलिभजन ट्फ ह्लादिदक्षिणसिकृतस्यातोऽन्तलो' [ 1153 ] इति हकारेण, वकारस्य 'छय्यम्यमशानः' [ 13/150 ] इति छुकारेण, यकारस्य - 'ममोऽचि वोऽसन्' [111105] इति मकारण 'नो जन्यपदान्ते] [1111103] इति जकारेण; 'खय् खयः शरि वा' [ 111 114] इति खकारेण, रेफस्य 'जरि जरः स्वे वा' [ 1 / 1 / 133] इति फारेण, 'खर' [7] ति खकारच कामम् 'सम् सवः शरि वा' [14] इशिका, लकारस्थ--'पष्ठकाः स्थानेऽन्तेऽकः [11818 ] ईयकारेण 'हो यमि यमो वा' [ 1 1 132] इति हकारेच; 'सिद्धस्यधातो:' [ इ ] इति kI152] इति रेफेण; 'जलो जस् [1] इति जकारण; 'शल्यनुस्वारः [ 1 ] कारण [ च मध्यः ] / सात्मेत् ॥ 1 / 1 / 1 ॥ वण समुदायो वा यो पेन इक्षा सहोपादीयते स आत्मनः प्रभृत्यः तस्मादिती व्यवस्थितानां संशः भवति । आगना सह 'आमनश्चेत्यर्थः । अण्, अक्, इक्, सुप्", ऊर् लिङ्, तणू ! सात्मेति "आत्मार्थम् । झोति संशिनिर्देशार्थम् । आ इत् - पदिति अन्ययीभावो मयादार्थः । ऋ शाकटायनव्याकरणम् उता स्वः ॥2 ॥ उकारेण इता सहोपायमानो वर्णः स्वस्य वर्गस्य संज्ञा भवति, आत्मना सह । 'श्री श्ररूबी:' [111 / 337] तरति । तच्छादन । दच्छेते । भवाञ्छेते । 'टौ ST' [111 ॥ 137] कधीक फटकारेण । भवाण्डीनः । गाण्डौको ! 'कुपोम् [24666] कः करोति । कः खनति । कः पन्चति । कः फलति । चकृत्याश्रयणे - 'रुहः पः [4 / 1 / 166 ] इत्यादावपि यादिति वचनम् । तेयान् ॥11।3॥ तारेच छता सहोपायमानो व या स्तावना एवासीदितः । 'तो' [17] श्रवणोऽस्मि । यत्र । देवादसन्ति । हृतादिषु उच्चारणेषु वृत्तिषु दतको वर्णस्येति न वर्णस्य दनुपातमात्रस्य प्राप्ते विन * चावच्छिन्नो यावन्नाव उपाच यति 1. नति सका 020 / 3. आमचे 5. थंम् । अन्यथा स्वयं संस्गात् न संशिधराश्च । इते - na0 कण्वनति ma0 / 8. निभिद्दा भिनः । समान0 / भन्देवा तादः । सामान्याश्रयणा : भाग्यो ॥ 114 ॥ भाव्यो विधेयः । अमकरानुबन्धो इयान् इयत्तावच्छ्रितएव भावाव उपात्तस्तावन्नात्र एवासौ वेदितव्यः । भिक्षुः । ऋतौ अभिः । उक्तिः अगिति किन् ? अगुम् । अम् श्रननुनासिको वारणाव भाग्येऽनुनासिकयुदासः । भव्योऽगिति वचनात् सर्वत्र भाये तकारोवार शुरु । 'उता स्वः' [12] इत्यादिन्ययानुवादः । अयोगी ॥21।||ह शास्त्रे उपविश्यमानो वर्णः समुदाय वा लौकिकशब्दप्रयेओगेन दृश्यते, इत्संशेओ भवति । अतएव चाल प्रयोगाभावः सिद्धा । उपदेश कार्यार्थः । एभि - पचते । स्पर्धि - पतिं । ऐउणू, इक्-अं, इक्, उकू । 'त्रिभिदा -- भिन्नः । टु - पयुः । j- कृत्रिमम् । परम कुलीन इति खियेऽपि कृदन्ते मलवचनादिदोषा । इम देशाः - 'सानेतेल' [11111] इत्येवमादयः । 3 0 / 4. su0॥ 6 संज्ञा ma0 17 करो
Page #4
--------------------------------------------------------------------------
________________ 1 पा, 1 सू. 6-] अमोघवृतिसहित स्वः स्थानास्यैक्ये ॥13।6।6॥ स्थानं कण्ठादि यत्र पुत्रस्य वर्णभावःपतिः । आस्यं मुखम्, प्रवृति प्राकारान् भयनारयम् एवादि प्रयत्नपञ्चकम् स्थान त्योतत्यात् । द्वयमेव तदास्ये वर्णानां भवति । वनम् असा प्रयतः । योर वर्गों पर स्य आत्मीयो नाम वेदितव्यः । अनुदसमी मिली । कुर्जिया । विसर्जनीयारी । लियो जियः सर्वगुलस्थानमवर्णमिति एके । i--- सुशायाः । एकेआम् । u-o-औ-पूपध्मानीया ओटना' / o-o-केटीएम यष्ट्यः । सुक्कस्थानम् एकेषाम् । ऋटुरषा मूर्धन्याः । देओ दन्नमूलपकेपाम् । चन्त्य ! नासिक्नुस्वारः । वनानि एषाम् । आस्थस्य करणं नाम् । व्त्स्यानाग्। विवृतभूर्णा स्वराजाच भविवृततरी, साम्यामेन्यू, ताभ्यामवः । परिवृत्तमृगान् । संहृतमकारस्येति । a-a-a- इत्यकार उदासोऽनुदात्तः स्वरितश्चाननुनासिकोऽनुनासि कति पद् । एवं दीर्घष्टताविति द्वादश वर्णभेदाः परस्परस्य स्वे भवन्ति । पवन, इवर्णादीना स्वष्टादशभेदाः, तदीर्घइति द्वादश भेदाः । एवां दुखाभावात् द्वारा भेदाः । यवानामनुनासिकोऽननुनासिकश्चेति द्वो भेदौ । यः परेको स्वेन भवन्ति । स्थानस्यास्यस्वे स्थानप्रणम्, स्थानप्रयत्नयोः स्त्ये दुधग्व्यापारव्युदासार्थम् । तेन अः ज्योति तवि [इत्यन] 'जरि जः स्वे वा' [21133] लुङ् न भवति 1 प्रदेशाः षः' [माः । गासनः ॥ 132 ॥ 7 ॥ समानासनप्रसङ्ग स्थानगुणप्रमाणादिभिर्यथास्वमासन्न एव विधिरूपात्तो वेदितव्यः । तत्र स्थानेन 'दीर्घ' [ 1177] लेकाने । मुनीन्द्रः । गुणेन 'केडनिट्चजः कुग्धिवि [5 / 31573] पाकः ! व्यागः । करस्योपस्य पारा गुनासिकस्य तारा एवं ककारी भवति । अकारस्य - और मास्यामनुनासिकय सादरा एवं गकारः । प्रमाणेन 'दो मोस्यादसो मागुधाविन्यसन्[1244] अमुष्मै । अनूम्बान् । मानिक मात्रिका द्विमाहत्य विनात्रः । अर्थेन 'मानिस्यैकार्थयोः रूयम्यतोऽन [41] वातण्ड्य युवतिः दारदवृन्दारिका । 'चलडिशन्दस्य तदयों द्वाराण्ड्यभावः । ददत्य दारदभावः । वर्गाणां तृतीयचतुर्थखमा अन्तःस्थाः । इकारानुत्वारी घोस्स्व्त्। अन्येऽश्रांपाः । वर्गाणां तृतीयपचयाःस्यात्पाणाः ! एकमात्र अस्वी हिमात्र दीर्घ उच्यते । किन्तु यो ज्ञेयो व्यजनं स्वर्धमात्र वियना वचनम् । सम्बन्धिनां सम्बन्धे ॥1॥ सम्म विशब्दानां tatsambhandha eka bhavati, Web [ ] 484, dant vagyoken weft, rsse farge: पतुः [] [12] अन्य भाग-मातृस्वतः । यति संख्या ॥ ॥ प्रयान्तं संख्या भएकाधिक संख्या उत्काय मतिपत श्री" यादा सवाल किया कि किः । बलिया ! कपिलः । यतिमा कशिश घतः । अन्तरेनापि वगतिदेश गम्यते । यथा-- अग्निर्माणय क्षति 1. पानीया श्रद्धा तुलसा दन्त्या छवि स्थानेनासन्नः । वर्गेष्वाचा द्वितीयाश्च शस्सा अव्यघोषकाः । द्वितीयवर्णाः स्युर्महाप्राणा संयुक्ताः ॥ म di0 / 2. कण्ट्ये म 13. उचैरुदाती नीचैः स्यादनुदात्तः स्वरस्तथा व्यामिश्रः स्वरितो शेषः प्रत्येक विद्युधैरिह ॥ 0004 सित्यं सम्भ्य रात्रि पर्वाणि bha0 / 5. अनल्पा-ma0 3 पिन्गल-ma0 7 घालण्ड ma0 / वतीति षः प्रियां गिति चिन्योरखिय इति जिः । ma0 di0 / गुरुमगधयादिना विहितस्याः "प्रेतोऽप्रारभ गः" इति खियां 006मा म 10. लातेश्वास तिष्ठे ka0sa0 di0 / 14. gas ofte
Page #5
--------------------------------------------------------------------------
________________ शाकटायनभ्याफरणम् [a. 1 पा. 1 सू. 10-16 बहुगणे भेदे ॥ 1 ॥ ॥ 10 ॥ बझु गण इत्येतौ शब्दो भेदे वर्तमानी संख्याबद् भवतः । भेदी नानासम्म, एक्प्र्तियोगी। बहुकः । बहुधा । अकस्यः ; गगयाः । गणधा । गणकत्वः । भेदे इति किम् ? वैपुल्ये सधेच संख्यामाय मा भूत् । "पशुगणनाऽत्यन्ताय सञ्चक्षसे" इति वचनन । अत एव भूपादीति निवृत्तिः । / कसमासेऽध्यदः ॥ 12 ॥ अध्यर्द्धशब्दः रूप्रत्यये समासे च विधातव्ये संख्यावद् भवति । अध्याईकन् । अभ्यर्द्ध रार्धम् । कोते प्रत्ययस्य गोः गुस् । फसमास इति किन् ? 'संस्थाया धा' [ 3 / 427 ] इत्यादी न भवति । अर्धपूर्वो उत् ॥ 6 ॥ 2 ॥ 12 // अपूर्वपदी इत्प्रत्ययान्तः शब्दः प्रत्यये समासे च विधारव्ये संख्याबद भवति । इदिति 'संख्यापूरण उट' : 313676 ] इत्यारभ्य आ 'द्विवस्तीयत्' [ 33666) इत्येतस्मात् तकारेण प्रत्याहार: / अर्धवञ्चकम् । अर्थपञ्च मरार्यम् । पौत्रादिवृद्धम् ॥ 1 ॥ 2 ॥ 13 // परमप्रपत्ययतो यत्पीन्यायपत्यं तर संशं भवति । गर्ग:यारस्थ पौत्रादिगांग्यः । वात्स्यः । ठग्नन्तर पत्यं गार्गिः धारिसः इत्येव भवति । पौनत्यापत्यत्वात् तदायत्वनेय जिज्ञायते । कृद्धप्रदेशा: 'युद्धौ यूनाऽनन्याप्रकृती' । 2॥87 ] इत्यवमादयः । प्रपौत्राधस्त्री बंश्यज्यायो भाभोः सति युवा ॥ 19 ॥ अपात्रः पौत्रापत्यम् । परमप्रकल. श्चतुर्थः : वंश भदो वश्यः । चित्रदिरात्मनः कारकम् । व्यापान भ्राता वयोऽधिक एकदितृक एकाआकी ना । परमप्रवेः प्रयोवाद्यतत्यं स्त्रीवहिं संश्य जीवति सति पुत्रादिष्यावति भ्रातार कनीयान् भ्राता युधसंशः भवति । गाग्यरितः । वारपारदः । गर्गलस्यानन्तरापत्य गाःइ" तदनन्तरापत्यं यः तृतीयः स्यात् । चतुर्था गाम्यायनो बुवा । प्रपी बादति किट ! पौत्रो गार्यः । अग्नीति किन ? स्त्री-लागी"| परमज्यायोत्रानोरिति किम् ? अन्यलिगन्-गार्यः । ज्यायोग्रहण कि ? कनीयसे भ्रातरि--मार्च । पतीति किगू ? मृते गायः । वचन्भेटः पृथनिमित्तार्यः । सत्सपिण्डेऽधिचयरस्थाने वा । / / 1195 ॥ दयः पूर्वः स्तमः पुरुष एकत्तौ अन्योन्यत्य सविण्डौ । वयो योवनादि । स्थानम्-निदा, पुन यादि। परम महतः प्रसाधनत्यं लोति यवत्थानाभ्यां द्वाभ्यामन्यधिक सनि जयति सशि समयदेव युवराज्ञ वा घात । पितृव्ये, मितव्यस्य पितरि पिसान पुत्रे वा क्योऽधिक जीत । रस्यापत्यं मार गार्यः गाग्यायो पा । वास्यः वात्स्यायनी वा । सदिति किम् ? मृत गाय: ! सपिउ किम! अन्यत्र गर्यः । अधिययस्थान इटिं किम् ? हायामयलरेन वा दूने माग्य । प्रपौत्रादीत किन ? पात्रो मान्यः । राति किम् ? ई गागौं । स्तीति किम् ? मुते, गार्थः । सपिन्टो इंश्यो भ्राता या नेत्यारम्भः । युचवृद्धं कुत्साचें ॥ 3 / 1 / 16 / / युवा च न करायं यात्रा कुत्सायामधाम च पिये जुवराज्ञी वा भवति । अचों पूजा । यूनः हसा पदे युक्त्यं निवयते, तत्र मात्रथेनाभिधानं भवति । गर्गस्थापत्य युवा कुलितो वा गादी गाग्र्यायो वा जालः दुस्मान् भूत्वा स्वतन्त्र उच्यते । मुटताया अन्यत्र गाग्र्याण एब । वृद्धस्याचीयां पहे युपत्रायते तत्र युवप्रत्ययेनाभिधानं भवति । गर्गस्थापत्यं मानचिट-पप्रभयान गायरिणः गग्यो था। अबोया अन्यत्र नार्थ एव । अस्त्रीत्येय---नी गागा e53 1, सजाते ma0 / 2. भूमादिति म्ः। 3. हगोः 30, ma0 / 1. पूर्वपदो ka0, m। 5. तदापत्यमेव , म । 6. शाम्यस्य दिगादियान "विगायशाः " इति भवार्थ यः म्दि। 7. गभिजा इति यून्यपरले फग्न., दि. 8. मत हम म्त्तिक्। 1. सृद्धो म । 10. बाद में di0|11. योगायटात इमिली। लुगराः मस्य तद्धिसस्य हलो यः इति वालुक् ma0 di0 / 12. सग बचने यथासंख्य शैलीसमाचार्यश्य na0 di0.3. जालमोऽसमीयकारी स्यात् कुण्ठी मन्दः किया yH। mdi।
Page #6
--------------------------------------------------------------------------
________________ a. 1 पा. : मू. 27-23 ] अमोघत्तिसंक्षितम् "नाम दुः // 1 / 1 / 27 मनामपेयं व्यवहाराच ठात् नियुज्यते देवतादि ता दुःसंशं भवति या / 'देवदत्सीयाः / देवदताः / पम् द्रनाम्या: सिरेनीयाः सिद्धसेनाः इत्यादि] / त्यदादिः // 132 // 28 // त्पदादयः शब्दाः दुःसंज्ञः भवन्ति / त्वदीयम् ! जीवन् / यदीयम् / इदमीयम् / . अदनीयम् / एलदीयम् / एकावन् / झीयम् / युप्मदीयम् / असनदीयम् / भादीचम् ! किमीयम् / सादायदिः / तादारनिः / योगविमागाद् थेति बानुपर्ती / ___ . अस्या वाहितम् ॥11:या मान्दना अचां मध्ये आदिरच अकारः ऐज ना स दुःसंज्ञा मचति / आम्रगुप्तावनिः / सालासमनिः / "आन्त्रप्रायः / सीधीर्यः / शालीयः / मालीयः / ऐतिकायनीयः / औपगीयः / यस्येति संजिनिर्देशार्थ , अनेन हि स इत्याक्षिप्यते / अदिदि लामनपेक्षार्थम् / लेन दुद्धिनिकृष्धाच लागवेशापेक्षमादित्वं विज्ञायते इदि इलादेरपि "दुःसंज्ञा सिमा भवति / आदिःरति किम् ? सभासन्न यो भवः सानासन्नयनः / आदैजिति किम् ? दाताः / रक्षिता: ! अप्रादयादिरफारीस्तीति स्यात् / चैझीफा इत्यादिशु न स्यात् / देश एवैङ छादौ / / 112:20॥ देश एवं वर्तमानस्य यत्य शब्दस्य वचामादिर छ भन्नति स हादी प्रत्यये विधातो दुःसंज्ञः भवति / सेपुरिकी / संतरिका ! कौनगरेकी / कीनगरिकः / सेपुरं स्कोगरं 5 बाहीकमानः / येश ने किम् ? देवनन्दिनन / एवकारी वृत्तिव्यवच्छेदार्थः / तेन देशेऽन्यत्र च धर्तमानस्य न भ्व्ति। "कोडं नाम उदयामः, रान भवः कीडः ! देवदरं नाम वाहीक्यामः तत्र भयो देवदत्तः / श्राद्धशब्दः स्यानेऽपि वर्तते / देवदत्तरादः पुंस्यपि / भिमाशब्दथ / छादी इति किम् ? फिलाटौ न भवति / प्रान्दो ॥226 // प्रान्देशे वर्तनानक्ष्य यस्य शब्दस्य अचामादेरजे भवति स छादौ प्रत्यय विधाराव्ये दुःसंशो भवति / शरायती नाम नदी तदपेक्षा मागुदन्थ्यवस्था एणीपश्यनीयः / गोनीयः / भौजदीयः / कोशीयः / गनबह दीदः / "रेकचक्रकः / मदं नाम मात्रामस्तस्य होडीयः / देवदतं नाम प्रागमानस्तरय काश्यादिपाटात् "उगिटी / देव्द्चिकी। देवदत्तिका / पूर्वकं देराग्रह एक्कारेण 'सम्बद्धमिति पुनदेशग्रहणन् । आरम्भादेदिनिवृत्तिरपि सम्मायेत / देश एवेति नियमनिवृत्यर्थ दवनम् / क्रियायों धातुः // 11 // 22 // पलिया मनुतिः पूर्वापरता साध्यामागरूपः, सा अमोऽभिधेयं यत्व स शो म.सुसंधी भवति / -भते / eshi---राध्ले। [स्वधि -- ] गाय-गोपायति / पापच्यापच्यते / निती चिकीति / पुत्रकाम्य---पुत्रकाम्याते अपयश्यनिशाआ क्रियार्थतः प्ग्म्ः। शिप्रसंगानुसारिवाल क्षणात्य अवटि इत्यादिनिवृन्तः / शिष्टमानाम र लक्षाणान् , रादविसंबादेन दि "शिष्टो शायते / धातुपदेश::--'यालोस्तिकारकसमरतानेकायो तस्संयोगानयोः' [1 / 2 / 38] इत्येवमादयः । दामा ध्यन् / / 111 / 23 / / दारुलो भासपा को धातुः सोऽवकासामधः पुरांशो भवति ] दायाश्वल्लारः, थारून बौ। दाग-मणिदासा / देख--प्रणिदयते / इदा-प्रणिवालि / दो-मानी धेट-अहिंध / हुधा प्राविधा"| दधाल्योलक्षितस्य संज्ञायनान , दो-ऐ-बेटा सत्यपि घुसंशा सिद्धा / दीड: दारूपस्य अधिरत्वान्न भवति / उपादारत 1 उपादासाता । उराशसा । उपविदासते / 1. जातिभियागुणवान् वर्जयित्वा देवदत्तादि नाम mhi0| 2. युबत्यनिवृतिपक्षे ma0 di0 / .. 3. नयाना-ma04. सैद्धसेनाः न.! 5, नाविद्विस्फुरुकोसप्लाजादाम्यः म नि / 6. -यशिशाप- क. m0| 7. दुसंझा ka0, म । 8, आदमिति निमक, ma0 / 6. दुसंझो pha0, म / 10. वाहकारयादिवाहोकानामादिति मिठो ka0, 20 / 16. न ना कोई भुजान्तर ka0, म / 12. इजादी ka0, ma0 / हुसंशा भवति ka0, sa0, di0| 13. ईरोपानयाद बुञ् ka0, म Ti0 / 13. महाठिई ka0, म / 5. सम्बन्धनिति ka0, म / 56. याघसिद्धमसिहं, या साध्यस्येनाभिधीयते / अथितनामरूपाचार सा कियेत्यभिधीयते / 0, म नि / 17. सति सद्भाधोऽन्त्रयः / असत्यराभानी अतिरेकः ka0, म. त्ति। 18. शिक्षा झायो ka0, म di0 / 13. ने मादीति जयम का, ग. दि. / 20. धातल्या मात्राप. सस्थान निर्भायः ka0, नदि /
Page #7
--------------------------------------------------------------------------
________________ - k ur a ms-in. pikxi....... शाकादायाच्याकरणम् [a. पा. 1 सू. 25-26 अति किम् ? झाप-दाले बाईः । दै-अवशतं मुखग् । अथिति बकारो न [ आप तु ] पकारः, दाविति' चकारानुमन्यौं, तेन प्रणिदास्यति प्रनियापयतीमत्र संज्ञा भवत्येव । -सुप्रदेशाः-"तुस्यौरि च' / 59 / 168 ] इत्येव्माद्य्ः। प्रादि प्रत्यये । / 2 / 2:24॥ प्रादि:--स्वरान्तर्गणो, न धातुः-धानुरपयवा न भवति, लं व्युदत्य ततः परमेव मास्को वेदितव्यः, अप्रत्यये न चत्ततः परः प्रत्ययो भवति । अभ्यमनायत । अभिमिमनायिपसे । अभिमनाय्य । प्रलादीमत् , मासित्ता दीविपति, मातादीप्य । मादेरेति लिन् ? अमहापुत्रीयत् । अप्रत्यय इति शिन् ? श्रीतुकारत । उस्तुकःयपते । उसका वित्वा । अभिमनायादिः प्रत्ययान्तः समादिः समुदायः झियार्थ इति तस्मिन् धानुसंशे प्राप्ते प्रादिस्ततः प्रतिपेन अहिः क्रियते, तिथ लत उत्तर एव धातु रेति, तल्या द्विर्यचने मननः । प्रादेशतरंण सम्मास इतेइ "न्य देशः । "असंग्रामयत शुरः इति नायं सम्मादिः, [ अघि ] धास्ववयवोऽयम् , यथा--विनायव यवः । संत्राम-इति एतावान् युद्धाथों धातुः पश्यते । तस्यागतार्थाधिपर्यं स्वत्यतिमात्युपसर्गः प्राक् च । 11 / 25॥ तस्य धातोः सम्बन्धी तदर्थवाली प्रेत्यादिशब्दमणः उपसर्गसंशी भवति, प्रा च देतो धातोमवति, यो गलाआंवधिपरी इति, यो चाधिक्यो सु अति इशि, यश्चातिकमविषयोऽतीति तानेतान् वर्जयित्वा । 'प्रलम्भः । उपजम्भः । प्रचमति । "परिणति । "अभिपजलि । उपरार्गसंशायां 'चज खेचोपसगात्' [ dh|2207] इत्यादिना ननाद । मादिरितिका?-पुनर्नमति । स सिथति । तस्येरि किन ? वृक्ष 12चम भिसिच्यते । प्रगता गइच्छझाबस्मात् स प्राच्छको देश: / अगत्यादि किम् 1 गताविधिपरी-अध्यागत आगच्छत्यधि पयांगच्छति आगच्छति पर । उपरिभावः सर्वतीभावश्चान्यतः प्रकरणादिः अतिनन्न इति गतार्थत्वम् । अध्यापनन प्रयोजनमत्य अध्यागमनिकः । पयांगमनियः । अन्न 'प्रयोजनम्' [2123517 / इति रणि । 'कारचउञ्चत्रादे' [23] इति अधिपरिशब्दयो: "एकार, न भवति, पृथक्पदत्याल । पानतम् । पर्यानीतम् । अत्रानुपयाण्णो न भवति । गतार्थब्रहण किम् ? अध्यागाति । पर्यागच्छति : उपरिभावस्य सर्वतोभायस्य च प्रकरणावर प्रतीतल्य चराने उनसर्गसंशाऽत्स्येवरी ग्रामनिननः । अचांमु"- अलि, सुसिक्तं भवता सुस्तुतं भवता । अतिरिन भवता । अतितं भवता । अत्र धात्वर्थः प्रशस्यते, अर्चा-पूजा-प्रशंसेत्यर्थ । अर्चा मह किन ? मुग्गिआ कितवार । अपारूयः कुस्यो । अतिक्रमे अति, असिसिजागेव भवता । अस्तिभेत्र भवता । अतिमानेपण सेकः कृत इत्ययो । अतिसिक्त्वा । अतिदुत्वा । समासाभावात् प्यादेशो न भवति । यदर्थक्रिया टनिन्निन्नेऽमि किंवा प्रवृत्तिरतिहमः । अलिकमणग्रहण किम् । अतिशय्प । उपनगंप्रदेशा:-कश्यारूपसर्गस्य' : 1961 ] दोगनादयः । प्राकचेत्यधिकारः भागव्ययसंज्ञायाः । डाच्यू र्याद्यनुकरणं च ति । / 1 / 6 / 26 // दाजन्तं पन्तमूरी इत्येवमादि अनुसरणं उपसर्गसंशं चधात:: सन्ग्रन्धि तिशिलवाल । द्दात्त्प्दाकृत्य्। स्त्रात्य्"| चिकनीकस्व" / शुक्लीकृत्य । धाविश्व ka0ma0 | 2. -रिचित्य -क.0,म । 3 . धातोर- ka0ma0 / 4. मनःशब्दात् स्यङ् सोपा लम् च ka0, ma0 di0 1 5 धानुत्याभावादध्यमादुतरस्याप्यादेशः । ka0, ग. tti0| 6, न यन्दा यलि इति दत्य न विमानः क., म. टि। 7. ध्यादेशः ma0, न. 8 सयामी यदि सुरादिः 20, ma0 di0 / 6. जये तोपलादिति नम् ka0, म. di0 / 10. हिनुमानानियोद्धरोऽन्तर णः ka0, ma0 di0 / 11. अभिषिञ्चति । विभिपिञ्जलि । कय, म । | त्यासे निसेबसिसक्षाम् हति पिः। फ. म. टि. ] 12, :प्रय वापरथमिति अभिः सिचः सत्यधीन । ka0, मरि0 / 13. ज्ञाने का, म. Ti0 / 14. आकारक0, bh0| 5. अन उपसगधाभायान्नतिसंगासततस्तिमः स्वायाकन्या इति न समासः श्रश्परताशकाराम स्यात्म. रि|16._स्व्ति- कमल 7. -समाति-0ma0 1 18, उपसर्गत्वाभासितज्ञाभावः । ततः समासानाय तसो न प्यादेशः ka0, म. टि ! 16. तिमः स्वत्या समाः । अशापोऽन्याजानुकरणे इति उआच । कर, म नि । 20. सपनिमादतिपीसते हति अब क., म त्ति.| 21. सुवाघोल का, ma02 21. क न्या प्रागसराय च्चिः क, म. Ti0 / ...... तर
Page #8
--------------------------------------------------------------------------
________________ a. पा. 1 सू. 27-33 ] सला raftar घटी कृत्य । कर्यादि--करीकृत्य । ऊररीकृत्य । अनुकरणम् खात्कृत्य । फट्कृत्य । उपसर्गः प्रकृत्य । पराकृत्य । वाजादिग्रहणं किम् ? अते सिक्स्था । अतित्वा । पिताकृति । अत्र डाच्च्च ग्रहणान्न भवति विडाच् साधर्म्यसूर्यादीनां' कृभ्वस्तिभिरेष योगे तिसंज्ञा । उपसर्गाणा मनुकरणानामनियमः खादिति कृत्वा निरष्ठीवत् इत्यच धातुना खाद इत्यस्य न योगः जन्य तर्हि ? इते इति न भवति । कजरी कररी अङ्गीकरणे विरतारे च । वि माधुर्ये च । ताली भाताली वर्णं । "मूखी कान्ती । शकला शंसकल्ला ध्वंसकला शकता आलचि(वि) केवाशी शेकली पर्याली मनसा मसमसा मसरना एते हिंसायाम, गुड्डु गुधा पीडायान्, सजू सद्दार्थे, फलू N फटी ब्याक्लो विक्ली विकारे, पट्ट पपट् स्वाहा स्वधा दाने, धत् श्रद्धाने, प्रादुस् अनि प्राकार, दते कपयः । प्रादुरानिःशब्दो ऽसाक्षादादी [a] [1935] च पयेते, तेनानयोः कृञ्योगे विज्ञाषा भवति । प्राकृत्य प्रातुकृत्या । आविष्कृत्य । आविष्कृत्यादिप्रदेशाः 'कृत्सतिकारकस्यापि ' [13165 ] इत्यादयः । कारिकालमदोऽन्तस्सदसत स्थित्यादि भूषानुपदेशापरीग्रहावरक्षेपे ।11।1।27॥ भूपानुपदेशपरिग्रहादरक्षेप इत्येतेषु च अर्थेषु यथासंख्यं कारिका अलं अदत् अन्तर तत् असत् इत्येते शब्दाः धातोः सम्बन्धिनः विसंज्ञा भवन्ति । स्थितिः मर्यादा वृत्तिर्वा आदिशब्दात् यत्नादिर्गृह्यते । तत्र कारिका कारिका नृत्य । भूषा मण्डनम्, तत्र अलम् । अलंकृत्य । स्वयं परामर्श अनुपदेशः तत्र अदः अपकृत्य । परिग्रहः स्वीकारस्तद् भावे अन्तः अन्तर्दृत्य । आदमीला सम्भ्रमः, नत्र सत् । सत्कृत्य । पोऽनादरः परिभवस्तत्र असत् । अकृ । दाविति किम् ? कारिकां कृत्वा । कमित्यर्थः । अलंकृत्वा अदः गतः । एवं परस्योपदेशः । अन्दा निमित्य । असत् कुल्या अननमित्यर्थः । / खलुकृत्वा । मा कारीत्यर्थः कि श्येनो गतः । परि गत इत्यर्थः । सा कृत्या । शब्द कमनःकोम अभिलापरमेच्छेदे धातोः सम्बन्धिनी तिसंही भवतः । कणेला । मनोदय । श्रद्धामुच्छि प्रत्यर्थः । श्रोच्छे इति किन ? तण्डुलस्य त्या मनोदयाः । अस्तं पुरोऽव्ययम् ॥ 1 | 1126 ॥ तं पुरस् इत्येते अव्यये धातोः सन्धिनीतिशे भवतः । अस्तंगत्य । पुरस्कृत्य । अस्तमिति नाशे वर्तते । अव्ययमिति किन ? भरतं कृत्वा चितमित्यर्थः । गतोऽस्तमर्कः । अती नाम पर्वतः । पुरुला । नगरीः इत्यर्थः । गत्यर्थवदा ॥666।30॥ अच्छेयव्ययमभिशब्दार्थेदार्थे च वर्तते । दत् गत्यर्थस्य वरेश्व धातोः सम्बन्धि तिसरां नवति । अच्छ्रगत्य । अच्छवन्य । अच्छोय" / गत्यर्थवद दाते किम् ? अच्छकृता । अव्ययमिति किम् अच्छक गया ! ! तिरोऽन्त ॥12॥31॥ तिरस् इत्येतदनार्थी व्यवधाने वर्तमानं प्रातः सम्बन्धि दिसंज्ञं भवरी । तिरोभूय । तिरोधान । अन्यर्धाविति वियेला स्थितः । तिर्यग्भूत्वेत्यर्थः । मी वा ॥1॥32। विरसू इत्यादा वर्तमानं कृमी भादोः सम्बन्धिति अधिना तिरस्कृत्य । विकृत्य अन्दति किम् ? तिकृया काई गतः । दिनित्यः । मनस्युरस्युपाजेऽन्याजे मध्ये परे वने ॥ 1 । 1।33॥ मनसि उशि, उपाने, अन्वाजे, मध्ये, पचने इत्येतानि शब्दरूपातकवचनान्तमतिरूपकाणि अव्ययानि कृती सम्बन्धीनि तिसंज्ञानि भवन्ति वा मनसि मनसि । उरसिकृत्य । उरसिकृत्या उपकल्प उपकुल्ला । अन्वाहत्य । काला मध्येकृत्य मध्येकृत्या ! परे । पदेकृत्वा । निवचने कृत्य । नियचने कृत्वा । 2. साथस्तु कर, bha0 2. गोकरणा ka0, 203. पम्पीकर sa0 / 4 माशी कर, ma0 / 5. पाळी ka0 bha0 0 8. निषेधेऽलंखलू ka0 ma0 / 6. गुच्छे कम 61, विररुस्त सिरिति सिः कर, ma0 60 bha0 7. सद्भात्रे ka0 10 वद व्यक्तायां वाचिकर ma0 di0 di0 | 12. यमाभावार्थ: / याचं नियम्येस्यर्थः । R0 ma0 di0 /
Page #9
--------------------------------------------------------------------------
________________ शाकटायमस्याकरणम् श्र. 1 पा. ! सू. 35-36 अध्ययनिति किन् ? भार्या मन:स कृत्वा सुखं गतः । उरसि पाणि कृत्वा शेते । उरति मनसि अन्यये अन्त्यापान्ण्धिय्थे। अत्यापानमुपरप आश्चयं च । . ___ स्वास्येऽधिः ॥ 11138| स्याम्य त्वामिभाववियये, अधि इत्ययमुपसर्गः गो धासोः सम्बन्धि । तिसंशों भवति वा । देवदर्शनान-धिकृत्य आने विकल्या नामिनं कृत्वेत्यर्थः । स्थान्ये इति झिम् ! अचीत्यधि त्य उपसर्ग इलि निव प्रासे परे अभावयर्थ वचनन् । गतार्थत्वे नापार्थ च । मादिचपसर्ग इति वर्तते, तेन उगरा मांशाप विकल्प्यत इति वा श्रीति प्रायवेऽप्यनियमः । साक्षादाच्चि । / 133 / 35 सान्नादित्येवमादि शब्दरूपन्नान अध्यन्तं कलो पाचौ सम्बन्धि दिसंशनीया । साक्षात्य । सादास्ताः । नियामृग । मिध्याहत्या । अग्नोति तिम् 1 रयणीरस्य । उदित्य : अनानि गत , अनीति पर्युदासा अध्यन्तस्य स्वार्थस्य ग्रहणन , तेन इह न नवति-साधा. किसद क्योति साना करोति । सासा मिथ्या चिन्ता भद्रा रोचना अमा आस्था राजर्स मारा जिगर' जिसमा संसः" अर्थ अशी बो एकरने1 प्रहार विहसने । अर्थ इत्यादयः सतमीकारोरुपमाः । छाजे इनायकामाई लेपणा दीनानिह तिसातन्नियोगे "मकासन्तं निपात्यले । नमस् मानुस आविर शो साक्षावादिः । विन्य हस्ते पाणी स्वीकृती ॥3936!! हस्ते पाणी इत्येतौ सतासमलिकपकी शब्दो " आयोप? रणे भासी सम्प्रधिकी नित्यं तितंशी भवतः । हस्ते कृल्म । हस्ते करीति । पाणौऋत्य । पाणौ करोति । रखी हाताविति किम् ? हस्ते कृत्या कापापणं गतः । जीविकोप्निस्स्दिवे"॥1।37!| अविका उपाने पट् इत्येतो शन्दी, वे श्याई नम्बराने नमो नाताः सन्धिन शिश: निस्पं नवतः । श्री प्रकाश्वि समा जीविकाहत्य" / जीविलासरति । अनिमिय रक्षा उपकृतस्य । अनिलयोनि । इति किम् ? जीविका इन्वा, उपनिपर्द इस्पा । माध्वं यन्वे ।1।3m! प्रचमितन्न कारान्तमध्ययमानुकूल्ये वर्तते । तदानुकल्यं ययोतुर्फ जम्वनियुच्यते । बन्धहेतु आमुल्ये वर्तमानः प्राध्वंशब्दः कृत्रो धातोः सम्बन्धी शिरांशो भमति । मात्य' / यन्ध इति किन मावानं प्राशत्वा शक गतः । तस्वम् डगम्मश्रणतस्यक्त्यिआन्सुन्तिसुख सस्वाभास्वरादीम्यव्ययम् । / 1 / 1:39 ॥ तस् नत् ल्गा। इत्येता तानि कातितस्यन्तानि आम् त्या अम दम् इत्येतदन्तानि तिरांशकानि सुङ्मस् प्रतिरूपकाणि" मरदीनि च शब्दरूपाधि अव्ययसंशानि भवनित ! सस् एकदिशि' [ 3 / 3 / 376] 'तम् । 3 / 11580 - पोलनलीः dhiyotate । vat-niya tam / kssbhiyynyudhyte| काम्--उरचैतराम् समार! इकारः विग ! प्रतानी । प्रताः । पचार : पोला । यति--त्रितः । अश्वनीयतः । सर्वतः । सर्वत्र बहुशः । अल्पशः । राहरि न्याय तस्' [3 ] इसारासरितारग प्रत्याहारः । A3) किन ? पागधानि, संशय गानि । A- ' | अग मा । पत्या-- यात्रा । सभा । भू -- पूर्व गोना, मरे 1. डाधि इति नित्यमेव शिक्षा kA0, ma02, कर्मकन्यां प्रागत राय धिः ka0, मटि । 3. शानियों नः । 5, अदिति ka0ma0 / 5. चिता ka0, 10 1 6. शास्था कम । 7. प्राजया~ pa0 ma018. सोश ,m0|6, बीजन्दा कम0 / 10. संस0, ma0 / 11. विरुपने अपने । क., ma0 / 12. मसाने । विसदने रक0, ma053. मकारान्तीयं ka0, ma0 112. भार्याधरणे , म । 15. जाषिका च उपचिपच जीविकोपनिषय जोथिकोमविपद्रमिति समाहारद्वन्दे चुदपहासमाहारे इति सूत्रेण अत्दयासान्तमाप्तिः । समासान्तस्य चिदभित्यत्वादन न भरते ka0, 20 दिछ । 16. तिसंशयासमासः काय, स.टि । 17. यधेग स्थवसं समा ke0, मदि0 / 18, प्रतिरूपाणि ka0, म. vi0 / 6. दुसर क, ma0 / 20. अद्ववानिवख्यात्सर्वादिन्तिपको सक0, ma0Ta0 | 21. मे पलायाधमे 10, 10 / अगदी रोहवी इति समय र 10 ma0 di0 | 22. विदारक0, ma0, 20 |
Page #10
--------------------------------------------------------------------------
________________ a. 1 पा. 1 खू. 36] अमोधवृत्तिसहित भोजम्, स्वाकारम्, सम्पन्नंकारम्, कन्यादर्श वरयति, यावज्जीवमदात् । अमिति णमुखनीणम् । तुम्कर्तुम्, हर्तुम् । ति---अधःकृत्य । "अनव्ययस्य' [ 3 / 3 / 175] इति सिप्रतिषेधः । सुभम् -- दात्रायाम् "माषायाम्, अस्ति, स्वस्ति, असि स्यात् । तस्थाभः - पथा, तथा, कथम्, कुतः । प्तगु इति 'भयादिवैपुण्यात् सर्वादिकिम्प्रद्दोः तस्' [12] इत्यत आरभ्य मा 'कथमित्यमु ' [ 426] स्योकारेण प्रत्याहारः । स्वरादि---- स्वस्तिस्वःपति उमा पूर्वपदार्थस्य सुतिन । परम परमनीचे इत्यत्र तु अव्ययस्यैव स्वस्तिमास्ते । चः शमुच्चये । पशुर्थी गुरुप यादी - अयमिति महती शाम अव्यमनव्ययमिति विशेषणार्थेति न भवति । तदन्तविध्यर्था खेलि परमोच्च इत्यादी च भवति । 'सद त्रिपु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ' इति । 6 10 51 12 4 16 18 L 12 सादिग्रहणं किम् ? एकः द्वौ बहवः पञ्च पद्, सप्त, अष्टौ । आपो वर्षाः पतिरूपम् पचतरूपम्, पचतिवाञ्पम् pacataskalpam strar antar prAtar punar sar tara ucca nocair zanais Rte, yugapat, आरात् पृथक् s य दिया. नायम्, चिरम् ईपत्, मना जोवम् ज्योवम् तूष्णीम्, बहिरा, अवस निपा, रामया, सुपः स्वयम् सक्तम्, इच्छा, तानिवत्ता, सनम्, रानात् तिर, अन्तरा, ज्योक् कम् दाम्, सना, नाना, बिना, "अन्यत्, क्षमा, उप विहायसा, क्षेध, मुधा, भिय्या, पुरा, मिश्र, मिथु मिथ "अभीएर् सार्धम्, मन, हिरु, प्रशान् प्राथस्, मुहुस्, वाहा, अलम्, प्रवाह, आर्य, शह, एत्र, एवम्, `मतम्, शध्यत्, नित्यम्, सुप्त, कूपत्, कुवित्, नेतृ चेत्, कश्चित्, यत्र, न हन्त, माकिस्, नकित्, माङ्, नञ् वायत् स्यायत्, न्यावत् त्वं the, ve re, औषट् वपट्, पट् स्वाहा स्वधा, ओम् हिम्, ख, फिल्, अध, अय, स्म, a, i, u, R, ऌ, e, ऐ, o, औ, आदह, असङ्क, यावत् तावत् किम्, यत्, यद् तद् धिक्, है, है, पाट्, प्या, आहो, उताहो, अथो; अंधो, मा, नू, ननु, हि, लु, नु, इति, इय, पाम्, शुकम् सुक, सुक्रम्, नहिकम्, रायग्भवम्, अद्धा, नोहि, नचेत्, जानु, अय, a, अ अहह स्विद, बाह्या, दिष्टघा, पशु, पद्, सह, अनुपक, अझ, पुत्, ताज, are, aye, abe, veda, vAd, n, cun, bhos, vitrat, maryA, Im kin zim, pra तरा, अप, सम्, अनु, अत्र, निरा, दुरा, वि, अधि, अपि, अति, नु, उत्, अभि, प्रति, परि, उप-- इति स्वरादयः । AkRtigaNAM'yam / 24 33 चन, आम्, 2 ma0 / 19 1 1. बिशिभ्यः कन्ये न इति गम ka0, ma0 di0 / 2. अभय कृमिकस कुरीति न सिः कारिकालमध इति तिसंज्ञा ka0 ma0Ta03 सम्म म 0 ma04 राम्रो वेलायाम ka0, 7. स्वर्गे विद्वतीयय कर, ma0 टिप । 5. मायायाः ma0 / य. इत्येतस्योका k0m0॥ 8. अष्टौ इति ka0 ma0 पुस्तकयोर्नास्ति । 6. सन् ka0 ma0 / 10. वियोगशीघ्रवृतेषु ka0, 11. वियोगार्थे ka0, sa0ri0 / ma0 di0 / 12. योगे ka0 ma0 di0 / 13. अन्तरातीले दिन इत्यर्थः ka0 bha0 di0 / 24. अन्तरगामिनि दिन हयर्थः क 0 टि 15. अस्ति स्वस्तीति कैरिचदभिधीयते प्रीतिकरण इस्येके pha0 ma0 di0 16. पृथग्भावे ka0 ma0 Ti0 / 67. प्रोतो बाहुर प्रबाहु । कैश्चित् ममाहुमिति पते ka0ma00 18. कैश्वि हलमिति पयते । इल प्रतिषेधे विषादे च ka0, sa0 vi0 16. पुनः पुनरित्यर्थः ka0 ma0 0 20. शब्दादेकवचना दिल ka0ma0Ti0 121. विकल्पादिषु ka0 ma0Ta0 / 22. वितर्के ru0 ma0 Ti0 | 23. योगप्रशंसा स्तिभावेषु ka0, sa0] Ti0 / 24. विचारे 60 ma0Ta025 samprazne ceti pha0 ma0 Ti0 / 26, kazcitaka0 bha0 0 | 27. beka0 bha0 / 28. gha0 ma0 129 kyap dikam ka0 ma0 / 30 radha L , kai0 ma03 ra
Page #11
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् 10 [ a. पा. 1 यू. 40-47 * घ्यसख्यद्वन्द्वपतीत् । 1।1।30। इकारान्तमुकारान्तं च शब्दरूपं घिराज्ञं भवति तखिशब्दं दानवययं न्त पतिशब्दं वर्धगित्वा सुनिता राना मुनये । राधवे । मुनिसुती । 'रासुतः । असदद्वन्द्वपतीति किम् ? सख्या । राज् य: / पत्यें अहन्दग्रहणं किम् ? पतिसुतौ । प्तिस्खायी। पति सदियौ रयं प्रतिषेधो न तमुदायस्य तेनेह भवत्येव अतिराखे रागच्छ ( ति ) / अतिसखेः रवम् । बहुसरागच्छति । बहु से :.. स्वम् । बहुपतेरागच्छति । बहुपतेः स्वम् 1 घिप्रदेशा: - 'घेडरिनाट्' [ 11226 ] इत्येवमादयः । ] 'प्रत्ययः कृतोऽपष्ठ्याः । 1।1। 41 | इह यः कृतो विहितः स प्रत्ययसंशी वेदितव्यः । अष्टधाः षष्ठ्यन्तार्थः षष्ठी न चेतु स यन्तविहितो भवति, बागमो विकारो बेत्यर्थः । 'दुगिल्वोस्स्वत्रादेखी' [ 11317 ]---राशी, | कर्मी । 'अजाद्यतामू" [ 11315] अजा, खट्वा । 'सुभीजस्' [ वृक्षः । वृक्षी । वृक्षाः 1 'इयुद्धे' [ 21:35 ] -- देशाकेश । दण्डादण्डि । 'प्राग् जितादण्' [2414] -- औपगदः । कापटवः । 'गुपधूपिपरौय' [ 4611] गोति । धूपायति । 'तास्यो लुलो :' [4 / 3 / 1] -- कर्ता । करिष्यति । ध्वण कार्यम् । हार्यम् । कृट इति किम् ? प्रकृत्यादो मा भूत् । ते हि सिद्धया उपादवन्ते । अपष्ट्या इति किम् ? वियोर्मा भूतु तो हि कस्यचिद्विधीयेते । 'अजाद्यताम्' [ 1313 ] इत्यभिधेयापेक्षा पन्टी विधेयापेक्षया । 'सोवाये' [ 2431] इत्याशवपि पष्टपन्ताद्विधीयते न पष्ठयन्तार्थस्येति तत्र यनंज्ञा भवत्येव । प्रत्ययप्रदेशाः - ' प्रत्यये' [ 1/1/176 ] इत्येवमादयः । इजाद्यायाः आ 'गुपधूपिन् 1 पणे [ 4113] इत्येतस्माद् आ आयात् -- आप प्रत्ययात् प्राग्यत्प्रत्ययसंज्ञं तत्तद्वितरांज्ञं भवति । keshaakeshi। पङ्क्षीणः । औपगवः । कापटवः । इजादीति किम् ? मृद्धी । आ आयादिति किम् ? पाय पयन्ति । शिक्षयन्ति । दोपस्थेति लुक् आवेराग्य प्राप्नोति । द्वितप्रदेशाः - 'मास्यत द्वितस्य इली यः ' [ 1/3/7 ] इत्येवमादयः । 1 "घनधारयः । उदके व्याद्यतिङ कृत् । 1।1।433 ध्यादिप्रत्यय तिङ्ङ्कुञ्जरां कृलांज्ञं भवति । विशीर्णम् । गोकाय प्रति । घ्यादीति किम् ? चीयते प्रयातेन । अतिङ्ङिति किम् ? प्रतिस्ते । प्रयापयाति । 'कृत्सतिकारकस्यापि [ 211:68 ] इत्यादयः । परः ॥1144 ॥ यः प्रत्ययः सः प्रक्कतेः पर एव भवति । ऊर्जा । खट्व वृक्षः वृक्षी वृक्षाः मिचत्यात् । 2 / 2145 / ( थे ) सकारानुबन्धको यस्य विधीयते ( स ) तस्याचामन्या भवति । वन्दते । छिनत्ति । नाति । यशसि । कार्ता नम् सुपीत्यादी सुपोत्यनेन नप इति विशिष्यते नाच इत्यन्तग्रहणम् 3 " 15 पर्दे । 1।1।46] गोविध्योरन्यत्र तावकाशांस्तुल्यबलयोरेको निवालः स्पर्धाः, तत्र यः सूमा पर विधिर्भवति । 'तोद्धयुः ' [ 13157 को हसति । को धायति । हत्यनसमा लुक्त साहू एपतारुकः । एवसारति । एवं सति स यावतीत्यत्र 'लुग्भ्योक्ती' [ 23335 ] इति परो विधिग्भवति नित्यादित्यान्तरङ्गबहिषु बलवतो निरापद एवं भवन्ति । परस्परतिबन्धेनावृत्ती' पर्याय वा प्राप्तो वचनम् । पठयाः स्थानेऽन्तेऽतः 12/1147 पष्ठ्यन्तार्थः प्ठी विधान विधिस्तस्य श्रन्ते तस्य ने ऽनपोइयो स्व:' [ 12] ग्रामविकुलम् । सेनानि फुलम् । पष्ट्या इत्युत्तरार्धम् । स्थान इतरार्धम् । अरु इति किम् ? परमपुंस्कोकिलः । 1 1 1. साधुगुल - ka0 na0 / 2. प्रतीयते येनार्थः सप्रत्ययः ka0ma013 न्तार्थं विद्दिक0 ma0 1 4. सामाइ ka0, sa0 15. पक0 ma0 / 6 श्रादिदेन उपपदमुपाधि गृझ ( ( ) ते । तत्र शोकापनुदेत्यादिकमुपपदम् । 'इतिनाथात्पशविः' इत्यादिरुपाधिः ka0ma0टि 7 इज्युद्धे । भादिजन्ते । पेरि युद्ध । कप, ma0 hiM0 पक्षीः कथम0 / 6. अवस्वयम्भुवःक0ma0vi0 10. दधा मुद्रारवनी, ka0ma0 hiM0 | 11. लुगु 0ma0 / 12. धेन वुक0ma0 / 12. अनन्तरार्थंग, 60, ma0 1
Page #12
--------------------------------------------------------------------------
________________ 11 2.पा.सु. 48-51] अमोधवृतिसहितम् तस्मादाद । तस्मात् पण्ठ्याः पञ्चनोविशिपुरुष पप्यचन्तार्थस्य परस्य विधीयमानो विधिस्तस्यादेरल: स्थाने भवतीति वेदितव्यम् । 'द्ववन्तपसर्गादादपोन! तू' [ 2/2/138 ] द्वीपः । - प: / तस्मादिति किम् ? पचते । पचन्ते दिल' [ 14/13 ] इति एत्वविधो न किश्चिदस्मादिति पूर्वमाश्रयते । शिवङित् । 1॥46 | या स्थान इति वर्तते, शिच्चाङिदल चादेशः षष्ठ्यन्तार्थस्य तस्यैव स्थाने भवति, नादेरन्त्यस्य बाउल शित्- 'जरशस: शि:' [21167] वसवाति बनादि । 'एभ्येऽस्' [12/2015 ] अस्मै । एए। अबिद 'सामामा [ 12 / 176 ] सर्वेषाम् । विषाम् । 'त्रिचतुरः स्त्रियां विसृचत [ 11221 ] तिस्रः चतसः । युष्मदस्मदृश्यामाकम् ' [ 2 / 3 / 177 ] बुध्माकम् । अस्मान् । दिशाहिद न भवति 'जराया दमिन्द्रस्याचि' [ 2437 जरा-जरशे यः सः । bhAnAznanAruntuS~zanAn / निबन्धममेकाश्यम् -- गाम् । गाः । निर्दिश्यमानस्यादेशा भवन्ति ततः पष्ठी श्रुतेः पचेनुः । गव्यासुः । पेनुपः । ननुपैति बलभायादिद्यभावः । 1 स्थानीवनलाये । 1113501 वस्य स्थाने यो विधीयते स स्थानी; इतर आदेशः स्थानं प्रसङ्गः । स्थानीय भवस्यादेशा-स्थानिक प्रतिपद्यर्थः । अनलाइन चेयं स्थान्यायं भवति । युथा राजा । suublopep'-'nthk'[112|134 ] iti दीर्घः एदस्वादि च । कस्मै । कस्मात् । वि। सर्वादित्वात् स्मायादि । धर्मो वा वर्धताम् । धर्मो मो वर्धताम् । सुवन्तत्यात् पदत्यादि । पचतु । चन्तु । एकदेशादेशेऽप्यनुमेयस्य स्थान्यादेशभावादवयवर्धनोऽवयविव्यनदेदात् समुदायें वाञ्वरुपान्तर्भावात् - एक देश विकृतस्यानन्यत्वाद्वा सिद्धम् । इयग्रहणं स्वाध्वयार्थम्, अन्यथाऽन्यादेशस्य संज्ञा विज्ञायेत । न च संज्ञाकार्य प्रतिपद्यते तेन स्यानित्यादेशे च कार्य सिद्धं भवति । महत । अवधिष्ट । यमुनः स्वेच[ ] इति तङ्क । अनलाथम इति किम् सः ! पन्थाः । अत्र स्थानिवस्त्राभावाला परत्वलक्षणः सोलुंगु न भवति । कट, उप्तः हृषि हलीमुत्वलोपो न भवतः । श्रागः स्थालीनाकः - [ अ ] 'ए' [ 2004 ] इति लुग्भयति । कायकिंग? प्रदीव्य । प्रतीव्य बजाविति इन भवति । सब्दार्थातिदेशेश्य गुणः प्रोति । अग्रहीत् इति 'च इंटीट: ' [ 42077 ] इति लुग्न स्यात् । यान्याश्रयप्रतिपेधादिह भवत्येव सर्वेषाम् अदिताम् । घवनाः । egaruaarinenensei queak var i situar gaitses ygng a 'xgalna' [2] iti नियमात् - एथः दिरामसहारा ज्ञानादितिय-रणाच्या स्थानिवद्भाची' नास्तीति इन्दी न भवतः । परेऽचः प्राचोऽक्त्रिदोर्घंयद्व्यासदस् तुग्विधौ । 1|1151 / अन[देशः परिनिमिवरततः पूर्वविधौ कर्तव्ये स्थानिवद्भवति, विविध दीर्घस्य विधि मकारस्य विधि द्वयोद्वित्वस्य विधिम् आ एतस्मादारभ्य 'दोमोस्यादसादयापिभ्यसन् 144 इत्यसादधिकाराद्यो विधिविधीयते 'संयोगस्यादिस्कोलक' [ 11291] इति लुम्बजस्त वर्जा कथयति अधोत्-- अन्त्यविधी कर्तव्ये स्थानियद् भवति । पादिकः अत्र पद्भावे । शानो पाती। अत्र पदादेशे । धारणिः । रावणिः वागादि । संयते । ध्वंस्यते । न विदुचि नग्न 'सज्यते । वाप्यते अब मन इकि । निराय । रामाच 1 अत्र जग्धादेशे । घाल्यान्-- अत्र वधःदेशे । श्री गोमती । अआदेशी नमि । चासुरी जानहो -- अत्र मादेशे । तदि । अर्थ - भावे । अन्यतरेण च व्यपदेश: समुदायोऽवहितः । व्यथहितेऽपि प्राक्शब्दो लक्षणभेदात् । अवीवदद् बीणां परिवादकेनेति णिजात्याश्रयणा पर इति किन्वइआपद्यः । अत्र पादस्यातलुग् न परनिमित्तेति पद्भवः । 1 1. सुत्रदलीपेड - pha0 ma0 / 2. धर्मेणा ka0 ma0 / 3. भावे, ka0, म । 4. चिन्दीध ka0 bha0 | 5. स्क्लुकि0m0॥ 6. शातनी पातनी, ka0, sa0 / 7. अत्र णिलुग्भवति न लुक0 ma0 / म यजति कश्विन्यः प्रयुके भयुज्येति णि पानि ततः श्रेणेरियेति णिलुकियते । अ शिव स्थानिवद्भावाद्य इग्न भवति । श्व्यादीत्यादि 60, ma0 di0 / 9. चातुरी ka0 ma0 / 10 पारेक0 bha0 3
Page #13
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [, पा. 3 सू. 52-53 अच इति किन ? आगत्य : अनिमत्य / अत्रानुनातिया इति लुक, नाच इति तनः / प्राच इति पिम् / नयः / निधोकः / परिखीयः / अय यज्लभगो ढणया विधी चोपान्त्यलक्षणश्च खन् प्राच इति आकारलुग ने स्थानिवद / प्राच इति पूर्यस्गावाप विथो स्वानिवदभाव इति अपीपचन् इति न गुम् [ भिव माथि ] वियविध्यादिपनिषेधः आइम् ? देवयो : लयमा ताटे लौः / पौः / अन जिरग अची विविधावूचि न स्थानिक्षत् / शामम् शामः / अशानि / दशामा कामम् / अराशानि / म णि, प्यन्ता दङ्, ण्वन्तान खमुनि जी च पिलगल्लुची दीपंविधः / गौरी बलायमानाः / shaaniykaashiH| अनः जुग्गविगी पलनि / पारगोः अध्यवा:-इतर मारीप्रवयस्को डान गति / दपयश / मध्यन / अत्र पर धमारस्य विस्ववियों स्थानियत्त्वे हाचीति प्रतिषेधः ल्यात् / विस्वस्थासद्विविवेऽपि डिग्रहणम सिद्ध बहिरहामन्तरस्ट बाधनार्थम् / नननम् / सपनग : जागरणः / नौवषयः / ती स्त: / गौ रक्षः / कागि रानि / अभिति। shikss। अश्यन्ति / विन्ति : अभद्मा अन्तुम [ ] पादावरा विधी : सलीयते नही यतेश्च 'विवरपि, सख्युः / परदुः / नीरो: गुन यतेश्य---किया. सन्दुः / पून्युः / अत्रालु ग्यमादेदो सति यनादेशे क्वी विधावस्थानिवस्वाधकारस्य लुन् स्यात्, इशितोरन यज्ञादेशोसि बहिरङ्गमन्तरमा यी न 'लुप्यो / zi1i पिछि / अत्राल्कः परस्वेऽनुनासियो / शिपांन्ट / पन्त / अत्रानुस्यारे / जातुः / जक्षुः / भन चत्वें / दोहरतःधोक् / लयतेः-लेट् / पाचथतेः 'नागिन' [ // 3 / 108] क्त' पाक्तिः / पापन्यते:---.परितः / दाजयते: --याष्टिः / यायज्यतें:-गागधिः / स्कन्धयतैः-स्कत्यिः / अत्र पिलुनलु नौ / लुम्बिधिप्रतिषेधः किम् ? सुकुस्नयतेः-सुकूः / काउं ताति-काप्टतक / अत्र 'संयोगस्यादिस्कोलक्' [ 112 / 73 ] इति लुचि प्राप्तायां गिनुचः स्थानिवद्भाबाद 'पदस्य' [36।2।] इति लुक काप्टतडित्यग्यते गिति प्रशयिमो निपेयः, रोन मधुगिस्यत्र स्लोपः / अतएवारादिति parAsadhikAra"mAptiH / तस्मात् इत्यत्र मत्वर्थे पदत्या. भावादिनं भ्व्ति। 'बहादध्वः / ब्रह्मवन्ध्यः / बोर्वो: नीयों: / कास्पर्थ मास्वमित्वशासिहं बहिरङ्गमन्तरण इति पददोर्वलुचो न भवन्ति / पडिल इत्यय पडित्यतो जत्त, द्वाभ्यां देयमिति यो पण इति निपातनादस्य ग स्थानिवत् / नित्याः फलं बिम्बम् / शामलयाम् / पञ्चभिः पदवीभिः प्रीताः पम्पटुः / पञ्चलारः / पन्द्राण्यो देवशास्यनि-चेन्द्रः / पञ्चानिरिति / 'लुथ्यगोणासूफयोः प्यता' [ 113181 ] इति प्यच्छास्त्रस्य लुग्विज्ञानात् यतोऽनुत्पत्तिरिति सिद्धम् / श्लचीगेनत् / / 2 / 52 / / परस्य प्रत्ययस्य श्लुचि संजातायां इसपरनिमित्त पूर्वकार्य इफ एनन् 'इत्येव भत्रति / अवेद्धि ! झोशीति / जरीगृहीति / एनट पश्य / एनच्छिआकः / स्थानीवालाश्रय इति सिद्धे निमार्थ अच, तेजान्यानि न भवन्तिः : तद् / गर्गाः / युपलम् / पञ्चगोणीः / जुहुतः / -रलुच्यगि ग्लुग्रूपलास्तीति नियमः तथा दलुमा / तथा च निजामेत्' [ 119 ] इति' इलुचीति इयत्ववचन्द्र अकारविरोपणाबित निगगों न भवति / पोगन्, यवमान्न् / इल्लुम्निमितनिधभापित न भवति / "संक्राम / प्रतिकान / अत्र शिदनसिं तरभाडा न इस विशेषणम् / पूर्वकार्यनियनादिह न भवति-शिरः कर्म / समुदायस्य होय पक्षाका / पापकिआ, पापनीति इति यत्तस्येदं द्विवचनम् / अगात् / अध्यगात् / ल्यादिलकार्य विपयभावे / टिदादिः / / 6 / 1153 / / दिनी यस्य विमोचते स तस्यादिः प्रधमाययो भवति / 'ड्रस्तट सोरचः' [1066 ] 'श्व विटलाये / 'लालपतृ ङ्य काढाट' [ 42113.] अचात् / अमात् / 'वलादेरिट था2|635 ]-वदिता / बदिएम् / बान्त स्थानित्वापवादोऽयम् / 1, 'इति' ka0ma0 नास्ति / 2. पारिश्वीय ka0ma0 / 3. रहन ka0,मः / 4. दया ka0ma0 / 5. द्विन-ka0, m0| 6. विवपि कर, म । 7. वारलुन्यमा0, m.| .. लुच्यते 20, म / 1. चौ। छुवादी लु-0, ma0 / 10. स्कुकर, na0 / 13. अस्सलुपति ka0, ma0 / 12. भिल्या. ka0, 20 / 13. नदारभ्यो ka0, म / 57. युवायो न्यो-ka0, म / 15. इत्येतदेव ka0, म / 16. श्लुष्य 20, bha0 / 17, अतो हेः, इति : श्लुक् ka0, म / म, श्वलिटत्साये कर, ma0 /
Page #14
--------------------------------------------------------------------------
________________ भ. . पा. . सू. 54-60 ] धमोचकृत्तिसहित किदन्तः // 1 // 2 // 54|| पियो परय विधीयते स रास्यान्तः- अशानदायको-गावस / 'न: शिजक' [ 113:27 ] भाभारः / 'हस्वस्य सः पिति कृति' [111142 ] अग्निचित् / प्रफरय / अन्त स्थानित्यापयादोऽयम् / चोगयिभाग उत्तरयः / विशेषणम् // 155 / / विशेषण विशेष्यत्म समुदायस्यान्तःवयको भवति / इह धात्वादिः समुदायोडभंदगावयावविशेषगक उपादीयते, तत्र रु तामुघायस्यान्तयत्वेन नियम्यते / 'मपोऽचो हस्वः' [12] भीलालां गुलम् / पणिपुलाम् / इहा गयति-आर्यशी: गुलाम् / 'र' [ 55434 ] इत्यच / जयः / स्य: / नन गरि--NT: / चोगः / एमम्, अयः इत्यादी यानिभापाद् भवति / प्राकपश्चमी // 1 // 56 // पञ्चम्यन्तार्थः पञ्चमी, इह गञ्चमी विशेषणमसमानाधिकरणं विशेप्यात्पाद पूर्व भवति / 'पदावाश्यस्य वस्नसो युरिचमो.' [112 / 361 ] घों वो यर्थताम् / धमों नो घर्धताम् / दह न भवति-युष्याम धर्मों यर्थताम्, अस्मार्क धर्मों वर्धताम् / पदादित्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्व परं च विशेष्यं स्यादिति नियमार्थ वचनम् / न सप्तम्यध्यादिपु ॥ 111657 / / इह सप्तमीनिदिष्टं विशेषण विशेष्यात् पूर्व न भ्व्ति,--ध्य्न्नाविविध्र्न्य्य्। 'पोश्ययाया' [ 111 / 71 ] मुनये / 'शाधने / अनीति न पुनविशेषपाम्, इति परस्यायाकई भवति / अध्यादिम्विआस यि ? स्गरगि यस्पामः कलिङ्ग / मा भूत् / अनीति परदेपियामप्रिमारणं पूर्व परं च भवति, तथ पूर्वं न साह्यमित्येतद वचनम् / तस्यादिः // 2 // 2258॥ सप्तम्बर्थस्य यिमशेषणं तस्यादि (वयत्री वेदितव्यः / 'जराया सोन्द्रस्याचि' [12 / 30 ] जरराः / जरसाम् / इह न भवति / जरासु / 'द्वयु नांचि ल्यलो [ 4 / 2 / 18 ] निजानि / अनेनिजम् / इह न भवति / मेनेक्ति / 'ह्ल्योरीत्। 2 / 21] योति / रोति / इह न भवति / अग्नीत् / गरता / जरसे / अपात् / अरोदित्यादी व्यपदेशिवभावाद् भवति / सप्तमीत्यस्य स्त्रीत्य:पि रास्यश्मने स्त्रीस्य न परामृश्यते / अन्तत्व पत्रादोश्यम् / सुवादिवियोन्येऽजायजयने पार्यविज्ञान इदं शक्यगगार्जुम् / अगादिमाने 6 व्यपशिवभावात्तस्य तद् भाव्ः। प्रत्ययन्यकप्यत्महत्यादेः / / 11 / 16 / / यस्माद्यः प्रत्यको विधीयतं स तस्य प्रकृतिः, pyaditi'gurUpottamasthAnApazye'ginaH व्यै' [1 / 3 / 2] इत्मारभ्य A-'यून स्तित्' [11376 7 इत्यतस्तकारण प्रत्याहारः, प्रत्ययो म गुपसर्जनश्च प्पद्विशेषगे प्रकृत्यादेः समुदायस्व घेदितब्ध / नोनाधिकस्य प्रत्ययः / मात्भोगीन्न्ः। सारपायगः / 'सुङ पदम्' [11 / 62 ] इति पदसंज्ञा ऊनस्य न भवति / टेन 'अभिन्ने' [ 156 ] इति णः / राज्ञः पुरुषो राजगुरुपः / 'पध्मयत्नात् [2 / 1/43] इति सभातः / 3.धिकस्य समुदायम्य न भवति / वृद्धस्य राज्ञः पुरुषः / गम्यस्थापत्यं पायर्याय:: 'य्भित्र्|' [ 2 / 433 ] गजा मारामान गति, देवदत्त: मायागः / गुगिच्छति प्रमाणम्पनि / 'सुपः कर्तुः काम्या [ 12170 ] अधिमान्न भवति, महान्से पुत्र मिच्छति / न्यस्मत् / 'पा( आअर्: / अतिको मुगाच्यावन्मुः / 'बन्धी पपस्येश' 212115 ] न भवति / अनुपमार्जनस्तु पदधिकस्यापि भवति, परवारोगापउवन्तः / परमोगुदग धौवाः / प्रत्ययः प्रकृत्यारित्नागिक निवृस्व्र्स्सा'| शत्सतिकारकस्यापि // 1 / 1 / 60 कृत्प्रत्यवः सतिसंशयस्यालि सकारकस्यापि रातिकारकस्यापि प्रालयः गुदायस्य विगं गति, अविदाब्दार केवलस्यापि / उदयो विशीणम् / अवतप्तेन कुलस्थितम् / 1. सबे नेग ka0, म / 2, पायर्यान् शास्तीति आयसीः पचउविधिशा रूपान्त्यस्येकारः ka0, म. Ti0 / 3. साधनोऽवः, ka0, ma0 1 5. पूर्व 20, 20 / 5. इत्येत्वं न भवतीत्यर्थः, ka0, म. di0| 6. अर्थात, कर, ma0 / 7. तस्मिन् भावः, ka0, ma0 / 8. न्यैचु-ka0, m.| . प्रकृतिप्रत्ययससु-10, H0 / 10, न्याय र नियमार्थम् / इत्यधिकः / काम्।
Page #15
--------------------------------------------------------------------------
________________ - - -- - - - -- - - - - T शादायगध्याकरणम् A. पा. 1 सू. 61-68 देवदत्तनसनिभिः 1. Tringal । FRE शोटिंगम् / सांसयिणम् / सामाशि । स्यात्यक्षि / प्रत्ययः प्रत्याशित सापले वचनम् / तिड: पात्रम् ॥29। 6 - तारक मित्तस्य विपणं प्रयुज्यमानमत्रयुज्यमानं पातेन तिङन्तेन प्रयुज्यमानेनाप्रमुग्यमानेन मा सह याययं भवति / घमो मो रक्षतु / धर्मा नो रक्षतु / साधुवा रक्षतु / रामधुनों रक्षतु / शालोनां औदनं ददाति' / 'कुरुम्चनाम गच्छति / "लुनीहि सक्तूंश्च पिच / देवदत्तेन वो दालव्यम् / देवदत्तेन नो दातव्यम् / साकाङ्क्षत्वेऽपि तीन्तभेदे वाक्पभेदार्थ धचनम् / गोदनं पच, सच भविष्यति / ग शव भविष्यति / मग भबिस्वति / दान लव गालि / मम भविष्यति / अधिकारमाहा-पतावप्रयोगः / बाययप्रदेशा:--'पदाद्वाक्यस्य दस्मसी युग्विमा 2161] 'वाक्यस्य परिवर्जने' [213 / 16 ] इति / सुङ, पदम् / / 116362 / / सुद्धिति प्रथमैकवचार दारम्य सा महिडो उकारण प्रत्याहारः / सुङन्तं पदसंझं भन्नति / धर्मः / कर्म / पचतः / अपचन् / महे / वः / पदप्रदेशाः-'पर्3हान्तेऽस्यका [ ] इत्येवमादयः / नं क्ये / / 2 / 63॥ नयारान्तं शब्दरूपये प्रलये परे पदसंज्ञं भवति / बय इति वयच्क्यारक्यां विशेषकराननुबन्धानुराज्य सामान्येन ग्रहणम् / राजीय्ति। राजायते / चायति / चर्मायते / अष्मायते / नमिति किम् ? वाध्यति / सुयलि / क्य इति किम् ? सामन्यः / येमन्दः / 'सुप्तिहित्येवनन्याः / प्रत्यये सुइ पदमिति पदावति बननम / . सिद्धल्यधातोः // 2 // 164H रिशि वलादी च प्रत्यये रे पूर्व पदाझं भवति ? अयातीः-न चेत्स प्रत्ययो धातौवितितो भस्ति / राति---भवदीयः / ऊर्गाः / अहः / shubhNyuH। बलियोभनाम् / पमस्तु / राजभ्याम् / राजगु / राजता / वारत्वम् / नाजबाम्यति / द्विपारकाम्यति / सिलीति किम् ? भवन्तौ / राजानौ / अधातोरिति किम् ? यज्वा / वम / अन्तस्पा सिद्धे पदत्वे सिद्ग्रहणं प्रत्यये परे नियमार्थम् / तेनेह न भवति-संश्रुतम् ! भागवतम् / नवृत्त्वन्तः / / 1 // 65 // पर भिन्नत अत्तिः, तापच शब्दसमुदाय: समानादिः, तस्यान्तसायः पदसंशो न भन्नति / परमगिरी / परमादयो / स्वलिहो / गोदुहो / परमवः ची / बहुसे चो / बहुदण्डनौ / वृत्तिरहणं किम् ? देवदत्तस्य कर्म / अन्तग्रहणं किम् ? राजवाक् / वाक्य पः लिम्लः इति न प्रमाणां वृत्तौ न पृथक् TU यो तिरिति न नव्यमस्व निषेधः / धागायनमिति वृत्तेरनन्तत्वेऽपि रामासार्थ ; समासान्त: / शति त्यनो न पदत्वन् / स्थानिमद्भानादमयत्व' प्रयपः प्रत्यादेरिति सिद्ग्रहगाम्न निवर्तत इत्यारम्भः / रतं मत्वर्थे // 2 // 1166॥ सकारन्तं तमाम व पायस मत्यर्थे प्रत्यये परे पदर में भवति / अलीटि प्राप्तिः / yshsvii। यमस्वान / दिदुग्भान् / नेनुमान् / माहत्यान् / उदयित्वान् / विशुबन्ती बलापाः / स्तमिति किम् ? तलवान् / राजनान् ! मस्यर्थ इरि: किम् ? भवद्भ्याम् / यशोम्याम् / मुख्यमय दुर्लभत्वानुपचारस्य मतादित्यर्थः शुष्प्राप इति प्रत्ययान्तरार्थनग्रह, विशेषणस्यापि मतस्तदर्थन त्तेः प्रतिपत्तेः परिग्रहः / मनुनभोऽझिरो वति // 1 / 1 / 67 // मनु नझर अङ्गिरस इत्येतानि शब्दम्पाणि पतिप्रत्यये परे पदसंशनि न भवन्ति / मनुरिय मनुष्यत् / नमस्वत् / अङ्गिरस्वरा / पयत्वाभावाद गि भवति / विरामेऽगिदनाङ चावण्यानुनासिकः / / 1 / 2 / 38 // विरतिविरामः, 'न भवन नन्तं पदमनुपसस्थ परस्यान्ते भवति / सानुबन्धको गित् , चादिरसत्यवाचीबजितः अनाङ धादिः, मुख्ननासिवावचनोऽनुनासिकः, बिरामे असमान स्पागोगदशा बाधिनस्य तदातन्नोऽनुनासिकदादरनादेशो भवति वा / राम / .. -ति शालीनां मे ओदनं वदाति / कुरु-कर, ma0 Ti0 / 2. कुरु 3 ka0, म / 3. लाही हि 3 ka5, म 0 1 4. -यति मम भविष्यति / 5-10 m0| 5. जनेनेति ka0, s0| 6. क्यश्श्यपश्यया ka0, ma01 7. कारान-फ., ma0 / 8. मुवित्येवामन्यावस्यये ka0, म / 6. दक्षिसे ची ka0, म / 10. तिलः क, म. प्रत्योर्नास्ति / 11. स ka0, म /
Page #16
--------------------------------------------------------------------------
________________ श्र. 1 पा. 1 सू. 64-76 ] अमोघवृत्तिसहितम् किम् ? पाटलिपुत्रा साम । सद्व / खवः / दधि / दधि मधुं / मधु विराम इति किम् विकरोति / मधु करोति / अदिनाङ्गादिरिति किम् ? मुनी साधू / अमू / अनी / किमु / दति विष्णोः सम्बोधनम् / प्लान यसोश्चेत्यं वगवल्य पर न चादिः / अपिति किम् ? कह चर्जशः ॥1।1।66 // [विरामे वर्तमानस्य जश: स्थाने तथागतम्रादेशो भवति वा / त्रिष्टुप् / त्रिष्टुन् / बाक् / वाग् / पट् पद्द् / तत् / तद् जदा इति किम् ? कर्तत्वम् 1 विद्वान् / विरान इति किम् ? वागद्र / न । 11 । 6 । 70 ॥ कर्ध्वं यद् वदयते तद्विरामे वर्तमानस्य न भवतीत्यधिकृतं वेदितम्यन् आपापरमः / ते AH / भवान् लुनाति / अग्निः अय / एङादीनामत्युपले विज्ञानाहि रामेऽयावभावसिद्धी वचनं मन्दानुग्रहार्थम् । 'तदः पादपूरणे' [ 12171 ] दांत च प्राप्नोति / पत्रोऽन्ययवायाव् // 1|1171 // नः स्थानेऽचि परे अन् भाइ भाय् इत्येते क्रमेणादेशा भवन्ति / नयनम् लवचम् / रायो / नावो / एम इति किम् ? त्वमत्र / किमत्र / अनीति किम् ? गोकुलम् / नौकुलम् / अनीति स्थान्युपषो विज्ञायते / नादेशो न सत्सप्तमीति व्यवहितस्य न भवति / नान्यः / वादिकः ॥11।2॥ एनः स्थाने या परो य इगादिष्टः तस्याचि परे यज्ञेआदेशी गति आवागन्छ / आगगा3 अग्निभूपा जगगाम्बा पटाम्बायत्रागच्छ / अगम्या पाम्यानुमान एवकारो दीर्घशवनार्थः, अन्यथा हे ऽपूर्वैऽपवादा अनन्तारविधीन्याधन्ते नोरान्' इति ह्रस्वस्यैव वाचः स्यात् / अदिति रिम् अतिरि अप / अतित अन शनिरोहते / तिते / इक इति मम् ? लानम् म्लानम् / एच इति किम् ? गच्छतु देवदत्ताम्वा ईति अस्वापत्यं स्त्री, तस्य हम्मे इति / अचीति किम् ? अगमास्वा अग्निभूताम्चा 6 गच्छ आगच्छतु / ' अस्ये ॥1।1।73 // इकः स्थानेऽस्वेऽचि परे तदासन्नो यजादेशो भवति / दीर्घापवादः ॥ मध्यय / पिवर्थः / लाकृतिः "काय दोयताम् / साध्वृत्तश्च इस्लाह इक इति किम् ? पचति / पटति / अचीति किम् ? कवि करोति / भधु करोति / अस्व इति किम् ? वधीदम् मधूष्ट्रः / इको यभिधानमित्येके / दधियव / मधुत्रत्र । रोगि तिरियड भूवादयः तैमानिक इति पञ्चमो द्रष्टव्यः तनेयःः परो पन् भवति / वापदे ॥ 1 । 1274 ॥ इक: स्थानेऽस्येऽसि' परे देशो वा भवति न चेत्ताविंगचावैय पदे भवलः / नदि एपा नयेपा / दधि अदध्यत्र / मधु अब मध्य / अति एति / अस्येति / स्वस्यापि ह्रस्वः पर्जन्यवरलप्रवृत्तेः स्वविधानसामर्थ्याच्यान्यत्कार्यं न भवति / अरद इति किम् ? नद्यौ / बध्यौ / नछुकम् / ध्वाननम् / अन्य चलदित्यत्र स्वदेशगृतिगणानाययत्वाद्यम्, अत गुनयाचर / एवानुभाविपादित्यत्र च 'पदममाया वा' / [2202] इत्यपि भवति साध्वाधर / गचोति किम् ? नदी बहारो रगते / अस्य इति किम् ? कुमारोप । I ऋत्यकः ॥ 1/1/75 ॥ अकः स्थाने ऋतिका चापि परे हवी वा भवति / खवः / खट्दर्यः / महऋषिः / महर्षिः धूलि ऋतु धूल्यः / वधु ऋणं वषम् / कः कश्यः / स्कृति-कन्य लुकारः / कन्यकारः / कन्यकाय उन्मत्तका / कन्यत इत्याह / इत्याह / ऋदयो रेकदिज्ञानादुतीति कारोऽपि ते / ऋतोति किन् ? दण्डाग्रम् / तकारः कि कल्या ऋकारः / अक इति किम् ? वृक्षावृम्यः / अनिगर्थं स्वा वचनम् / वाकः स्याने तिचाच परे परेणाचा राहितस्य पत्ष्टकरणं द्विरेफतुरीयं वाऽध्यर्धाङ्गमानं तंबूतटर नो SAJ ऋश्रोस्सा: ॥ 1 । 2|76 // उ ऋवर्णस्य ऋर् इत्यच् समुदायो व्यञ्जनसमुदायो वर्णान्तरं का 15 ma0 / 1. श्रश्च लुइयवयवस्य नादिः - 0 ma0 / 2 तस्य स्थानेऽचि ka0 ma0 / 3. गच्छ ka0, 4. दुस्वः / अची--ka0ma01 5. दध्यतका ka0ma016 नेऽचि पक0 bha0 च वक्र0 na0 7. वाध्वानु - ka0 ma0 लुकारे - ka0 sa0 18
Page #17
--------------------------------------------------------------------------
________________ M शाकायनाच्याकरणम् [भ. 1 पा, . सू. 77-15 या 'रकारेकाममाय जाति करिब चा मात्रदिशा नवति बा। पितृ अपभः / पिसमभः / तृति-रिवार: / दिपारः / यत्य प्रति पिल्लता इत्याह / वर्णवर्णयोरेवत्वं विज्ञानाल्-तृलादेदो मानिदर्शनाइलरकम् / दीर्घस्ने परमोत्तरे लाभः / महोत्वं चफार इत्ययमपि दुतरेमादि लुत: / उरिति किन् ? सुन्छति / मध्यनकाय / दिद् किन ? पित्र: / लाकृतिः / चकारों येहास्यानुकरगाः / साच यक्षिकार: 'पदान्तेश्ये: [11118 इति यावत् / दीर्घः / / 11 / 77 // अकः स्थानेऽचि परे परणाचा रहितत्य तदारसन्नो नि: दीर्घादेशी भवति / दण्डात्रम् / सागलः / दीपम् / नदोहः / मभूदकम् / वधूदरम् / मितृपभः / पितृ कार्ः। पित्त राकम् / तकारानपेक्षया अन इत्यधिकारी इत्यावृत्त्या करणादम्पनर लवर्णस्य दीर्घा नास्तीति लबर्ग प्रकार एव दीर्घः / प्रेजुः, गोपुः, इत्यालादेही बोध्ः। एडयो लाटुंज्ये : अया ति रिम् ? पागश्र / अचीति . किम् ? दधिशीतम् / शस्यक् / / 1 / 1 / 78॥ अकः शसि नितीचा बहुवचनेऽपि परे परेगाघा सहितस्म पथारू मग्दीई आदेश: नति / शालाः गदग / माला गरा / नमः / मेनूः / नदी: / बयुः / मारहा / इसीति नि ? जाः / पध्यः / अनानि / अगि पर इत्या मछिनमः भवतः / नन्तः पुंसः / / 11 / 7E !! : पुल्लिम्बन्धिनि शचि परे परेणाचा सहिनस्य यथासंगममन्दीर्घा नारद आदेशो शयति / वृक्षान् / पक्षान् / मुनोन् / साधून / पितृत् / भातन् / चञ्चाः / रम्भाः / पट्टिकाः / एरफुटी: / उपान् पुष्पान् परमेत्पत्र सञ्चास्यः सतीत्व नोज्झन्लोति न भवति / इलुन्यण: 1180: हमारय रेफ्स्य च लुचि पूर्वल्यागो दो! मासि / लजम् / मूढम् / पुनासनौ / मालसा रभते / अग्नी रथेन / 'पटू रामः ! अजर्धाः / अपास्याः / ठुग्रहण किम् ? सहितम् / सततन् / लुनौति विन् ? दभि टोलते ! / भने / *i का 1 आगर - हास्यां विशेषणादिङ्ग न भवति- एक ददाति त बरोति / लुनः स्थानिवद्वात्य परलं कोलुनी मन्निति बहुत्रीहिना वा लुग्निगित्तमुच्यते / सहिबहोऽस्यौः ॥1।1181॥"र्हे हेत्वर्णस्य लुच्योकार आदेनो भवति / सोद्दा। सोहुन् / बौद्धः / वोटुम् / 'अयो / अस्थैति किन ? जहः / औजित् / तन्मध्यातितस्तद्ग्रहणन गृह्यते / 'सिबूसहोऽऽसो.' [ 5 / 2 / 230 / ] इत्सत गारनिश्चयः / अस्मयभिकार: 'तयानिध्ये' [ ॥13 ] यावत् / . इन्येडर // 2॥ अल्य साचः इति वर्तते / यावर्गस्य स्थाने कि परे परेणाना तहिआस्य यथार एन एंड अर, इत्येत अशा भवन्ति / दीपवादः / देवेन्द्रः / मालेयम् / खट्वोढा / गन्धोदकम् / मालोचकम् / मासो : महदिः / परमदिः / तबकारः / स्वकारेण / तयत्यारेण / तबल्तक / स्वस्तक इत्याह / विमात्रादिकयोरगि स्थाचिन भाव्यालादीविकाराद्वा विमात्र एव भवति / अस्येति विम् ? धीदम् / मदकन् / दयन्ताम् / एनीति कि / 'एडानम् / एजूच्यच // 1 / 183॥ अवर्णस्य सान एचिकचि च परे परेणाचा सहिलस्य क्रमगरसन्न ऐज.. वशी भवन्ति / त्य्ण्पा। खट्बैषा / रावेन्द्रो / त्यौदनः / सवादनः / तव पगवः / खट्त्रोपगरः / ऊचि-धौनः / धोतवान् / लोः / पौः / ऊध्येयाः / प्रस्योहोदयू है पंप्ये ॥1 / 1 / 84॥ प्राब्दस्य यदवर्ग तस्य स्थान गढ-उहि ऊह-एप-एज्य इत्येतेषु परेणाचा सहितस्यासन ऐजादेशो भवति / एमापवादः / नोट: / प्रौदिः / प्रोह: / दः / प्रेप्यः / प्रत्येति किम् ? 1. मार्करम्मदमाना-क, म. 2. उमाप्रमादेशो-ka0ma0 / 3. प्रतिज्ञानात्-ka0ma0 / 5. इहोस्यं चकार ka0, m0| 5. उत का, म / 6. दीधी न सन्ताति, ka0, म / 7. अयोई-फ, मः / 8. पवाच्छि-2010 | 6. मा अन्ता रमते, ka0, म्ः। 10. एप करोति / स शाति, ka0ma0 | 11. सहिवहोर-ka0, ma0 | 13. अयोदुम्, ka0, म / 13. उजादेशे ka0, म /
Page #18
--------------------------------------------------------------------------
________________ a. 1 पा. गू. 25-12] अगोधपतिसहिराम अपोढः / ज्यादिनित किम ? प्रेतः / प्रोतः / एप्वः प्रेक्ष्य राति, ध्यंणित ET: आ यानि आ ईम:-रुपः प्रेयः इत्येव नवति, मोमछि परः' [11186 ] इति / येन नामाप्ते यो विधिरारभ्यते स तस्प बाधको भयतीति / तपा-दिव्येश्योति वाच्यते नोनाङि परः / स्वरस्वैर्यक्षौहिण्याम् // 1185॥ रधर स्वैरिन् अददौहिणी इत्येतेप्यषणस्य परेणापा सहितस्य ऐनादेशो भवति / स्वस्य ईरः स्वरः / घड-स्व ईरोऽति स्पैरमास्यताम् / स्वयमोरीति स्वरः अन् / स्वयमीरितुं शीलमस्येति स्थरी / अक्षाणःगहोऽस्यामस्तोलि असोहिणी रोना / भोमाङि परः / / 1 / 186: / अवर्णस्म स्थाने A~zabde आडादेशे च परे गरेणाचा सहितस्य परोऽजाऐशी गवति / हेग दीपियादः / तयोकारः / कोमित्ययोचत् / आडि-अम-श्यास् अश्यार / अद्य-पदयात् अदत् इ / सट्या-अश्यति खट्यात् / A-इहि एहि / उप-एहि उपेहि / परा-एहि परेहि / A-ऊढा ओत्था। अय-ओढा अपरेटः / सदा-ओढा खट्वोढा / 'शफन्भुः, कफन्तुः, मुला, सौगन्तः इति हामन्दवादग: गुपोदरादिपु द्रष्टयाः / / एवेऽनियोगे॥1873 अस्मि स्थान एवदाब्दे परे परेणाचा सलिस्म परोऽनादेशो भवति / ऐचोप्वाद्ः। अनियोगे-- न घेता दादो दियोगे विपयेऽत्रधारणे वर्तते / नियोगः-इदमेव कर्तव्यमिति / इहेब dRshyte। अद्येव तिष्ठति / तत्त्यायामानमेतत् / नियोगे इति किम् ? हव भव माझ्ध गाः। अव त्वं सिष्टेति / नियुज्यते इति नियोगोऽयम् / नियोगोऽवधारणम् / तदभायेऽयं विधिः / वेव भौक्ष्यसे / अनबपलप्तावयमेवकार इत्ले के। वौष्ठौती समासे ॥1 ॥ अवर्णस्य मोष्ठदादे ओतुश च परे परेणाचा सहितस्य परोऽजादेशो वा भवति, तो पश्चिमित्तनिमित्तिनामेका समासे भवतः / बिम्बोष्ठी / बिम्बोस्स्त्ती। बटनोष्ठी / वटजौष्ठी / स्थूलोसुः / स्थूलौनुः / रामास इति मिआम् ? राणपुत्रौप्यं पश्य / देवदत्तौतु विजम्झिन पश्य / आर्तृतीयाया ऋते shbd॥ तृतीयास्तरम्बन्धिनोऽवर्णस्य स्थाने अलशने पर परेणाचा सहितस्य आरादेशो भवति / अरोऽपवादः / ती चेनिमितानिमित्तिनायकत्र समासे भवतः / सुखातः / पुःखातः / 'नल्यारपसर्गस्य' [ 10 ] पति पुनरावनताद् हस्वो न बाध्यते / मुखतः / दुःख ऋतः / तृतीयाया इति किम् ? परमतः / प्रत इति किम् ? सुखेतः / दुःखेतः / समास इति किम् ? सुखेनतः / सुःओनसः / शार्णयसनकम्बखयत्सतरस्थर्ण // 26 // प्रसपा ऋण वसन कम्बल वत्सतर इत्येतेपामयस्य स्थाने प्राणशब्दे परे परेशाचा सहिनस्वारादेशो भवति / अरोऽपवादः / प्रगतमृणं-मार्णम् / यशानामुण-दशाणम् / यश यानि यस्याः पा-शनिदी / यशार्गों जनपदः / शापनयनाय ऋणणार्णम् / वरानमेव ऋणं-यसमार्णम् / एम, भ्वलार्गम् / अत्रातरार्णम् / हलस्वो न वाप्यते इति-प्रागमित्यादि मयति / ऋत्यारुप्स्र्ग्स्य्॥राः॥ उपसर्गस्य पदवर्ग तस्य स्थाने बहकारादौ पाती पर परेणाचा सहितस्मारादेशो भवति / सपियारः / ज्यानोति / प्राध्नाति / उमार्छति / प्राति / प्रातीति किम् ? अपेतः / दपेतः / उपरार्गस्यति किम् ? मोति / यह प्रस्नोति / प्रगतः ऋच्छकोऽस्मात् प्रच्छयो देशः / प्र-अप दतम् प्रर्षभं यनम् / प्र-ऋश्यं यनम् प्रश्य वनम् / आरिति वर्तमाने पुनराग्रहणं परगप्पारं लस्वो वाधते इति ज्ञापनार्थम्, तेन पूर्वत्र हस्वो भवत्येव / सुपि वा // 22 जनरार्गस्य यद्रावण तम्य स्थान सुपि-सुबन्तावय-कारादी धरती परे / परेणाचा न हितस्यारादेशो वा मदति / पक्षे सथाप्राप्तम् / उपार्प भी पनि / उपऋषभीवति / उपपभीर्यति / उपा 1. अपीछः / उपोट ka0, ma0 / 2. ऐजि दीक0 ma0 / 3. कर्मकण्नुः क. m0| 5. न्या. ख्यान-ka0 म / 5. -तौ तु विज0 1 6. तः / उत्तमतः / ka0 ma0 / 7. सुखितः / दुःखितः ka0 ma0 | 8. अवयव प्रणम् 0 ma0 / 6. श्रेष्टार्थस्वरभेदयुपवराहपुरलकर्णरन्धेप कपभः, pha0 m0त्त्।
Page #19
--------------------------------------------------------------------------
________________ 16 ना शाकटायनन्याकरणम् [.. पा. 1 सू. 13-100 कारोयदि / उपतृकारी यति / उपत्कारीयति / वर्षलवर्ण मोरेकस्वप्रतिशमात्-वारे प भवति / ऋतोति सतकारलादिह नित्यमेव भवति / उपकारोक्ति--जगारीमति / तथाऽनियोध्येय ॥1॥16shaa उपसर्गस्य यदयण तस्य त्याने इन गतो एधि वृद्धी इत्येताम्मामन्यस्मिन्ने शादी धाती परे परेणाचा सहितस्य एकादेशो भवति / तथा-सुन्धातों का। ऐचोऽपवादः / प्रेलयति / प्रेषगति / सोमालि। प्रो / यी--उपेमगिशि / उपैलालीमारिन / उपोदनीयति / गोरगीमति / मणिपीति यिम् ! पति / यो / पीयान् ? उपायते / प्लायते / तपारण सुधातो विकल्पार्थम् / पदान्तेऽत्येउः ॥1।राहा पदान्ते य एट् तल्याकारे परे परणाचा सहितस्य एडादेशो भयति / अयवारपवादः / तेऽम / टोऽन्त / पदान्त इति किम् ? नयनम् / सबनम् / अतीति किम् ? तरिह / यनिह / तकारः किम् ? तबाहुः / पटवाहुः / एङ् इति किम् ? दम्पत्र / मध्वत्र / रिपेण शामिकः / वृक्षे अपचे इति पूर्यपरसोरचा; स्वाईनवस्यात् स्थानियमावोवार अह्वच सुछिति व्यपदेशा: प्रवर्तन्ते इति णट्पदसंशा भवन्ति, अतः शाजादेशस्वान्तादिवावो नोच्यते / गोरोद्वा // 1 / 165॥ सान इति निदत्तम् / गोशब्दस्य यः पयास एक तत्त्य अकारे परे ओकरादेशो वा भवति / चो अनम् / गवानम् / गोऽग्रम् / गोरिति किम् ? द्योत्रम् / एड इति किम् ? चित्रावयम् / हे चित्रगोऽनमित्मत्र गरेब्दस्य लाक्षणिकत्वान्न भवति / अतोति किम् ? गङ्गितम् / गवाननम् / ओरोढवनं प्रकृतिभावार्थम् / अवोऽच्यनक्षे // 2 // 166॥ गोशस्वल्य पदान्त वर्तमानस्बैंडः च परे अव इत्ययमादेशो भवति वा न बेसोक्षशब्दस्यः / ग्यानम् / गोऽयम् / गोअमम् / पर्यश्वरः / गीश्वरः / पदान्ते इति किम् ? गयि / एक इति किम् ? चित्रग्वनम् / खनवा इति कि / गोरक्षन् / गो अक्षम् / इन्द्र / / 1 / 1671 गोशध्वस्म पक्षात मानल्या. इन्द्रभावाच परे अब इत्ययभादशी नित्यं भवति / गवेन्द्रः / गवेन्द्रवत्त: / नित्यानं वचनम् / वातायनेऽते // 1368 // गोशटरस्य पदान्त वर्तमानस्यैक: अक्षरादेचि परे यातायने वाच्य अव इत्ययमादेशों निक भवति 1 गवःमः / यातायनमित्यर्थः / वातासन इति किम् ? पोधाम् / गोअक्षम् / न प्लुतस्थानिती ॥ 19166॥ प्युनस्वःन्तिआवचि परे यत् प्राप्नेशि तक भांत / देवदताईभवाचसि / जिनदता / इदमान्य / तुलया 3 आगच्छ / सुमङ्गला 3 इदमानय / अनिलाविति किम् ? सुश्लोवेति / सुमङ्गलेति / इग्नो इरि, वायू इति उत्तरेण प्रतितकः / अचीति किम् ? देवदत्तामा 1 I च.क्रवगस्य [ अस्स्त्त्ः06।1।130] इत्यप्व भावः यत जलरगुपस्थितार्य:": महा 6 / 1130] / तत्र निनुहि इयग् / चितुहीदम् / इति पर्व एव तुत: zAEiTAT विभापया यक्लबमः महः 8:2:92 / इलि 'पिफस्पनर शिखम् / गितः / / 11 / 100॥ गाबन्धल्याचि परे निमित्तं गत् प्रान्त तक भवति : भुनी एन / साधू / गो गन / काटे गन / माले ए / पाके में / अनु अग्। अभी अन / पचते अन / गजेथे अप्। पचारहे जायाम् / गित्कारणात् नित्याय नपात्य भाव्यमित्येतावस्य वारमाआस्येत / अत्रीति क्रिम् !! त्व I तबे । प्रत्यासत्तेस्तनिमित्त प्रतिपादिह न भवति तव I आसान सवे आज्ञात / पदान्त इत्येव, ममुया, अगुयोः / यु इति / अस्ने इति / त्ये इति। में इति / गत चादित्वं वाइभ्युपगन्तव्यम् / रोगविभागादिहानिसा मिति नास्ति / 1. अकारेऽपि ka0 m0| 2. श्वाती नु वा क. 20 / 6. दादाग्निकः, क. म. / 5. पूर्वपरयोः, ka0 bha0 / 5. साज---*0ma0 6. -सोजक्ष क. मः / 7. विनम्वर्थः, क. म. 1 8. सुमन लाम्बा 3 इदमानय, क. म / 6. इयुत्तरेण ka0ma0 / 10. तार्थः स्थितः, ka0 m0| 11. पिकल्पनेव ka0 म /
Page #20
--------------------------------------------------------------------------
________________ a. 1 pA. 1 zU. 101-106] अमोघवृत्तिस हितम चादरचोऽनाङः ॥ 2 ॥ 2 ॥ 10 // चादिरसत्त्वयाची 1 आजितो योऽच् तस्यानि परें तनिमित्तं यत् प्राप्नोति तन्त्र भवति । अ अपेहि। इ इन्द्रं न पश्य । उ उत्तिष्ठ । आ एवं न मन्यसे । आ एवं किल तत् । चादेरिति किम् ? चकाराम । हे भागछ भागपछ । अब प्रति किम् ? स्व चाहप । अय इसि धादेरित्यस्य विशेषत विशेषणमित्यमापस्य ग्रहण नाजन्तस्य । अनाइ इति किम् ? ईपदुष्णम् ओष्णम् । आ इहि एहि । आ उदकान्तात् ओदकान्तात् प्रियं पान्यमनुग्रजेत् । आ आफैमः आर्येभ्योऽस्य यशो गतं शाकटायनस्य । ईपदर्थ किया गे मर्यादाऽमिविधी व यः । एतमासं सितं विद्यावाश्यस्मरणयोरहित् । / * ? / ".. 11: च परे :मास तेस्त दिनमित्तकात सिधादिह न भवति । जानू अस्म रुजति । ओतः ॥ 111102 ॥ वादेरोकारान्दारम शब्दरूपस्याधि परे यत् प्राप्नोति तन्न भवति । अहो इदम् । उताहो एवम् । अथो अस्मै 1 अहो आगच्छ । नो इन्द्रियम् । पारिति किम् ? मीश्वरः । अगोगाः समपद्यत इति गोजयत् । भिक्षोऽत्र । भिक्षो इति चारपूर्वः 1 दिरोऽभवनमोऽकरोदित्यादी लादपिकत्वाच्च न भवति । महो इत्यादयोऽखा निपाता इति पुग्योगः । सौ वेती ॥ 1 / 122033 मुनिमित्त को य ओकारस्तस्म इसिशये पर मत् प्राप्नोति सन्न भवति था । पटो इति, परविति । साधो इति, साविति । साविति किम् ? पवित्याह । अहो इति । इताविति किम् ? पटोऽष । साधोत्र्। ऊंचोञः ॥ 111104 ॥ इनित्यारय पतिशब्दे गरे, गित्यय योगदिनुमारियः आदेशो भयति था, घराब्दावन्यप्राप्नोति तच्च भवति था। एवं अप्वं भवति । OM इति । उ इति । यिति । इसमिति किम् ? कि उ उत्तिष्ट । इह ज अञ् इन्भारप्रदलेपः, तेनोजो विशेषणादिह न भवति । अह u-अहो इति । उ ऊ इति चायन्तरत्वेऽगिति परोऽनि प्रमुज्यतेचादेशवचनम् 1 अकारः पूर्वाचार्यानुबन्धः । मयोऽचि चोऽसन् । / 2 / 1 / 105 // मय इति प्रत्याहार: 1 मय उत्तरस्य तबस्यानेऽचि परे वकारादेशो भवति वा, स चासन्न भूतवत् । वास्ते, छड्कु आरतं । किम्यायपनग, किमु आवपनम् । किम्वुष्णम्, किमु उध्यम् । ततस्य गतम्,---रादु अस्य मतम् । जन्यस्य रुजति, जनु अस्य रुजति । विम्विति, किम इति । निगु इति, कि vishi। म्य इति किम् ? स्वर उ उपैति । अन्तर् उ उपैति । अचीति किम् ? इतावर स्यात् । अराध्यात् द्वित्वग्नुबारानुनाशिकभावश्च : हलोऽनुनासिकेऽनुनासिकः स्वः । / 1 / 1 / 106 // पदान्ते वर्तमानस्य हलः स्थानेऽनुनारिके परे स्थानिनः स्योऽनुनासिवा अदेशो भवक्षि बा । मुखनाशिवाय चन, अनुनासिकः । वाइमधुरा, बाग्मथुरा । पप्णयाः, घड्नयाः सङ्ग्रहादयः । तन्नयनम्, तद् नयनम् । ककुम्नग्डलम्, ककुछ मण्डलम् । हलं मात्रम्, हल मात्रम् । सविति--स्पङ्" इति,त्या' इति । विश्व लिग इति, विश्वलिड् इति । त, इति तद् इति । असमित्येव वर्तते, तेन त्वाल इत्यादौ 'हस्वान्डमः पदाम् [1311123] इति हिरवं न भवति । ऊडीयति त्यद् जयरातत्यादी "मवस्थितविभाषाविज्ञानाज्जास्याश्रयणाः, न दोप: / हल इति किम् ? दभि मधुरम् । अनुनातिक इति किम् ? गुरुवारमाणम् । स्व इति किम् : स्वगःयति । अन्तमधुरम् । पदान्त इति किम् ? यशः, मत्नः । 1. हे भा आग- ma0 / 2. अचीति किम्, कम । 3. उमा जानू ka0 m0| 5. अआहे. ke0, m0| 5. -नि-ka0, m0| 6. -मित्त्। ka0, म । 7 ऊ इति क., म. म. कृदयास्ते, kRA भास्ते । रु. सुखसहित नासिफा-ka0, ma0 1 10. अस् इति ka0, m0| 11. स्याए~ इति-कर, म । 12. श्यलिए~, इति । वलिद, इति km0| 13.यो , इत्यादी kA0ma011 -स्थिते विभा-20ma0 /
Page #21
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [भ. 1 पा. सु. 104-115 प्रत्यये / / 1107॥ पवते वर्तमानस्प हल: थानेऽन्द्धनाशिकादौ प्रत्यये परे स्थानितः स्वोऽनुनासिक आदेशो गित्यं भवति / बाङ्मयम् / गुलिमाभम् / चाम् / पदान्त इति किम् ? यहः / यत्नः / नित्यार्थं वचनम् / * रोस्योः / 1421108॥ गम बन्गाने रंपो राकारे च ईकारानुबन्धे पर यः पूर्वस्तस्य स्थाने स्वोऽनुनासिक आदेशो भवति / न पाहि / कओण्स्मान् / नाच्छादयति' / पुस्कोकिलः / संस्कर्ता / ईदिदुपादानादिह न भवति / परम / पटुस्तरसि / म्नां जय्यपदान्ते // 1 / 1106 // मकारनवाराणापपराले वर्तमानानां जति पर निमित्तस्य स्थोऽनुनासिक आदेशो भवति / न्स्प्-न्ता। गातुम् / नस्य-सिता 1 पाङ्गितुम् / न्नामिति किम् ? पञ्चूर्ति / पम्पूर्ति / व्यङ्क्तः / व्यकशामिति वारस्यानुनासिकरयाधिकारादसत्त्वाद् भवति / बहुवचनं क्लिभेदेन नकारस्य विध्यत्तरयाधनाथा / विनम्नः / संरम्भः / लपति इति उचितम् / 'घरन्ति ! असस्वादसुनासिफाचास्य न भवति / ज्योति किम् ? गम्यते / हन्यो / अपदान्त इति किम् ? भवान्परमः / स्वोनुनासिव इति उभयं निमित्तस्वानुनाशिकमर्थम् / शल्यनुस्वारः // 1 / 1 / 1183 कारनकाराणामपदान्ले वर्तमानानां स्थाने शलि परेऽनुस्वार आदेशो भवति / मस्य-ति / गस्यने / गस्य-दंशाः / सुदीश कुलानि / धरित / शासि / गुस्लाहि फुलानि / बहुवचनमेषां विध्यन्तरमाधनार्थम् / हणम् / सीपि / शिष्टि / पिण्डि / इत्यासत्वेन जर लाभावादमुस्वाराभायः / 'नमीजादरेव [ 4 / 258 ] इत्येवगा रानवेनासत्यम् / अआदात इति किम् ? भवाञ्छान्तः / भवान्हेतुः / वालीति नि ? गन्यते / ह्न्य्ते। मम्मो हलि ती॥111111॥ पदान्त इति वर्तते, मम्ग्रहणान्नमागगस्म परान्ते वर्तमानस्य च मकारस्य स्थाने हलि गरे ती निमित्तस्वोऽनुनाशिकोऽनुवारश्च पर्यायण भवतः / चा मान्यते, नाम्यते / दन्द्रम्यते, दंद्रम्यते' / यव्यम्यते, संयम्यते / "वहल्लिहों गौः, वहलिहो गः / 'अभंग्लिहो यायुः, अलिको टायु ! माय-टाइरोषि म नरसि / संम्यता, संयन्ता / 'छम्यग्यशा'" [133115. ] इति लाक्षणिकस्यान भवति / स्व इति धिम् ? रंरभ्यते / शंशम्प / त्वं रमसि / त्वं शान्तः / त्वं साधुः / पदान्त इति किम् ? रम्यते, गम्यते / गणनपदन्तार्थम् / प्रहणानुभवार्थम् / अन्यथा एनन्तरोग्नुस्वार एव स्यात् / हि व्यम्नि // 11112 / / पदानो वर्तमानरच मकारस्य स्थाने लव य म न इत्येतद्वापर हकारे परे लवयमनानां स्वोज्ञुनासिबोऽनुस्वार पवेश नवतः / किलें लापते, कि लादयते / किये हयते, कि हयते / किये ह्यः, कि ह्यः / किम् हमालयति, कि मलयसि / किन् ह नुपे, कि ह न / ज्यानोति किम् ? कि हकारः / सनाट् // 9 / 11113 / / भित्यस्य राजतः विषयात, उस रपये परेनुस्वाराभायः निपात्यते / राम्राट् / सम्राड् / पञ्चमः शान्तिः ( नाधः ) / ताम्राग्यम saarvbhaumnte। khaya खयश्शरिया // 2 // 1114aa एकाला इति निवृत्तम्, खयः स्थान पर पर समादेशो गति या। सोते, तच शेते / पाण्डे, पट्पण्डं / मरा: बस: / स्पोरं, क्षीरम् / अपहर::, असाः / खय इति किम् ? भवान् साधुः / शरोति किम् ? बाक् चरसि / सम इत्येतावान् प्रत्याहार उत्तरार्थः / शरोऽनु रे ॥1।195॥र्प्र्स्प् खयः s5ने अनु मदन्यत्प्राप्नोति तस्मिन्यते पश्चात् द्वे रूप भवतो वा / त्वंधखनशि, त्वं खनसि / रुपच्छादयति, करछायमति / वाश्चरति, कश्चरति / काटुनारः, कष्ट / 1. भवान् छादयति-ka0, म / 2. -प्तस्यो, के, म / 3. शलभायात् pha0, म / 4. यव्यम्यते ka0, ma0 1 5. हरिलहो ,ma0 1 6. भइल्लिदो 10 म. / 7. न इति ka0, म / 8. बादते ka0ma0 / 1. पदपण्डे ka0, mk।
Page #22
--------------------------------------------------------------------------
________________ श्र. 1 पा. 1 सू. 116-125] अमोघवृतिसहित कार्ः। स्त्थाली, स्थाली / स्पीता, स्फीता / शर इति किम् ? भवान् पारोति / खय इति किम् ? आरयम् / भरान्निति निवृत्स्यावत्युप्यने, अदो द्वित्वं मृत प्राप्नुवय स्वादि गवति / पुनः सचः परस्य पारः स्थान / रूपे भवतो वा / तत् दशेते, तत्ते / परापण्डे, एट्पण्डे / वस:, वत्सः / इन्दीरम्, कोरम् / अस्तराः अप्सराः / खय इति यिम् : भवान् साधुः / शर इति किम् : नम्नाति / पनो मय: / / 3 / 11 / / यशः परस्य मयः स्थाने द्वे रपे भवती था। वृक्षमषारोति / वृक्षय् करोति / उलयका, उल्झा / बन्द-मीकम्, बलभीकम् / या इति किम् ? भवान् मधुरः / मय इति किम् ? सेध्यम् / अन्वित्येव, 'प्रोगुनाव ; अग्जियिपति / पुनः मयः परस्य वनः स्थाने द्वे रूपे भवतो वा / दमत्र, दध्यत्र / प्रावत, यप्यत्र / गया इस सिंग ? याल्य इति निम? वाज्य्ति। __ अचो होडदच / / 11 / 117 / / अचः उत्तरो मो हफासे रेफश्च ताम्मा परमाहवः-इका रातफा पंचदनायरा वर्णस्य स्यारो भयले बा / यस्म्मा, अहा! वाहत्यम्, राधाम् / भावः, आयः / सर्वः, f: 1 : i. / शांत, बीरः / OM जय / "उग, अम् / अनत् fire ? त, महो / अध्यते / ल इति किम् ? आस्मन्, थास्यम् 1 अल्लच इति विम् ? फि। दहः / महं. वीरः / ___अदीर्धात् / / 1 / 1 / 12 / / अदीर्घादचः परस्याहयः स्थाने दे सो भयतो यः / 3xxyatra, दया / पत्थ्यदनम्, पथ्वदनम् / संयोगातः / संययन्ता / उर- का, उर-कः, "उरः कः, 'पर- परः, पर पर:, परः परः / वक्फ रवषयः / त्वम्, त्या पद, पट् / पटु, पइ / तत्त्, तम् / तद, तद् / go3त्मातः, गोप्रातः / नौ 3आतः, न ग्रासः / अन्विस्यचिकारात्कुत्यादी कृते दिल्लम् / अरब इति किम् ? तहम् / बझम् / आयः / वर्वः / 'नियुः / दी गरिह न भवति--सुपारं भवः / चाफ् / भदौदिशा हलीत्यनुपस्या न संयोगे / अचोति गोरगारमारानेऽप्यसमादाः / अतएव च यत्नात् 'pdsy'[|2162] iti lopo na bhavati / na संयोगे ॥12।11॥ हलोऽनन्तरः संयोगः / संयोगे परेव्हयः स्थाने द्वे हो न भवतः / इन्द्रः / चन्द्रः / कुरस्नम् / म्त्स्ना। पुत्रस्यादिपुत्रादिन्याक्रोशे // 111:120॥ पुत्रशब्दस्यादितशम्दे परं पुत्रादिशब्दे च परे आव्रोटो पिपये द्वे रूपे न भवतः / पुत्रादिनः त्वमति है पापे / पुरादिनः भव / आक्रोश इति किम् ? पुत्यादिनी शिशुपारी / गुन्पुवादिनो। अचि / / 1 / 1 / 121 / / अदी परिणरत्याहचः स्थानेऽचि परे / रूपं न भवतः / दधि / म्यु। शरः ॥1।119221shro'mi परं है न भवतः 1 'भवो दोऽद्वचः' [ 1117 ] इति प्राप्ति: प्रतिनिध्यते / दर्शनम् / अर्गः / यातः / वयः / तपः / वर्गः / चीहि किम : "शादी / वाया 1 हस्वान्छमः पदान्ते , 20123|हवालारस्य पदा- बलमानाय स्थाने चि परंसे मांग भवतः / बासी / सुगनिमाह / मनास्ते : पनि ह / 'मसिळू बहिरम गन्तर' इति को न भवति / हरवामित थाम् / प्र्हाले। 'ऽअनानिह / इम इति लिम् ? स्वगः / किमय / पदान्त इति किम् ? रामनि / मनि / अनीति फिम शेते / पठन् रमते / दीर्घाच्छो वा / / 1 / 2 / 124ई पवा ते वर्तमानाबोरिएरस्म का रस्म को भयो धा। कन्याच्यम् / - -- 5. निवृत्तमिन्य-ka0 ma0 | 2. मोपर्नुनाव क. म / 3. अवयक, ऊ ka0 m0| 5. ऊपर ऊगा कम0 5. बहः, ka0ma0 / 6. संय्य्यन्ता ka0 ma0 / 7. उर: कः / उरः कः / क. म / 8. उ पः / उर:-4; / उर:: पः / उरः पः / क. म. I .. आय-के. म । ... तितःक. म / 13. तर्सः म / त पलवन तरण्यो, भरणे, जनयोः वृतमायद्यमिह निकामकृषिमुश्विभ्यः सः, इसि समस्ययः अरदिआयर -60 m020| 12. कच्च्यते, क. ma0 | 13. राजानिए, के म ।
Page #23
--------------------------------------------------------------------------
________________ काव्यकरणम [ a. 1 पा. 1. सू. 125-131 . कन्याछत्रम् / मुनेच्छाया, मुनेछाया दीर्घादिति किम् ? श्वेतच्छत्रम् / होच्छति / म्लेच्छति / 'राजच्छन् / पदान्त छति किम् ? 22 तात् ॥11।125॥ पदान्तेनादीर्घस्थानिकास्लुतालरस्य छकारस्य स्थाने रूपे भवतो वा / आगच्छ भो इन्द्र अग्निभूरो चाइच्छत्रमानव आगच्छ भरे इन्द्र भूतेचा छत्रमानय / दीर्घादिति किम् ? आगच्छ भो देवदत्तः छत्रमानय / . अजोङ माङः ॥1।1।126 ॥ " आझे माझ्याव्ययादुत्तरस्य उकारस्य द्वे रूपे नित्यं भवतः / इच्छति / गच्छति / होच्छति / म्लेच्छति / देवच्छत्रम् / छिनत्ति / आच्छायायाः / आच्छाया / माच्छिदत् / माच्छासीत् / इकारः किम् ? आच्छायायाम्, आद्यायायाम् / वाक्ये स्मरणे वाऽयमाकारः / उपाच्छत्रम् उपमाथम् / माच्छिन्दि, नाछिन्दि / पुत्रो मानित / पुत्री मा छिनति / आसाहचर्येणाव्ययस्य माहो ग्रहणादिह न भवति, प्रमिमीते इति प्रय, अप्रत्ययः / प्रमाच्छात्रः प्रमाधान: / अमाङ्ग्रहणं विकल्पबाधनार्थम् / अन्वित्येव / प्रश्नः / पृष्टा / शषाभ्यामन्तरङ्गमपि द्वित्वं न भवति / विच्छितेश्ड् न हकारस्येति भवति / गुग् डोमाजोतो लुगिती ॥1।1।127॥ डाग्भाजोऽनेकाचोऽव्यक्तानुकरणस्य योऽदस्तस्य इति शब्दे परे लुक् / लुञ्जनं [क] लोगो भवति / छम इति छमिति / पटत् इति पठिति / घटत् इति भटिति / पतत् इति पर्तिति / ऋत् इति वचनासलु / 'असिद्धं बहिरमन्तर' इति लुधि जशा देशो न भवति / वाजभाज इति किम् ? छन् इति छदिति / श्रत् इति श्रदिति / जगत् इति जगदिति / एकाच व्यक्तवर्णस्य दनुकरणं तस्य भवति / इति किम् ? मस्तु इति महदिति / सरद् इति तरदिति / इताविति किम् ? पटत् अत्र पटद / घटदिति गम्भीरमम्बुदैनंदिनं चकदिति तडिताऽपि कृतमिति दकारन्तं द्रष्टव्यम् / न युक्तः ॥1111128 ॥ उपक्षीयस्य शस्य डाभाजो योऽवदत्तस्य दतौ परे लुग्न भवति / पदिति |टटदिति / वीप्सायां द्विवचनम् / यतेरिति किम् ? टिति / पटपटिति करोति / इति रामुदामानुकरणं द्रष्टव्यम् तः // 1 / 1 / 126 // युकोभाव मन्तका रहतस्य इतौ परे लुग् भ्व्ति। पटपटेति करोति / घटषदेति करोति / विधिदेवाभ्यां वैरूप्यन् / डायादौ ॥1।1।130॥ मुक्तेराची पूर्वस्मृती, अतो मस्तकारस्य बाधितो नित्यं कुम्भयति / पटपटाकरोति / दमदमाकरोति / आदाचित किम् ? पतपतत्करोति / डाच्चन्त्याजादिलोपे सदि पद्रवस्य न भवति / पल इत्यत्र तु योग्त् तस्य DA विकत भवति / द्वि । | 111 131 | ककारस्य रेफस्य च मथासंख्यं ढकारे रेकी च परे लुग्भवति / लेखा, कुम् / गोडा, गोम् । कोटम् । गूइम् / आदम् आवृढम् । अग्नी रथेन / पटू राजा / अन्ता ऐति / पुन्दा रमते / दू इति किम् ? वाटते / वाग्राजते / निथिन् ? दधि कोक्ते पर पुनर्गच्छति / अन्तरय / अन्तच्छति / ते / "द्रोपदेओ चि पूर्वस्यागो दोर्घार्थः स्यात् / गुड लिडोकते इत्यत्रायं पुरस्तादपवादत्वात् 'जर्षि जश्' [1 / 1 / 136] इत्प्रयैवानन्तरस्यैव बायकोन 'जलो जस्' [3275] इत्यस्येदि पदान्ते जव भवति / इति हिले लाणिकत्वात् उत्तरवाणाभिसम्बन्धाहा न भवति / छलो यमि यमो वा ॥ 1 ।1। 132 ॥ हलः परस्य यनो यथासंख्यं यनि परे लुग्भवति वा / आदित्य:, आदिव्यः / हल इति किम् ? अन्नम् । भिम् / यमीति किम् ? शार्ङ्गम् सर्वम् / यम इति किम् ? स्वज्ञः / पुन: यथासंख्यविज्ञानादिह न भवति विश्वम् / वदेकेषाचित् यामिति [a08464 1. योजच्छ्रयम्, ka0 ma0 / 2 प्रष्टा, ka0 ma0 / 2. ब्दपरे ka0 ma0 14. दामजसे, ka0 ma0 / 5. दोपदेश ka0 ma0 / 6 र 0 ma0 / 7. सः - 0 ma0 म वर्थते, ka0 ma0 / h
Page #24
--------------------------------------------------------------------------
________________ a. 1 55. 1 सू. 133-140 भोप्रवृतिसहितम् 23 पाठः / देपा नवनोदाद् यायामप्रं नास्तीत्राहरण-अभ्यते / बम्पते / बनादीनां प्रमाण जलिरलोपं फेचिदिच्छन्ति वावन्ति / बायप्ति / अन्येषाम् -- बावति / बावति / जरि जरः स्ने या // 1 / 2 / 133॥ हुलः परस्य जर स्व जरि परे लुभयति वा / भिन्नः, भिन्नः / भिन्तः, भिन्त: / जरीति किम् ? सकता / रूबने / जर इति किम् ? शार्श्वः / शानीं / स्व इति किम् ? *प्ता / थप्दा : स्यग्रहणाय धासंख्यामायः, तेत शिपिङ / पिश्चि / भिन्नः / भिन्दः / हल इति विम् ? योद्धा / यो / इह वाय मुत्त रजननुवृत्त्यर्थम् / उदरस्थास्तम्भः // 12 // 134॥ उदः परस्य स्था-स्तम्भाधातोरब मबस्य गरो जरि परे निश्यं लुग्गवति / उत्पादः / जत्थानम् / उत्तम्भिता / उत्तम्भितम् / उस्माता, उत्तम्भितेति विसंयोग: 'अनीत' [111118 ] इति हित्वा भयति / उद इति किम् ? संस्थाता । स्तम्भिता / स्थास्तम्भ इसि मिआन् ? उत्स्तोता / उतरः कः / जरि इति बिम् ? उत्तिष्टति / जर इति किम् ? उदरपात् / उदस्ताभन् / स्कन्धे यान्धको रोग पति दमोदरारिग, देगः / चर // 11 // 135 / / जरः स्थाने जरि परे चरादेशो भवति / देवच्छन्नम् / गुडलिट् परति / दृषत् मियते / निष्ट पठ्यते / मत्स्यते / लप्स्यते / 'जयि जय' [16532] इति वचनात् खरि चर्वम् / जरोति किम् ? भज्यते / भिद्यते / जर इति किम् ? भयान खनसि / जपि जम् / / 1 / 15 / भरः स्था, शनि परे जवादेशो ऽभनि / चरोभवादः / लब्धा / लम्भुम् / भारश्वा / आधुग / दोप्त्रा। गोमा / हिभिः / पद्भिः / मोला / योगा / विभद्रा: / दपीति कि वृत्तम् / नतम् / तं जयतीत्यादौ अनुस्वारसासन्नाभावान भवति / _श्ची श्च स्वोः // 1 / 111376 शकारस्य दाफार चचर्गे चोपश्लिष्टस्य स्थाने शकार आदेशो भवति, तथा सवर्गस्य चयः / आप्तश्शोभते / मगमशोभते / तपश्चरति / सरछनम् / इज्योतते / पचति / भृज्जति / मज्जति / लवर्गस्य-तचशेते / भवान्दोते / तच्चरति / तच्छादयति / सज्जयति / सज्झपयति / भवानकारेण / raashaa। यज्ञः / श्चू स्त्वमिति रमवचने याथासंयमिप्यते / नस्लवीति "विवेचने दौलीयमाचार्यस्य / 'न शात्' [11136 ] 'टो पाते' [ 11212 40 ] इति प्रतिपघात्परं 'तोपिः' [111111] इति निषेधारपूर्व च त्यष्टुत्थे पत्यकृत्ये ऽअसिद्धं पहिला मन्तर इत्यसिद्धत्वात् 'प्रत्यये [1111107] इत्याधिकाराच्च न भवति / प्टो ष्ट्र ॥shraa13॥ पकारस्म स्थान पकार दव, चोपश्लिआस्म पकार आदेशो भवति, तथा तथर्गस्य पदयः / गाटे / कडिनाः / फष्टगारो / कटगारेग / तवर्गस्य....पेक्षा / गेटुम् / सहीपते / तद्वकारे / सड्डोनम् / तद्धोकते / सागवारे / भवामीन: / भवानीकते / भवाग्गवारेमा / अति / अट्टते / टुत्वे जश्त्वमसिनु यहिजामन्तरङ्गः इति न भवति / न शात् / / 1 / 1 / 136 दशका रात्परम्प यत्त्वं न भवति / अश्नाति / क्लिश्नाति / टोः पदान्ते ऽनाम्नगरोगवतेः // 111 / 140 / / पदान्ते यसमानामगदुतरस्य टुत्वं न भवति नामगरीनरतिशम्दान्वयिया / मालिट् सीदति / गुदलिटाये / 'षट तयम् / पानयाः / टोरिति किम् ? चतुष्टयम् / सम्धिनम् / पदान्त पति किम् ? एडे / अनामनगरोनवरिति विम्? पप्पयाम् / पाणगरी / पण्पतिः / आमादेशपतिदेवाविह न भवति- पनाम मधुलिप्नान / पदान्त इत्यधिकार आपापपरिसमाप्तः / 1. रणम् / वभ्यते, धश्रयते, ka0 ma0 / 2. वाचवि, बाबच्चि / 10 ma0 / 3. वावमिस, बास kA0 m0| 4, -न्तः, भिस्ता, भिन्ता, ka0 ma0 | 5. शाईम् pha0 m0| 6. सप्तो दसोक0 ma0 / 7. -याशसंग्न्याक. म. 11. धानो-फ. म / 3. -यते / लक्तन्यते / बिष्टु:ma0 / 10. वि (नि) वचने ka0 sa0 1 15, भवतः ka0 ma0 / 12. कप्रकारेण कम / 13. पट्तयोः ka0 ma0 | 54. पदनाम / भा- लिगाम.60 ma0 /
Page #25
--------------------------------------------------------------------------
________________ 24 शाकटायन व्याकरणम् तोः ॥ 16146॥ तस्य पदान्ते वर्तमानस्य प्रकारे परे महान् दण्ड: / तोरिति किन ? कम्पण्डे 1 डिकः । पीति किम् ? तच्चरति । तट्टीकते । 'लिलः । 1।1।14॥ पाने वर्तनस्य तवर्गस्थ स्थाने लकारे परे लकारादेशो भवति । तल्लुनाति । भवाएण्लिम्नति । अनुनासिकोन देशोऽत्यय भय्येऽननुनासिकार्थः । इह तूभयोपदेशः दुरावस्तोरासन्नो व्यवतिष्ठते । [ अ 1पा. 1 सू. 646 - 150 त्वं न भवति । अग्निचित् पडिकः । जशो हो p वा ॥ 1111243॥ पचन्ते वर्तमानाज्जश: परस्य हुकारस्य स्थाने यथासंख्यं घा झप् भवति । अज्जाल । अहलो । त्रिभूतम् । त्रिष्टुवहुतम् । वाग्रति । वान्हरति । पलानि पलानि । तद्धितम् । तर्हितन् । जश इति किन ? प्राङ् हसति । भवान् हरति । शरछोऽमि ॥1।1।144 ॥ पचान्ते वर्तमानाज्जश उत्तरस्य शकारस्यामि परे छकारादेशो भवति वा । तोते । जच्शोभते । त्रियते । त्रिष्टुभूयते । बाक्छूरः । वाक्शूरः । पयामाः । पट् श्यामाः । तच्छ्लोकः । तच्श्लोकाः । तच्मशानम् । तच्क्ष्मज्ञानम् । अनीति किम् ? वाक्श्च्योतति । जश इति किम् ? माङ् शूर । गबाळ्शोभनः । 1 ङ णोः गक् ङक् शरि ॥1 । 11145 ॥ पदान्ते वर्तमानयोर्डकारणकारयोः शरि परे यथासंख्यं ग डागमभवती वा । बृडकुते, शेते । प्राङ्गण्डे, प्रापण्डे । प्रत्यक्सिनोति प्रत्यङ् सिनोति । "मृग रोते, सुगण शेते पिन्टुषण्डे, दिन डे सुगण्ड साधुः 1 सुगण साधुः । इणोः इति किम् ? भवान् शो । महान् दण्डः । पादरीति किम् ? प्राकरोति । सुतम् चरति । पूर्वान्तरकरणं छपवत्वार्थम् 1 नस्तद् सोऽधः ॥11।1। 146 ॥ पदः वर्तमानाहुकारामकाराच्य परस्य सकारस्य तष्टागो भवशि' या, अदयः--श्चयस्यावयवत्सकाशे न भवति । मधुलसीदत, मधुरिक्षत गुरु लिट्रांसदि गुडलिदूतदि । भवान्दसीदति भवान् सोदति । महानुत्संसदि मान्संसदि । केचिड्डोपादानाच्च नैच्छन्ति । डुन इति किम् ? प्राङ्साधुः । अक्षराधिक्याद्योग विभागो गरीयान् न इति चरेतरं पष्ट्यन्तं पञ्चम्यन्तेन cehRArthaM इति न प्रहृणम् । स इति किम् ? मधुपिण्डः । महान् षष्ष्टः । अरच इति किम् ? अच्योतति । पडिच्योतति । भाश्च्योतति । ददुः सोमदेशात् शकारस्य लोपदिष्टं कार्य विज्ञायते, तेन शच्युतेर्मधुनितिसिद्धं परादिकरणं त्वाप्रतिपेआर्यम् ? नश्!i जकू !! 1।1। 147 ॥ पशन्ते वर्तमानस्य नकारस्य दाकारे परे जगागमो वा भवति, अदसंयोगस्य तु शकारे न भवति । कुर्वते कुर्वत । भवाञ्च्छूरः । भय ति किम् ? महान् षण्ड: 1 विधानाञ्च अन्यथा हि गकार इति किम् ? भवाश्च्योतति । प्रत्यय इत्यधिकारात्कुत्वं न भवति एय विभीत । नूनः पिसेर ॥ 1 । 1।14॥ नित्येतस्य तकारस्य पदान्ते वर्तमानस्य पकारे परे इति ईकारा नुबन्ध आदेशो रक् चागभः पण स्वतो वा । नृपाहि, " वाहि, "सून् पाहि । रोईकारो रीस्योरिति विशेषणार्थः । kA~skAn सी सच् ॥111146 ॥ दिति स्यवयवं समवञ्च शब्द किये तस्य 'शसन्तस्य द्विर्वचने कृते पूर्वस्य सी इति ईकारानुबन्ध आदेशः सवचागमः पर्यायेण निपात्यते । कस्कान् । कांस्कात् । सोकोविदनाद रिर्न भवति । अन्यथा हि शेरगामेष विधाताम् । कस्कानिति निपातनाच्च सयोगान्तलोपाभावः । छव्यस्यमानः ॥ 111 ॥ 250 ॥ प्रशान्वजितस्य यो नकारस्तस्य पदान्ते वर्तमानस्य अम्मरे छवि परतः गीदेशः राचामः भवतः । भादयति गमांश्छादयति । भवष्कारेण भवष्यकारेण । भव 1. सुरागट्छ्रेते, कर ma0 1 2. भान्दच्योतति, ka0 ma0 / 6. उभयजिक पार्थं ka0sa0 / 5. शयनुस्वारः कथम0 hiM0 1 7. री इति ईका क्रमम द्वितीया बहुवनस्य ka0ma0स्योरित्यनुनासिकः ka0sa0] di0 / 3. समारोपदिष्टं ka0 ma0 / रुपयम् । OM0ma0 di0
Page #26
--------------------------------------------------------------------------
________________ 25 अमोधवृत्तिसहितम् a.pA. 1 सू. 151 - 156 ] , स्थति भवति । भवश्चरति भयांश्चरति । भव टोकते भवांण्टीकते । भवस्तरति भवांस्तरति । सीति ए ? भवात् फलति । भवान् करोति । अमीति किप् ? भवान्तरुकः । अप्रशान इति किम् ? वरति । पदान्स इति किम् ? भवन्तः । श्रीमन्तः । 1 ते समस्लखि ग्लुक् च ॥1।11652 ॥ सिमुकस्य रागाची व पर्यायेण भवन्ति । भः ॥ 1 | 11149 ॥ नितस्य यदन्त्वं तस्य पदान्ते वर्तमान अपरे वयि परतः सीरादेशः लगावमश्च पर्यायेण भक्तः पुंसाम् स्यातम् । स्कामा, पुस्काना । पुंस्कोकिलः पुंस्कोकिलः 1 पुंश्चली, deadh i ga dia lang? deur que queria far? gear: i genit: 1 ye सारे परे समित्येतस्य सीरादेशः संस्कर्ता । संस्कर्तुम् । लुचिस्कर्ता । ? सम्भवति । राम्बरधि । स्मृत्रहणं किम् ? कृत्यायन शीघ्र कार भ्रमकरोत् । लुचो गित्वमुत्तरार्धम् । चकारः 1 कर्तु समति किम् ? उपस्र्धा । उप संस्मरति । संस्कृति । सकारादानं किम् ? परल्याण्यनिधारार्थस्ते दोन भकार स्वम् । कि । स्कुस संकृतिः । कृत्य सो योऽष्याघोभोभगोः ॥ 112/153 ॥ अआदधो भो भगो इत्येतेभ्यश्च परस्य पान्ते वर्तमानस्य वकारस्य यकारस्य चापि परे ग्लुग्भवति । वृदा सति वृक्षवृपचमाननाणो वृक्ष । देवा यान्ति । धार्मिकादयन्ते । अघ हसति । अघो देहि । भो हसति । भी देहि । भगो हाति । भगो देहि । व्य इति किम् ? वागन । वा पत्र । अपोति किम् ? करोति ? तावान् प्रत्याहारो '' [131156] हि होत पर्याप्तम् । अधोभोभगोरिति किन ? दध्यत्र । मन्त्र । पदान्त इति किम् ? भव्यम् । जयगदम् । भो व्योम । " 'अन्य स्पष्टश्च ॥ 1 / 2 / 254 // अवन्तादव भो भगो इत्येतेभ्यश्च परस्य पदान्ते वर्तमानस्य प्रका रस्य साररय व अनि परेकोपः अष्ट-- अयगत विश्वाग्रन्न आदेशो भवतः । पेटल साधु । तौ "तयु वरणः तस्मः । अधोज "अयो । अधोअच, 'अधयन भी अ "भीमय । नगोल, नगोयत्र । चिनिया गित इति सन्धिप्रतिषेधः । मीति किम् ? बुध हसति । पदान्त हा~ कि? नम् । वनम् 1 राय नायो । 'वानुयात ॥12।255 ॥ अवर वर्तमान वकारस्य यकारस्य च उञ्यजितेऽचि परेवा भरपट पटसिंह, पटविह। अदुअवि अगाविन्दुः । तालमासनम् स्वनम् मायासनम् । क आस्ते पायास्ते कमाते । देवा असते, पायसि किम् ? पटच, पेटयु नियमेव । उनिति निवालो न प्रत्याहारः प्रत्याहारे वयचः प्रतिपतिः स्यात् तम तावेवसायामुपायाताम् । चकारे वा याहिये। उतिला आदिसि किम् ? यो अय । अधी आदिरूपोऽयमेव । पदान्त इति किम् ? नवम् । वनम् । 5! 14 7 रेयः ॥1।1।1146॥ अथ नो गत बर्तमादिति अयो भो भो वचनात् । अवपक्षिया भो भो इत्येतेभ्यश्च परस्यरादेशो भवति । बादः । मा । देवादेवहन्ति धार्मिक अयन । हसति । नो भगोवास्ते । भनो हसति । रैरिति किम् ? भवान् दयते । अभगोरिति किम् 16 साधु । अपीति कति करो पदान्त इत्यस्याप । भोति । युनिर्दय । 5. कोर्लघुतमः शाकायनस्य इति पाणिनीयसूत्रम् OM0ma0 vi0 / 2. उज्वर्जितेऽचि अन दर्शितः bha0 di0 3 पटक0, ma0 / 4. असा ka0, विकल्पस्य वयमातू 30 / 5. त ka0, 406 तस्मायू~ ka0 ma0 / 7. * अधोयू~ ka0 bha0 / 8. शोत्र 0 0 . मो 0 0 10. अंगो ka0ma011. bA~ka0 ma0, 12 पटवें ka0, 10 113. अद्योपादिक0, ma0 / 2थ, ज्यों-kaM0 bha0 pA0 0 | 16, अन्य ka0 bha0, दो
Page #27
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणभू [ a. पा. 1 सू. 157-164 अतोऽप्यः ॥1।1।157 ॥ अकारान्ता रे स्थाने अकारे पिच परदेशी भवति । स्थापना: / श्रमणोऽस्मि । यलोऽस्मि । धर्मा जयति । धार्मिको दयते । अहोभ्याम् । अहोभिः । अतैति सुशोतान्वा यत्रान्यसि । सुत्रकाम्या सुस्रोत्याण्चादित्। रेरिति किन ? किम् ? गुनिररिम । सारस्मि । तकारः किम् ? देवा यत्र । देवा यान्ति देहि । अद्धपीति किम् ? क इह सकारः किम् ? सर्व आस्ते अन्तरस्मि । मातस्न । 26 3 3 हल्यनञ्समासे युक्तः सात् ॥1।1।18॥ तकारस्थानिकात् सकारात्परस्य रेलि परे लुग्भवति, न चेला सकारी जुसमासे भवति । एपताकः स अरति । एवं करोति । स 'दधाति परमैप करोति । परभस "दष्यति । तु इति वचनात् एतदोऽपि पेः पूर्वमेव लुक्, अन्यथा यदुत्तरत्र तत्र इति तदव क्रियेस न त इति । हीति किम् ? म । सोऽस्मि । अनसमास इति किम् ? अनेओ गच्छति । असो गच्छति । त इति किम् ? दासः करोति । सः प्रयाति । शादिति किम् ? बातः करोति । चेतः प्रयाति । येन नाध्यवधानं तेन यत्रहितेऽपि वचनप्रामाण्या एवेंग वर्णन आवधानमः श्रीयते इति वा । अत इति वानुवृत्तेः सावकारस्य भवति, यह तु न भवति स्वः करोति, एपकः करोति चकः करोति । तदः पादपूरणे ॥1।1।156 ॥ संवादेशात्राकारागरस्य चि परेननमासे लुग्भवति पादपूरणविषादः सूर्येश प्रदाशरथी रामः । वेद राजा शुधिष्ठिरः । तद इति किम् ? एसो न भवति । पादपूरण इति किम् ? एर भरतो राजा यो त्यो । रोडको सुन्नुपराविरथन्तरे ॥ 1 । 2162 ॥ अहन्नित्येतस्य रपि परे रेकादेशो भवति न सुप रात्रिरथन्तरेषु बहरेति । हरधीतं । अदति । अह्न इति किम् ? यो ददाति । पतिम् ? महासन्यद : सुगर सिए अभ्यान् । अभिः दीर्घाहा निदाघः । दीर्घाऽयम् । हे वह निदाघ । अहो रूपं गतम् । वहीं रात्रिरागता । अहोरात्रः । अहो रथन्तरम् । रे रेकवचनमुत्पत्वबाधनार्थम् । विसर्जनीयस्य ॥ 21।1।161 / / विराजेनीयस्यापि परे रेकादेशो भवति । सुनिरस्मि । सहरस्मि । मुनिर्दयते । यते । सजूर । राजूईयते । मातरस्ति । पियते । अपीति किम् कः खनति । तवर्षभः । सुखाः नादयैत्यस्य हिरव्याद्विवर्जनीयादि न भवति । विराजन्दर्यस्येत्यधिकार आपाद परितप्तेः । चाहत्यादिषु ॥1।1।162 ॥ अदिषु विसर्जनीयस्य स्थाने रेफादेशो वा भवति । अहपतिः, अहः पतिः । गीपतिः, गोःपतिः । शुतिः पतिः । प्रचेता राजन् प्रचेतों राजन् । अभयास्यदाया विवर्जनीयः । रेफाभायेरेवार्जनीयर वा स्थानिवद्भावे नोट (?) रेफस्य विधानान्न भवति यं विधि प्रत्युपदेशकः विधिवन्यते में प्रति निमिमेव न स वाध्यते इति लुग्भवत्येव । - सव्यशरि ॥6/1/963 ॥ विसर्जनीया स्वाश छवि परतः सकारादेशो भवति । करछायदि कष्ट कस्थति कश्चरति पाप्टीकते । कस्तरति । अन्तष्टादयति । मातकरण छवील किम् ? कः खनति का फलति । कः करोति । कः पठति । अशरीति किम् ? का बः त्सरति । अग 1 1 पर इत्यधिकार आवादपरिसमाः । शरि वा ॥ 1111164 ॥ विवर्जनीयस्य स्वाने भते शो रुप्प रिपरतः सकार आदेशो वा भवति । कशका पण्डे । कस्ता का साये । अन्तशोते, अन्तः शोभते । मालप्पण्डे, मातः बायक0 ma0 / 2. तांबा देहि ka0ma03 तारिखदन्त ka0 ma0 / 4. ददाति ma0 / 5. ददाति ma0 / 6. दीर्घाहाययम् ka0 ma0 7 इति रेप ka0 ma0 म समयमधि ka0 ma0 / सभ्वाध्यते ka0 ma0 10 सकार आदेशो ka0, sa0 11. असे त्सरुकः ka0 bha0 /
Page #28
--------------------------------------------------------------------------
________________ a. 1. 1 सू. 165-171 j मोहिम पण्डे / पारोकिन् ? कः खनति / कः पति अशरोति किन ? फः शकारः / कः सकारः / वायुं गी इत्यत्र रः सुप्सु इत्यधिकारार्थनिति न भवति / 27 लुक् खथि परे ॥3।1।165 ॥ विराजनीयस्य खथि परे शरि धरतो तुम्बा नवति / चेतस्खलति, चेतस्खलति चेतः सति / चक्षुस्पन्दतं चक्षु शुरुमन्दते / अन्तरपद्धति अन्तस्खलति स्खलति / अतिथिम् ? परग्रहणरीत्यस्यानिवृत्यर्थम्, अन्यथा नेव स्यात् / भरनारा उत्तरत्र पर इत्यस्याननुवृत्यर्थः / खमीत्यधिकार आपादमसमाप्तेः / कुपौ कपम् ॥1।11166 ॥ विसर्जनीयस्य रूपाने बर्गीये पवओण्च are pira iti जिह्वामूलीयोपध्मानीय वा ययासंख्ममादेशो भवतः / करोति / कः करोति / कः नति / नति / ति कः पचति / फलति यः फलति / अन्तकरोति, अन्तः करोति / अन्तफलति / अन्तः फलति / कुपाविति किम् ? कश्चरति / करछादयति / सविधिः विधेविकरूपातदभावे सायादाः स्यात् य्थास्ण्ख्यागुत्त्रार्थ्य्। अर्प इसि किम् ? श्राशः क्षीमम् दितेः स्फातम् / थ्यमीति किम् ? अन्तर्गच्छति / अन्तर्भाषिते / कारकारानुच्चारणार्थी कुपावित्यधिकार आपादपरिसमाप्तेः / तिरसस्तेस्सिः ॥1।1।167 ॥ तिसंज्ञकस्य तिरसशब्दस्य सम्बन्धिनो विसर्जनीयस्य स्थाने कवर्गीये पगारे परे सिरादेशो भवति SA तिरस्कृत्य तिरःकृत्य / तिरस्करोति तिरः करोति / सेरिति किम् ? तिरः कृत्वा काव्यं गतः तिर्यक् कृत्वेत्यर्थः / Y नमस्पुरसः ॥2॥ 168 ॥ नमस्पुरम् इत्येतयोस्विरांज्ञयोः सम्बन्धिनोविसर्जनीयस्य स्थानं वर्गीय पनचे चार्परे खथि परे सिरादेशो भवति / नमस्कृत्य नमस्करोति / पुरस्कृत्य पुरस्करोति / तैरिति किम् ? नमः श्या / पुः करोति नगरीतिपर्थः / योगविभागो नित्यार्थः / चतुमिदुहिरा विप्राम् ॥1।1। 266 ॥ चतुर् तिर हुर, बहि भाविप्रा इत्ये सम्बन्धिनो विसर्जनीयस्य स्काये पवर्गीये चापरे खयि परे नित्यं शिरादेशो भवति / चतुष्कण्टकस् चतुष्पात्रम् / निष्करोति / निष्पिबति / करोति / दुष्पियति / बहुष्करोति / निति आविष्करोति / आविष्विति / दुष्करोति / प्रादुणिवति / निष्कुलः / दुष्पुष्पः / निचा3प्कुलः । दुचा3पुरूपः / नैष्कुल्यम् / दीपम् 1 सुचो वा // 1।1।170 // सुच्प्रत्ययान्तस्य राम्बन्धिनो विसर्जनीयस्य शब्दरूपस्य स्थाने कवर्गीये पवर्गीचे चादारे खयि परे सिर या भवति / विष्करोति विकरोति द्विः करोति / त्रिष्करोति विकरोति, त्रिः करोति त्रिष्नति, निति त्रिः खनति / चतुष्पचति चतु पचति चतुः पचति / चतुरः सुतः परस्वादनेनैव विकल्पः / सुचैति किम् ? गुनिः करोति / साधुः पठति / कुपाविति किम् ? विश्चरति / निश्चरति / अपर इति किम् ? हि: क्षरति / त्रिः प्साति / खयदेति किम् ? निर्गच्छति / विभते / सोऽपेक्षायाम् ॥ 211/279 // प्रप्रत्ययान्तस्य सदरूपस्य सम्बन्धिनी विसर्जनीयस्य स्थाने मज पत्रर्गीये चापरे खमि परे सिरादेशो वा भवति स्थानिनिमित्तपदे चेत्परारापेक्षायां विषये भवतः / सर्पिष्करोति, सर्पिः करोति / सर्पिविति सति विदति / धनुप्खण्डनति, खण्डयति, धनुः सम्ध्यति / धनुष्फलति धनुः फलति / परमविष्करोति, नरमनभिः करोति / परमधनुण्डयति पर धनु खण्डयति परमधनुः खण्डयति / स इति किम् ? पयः करोति / प्रत्यग्रहणादिह न भवति मुनिः करोति / सुदुः पठति / 12 53 1. सुसाध्य - 6220 / 2. हि खरये ka0ma0 / 3. पम्प k0m0॥4 इलिक0 ma0 / 5.30 ma0 / 6. दद्भिः फलम् ka0, sa0 / दन्तैः ka0 ma0 Ti0 / 7. फकार पफकारा उच्चारणार्थाः ka0 ma0 / विशदुक0 ma0 / 6. शब्दरूपस्य इति ka0 ma0 नास्ति / 11. पति ka0 ma0 / 12. धनुफलति ka0 ma0 / 17. मुपति ka0 ma0 / 19. सपिं करोति ka0 ma0 / 13. परमविकरोति ka0 ma0
Page #29
--------------------------------------------------------------------------
________________ [ a. 1 पा. 1 सू. 172-176 - चक्रुः हरन्युत्पन्नम्भान्सा साहायहणानि भवतिकहानि भिन्दुः पापानि अपेक्षायामिति किए ? तिष्ठतुः पण्डि 4 नाकियेकार्थे ॥ 212/172 ॥ स्यम्यविशनीय स्थान गंधारे मणि क्रियाजितरामानाधिकरपदस्य परे स्थानिनिमित्तगदयो रक्षायां शिरादेशो व यति । 'सुसंज्ञायाम् [196 / 1711] या प्रतिषेधो नाम्यस्य तद्विपच एवं विधानात्रापिः कारकम् । यः पोतकम् । क्रियायाः प्रतियेधः किम् ? सरिष्क्रियते क्रियते, सगिः क्रियते । धनुष्प्राप्तम्, शतम् धतुः प्राप्तम् । एकार्थ इति किम् ? र्दिष्कुम्भे कुम्भे । धनुप्पुरयस्थ, धनु । समासेऽसमस्तस्य ॥ 6 ।2। 173 ॥ पूर्वेणासमस्तस्य इप्रत्ययान्तस्य दादरस्य सम्बन्धिनो विनीयस्य स्थाने कवर्गीय वर्गीये धाखमि परे सिरादेशो भवति । ते चेत्स्थानिनिमित्ते पदे, एकत्र रामान्ने नवतः । सर्पिष्कुण्डम् । पिव्यानम् । सरिष्कृत्पम् । धनुष्खण्डम् । "धसुष्टः त्यम् । धनुष्फलम् । समास किम् ? तिष्ठतु sA~pa पि त्वमुदकम् । समस्तस्येति किम् ? परम सर्पिःकुण्डम् । इन्द्रधनुःखण्डम् । द प्रत्ययः प्रकृत्यादेरिति नास्त्य मेदनेव लिङ्गम् तेनापेक्षायां समस्तस्यानि भवति । इह च बहुपिकुण्ड मिति भवति । 28 पदेऽधशिरसः ॥ 1 ।1। 174 | पूर्वेषामातयोः अधस् शिरस् इत्येतयोः सम्बन्धिनो विरामोदय स्थाने पदशब्दे परे सिरादेशो भवति, ते चेत्स्थानिनिमित्ते एकत्र समासे भवतः । अधस्वदम् । शिरस्पदम् । पति । इति किम् ? शिरःखण्डम् । खनारा इति किम् ? अधः पदम् । अलमस्तस्येति किम् ? परमशिवम् । शाकटायनव्याकरणम् कृमिकंसकुशाकर्णीकुम्भपात्रेऽतोऽनव्ययस्य ॥ 1/6/175 ॥ अव्यय पूर्वेणाराम स्वस्थ शब्द( रूपस्य ) सम्बन्धनोऽकारात्परस्य विसर्जनीयस्य स्थाने दुकम् करणे, कमूड कान्छो, कंस कुशा कर्णी कुन्भ पान इत्येतेषु परतः खिरादेशो भवति, ते चेत्स्यानिनिमित्ते, एकत्र समासे भवतः । अयस्कृत् । अयस्कारः । यशस्कानः । पयस्कामः । अयस्कतः । पदस्वसः । अयस्कुशा । पयल्कुवा । अयस्कणों । पयत्कर्णी । पयस्कुम्भः । भी पानम् । यस्नात्र प्रातिपदिकमहगे विविशिष्टस्यापि महणं भवति । शुतत्कर्णी कस्कादिः । कम्यादिग्रहणं किम् ? पयः वानम् । इति किम् ? गोकारः । धूःकारः । तकारः किम् ? भाकरन् । भास्करः, कस्कादिः । अनन्ययस्येति किम् ? स्व: कारः । पुनः कारः । समास इति किम् ? अथः करोति । यशः कामयते । शमस्टरचेति किम् ? उपपयःकाः । उपपयःकामः परमथशकारः । परमयशःकामः । समासे कृम्यादीनामुत्तरपदय विज्ञानादिह न भवति । मसः कुम्भकफलम् - पयःकुम्भकपालम् । अत्र हिं कुम्भकपाले विदुत्तरपदं में कुम्भदः । अपस्कृत् अयस्कार इत्यन' 'नहिड विटपि' [20] त्वादिविज्ञानसिद्धम् । न कमिग्रहणे का निग्रहणम् - तेवतयः कामः । अल-श्रीलमिति पवित्र ग्रहण कपिल फरमेयम् धनार्थम् । नमस्कामीति कमावणावधि भवति । पयस्वाम्यति बिहुको हो । ! प्रत्यये ॥1।1।176 | अनभ्यस्त शब्दरूपस्य सम्बन्धिनो विसर्जनीयस्य स्थाने कवर्गीये पचा शर्मरे अभिनय गरे सिरादेशो भवति, काम्यकलाः प्रयोजयन्ति । काम्यति । यन् । नवस्कल्पग् । यदशस्कन् । पवस्कम् । स्याम् कल्पम् प्कल्पम् । सप्पाक्ष । वूमाशा । गोवा । दशा । अनन्वस्येति किम् ? "शताकल्पम् । पुनःक्ष्म् । न रह्नः काये ॥1।1।177 ॥ रेफात विसनीय स्थाने काम्यप्रत्यये परे विरादेशो न 1 1 इत्युपपन्नम् 0 0 0 0, 2015. इसुसूझ-0 0 6 प मन ka0 206. 11. वणि0ma0 / 12. प्रातःकल्प 260 203 सर्पिष्कृत्य ka0ma04 धनुष्कृत्य इति क 0 7 पदम् । शिरपदम् ka0, 10. ते काम का ma0 / ma0 / 0 bha0 उनका k0m0॥ "
Page #30
--------------------------------------------------------------------------
________________ --... ..... ...........: Main.indinvirutinidiroin bha. . pA. 2 sU..] भमोधवृत्तिसहितम् भावति / 'प्रत्यये' [ 131376] इति प्राप्तिः प्रतिपिध्यते / गीः काम्मप्ति / धू: काम्यति / अहः काम्यति / रह्नः कान्य इदि किम् ? यशस्कास्पति / र इत्यही ग्रहणमत एवान्यत्रोभय ग्रहणम् / / इस्चात्नुपस्ति // 1.1.176 / 'हस्यात् परस्य विसर्जनोयस्य स्थाने सुबन्तानिहिते सकारादो प्रत्यय परे सिरादेशो भवति / शर-तम-तस्-जय-त्व-तलत्याः प्रयोजयन्ति / सर्पिष्टरम् / सपिष्टमम् / सपिष्टः / चतुष्टयम्, चतुष्टुवम्, च्तुत्ता। निष्टसम्, दुष्टराम्, निष्टयः / हस्वादिति किम् ? पीस्तरा, धूस्त्रा। सुप इति किम् ? च स्तराम् / तोति किम् ? सपिस्साद्भवति, मनुस्साद्भवति / प्रत्यय इति किम् ? सपिस्तरति, धनुस्तरति / निसोऽनासेवायां तपे // 12 // 180!! नितम्यनिधनो विसर्जनीयस्य तमारादौ तातो परतः सिरासो भवति-शनारोवायामः / अनासेमा - पुनः पुनः 4:m / निष्टपति सुवर्णम् / निएप्ताः अरातयः / अनासेवायामिति किम् ? निस्तपति सुवर्ण सुवर्णकारः / तीति कम् ? निरतमत् / शानिर्देशादिह न भवति-निस्तातप्ति, निस्तारापीति। "स्ति। शपाइनुबन्धेन निदिई यगणेन च / यरचका ग्रहणं किंचित् पञ्चतान न य झलुचि // " __कस्कादिषु / / 1 / / 18 / / कारण इत्य प्रकारेषु शब्देषु विराजनीयरम स्थाने पवर्गीचे च मापरे साधि परे सिरादेवो भवति / स्का / कौतस्कृतः / सपिण्डिबालीनामिह [गण! पाटः सनस्तार्थः, तेन परमसपिप्डिका परम बहिष्कलम् परधनुष्करालम् परगयजुपानम् / इत्यादि ] आवृतिगणत्यादस्म अपिहितलक्षणम्या देशझा शिष्टनयोगः / गवार, मेद हिपण्डः इत्यादि कस्का दिपु द्रव्यन् / वास्माः / कोसस्तः / शुग सद्यस्कालः / मस्काण्डः / अपस्मान्तः / यहिः / शपिडिला / पदकालः 'ऽबक्षिणालः / अनुगानः इति वास्कादिराकृतिगणः / बहुवचन हणमस्याऽऽकृतिगगत्वं द्योतति / इति श्रुतकेवलिदेशीयाचा-शाकटायनाती शब्दानुशासने अनोपत्तो "प्रथमाध्यायस्य प्रथमः पादः समाप्तः / . [द्वितीयः पादः] नपोऽचो हस्वः / / 12 / 1 / / इयभयनि दमिति शब्दस्य व्यवहारहंतु गपदेशगन्यः प्रातिपदिकार्थधर्मा लि योगसकत्यानि / नगो नधुरावाभिधाविनोपजन्तस्प शब्दरूपस्म हस्यादेशो भवति / कोलालपरकामगि / नलव / अतिहि / अतिरि / जाता / अतिनु मुलम् / ना पति किम् ? कोलालभाः पुमान् / ग्रामगीः स्वी / अव इति किन ? सुधार कुलम् / रमते कुलम् / काडे, , काभूतम् लमित्यत्र लिमानुपायानाम्न भवति--- गवरनाय, बुगरकार्यम् / गुगव रमेन्द्रः इश्वर, असिद्धं भिर्क्मान्त्रों। नवयच सन्तमधो जरस्तथा मन्त्रकतरिनान्तम् / स्वासावा बहुलंध्याकानखभापोऽध्ययीभावः // 1 // इन्कत्वं संख्याऽव्ययपूर्वपदः पयोऽथ तत्पुरः / नन्द कर्मधारपो बहुरेभ्यश्च्छाया सभा शाला // 2 // 6. रहा इति ka0, ma0 / 2. इत्यनो गृहण शिरजुयन्धग्रहणम् / अतएवात्यग्रो-ka0ma0 / 3. भिन्धु. स्तराम, mA0, ma0 पुस्तकयोरधिका (पाटा) . मासेर ka0, ma0 | 5, -कार इत्यासेषायाम् 20,मः / 6. कवर्गीय पीये च 20, म / 7. प्राणिनां सुखमपीयो भूयि दाखमेव तत् / संमृतौ तदिहाश्वास: करका भौयस्तोऽथवा कौलतस्किमर्थ वा तवागमन मित्य्सी। राषणेगानुयुत्ता सा कृषिलोधमभापत / ka0, म. di016. परमयहिप्लम्, क, म . एव्यः, क., मक10, -स्कुसः / भ्रसुपपुर / क. 10 / -11. स्काल / सास्कृत , म / 12. यहिप्पूक 30, म / शुनरकणं इत्यादिपु यिस! नास्ति ka0 ma0 पुस्तकयोः / 13. नस्या -ka0, म / 14. -सने वृक0, ma0 / 15. प्रथमस्वाध्यायस्य ka0, म) 16. व्यवस्था हे.ka0, म 17. लिङ्गानुशासन सूत्राणि कर, ma0, Ti015. प्युक्ता मः / -युक्ता ।
Page #31
--------------------------------------------------------------------------
________________ 27 शाकटायनव्याकरणम् [a. पा. 2 सू.. राजार्थराज्ञ देरराज भादायुपक्रमीपज्ञम् । संज्ञायां कन्धोशीन सेना सुरा लाया ॥ 3 ॥ शाला गिशा च योगा मगे शरागृहपरे सुदिनपुण्या-देकाचाहोरामा संख्यायां किल युगमपाने ॥5॥ फलमेवनय नाल लवर्नधनामहललेह विवर-मांसधनुर्जल कुसुमतुल्यवर्गमुखदलरुधिरनामानि ॥ 5 ॥ दृष्यस्थि सविधजनुश्मश्वस्तारमश्रु वस्तुमस्तुजतु-वपुतालुजानुदारुक शोरुस्वादूनि 'बरुचार्थे ॥ 6 ॥ 'चुचुकांशुकशुरुकोल्मुकशालकमातिपदिकमुकुटेसम् । पिटवटतिरीटलोरफरोइललायानि मारम् ॥ 7 ॥ सुण्डाण्डमाण्ड कुगटं पर्णमुणं स.यल तोरगो परंशम् । पाटोकथरिक्थकाएं शाजिनजघनदधि (दान)तुहिनम् ॥ 8 ॥ सोपानभकाममिथुनकर भागोतम काउनसामानशासमरामविपिन निम्न जिशाह नेत् तलमं विविधभ" भं रूपोटु शिरूरपुष्पाणि । पापसीपयरीपान्तरीपयुम्मे मसिम्मानि ॥ 10 ॥ गुरुमाध्याम नदिम किसलयहुदश मन्दियं बलयम् । प्रालेय मुत्तरीयं प्रान्त प्रस्यस्वराष्ट्राणि ॥ 2 ॥ द्वारावतस्फाजिरचीरत र युरम् । क्षिप्राश्वराम्बनीरमारागि ॥ 12 ॥ रम् नवरकेलरमुदरान्तरजारमहरकुटीर-दिदकुकुन्दरपझरमन्दिरचत्वरशरीराणिमा 13 ॥ बराक्षरपुष्करचात्र शिशिरशिबिरं सनी' 'शुक्रम् । पनसा ससाहसविसं पीयूपपुरीपफमापम् ॥ 14 ॥ शाजाप किरियमिन्द्रियमा पदपद्दरिषत् । वियतनाम धरलासमिस वृतं वृत्तम् ॥ 15 ॥ नवनीतनिरिसानेतरतामसहिमाकतविचित्तन् । शबरदीराविश्वकुलिशानदयाहारपदाकाशम् ॥ 36 ॥ द्वन्द्वसुखदाताबाई श्रद्धाशरायपाकिग्वान्नि । भयरिङ्गावर्षभगपदायिन्य कुटुम्दानि शफवन्दम् ॥ 17 ॥ शिनमधान्यं सत्यापत्यायपण्यधिन्यानि ! सस्थ कुका कुप्वं माल्यावसकव्य काव्यानि 11॥ तन्य विकाराने मरोमागि ! यादोलान्तावादीनि धानुनकाधिकरण ॥ 16 ॥ सारं न्याय्य धर्ममपूर्वनिनि सो विमानेऽर्धम् । { इति नपुंसकलिङ्गम् । असमाहारे इन्दः दुसि भवेदश्ययाव इति ॥ 20 ॥ अवशघननो किरिमा विषयातारि निर्यास-स्वर्गसुरासुरवासर अनुसमुह पुरुषाइः ॥ 21 ॥ कण्ठोष्टकेशदतस्तानगुल्फकोदन भुज - मान खड्ग गिरिशरशरम्य भिधानानि धान्यानि ॥ 22 ॥ करणयनपभमयरपसन्द नसौगोरिदमरुद्गत् । भावों में केपी "विटाणिजो दुन्दुभिनन्धिः " ॥ 23 ॥ पाण्यचलिमनिसारथिरमपिवस्त्यतिथिकुपिरनिराशिः । ध्वनिमुनिकलिवलिकेलिकमकपिकवियापिण्यग्निः ॥ 24 ॥ सयप-जातरजमक्षाः समुदुगधुगपूमाः । मचा ध्वजगजपुला नादानमवस्वजा लाजाः ॥ 25 ॥ हुदकन्दगुदगुदगुरजगपशब्दान्तकुन्तदूतमाः । धूतंभुहर्तमाता इस्ताहवपुस्तसङ्ग्रामाः ॥ 26 ॥ गण्डकरण्ट वरण्डाः पण्डो भुद्धः शिखण्डगुरुमुण्ड्यः । गेहस्तम्भनितम्बाः ककरेककटाइनिर्याला ॥ 27 ॥ मानारमानी पापमश्लेष्मीपमस्कन्धगन्धपदार्था' (ग्म्ध्रा.)| सोरोपन रानाम् हाहापाश: पल्लवो मेद्रः ॥ 28 ॥ . - ...- .--..- -. 1. -सारे काम । 2. राफ0, ma0 / 3. पुरा, kra0ma0 / 4. स्थूणे ka0, म, / 5. -देका5चाही-क., m0| 6 जलवा ka0, m0| 7, शुल्वपतनरणमुख ka0, ma0 / 8. कशेरु कर, bh.| 6. वस्वथे कम । 10. चिबुका-ka0ma0 / 16. मकुट ka0, म । 12. लवण ka0, ma0 / 13, पण ka0, म । 1. नित ka0, म । 15. विविध क न । 16. दुपशि-ka0, n। 17. दूराणिक, म. ! 12. चामरस ka0, म. I 1. तनी क म । 20. वृत ka0, म । 21, मूल्याच ka0, म । 22. च बीज नाम ka0, म । 23. मास ka0, म्ः। 24, ऋतु ka0, म । 25, रश्श्य कर, म । ' 26, चमेक-ka0, 20 / 27. विद ka0ma0 ! 28. गन्धि 20ma0 | 26. राशि 10ma0 / 30. नियोहाः ka0, ma0 / 33. धारायः ka0, म ।
Page #32
--------------------------------------------------------------------------
________________ अमोघसिद्दितम ST. $ 41.21} शशपुरोडाशवान्वं शास्तण्डुलस्तरः ॥ 26 ॥ वृत्ता मित्रालायाः पुत्रो मन्त्रो दशास्तु वखस्य कम्बलचे पालन सरकललतालकुसूलदवला बृपलाः । मुसलोपलरैकीलास्तुलो वाफभूतयश्च पुल्लिङ्गम् ॥ 30 ॥ [ इति पुंखिङ्गम् ] 1 29 ईदृशन्तं स्त्री स्त्री सू विद्युद्वति दिकूल रिशानसाम्यादीना पर विंशत्याद्या नवतेः मियङ्गसरयूतकृस्नायुः रज्जुरधेनुदुन्दुभिरक्षीरविरशा निखनिनेमिः ॥ 32 ॥ कुरितुदिदीधितिकाकणिरात्रिच्छविनी बिद्रेणपश्या "श्रीः । राज्याद्रिषिक्तिमयेषिनिःश्रेणिकृषिको टिः ॥ 33 ॥ धूलियतनामा पिआरयोषचिशक्तिशु फिफि कियेदी । स्थानवापीवर्तिविषणिकाशी विदरी ॥ 34 ॥ भारी भेरो सूची बाण्यद्रवी भारतीमुसुण्डी ज्या मवाली' मन्जरिखारी लाता "प्रेमीसिकाशम् ॥35॥ जङ्घा पात्रा सीमा वीरा गदा नासिका शिफा उम्र्ना। बीला तूजा घोणा तृष्णा कृष्णा वृणाधिपा 36 ॥ शाला गाला बेला दोला पेला तुला शिलील 1 ला लाला का राज्या" मन्दुरा मदुरा ॥ 30 ॥ मंदिरा सरा राना शिरोधरा वागुरा तुरा वर्षाः । प्रतिसरया प्रतिसिरा शर्करा बालुका सिकता ॥ 3 ॥ धारा द्वारा कारा तारा धारा भिधाछिदा मेधा । रेखा विधा गुद्दा वर्षावसा क्षिया दिपटशा देवा ॥39॥ 74 चूडा पीटा मोडा घोडी जटा लटा दूषा यात्रा मात्रा भना दंद्रा प्राप जिङ्का स्पृहा स्फुलिङ्गा मञ्जिष्ठा रोचना कुथार्थ कन्धा । मनूषा गण्डूषा मूपा सास्ना रक्षा रास्ता 5 ॥ 41 ॥ शाखा शिखा शलाका कक्षा स्वाहा स्वधा सुधा गोधा यूकोकोएका कच्या तपा निशा मेखला लाला ॥ 42 ॥ छाया माया प्रेमा दया चलाका कशेधिकेपीका क्रम्मा सेना सम सभा का पूनः ॥ 43 ॥ योग्या लता पत्ताका शरदरदूद्दपानसम्पत् । विषात् प्रतिपायुसंसत्परिम्समित् क्षुद्भुतत् ॥ 44 ॥ संयत् प्रावृट्वि "जुंङ्क्षिवनियमनसाशः । भारद' "तपूर्वास्फिगुहक् k स्रुक् ॥ 45 ॥ पात्रादिवर्जिता 20 दन्तोशरदको दिगुः समाहारे । भन्नादान्तो वा नपुंसक हो गुणियम् ॥46 [ इति स्त्रीलिङ्गम् ] $9 गर स्त्रीपुंसेऽशनिया~ नि" श्रोण्यूर्मिगविषुचिमणितरणवरण: सुटियष्टिमुष्टिपाटसिमरीचिमविवस्तिशामः ॥ 47 ॥ फफ बुसिन्धुषु णो मृत्यु कियुतिथिरेणुः । भवत्यतद्वितोऽचिः श्रीनपि नपि पुंखि चार्धचः ॥4॥ मधुसिन्धुलीशुकमण्डलु खानु विष्णुरेणुर्वपरे मोदकतटाक मस्तक सरकाककण्टकानीकम् ॥ 46 ॥ वर्चस्व चपि शुशुकविनाशुकवल्मीकम् । तण्डक विटङ्कनिष्कफलकपङ्का कल्कशुरुको च ॥ 50 ॥ सूत्रकनिदाद्यमचकनख युद्ध विडङ्गशृङ्गसुद्योगः । "कुण्डपुच्छ्ध्व कप 12 कुडकूद्राः । / 51 / / "कबंद करो पिएं कवाट निकटको मैथ नीढाः । दण्डमण्डखण्डा फुक्कुत्तान्न्द्द्र्न्न्व्र्न्नाः॥52॥ कार्यापणान्नणसुवर्णकारणानि । द्वणवण भूषणतोरणमपराद्धबृतभूताः ॥ 53 ॥ धृतभयेचितद्विराप शिववशता युवप्रयुक्ताः । "पुस्तपसन्स हस्स: पुस्तो युशद्वियूथी 55 ॥ मोथी सोर्थः कुकुदार्वादयधमचकन्धों भाववायुवदनस्थानासनम कि नपुदिनानि ॥ 55 ॥ 31 घ 29 1. 0 ma0 / 2. चपालामल ka0 ma0 / 3. देवका ka0ma014. प्राण्य-ka0, ma0 / 9 - स्तरमान्य-कर गमेति 0 0 1 7 टि क ma0 पेश्यः कम0 ॥ 3. गुट्या 60 ma0 di0 10. साखीसिका ka0 भासिका 0 61. शिलाली कर ma0 / 12. रथ्या 0 ma0 / 13. घोटा ka0 ma0 / 12. था कक ma0 165 रात्स्ना 0016. मुद्दा भम्भा ka0, ma0 / 17. नः सक0 ma0 / 18. TU व दिवद्राविक0, sa0 / 16. छक्रि0 ma0 / 20. दान्तीचर पदको ka0 bha0 21 दन्तान्तोक, ma0 / 22. नि यो ka0 ma0 / 23. कण्ड्वाणि ka0 ma0 / 24 पष्टि ka0 ma0 / 25 शाक ka0 bha0 26. कुञ्ज ka0 क kra0 sa0 / 28. सर कर, ma0 126. चरणाः ka0ma0130 दुस्त ka0, sa0 / bha0 32. ki0ma0 ma0 / 27. फड 36. to 0
Page #33
--------------------------------------------------------------------------
________________ 32 शाकटायनध्याकरणम् a. 1 पा. 2 सू. 2-3 खलीनसमान द्विपिन चन्दा नमानशयनानि । सौनापिजानयोवानिधत निमानीदनवितानाः ॥ 56 ॥ घागमानपकुलपविटा दानापद्वीपाः । विन्न जम्म सहमदाडिमगुल्मानमर्शमाः । / 57 ॥ नागोयाम न हिमकुसुमाहिमकर्ममामलोमा हिमम् । गोमयकपायमल्याध्ययवलयहिरण्यश्च पिलयानि । / 5 / / मध्यारण्यो शल्य चिहार पुरचधतोमराणारा हीराधकारशेखरशिखरोशी रातिसरः । / 5 / / प्रतिसर ससहस्त्रराष्ट्र वत्समरतिमिर पारपाराः । कान्तारजठरकन्धरशरीर केदारदरयखम् ॥ 6 ॥ सूत्र पद पनयनरत्राणि मननेअमलाः । मण्डहत मूलघरकलमृणालनसमुखलपलबालाः । / 65 / / लपलालचपालोपलगण्डलहलशकलफलमुकुलाः । नीलप्रवालकुण्डलसालकमलशीटमूलानि । / 12 / / सगल निगलकपालाहरलविशाळपाश्चपत्रिईवाः । रावशराबी सैन्धवपूर्वप्रमीनगाडीचाः ॥ 63॥ काशाकाशकशाशकोशकर शपदविषयूपाः 1 विषमापकरीशरसाबरीपकापासनिर्यासे ॥6॥ कसचमसकासमासोपवासदिवसा नृफसगृह पटवाः । देहोऽसुशहपशी तो द्विधतेऽर्थतः केचिन् ॥ 65 ॥ / इति उभयलिङ्गन्.] विपुलवल्लुवर चिपागहरीतकबिभीतकामककाः । भल्लातकतरपायाः परलिम' द्वन्द्व तत्पुरुषे । / 6 / / अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृति लिङ्गवचनानि । प्रकृति निवासादिषु दरीतकीत्यादिका व्यकिम् ॥ 67 ॥ घचनं तु खलनिकादिविषयोतरपदं समासे नुः । साम्याद्गुणरचमानामाध्यतालिमवचनानि । / 6 / / [तिनिलिभम् स्त्रीपुनपा सहोतो बरं नदति युष्मरस्मद संख्या । सिने सुरु धारयव्ययवाक्यमवचनं च बहुलमिदम् ॥ 66 पञ्चतोऽने कतरस्यान्यादेर्दक स्वमोः ॥ 12 ॥ 2 ॥ नपुंराकानिधायिग गयादीनां मादित्य तिताना पञ्चानां सन्दरूपाणां तत्सम्यधिनी: सु अन इत्येतयोः मागमा नवति वातरमन्द ब्ज्रिवा। अन्यसिष्ठति । अन्यतरत् । इसरत् । तरतिष्ठति । इतरत्यति । यतरत् । तारत् । कृत्म्त्तिस्स्त्थ्ति। बदमत्तस्यति । गतमद् । 'एकतमा । "पञ्चत इति किम् ? ने राष्टति । नेम पदय । अभ्यतरस्यति 'किम् ? " एकतर लिष्ठति । एकात एदय । मतकास्येति किम् ? अन्य पुरुषः । तत्सम्बन्धिगोः स्वमोनहणादिह न भवति- प्रियान्यम् । अत्यन्यम् कुलम् । इह तु भवति--"परमान्धतष्ठति । परमान्यत्पश्यति । अलुग्वा 112 / 3॥ बलायो ऽन दान्तु [3128124] इति लुचोऽभावः प्रतिध उत्रतः स नगरस्य वा भवति । हे चर्मन्, हे सम । हे dan'i , हे दण्डिफुलम् । अतोऽम् । / 2 / 4 मारान्तस्य नागस्य शम्बन्धिनोः गोरमित्ययमादशो भवति । इलु घोसमावः । बुर सिष्टति । त्रु गम । मनं तिः॥ . TEN । अत इति किम् ? यदि एटम । तिन पाते लाघवार्थः । अंविधाने त्यम्-असिज गुलं शिडांत । एलकः ॥215:: नमस्य गानोः स्वमोः दलमा कारविशिष्टो लोभवति । दधि तिष्ठति । दधिक्ष्य । म्य्। उपवियः । नार: सायशाः शकुनाति नाश्चि । सलमा । ग्र्माल्ग्। ----- ----- --- - 1. -5 बतियानि म । -यश्च दियानि 012. रचित्रापि म । 3. तमालक0, म । 4. पृल ka0, म । 5. योत्री 10,0 / 6. मिप ka0ma0 / 7. -ठति, अन्य पश्य, अन्य -ka0ma0 / 8, पश्यसि 20 ma0 / 1. पश्यति ka0, म । 10. मद्, ततभद्, एकत-ka0, 11, मत्, हे एकतमत्, पत्रफ, bh0| 12. अनेकतर-20, m0| 13. कादेशि दतरमायया ma0, Ti0 / 15, भियोऽन्यो यस्य सत् ma0, di15. परमं च तदभ्यरच इति परमव्यत् ma0, त्ति। 16 ब्रह्मादतोऽनेकाच इति मत्वर्थ, 4 ma0, tti0|17. दधि तिति, दधि पक्ष्य, ma0, hi01%, उदश्विनथितं सक्षम, सा, दि. 1
Page #34
--------------------------------------------------------------------------
________________ mhr bha. 1 pA, 2 sU. 6-11] अमोधवृत्तिसहितम् जरसो या । / 1 / 2 / 2 / / गररान्तस्य न रामस्य स्खमी: बालग भयति पा । अनिगरः' अतिजररो, पुल सिष्ठति । अतिजरः, अतिजरसं कुल पर5 / को लुक् ॥ 12 ॥ 7 ॥ गन्तस्य नसनास्य सम्बन्धिनोः स्यमो एलुग् लुग्वया भति-गुरभवतीत्यर्थः । I वारे', हे यारि । हे मपो, हे प्रा । हैं jato, he Anu । he pata: / he kr| niyatira फुलं तिष्यति, प्रियत्रि पुल तिष्ठति । प्रियति कुलं पश्य, प्रियधि पुल परम । क इति किम् ? यत्कुलम्, ताकुलम् । श्लुचो लुम्वचनममः सायलोपार्थम् । न्यतोऽच्यापि ॥dhaashmaa अदिगन्त गम्यतो विषोप्यथशामरामार्थ यतते tapA~jAdAmApi दादो रागि परे पद्धति वा. नगरची न भवत इत्यर्थः । ग्रामण्या गदेन, ग्रामभिमा फुलेन । ग्रामण्ये कुलाय, सामणिने कुलाय । प्रामम्मः मुलात्, सामणिनः कुलाज । ग्रामण्य: गुलाम, ग्रामणिनः कुलस्य । ग्रामगो फ्लो:, पारसको तयोः ! ईत् कुलाना, ग्रामगीन फुलानान् । शामण्यां कुले, ग्रामणिनि कुले । एव फी, क्त्गा। करें, करगे । कर्तुः, फतः । कर्ज., कणोः 1 पतार, काणि । धर्म, शुचिने । मृदय, नृदुने । शुचेः, shucinaa। मृदोः, मृदुनः । दाच्योः, शुचिनोः । mRoH, मृदुनोः ! शुचौ, शुचिनि । मृदो, muni 1 ninagave, niygunne| ati राया, अतिरिन्न्ः। अतितावा, अतिनुवा । अहेयर्थ, अहंयुने । अन्यत इति किम् । अपुणे । णसुने । पीलुन, फलाय । अपोति किम् ? ग्रामगोपाम्, गामणीभिः फुलः । आपीति किम् ? ग्रामणिनी पुरले; शुचिनी फुले । निति किम् ? फीलालोन कुलेन । न वाउनुकपंगमुत्तरमाविकल्पार्धम् । दध्यस्थिसस्थ्यचगोऽनङ रा॥ दि अस्थि रास्थि अक्षि इत्यनेनामित नपुंसकानामनझदेशो इजादावापि प्र्। दना दने । दमिन, दधनि । अस्थना: अस्टने । बरिन, अस्पनि । समथ्ना, सयध्ने । सविन, सपथनि । अणा अगे । अक्षिण अक्स्स्न्नि। परमदधमा । प्र्मास्थ्ना। परमाक्ष्गा 1 अतिदघ्ना प्रियसवना । अतिसक्थना । प्रियाया पुरुपेण । 'ऽअतिदधना स्त्रिया प्रियदना स्त्रिया प्रयतावपि नप्यस्यं योगस्योत्तरषानुवत्तेन म्याधन यानि भवति । अनीति किम् ? दधिभ्याम्, दधिभिः ! आपति किम् ? दधिनी, दधीनि । नमुस्कस्यति किम् ? 6धिना, दक्ष्ये । पचिनन फश्चिज्ञान लो वा । पे ॥12।10॥ इगन्तस्य गपुस्वास्य, अजादी सुपि परे नमागमो भवति । यारिणी । अपुगी। पात पी कुले । यारिमा । यारिणे 1 वारिणः । वारिणोः । वारीणाम् । वारिणि । भौति किग् ? सौम्बुर चूर्णम् । प्रत्ययः प्रकृत्यादेरितीह न गवति-बहुवारी, निर्धारो यूपी । अचउति फिम् ? हे सपो, हे ग्तो। इक इति किम् ? - काण्डयो, कुइये । नगवल्या किम् ? मुनी । साधू । शावचः । / 2 / 12 / / अजन्तस्य मासकस्य दाऔ 'जरशसः शिः' [2 / 1 / 16.] इत्येतस्मिन् पर नमागमो भवति |"च्नानि । पनानि । वरीपगि । मातापि बलानि रतिनि? गिल्मीथि। जत्वारि । अहालि ममाहार उरारार्थः । ------- ... ----- -. . . - 1. रामसितम्-[इति] समासे न्यगो स्यत इनि द्वस्वः अतिजर इति जाते । अतोऽमित्याम जराया हसिन्द्रस्यापि इति एस् , पुनलुक् म., Ti5 / 2. स्वधो लुचि धारेछु म, di0 / 3. मिया स्तिनो यस्य लत् लुचि सो स्थानिवद्भावात् त्रिचतुमिति तिलादेशः श्लुचि न भवन्ति । ma0टिका प्रत्यये सुधिण: इति यन m.ttek। 5. नस्य स्थानिवद्भाने सति अतिमृर इति वचनादेव एकहुव्यवधानेऽपि दी? .. भवति का.स. / 6. पीलोविकार हरयत्र विकार इत्यग । फले इति विकार प्रत्ययस्य लुक, ma0, di0| 7. भ्यां कुटाभ्याम् ka0, म्ः। 5. शो नित्यं भवति तत्सम्बन्धिम्यन्यसम्बन्धिनि वाऽजादावापि परेक0ma0) 6. स्नो नो हरनमात् ma0, Thi0 | 10. स्ना, परमलना, परमा-ka0, ma0 111. अतिदकन्या स्त्रिया । प्रियदन्या क., m.| 12. बाथया क., म । 53. -स्मिन् शौ परेक0, म । -न्यदिति दीर्घः ma0, त्ति।
Page #35
--------------------------------------------------------------------------
________________ शाक्रदायाच्याकरगम [..पा.2 सू. 12-18 जलाम् ॥ 12112:! अगः गराया जाना सर तदन्तर नपुरायस्य शो पर नित्य नम.गगो भवति । उन्हरबिन्तरूपापवादः । उदयिन्ति । गाशि' : यशसि । काष्ठशि । जलनिति जातो बहुवचनम् । अच इति m ? बहुजि । लि। ततः प्रागार्यवञस्य । / 12 / 13॥ जालन्तत्य नपुंसकत्यं शो परे ततोऽन्त्या या जलजाति: तस्याः] प्रागावचस्प गतेन नम् भ्व्ति। वञ्जि म्होमि। सुजि । आर्यवनस्केति निम् ? बजि ! म्होजि। मूर्जि । आयवज्ञादन्येषां न भवति । सः एत्युक्रोनगलान् शङ्माभूदिति जल: पूर्वो यथा स्वादिति । स. . शिस्मात् ततोऽहिरक्तामनक्षादेश्च पञ्चकात परो यः शतप्रत्ययस्वदन्तस्य नपुंजनस्य कोपरे अवस्य आनास्य गतेन नम् भवति । 'न नम्' [1147 इत्यस्यायमपवादः । ददन्ति गुलानि, ददति कुलानि । दति, वधति । जयन्ति, जवाति । जाग्रन्ति, जाग्रति । दरिद्रन्ति, दरिताले । शान्ति, IT । मातन्निआ, वारासि मुलानि । आबचावग्वेषा न भवति । अण्डोरिति किम् ? पचना, पशि पनि । दादुरिति विन्? ददनानि, दधानानि मुलानि । साथिसि किम् ? ददती, दधती ग्रे। ननम् । / 12 / 12 ॥ अज्ञः गरो नः शला तदन्तस्न शब्दरूपन वो नम् प्राजोति स सोऽगिन भवति । ददतो नी । ती स्त्री । वरती मुले । दधती ले। ददद । दयत् । दधती । देवतः । दवतम् । दया । ददन । परी । राः । न दी तसो । जातः । उई सीमन्मदणं नग्मामप्रतिक्षार्थः । खोग्योर्चादश्नः । / 3 / 2 / 16॥ श्मा नक्षादमणी मरो यः दाज्ञा तपासकोई इत्योः परयोर्नमागा भवति या । तुदन्तो स्त्री, तुती ल्ली । तुदलकुले, मुदतो कुले । यारियनी स्वः, करिष्यती स्त्री 1 वारिदन्ती गुले, भारिप्रतः पुले। भान्सी हो, / नानी मुले, गाती बुले। लीयेरित किम् ? तुदता कुलेन । अदिति for ? तुन्वः यो : तुन्तो ले । जयती स्त्री करतो कुले । मदन्ती 'स्त्री। हत्ती कुले । अश्न इति किम् ? कोणतो स्त्री । कोणी मुले । अत्र---आदिर निषेधादश्न इति प्रतिवाच लोपदीभ्यां पूर्व नम् भवति । भूतपूफाया वा अत्यन्नत्वा बाग इति वचन परत्वाकारङ्गत्या प्रथम इन्दु परमान्छदित्य दतीत्यादी न भवति । शप श्यात् । / 12 / 17॥ भवर्मात 25; माच्च परस्य शान्योः परतः नित्यं नमामो भवति । गवती स्त्री निसन्त स्लो, नि । बात मिस? अरती स्त्री. ashole। ती स्त्री। नित्याचं वचनम् । . जरशसः शिः ॥22॥ नांगरम राबन्धिमोहित] इत्येतयोः स्थान शियमादेशी गायति । यदनानिशिरे पर । वरीगि । गि। / / पी : या वधिकारादिह न । वनमः प्रशिकाय........ '.:. :.. ..: .' 1, स्महत्, इति दीर्घः ma0, 10 / 2. का तम्ताप्ति काछन । तसू तनूकरण शिपि, संयोग स्येति कलुक, जलो जश, काप्रसद, कापत, कातक्षा, कारतति । स्ना अय्यपदा ते 10 di0 / 3. उज पलपागनयोरिति धातुः, किप, मटि । 4. ते मागा-ka0ma0 | 5. शुदा दाने डादिः, सल्लयास्पति शा , बारम अचोऽन् । . इटि चा लुक , ma0, त्ति। 6. उगिदचो ने दादेरिति मम्मा , di0 / अन्यो, इति प्राप्ति: नट0 [2. स्त्री । भाती जी क म । F. अदिति किम क म । अदी बी, लादती कुले एक । 11. अन्नती , मरती कुले ka0, म.1 करात इति इस्थः । म 1 . विशेषणार-का, भ. ! यहत्पार्धात्कारकारछु. 2. . . s.tti। ..... ..
Page #36
--------------------------------------------------------------------------
________________ a. 1 पा. 2 सू. 36-27 ] आखतोगी ॥22।16॥ गीमा भवति वा अमोघशिसहितम् 35 स्वर स्प चौदस्य सम्यति वासुपः स्थान पारिणी माती आदाय पि 1 सम्बन्धि प विष्ठा आदि विज्ञानादिभीतिशाली पुरुषी इह तु न भवति शाले तिनमा बानि भवति । गोति गकार: 'गित' [ 1333100 ] इति प्रतिपेधार्थः । ङितो या शशरण सम्बन्धित डकारानुबन्धस्य गुपो याद (डि ) इत्ययमागमो भवति 1 झाला शाळा शालायाम् बहुधा वरानामा बटुराजायाम् नि? तिष्ठन्ति शाब्दाः पद दिबंद करणं यमर्थम् दी ऐन दीधर्मि अकार उच्चार गार्थः स्यात् । टोस्येत् ॥ 122 ॥ वदन्तस्य सम्मान इत्येतयोः परा एकारादेशो भवदि परमशाला चालो रामा राजयः भाद इति किं पुष अतिशाळेत । तकाप्रान्देहार्थः । L 1 तो गिम्पीतोऽखः ॥ 12।22॥ कच्य परस्य अकारस्य गुणः स्थाने यथासंख्यं गि गु इत्येतावादेशौ सः स्त्रीवरदा भुमी तिष्ठतः । मुमी परमसती तिष्ठतः यस पश्च रा लिष्ठतः । साधू पश्य । इस प्रति बिग ? वृक्स्स्रे। कीलारूपी रायौ । नायौ तकारः किन ? नद्यौ वो औत इति किम् ? मूर्तिः स्तरिति किम् ? अतिरिषदो पुरुषोतिषी अर्थनाइटिन भरितीयमेव ज्ञापक नियुक्त वादे दुरवदयं भवतीति, सेन अतिस्त्रियः स्त्रिया, इत्यादि सिद्ध भयति । मकारी 'शिस:' [1 / 1 / 100 इति प्रतिषेधार्थः । 'जस्येङ् ॥1।2।23॥ इकारस्य उकारस्य च दधि परे एङादेशो भवति । सुगयः । राधवः । युद्धयः 1 घेमन असीति किन ? मुनिः । वासुः । द्विरीत् ॥11।24॥ प्रकाशन दिने देशी भगति थी। पत्मी । हिरोत् प्रत्ययेन निर्देशः तकारादेशः न्यंशादाम् ॥ 12।25॥ गोवा माट: आटव परस्य होतीकारस्य स्थाने मित्रामादेशो भवति निमायाम् धजाया महराजायाम् माम् मध्यादी किम् ? शरदि । धरदि । वृशात् परत्वन् । नादि ॥ 12।26॥ पिरो डिस्टडी भवति । मुनी" बुद्धी । धेनों किम् ? राख्यो । त्यो त इति केचित् 1 / अनीति किम् ? बुद्ध्याम् पेन्याम् । डकारो ऽदिव्यन्याजादे:' [ 112/107 ] इति लुगर्थः । स्त्री ॥ 1 । 2।27॥ रस्त्रोवस्ट इति लोकवचनस्य ना इत्ययमादेशो भवति मुनिना । साना मुनिपसिन नरवतिमा अस्ट इति किम् ? गुनिः साधुः अप किम् ? ग्रहम् अनुमाकुटेन, इति अनुसकेऽना' भागार्थम् नमि हि गुरसन् भवति । H सख्या । पत्यः । माया पेरिति किम् ? 1.50 202 विनारि 0 0 हु हत्या ma0 di0 / 4. शालायाः, शालायाः, शाळाचा, pa0, ga0 / 5. बहुराज्ञयाः, बहुराजाया बहुराक0ma016. ङित या इति पचतिः सहस्रयः pa0ma0 मन्येतस्य ka0ma06.00 10 खाधी 20 11. इति ke00 तथा चान्यता प्रयोगः001
Page #37
--------------------------------------------------------------------------
________________ -- -' - ....- : - ALU 36 शाकटासनव्याकरगमू [a. 1 प!.2 सू. 28-37 ये / / 1 / 2 / 28इल् नि कासी भुमि पर एकादश भवति / गुरुये / साधये / गुन / धंन / पुनः / धेनोः / स ना ? :: / गो: / बुद्धये / धेचे / सुनीति मी पायी। स्त्रिया वाद .1 / 2 / 26॥ सियाः स्त्रीलिङ्गमर्थमभिदधत इझुदन्टाच्छन्दात् परस्य नराम्वन्धिनाऽन्यसम्बन्धिको बा डिक्तः गुप बाहानगो भवति वा / शुद्ध, बुद्धये / बन्य, धनः / बुद्धिआ, युः / नयाः, बन्योः / बुद्ध गाम्, बुडी / थेमा, गेली / e, [ / पटगे / purya, gupye। , Hel / yi, paaye| जीयपत्य, जगात - हिमपाम धा / मिलियबुद्धये / अतिव, अलियनचे / बाल्यापत्य, कन्यानलये - स्त्रिई पुमचाय : 1 स्त्रिया इति कि / मन / सादव / पञ्चम्या का विशेषादाटो विवादित्वम् / वोऽपुंसः ॥ 2।30॥ शशि स्त्रियां कमा दफारान्ताकारान्ताद शब्दरूपान् परस्थ दसम्बधिनोग्न्यसम्बन्धिनो नजिता पोसना गनोनयता n। लाम्य / नद्याः / लश्माः / नयाम् / लवम्याम् / बुध / यब / कुद्राः / बब्वा: / बाम / बध्वान् / अल्लिम्य / अतिवव्ये स्मिय पुरुषाय वा / खरकुटोद खरफुटी, तस्मै खरकुनै हिनये गुरुपाय shaa। कुमारीभ आचरतीति कुमारी, तस्ये कुमार्य स्त्रिय पुरुषार बा / आमालवया: फलाय, आमलगाव / अस्मिआरये / असिमार इत्यत्र व इत्यलाश्रमत्वेन स्थानिबदामामावाद् कारोका नाता नामतः तिक्द्म्-दी। य इति पिम् ? भागे / दुहि। बुद्ध्। धेनवे / अस इति किम ? ग्रामध्ये स्थिई / खलध्ये मित्र / / वेयुवोऽस्त्रियाः ।32॥ वादेशमापिनी कई कार कारी रायन्सादपुमार स्त्रीवतः शब्दम्बार परस्य सम्बन्धनोऽन्य सम्बन्धित या तिःमाचा आगनो भवति / नित्यापधारः, स्त्रोदाम्द वयित्नः / भिमै, श्रियं / यी दे दिया:, प्रियः / भ्रवःः, भुवः / श्रिवार, चियि / ध्रुधाम्, ध्रुवि / अतिप्रिय, अतिथिय / पृभिय, pRthushriii। अतिशुध, अतिश्रुये / 'यु, पृथुध्रुवे स्त्रिय पुरूषाय वा / इयुब इलिलिम् ? अथ्। प्ररी ! वा / नन्वें / इयुनोऽनुकत्याप्यमाय पनगार्टः माभावार्थम् / सेनाऽऽद्यनाः प्राग्भनत्ति / अरित्र या इतिः विग : स्त्रिया स्त्रियाः / स्त्रिया / परमरिन / परमस्किआर / अश इति किम : किरे / कये / नानामः ॥ध्रा32॥ इयुलादेशन चिनी कारभाराकारी तदन्तादनाच्छापल्यात परस्य तत्सम्बन्धिनोऽन्यसम्बन्धिनो वा बाम: पली बदनातस्य नामियमादेशो भवति पा निल्यापनादः शब्दं वर्गयित्वा / श्रीम, घिवान् / भगान, अयाम् / शनीणाम, अतिप्रियाम् / पृथुश्रीपान, युत्रियाम् / अतिभ्रूणाम्, ध्रुनान् / अपाम्, गवान् स: प र: / अनिमा इशि RiNa ? स्त्रीणाम् / परस्त्रीणाम् / _ नम्बस्याटसाटः / 202133॥ लादान्तात् g2अर वादाटा वा रिस्य अनि: पाठो वानर स्ने firisisii / पारीगान् / मामा / लत्वार क्षाणाम् / वाभाम् / मुगीनाम् / नाग : पाना / FTER : अड:-:लाना 1 / सार:-- नाम् / / रमी णाम् / नमामि विधान वाचले मतान् / पार इत्यादिसिद्ध ग्त्। राणां सयानाम् ॥2॥34॥ रेशा नान्तस्य च नसावाचितः सन्दम्य सदन्मिन आमः गानित्यसमादेशः भवति / चतुर्णाः / पसाचणी / बगान् / परमपणाम् / पञ्चाग / सप्ताना / परमराजानाम् / अशनम् / परमप्टानान् / मानि तिम् ? प्रिदाताम् / चत्वारिकताम् / आका 7. तुचि ka0, म / 2. पत्य, पत 3. सुयो-k0m0| 4. मादः-10ma0 / 5. - पदरातस्य नका-2, म ! 1.आन: पहनयच नस्य स्थाने काम / . निशताम् / चचारिशता / 3.0, ma1
Page #38
--------------------------------------------------------------------------
________________ a. 1 पा. 2 सू. 35-40 अमोवृतिसदितम् रान्तस्यापि ना ! 'माष्टण भा.' : 1526211 लि व्यवस्थितषिभाषा या इति अष्टानाम् शति नित्यं नाम् / सामागिति नि ? गिरा। विधाम् / रानाम् / बहुवचननिर्देशः पयशिव्यवत्यर्थः, तेन तरसम्वमिन एवं भनी नामसागा / प्रिरामराम् / अतिपतुराम् / अनिमाम् / नियानाम् / अतिपञ्जाम् / प्रेस्त्रयः |sh।35॥ निमारा सम्वन्मिस्त्रयादेशो भवति / त्रयाणाम् / परमाणाम् / भाम् सम्वधिविज्ञानादि न भवति--अगोगाम् / अजस्त्रीणाम् / तिसृगाम् इत्यत्र स्पर्धे, घुश्यते / मोडणोऽमः ॥ 236 // अगः रस्याम: आवनकारादेशो भवति / धमा / धनम् / श्रमणम् / पक्षन् / मुनि / साधुन् / बुद्धिम् / भेनुम् / नदी / मधुम' / अण इति किम् ? रायम् / नानम् / जराया उसीन्द्ररयानि // 12 // 37 // बरापाब्दस्य तत्सम्बन्धिनि अन्यान्यन्धिआन या आजादी सुमि पर इन्द्रस्या:चास्य मतेन डर इत्यादेशी भवति / जरसः / जरता / जस / दरस: / एकादेशविकृतस्यानन्यत्मात् / अदिज्र्गी। शलिगराम् ! अतिधरस फलानि / अतिजरमा / अतिजरसे / उतिजरसः आगताम् / असिजरसः ल्वन् / अति बरसोः / इति निर? अन्येषां na bhavazi / gare / jsH| जराम् / जारमा । अनीति गि: जाया / गाणिः / गुपोति किग ? शरापर, जास्। शारेयः / मारः 'शिदशियल' [ / / 1 / 46] दी गदाता / धातोस्तिकामवासनमानेकात्रोतसंयोगाययोः // 1 / / 38: MIT इन् बगा : रामरल: रागा गमानेगा गोलाणी वगीरजाको राग गरे गजाया गती दलविण वरय माय गोगा गरी नमः / / सुभा. / गुरुदम् / गुल्मी / गुल्म: / रायो / सुय: / गरम / नाम । णि॥ 2: गौमाती। अनेकाम: पास्वा मान: / व्र्ची। यस्व: / परला जन सत्यनारयति / तारा / मातीशी यिम् ? गुफ । रानू / तियारक समस्यामा इन नि ? मुझौ / एषः / परमी / 'परमवः / रामरताहणादिह न भवति---यवस्य लुकी दवरण लुकः / आयोगाविति किम् ? कटगुवो टथः / द्गादिह प्रतिपंधों न भवति-उल्न: / सल्की / मिति प्रत्याहार उत्तराधः / तयोरिति किम् ? पोदी। पलामो 1 सुपीति निम् ? मुलुबटुः / लुलः / मातुः / पुचः / अधीन किम् ? मुलः / सुपूः / भ्रामरोशन बिल्वस्कायमापवादः / पुनःकरवर्षाभिर्भुवः // 1 / 2 / 36 // द्वन् पुनः भार वर्ग इत्येते: राह परतस्य भू इत्येतस्य क्वियन्तस्य य सस्तित्याजादी पर सनादेशो गति / दरम्यौ / दुवः / काभ्यो / वर्षाम्नः / एतरिति किम् ? स्वयम्भुलौं / प्रतिभुवः / पूर्वर्गव सिजे निम्मा यनरम्, एतैरेव भुमो नारिति / प्रत्ययेऽसुधीणः // 112।4॥तिकार्केप् भयो धातुः कृतसमासः, नानेका, तयोः sudhi iN श्रोतहसिआयोरियणमानामाग गरे गनादेशो भी न बरा वर्णस्तर पालोरखगतान संवात रो भवति / सुगी। सुरः / शुभ / / यः / रोनासी / न्यः / शनाय / समान्यो / आयो प्रश्न अनेकाम-: I THI "जिजा। चिश्माते / चिचिरं / निन्य / shinyaate। निधिरे / एथग्योगमा भीम Afr: प्रत्यमा ? : / नागीशः / सुभिरादिलादी प्रत्याशेरावता . गागाविभीषणात प्रत्यगः प्रयदरव विशेषणमितिका तदियवान्तप्रत्यभिधानान भवति / गरिति प्रतिविशेषगात परमलनी इत्यादीप्ति। निदिश्यमानस्या 1. अतिर्मीयाम ka0ग / 2. स्पडी काम / 3. जरसन् / जरसे / जाससम् / 60, ma0 | 4. -रसे / अतिजर / असिज--- म / 5. प्यत इति शक0 m0tti0| 6.यो या दोघणों काम 7. सुम्ती, सुम्बा, ka0,20 / 8. -भवः / पुन्म्नीं। पुनश्व -करवी / करभ्वः / का पत्र (इति) कारः एकदेशविकृत रयायवादिति का / कारयः / कार दृश्यपि पात्थ्। वर्मा-कम016. भुयी। शिभुयी, मित्रभुवी / पूर्व-क, सः / 10. सिया फार-झम .चिन चयने लिट् pha0,भ di0 /
Page #39
--------------------------------------------------------------------------
________________ 38 साकटायनरयाकरणम् भि. पा.2 सू. 51-46 .. ".. नदेकर ::.. MAN- 1 देवा इति नथुवी समाविका प्रत्यय क्षति कार्यविवादमा सीम्' / अदीति मिनः / सेन नौ: / असुपीन इति नि ? गिगी / शुशिय: / चतु: / / जसमाइगः प्रतिदेवात् प्रशिजत्यपवाः पार्य चलोका / ध्यान दशतीति वा सपोः / अमादेव निपातनादोभायः / पातोरिति किन ? मुमी / यतो / अबन्ती / कुन्ती / निकारकसगरराने काच इति रमनिर / परनिरः प्रधौमति / प्रपोयति / निति अलग योगादिति किम् ? किलो। यतिः bhgtH। शिक्षिः / महादिह प्रतिपंधो न भवति / ज्त्यो। उन्यः / जायो / पलपः / भ्रुहलानो श्ययुधौ ॥21॥ भूराब्दस्य हल उत्तरस्म यनुप्रत्ययस्य धातोश्च चौ इवोंवों तयोरवादी प्रत्यये परें यथानाम इस सब इत्येतो आदेशही ग्या। भुव्ः। शुषः / आप्नुवन्ति / राप्नुवन्ति / नियो / नियः / लुही / ल्व: / शिश्निनः / शिथिल लुलुपतुः / लुलयुः / ऋदनोरन्नेति किम् ? नद्यो / हलहणं किम् ? मुधवन्ति / नियनित / चरो पटेरा साय! ! गोरिति रिस ? पलायति / म्लायति / प्रत्मण दति विभ् ? ननम् / स्मथ / बर्थग / अचीति किन ? मूल्याम् / आनुतः 1 नीः / छः / गायनम् 1 लवनम् / इत्यादी परस्त्यावेद वाल्। स्त्रियाः शराम इल्यान शास्य व गल्लल्याजादी प्रत्यये पर इयादशो भवारा / स्त्रियो / / गरियो / स्पी। सामेवावति / चामशसि // 12 // स्त्री इत्रस्य / इयणस्वास्य अनि शशि च पर आ श्यादेशः भवति / निस्वागयाः / स्त्रियम्, भो / स्त्रियः, स्नः / अभिनितमन्, अतिमी / आतस्थिमः, श्रीन पाम् / दो मोऽस्थाइरनो माद्गुश्चापिन्यसन् // 2244॥ अदर इत्येतस्य अवान्गल्य वकारस्य मकारादेशो भवः तस्माच्च गवारात गरल्यालः स्थान इस्थयमादिशी ममति / स नः चनावाच्च अस्मिन् हार्य वय अत्तालयास पूर्वावस्यो भ्व्ति। अबरु इरावत्या नात्सरावपत्रिज्ञानात-अदितीविनाच्च गोः स्थानिलागः / अमू / अमु / अमू / OM / बाथ / अगूदृशः / अनु वृक्षाः / नकारो गिलाधिः / दो गा~ स्यप्रतिपेवार्थम् / अमा। अकी। अस्ट्रेरित का? अद: कूप्रीम / असी चयनः सन्नियोगविशिष्टःथः, तेच उत्तरम गुरु विकल्प्यो / अपिनोति मग ? अनुप्में / अमुना / अभूति स्थानिय विल्वामित रावारकः स: / सावित किम् ? / अनुसार / एयः / अनुभ्याम् ! अमय / अभू युले / अंसद्धचननादेशरणालियेगाध स्थालियापनाया . सरन इलधिकारः 'नोग्यदिभ्यः' [ 1 / 10.] इति यात्। 'अत्यंत सुधर्माः पिपी सुभुदीजिढत्" / गुमहिमान भवानि राजभियेति सिद्धयति / / ' धारा35॥ अनाम, असो कारस्या वयात भई विवान मवारदेशो भवति. मकाराच्च परस्याल स्थाने गुनित्यं भवति / अमुद्रयह / अवमुखः / अयण / शवङ् / भी बालुप्चेः 1 / 2 / 16 / / मह वर्तमागस्ट, अदतो मकारात् परत्येक रस्य स्थाने गी, इत्ययनादेशो भवति / गोरपवादः / अमी' / अनिः / अझीन्यः" / अमीमाम् / अगी / बहुप्यिति विम् ? मुले / अमू -- ....-.. 1. लि / पियति ka0ma02. युथ काम / 3. पुरु अभिपवादिः कमटि0 / 4. चिट्क0, मादिः / 5. रुवशम् k0,0| 6. अभ्याम्-काम्..| 7. मादिसि या-10R । 5. टोस्मत- क्म्। 6. शिष्टा-0bha0 / 10. अमू 30,म । यदि प्ला-----म । 12.-धार्थ चक0ma0 / 13. पिपरी ka0ma0 ! खनपालन रागों का tti0| 14. युधि, मनिशाने, क.म.टि.1 15. वहि माप्न्ने। लुइ, इप्रत्यये धिः। काम. vi016. यजिन्नस्टरित्र इति नेट् क, म.टिक / 17. जरशसः ki0ma0 दि. 16 बलोभ्येत, कम.रि / 16. शादीतो gI0ma0ni0 /
Page #40
--------------------------------------------------------------------------
________________ a. पा. 2 सू. 47-51 ] अमोघवृतिसहितम् कन्ये । एरिति किम् ? जमूः कान्ताः । अजून वरम् । मुनिः । अभ्यः । अमूपा । अमूपु कन्यासु मादिति वि ? अमुके । अनुभ्यः । 33 लुफ् सुबाश्रये ॥ 1।2॥32।[15] इति यो दफागुन परतः यत्पूर्वक्ष्य कार्यं मच्च पयस्मिन् त्यति राजभ्यान् । राजभ्यः । राज भुषः-- राजभिः सुबाय ब्रूति किम् ? राजोपति । रायते । माम् वृषनिः सिद्धं धहिरङ्गमन्तरङ्गे' इति न भवति । आश्रयग्रहणमुपर्थिन् । सुकाएवेति नियमार्थं वचगन् । J इति यः शकारादेशो श्वोऽलुचि प्रशश॥स्व स्थानः 'शो' [ 42264 यकारः सकुचोऽन्यस्मिन् कर्तव्ये अत्तत् भताम्बाम् । अवसरवादभि 'दुमः खवि' [ 13651] इति namaH'kR' [ 162166 ] स्यस्य अक्षरीति 56 ] इति णत्वप्रतिषेध:- सोनरूग् । योपान्यें4।5।247 ] इति सवंग अर्थात अ प्रतिषेधः पयस्थानम् । 'चुल्दुस्खी' नाम्बरे' लक्षणो लुध्" न भवति । आलोय आत चोति किम् ? सौप्रख्यात् । 'दोगमा 37132 1 लोपः । भोभति । परे ॥ 12246॥ अधिकारोऽयम् --'गोम्र्यादिभ्यः [20] इति यावत् । परस्मिन् अदित्येदविवृतं वेदितव्यम् । तोदा पश्तो यदध्यर्द्धगादोनमनुस्य तित्सूषादरम्य नोम्यदिभ्यः इत्यतः प्राननुविन्द परे गरे । दिदी। गुगु । गुरुला । पर इति निम् ? सविरम् । गोरतराम् । प्रतिधि भनस्तरति । काष्टादित्यचाप पचम पत्वादन्तरङ्गारकायेने भगवति, तेन माययापाणि नः पापाणिगादुन्नतुः स्वता । लोण होणः । होतो हीतः । अगिनी शभिः । अभिद्धा प्रोगा । प्रोडा, द्रोढा इत् 3 1 5 नवति । न तु प्रोग्धा होदा, प्रोश, द्रोग्बा इति । औजित् इत्यत्र तु परिभाषानित्यत्वमाश्रीयते । पुरानो णः ॥ 12 ।40॥ परिभावेयम् । स्थानतिनितनियमार्थं यः कश्चिदिह शास्त्रे णो नाम विधीयते स सर्वः पक:राष्ट्र रेफाच्च परस्य तकारस्य स्थाने भवति । स च परे अराभवतीति वेदितव्यः । वक्ष्यति अभिनेगी (गो) नवीपो भवति । पूष्णः । ल्क्स्स्न्न्ः। च्तुर्न्नाम्। तीर्णम् । आस्तीर्णम् । प्रादिति कि ज्या shyudhynaa''| न इति किम् ? पेष्टा । कर्ता । थोऽसे रविणा :--- सूर्पणला । पुरादिति किम् देवनागः । न इति किम् इन्द्रजित् । स्तनान्तरे ॥ 2151 ॥ सकारे च 10 T लकारे टवर्गे राकारे तवर्गे च अक्षरे स्थानियो। पवर्गे अर्चना । मुना अर्जवम् । वर्जनम् 1 पृष्टेन गरेदना । 0 2 मध्ये राति पोका । शिता च्कारे---युलेन । निररंग । / नाम्। गर्दनम् नम् । एतेविति किं ? गर्वेण तिराणाम् । अतगुणाम् । मःतृणाम् । अशक्तमन्तरेव प्रतिज्ञायते । कर्पाणाम् ऋषिणा । गुरुणा पेण । " 1. कारलोपः सुबाश्रये सुपि परतः 2 व 20 Ti0 / 3 शुल दुस्तौ ka0 ma0 / 4. योपान्त्यादनुरूप माद् j, ka0 ma0 0 2. बुक0 ma0 / 6 अनित्येत ka0, ma0 / 7. पिपरी: 10, sa0 सुइलिंगमान् 6 वादा ka0ma010 रायवापानि मावापानि ka0ma0 / 15. भावा मातुःस्वसा । मातुःस्वसा ka0ma012. हीचा प्रदानन्दमुद्विन्तेः इति तस्य वा नः सटिंओ13. विन् विहार । लड् स्वन्नन्ध इति नम् । ला इति सूत्रेण सिप: सकारस्य लुक् । सिपिउन वा इति दया रेफदि अः । 0 | 5. स्थानिक pa0 / 16 मा दिति निषेधाद न खादेशः । ma0zi0 / 18 राज सहा परिशुष्यमानम् ka0sa0 / 2010 | 21. पुतंविकि0ma0 / 0 14. मुहमुदस्निह्नो वेति दृस्य वा घः । ka0sa0 / 17. सु यजो डूबनिम् । न दुखमा युधिभ्याम् । इति क्वनिषु ma00 116 नम्
Page #41
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [भ, 1 पा. 2, सू. 52- 58 वहेंण कारयेण / गर्भेग : शुष्ण / मूर्खेग / वोंग / अग / एपेण / दर्षेण / दर्नेग / कममा / हणम् / घर केप / उरके / उर:रोण, उरण पत्र प्रतिपंचयमन च ज्ञापकरम्यस्मिसन्तरे गवतोति / घि नः // 12 // 52 // गन्धकारे स्थागि मसरन्तरे सति णो न भवति / अन्ना। मध्ने / ब्रह्मना / अझने / घीति किम् ? वृत्रहणी / महगः / na iti kim ? apNg'| पदनालयतद्धिते : 112 // 53:: आवजिरा पदे स्थानिनिमित्तबोरन्तरे सनि णो न मयति न चेत् पद तद्धिते परे भवति / मावाद्धम् / पर्ययनद्धम् / गायकुम्भवापेन / चतुरङ्गयोगेन ! अनाडिति किम् ? नागदम् / पर्यागद्धम् / अतरित इति किन् ? आगोमयेग / झुम्कगोमयेण / अन्तः क्षाभ्नादीनाम् / / 1 / 2 / 54 / / पदान्तत्य भगा दीनां प नयारम भोग गलति / पक्षान् / गरान् / अल्टिसः / समयन्ति / शुम्नन् / शुन्नानः / तृप्नोति / पृनुतः / वस्ति / तान्न इत्यत एक पाठात् स्नु:----आनानी। आचार्य भागोमः / शुभना तृप्नु, आचार्यानी, याचापंझोगोन, मुवन् अहन, पक्वन् यन मन लगान नटन घन वन नदी विटेप निदान अनि अनुप नन्दिन मन्दन नर्तन गहन नवन इति अनादिरागिणः / यत्र-आचार्यभानान्तर लि पारित: बालन अन इत्यत्र पुर्वपदस्थात् पत्य सलवे या चोरिति : सत्तो गह्नान्ले पोसेरि / नदने हि नमीनाइगिण इति च / R55!| नतीगोविन्तस्य लोग यति / नरीनत्यते / न / नरसि / नन तीति / इति किम् ? हारेण / अभिने ।12156॥ ग इति वर्तते / 8काराद् रेफाच्च परत्य नफारस्य स्थाने ग इत्ययमादेवो भवति न स्थानिनिमित्तादि यस्मिन् पदे वतेत / नूगः / तमाः / चतुर्णाम् / दीपम् / आस्लोगन् / तिगान् / चतगणान् / गतणम् / परति निन् ? नियति / साबुनयति / अन-अभिन्नवायये मा भून / मेघनासिकः / नमन राबः इलाममणि रामारा दागिनरचय भिमपदे / नभिनमित्य आतिभेदात उदभेद इत्याश्रीयते / वृर्वनालो / पास्ते पत्र 'समिदं पहिर' त्याप्रयेण या प्रतिषेधः / तथा च मुद् इत्यपि सिद्धग् / शुभ्नायी वा अत्यम् / गभगोया अस्तीश गर्ग गंगी / म भोगीगः / सपायाः इत्या नकारः प्रत्ययस्थो न मिरवः / पूर्वपदस्थाद्वान्तनम्सुपः / / 1 / 2 / 57 // गुपवर मात्र पकारा रेफाच परो र उत्तरपदस्यान्तो सचनमः गदन गुपयो गकारमतस्य नकारादेशी वा नवतिः / माप्वापिगी। मापवापिनी / shriihiyaapigii| दहिनापिनी / गम्-पापयागि : पान / गोहिकापि, हिवापानि कुलानि / प्रहिवन, प्रहिन्यन् / प्रेष्यन्, प्रेन्यन्', रावण, मपयापन / लोहिकार, बोहिन / मापवापापम्, ( मापयापानाम् ) / (मीहिनापणार ) श्रीनिनाम् ! कुर्वगरस्थाविधि गिन् ? बूनवारिणा ! गुरुपकारेग इत्यय-अन्तरङ्गशानित्यभेय पलम् / स्वस्थनमा दन्त विनियमान ! ma shevaal--antnm| साइति किन ? दाक्षीणो मगनी याधिमानिनी ग्ग्ग्गी। पार्न्न्::न्गीप्ः। गवानिमी, मापयापिनी इत्यप गिनन्तस्य गर्ष रामायः पश्चात् (i) से। नमानीला . त्या तीर । समातनोगाम: इतिवत्' 'अगिन्ने' | 1 / 2256 पति पत्थत् / मागः / आश्वियुदः, प्रपक्वानि, परियशनि, दोपही शरद इति युवालाहरदा shunttaadi। सकेकाचोः // 2 // 18॥ पिपरमानिमितालमा ययाचि बोरामा याहया: सुपबचत्रस्व" नकारन निल कार आदेशो भवति / मोसमामिणः / स्वर्गमा मणः ! मोक्षकामागि, स्वर्गद्रामाणि म 5. व्याश्यार्वगिदाधारदाधणनीति साधुः sa0 Ti0 ! 2. ताप कम । 6, गन्तक्षु-ka0, न गर नृत्त ka0, भव / 5. निवेश क-20 / 6. -धात इति-2010| 7. पक्ये सत्येकाचरि-ka0ma0) 8. परिमति ka0ma0 / 6. पूक्ष्मः ka0ma01 10. भ्मित्र्म्य्-k0m0| 11. न्वन् / सुप् / मार-फान / 12. अन्तनम् k0m0| 13. गीणनत ka0ma0 / 12. -vasya cmkaa-paa0m0|
Page #42
--------------------------------------------------------------------------
________________ K a tion..... .......... . . pA, 2 sU. 56-65] अमोप्रवृतिसिंहसम् कुलानि / प्रापिमुखेण / गुरुनुखेण / पुष्पमेणाम् / क्षरमेषाणाम् / एकाधि-हाहणी / ग्रहणौ / मापपाभि / खीरणागि / मारपेण । धोरण / नित्यार्थ बचना / कोऽपि ॥22।5॥ कायनपत्योः क्यामध्यस्य च तकारस्य त आदेशाः स पादेशादन्यस्मितस्मात् सूधार परसिन् बियो प्रमानेन् भवति / सामिमान् / पाकिवा 1 लम्युः / पुग्नुः / युया / पध्दा / यत इति किम् ? य: येन / ककारः किन ? हे मनः / असत्यग्र ककारे लुक्तीणोति लुचो सवारीस्वरुप प्लुतः गया / अति वि ? धगणः / धन । गर इति किम् ? लग्नः / मनः / वियत्रः सप्तिः ॥shaad0॥ परिभासानिभितनिमित्तार्या" / यः पश्यनिह पार किमि विधी दो,सर्व: मावादिन्नश्न परमननसाररुप पाने भ्व्ति। सच परसिगन पास्त्र प्रवर्ग मानेशा गतीति बेदितव्यम् / सस्थतिय सिमस्कासी तोग्यदात् / तत्र पिवतः रापिभमति / बाशु / त्वद् / प्राक्षु / कृपक्ष / रा-राषिषा ! ध्नुस्स्न्न्। पितम् / मातृपु / एप: / दोश / गोषु / नोदु / धूर्षु / विपन इति किम् ? बालासु / मालासु / स इति चिन् : मुनीनाम् / राम्धूनाम् / मातृपि:श्वसुविरितिवत् माद एत्यगः / श्रोयेणः / वारिणः / विवा इति विम् ? सनः / योरसेनः / स यति किम् ? श्रीदेवः / शनमः ॥shrd चापिपरगागा / विजः परों यः शर नम च तस्माच्च परस्य सकारस्प माने पिर्भवतीति veditavyam / spir| धनुषु / ननिःगु / धन:पुः / समापि / धनपि / नम्ग्रहणमनुस्वारनियमार्थम् / 'सु निरस्व निस्स्ये' इत्या किंवनः परारोमेति गगति योगविभागः पिरमा शर्ममा विदोएमाः / तेह न्ग्री-गार्गु। म सिच्चों nayajizizaER॥शिनि क्षरण यास्य यदिपिरादोन भ्व्ति। समतेरडीदि किम् : सिपंच / अभिपिपिवति / परिणायम, तेग उपरगनिरिप्ता पिप्राप्तिः प्रतिपिपते / सुजः स्यसनि // 1 / 2 / 63 // गुजः अआदि प्रत्येच सूत्र साधीमः / सुर: स्मै रानि च प्रत्यये दियदेशो मा भवति / अभिगोष्यति / पारसोयति / अशीयत् / नर्यष्यत् / हानि--सुषति / चित्रप्-नुसूः / स्परानौति किम् ? गपाप / अभिगोति / इयम प्रिमाया। सेधतेर्गतौ // 112666॥ संघतेर्गती वर्तमानस्य पिरादेशो न भवति / अभिधात गाः / अभिसेधयति गा: / गताविति किम् ? निदेव प्रतिपेत्य कार्यात् / इपमपि परिभाव / / शास्वसिस्ति तस्यासकसातोऽवडापदात shsh65॥ विना विवरच शर्णमः परो : दाशिवसिधभीगा यश्च सिस्किरानुवन्धः सिरसस्तेः सिः' [ 113 / 67 ] इत्यादिविक्षितो यश्च कृतो विहितः रामर: स स्थानिकगितो यश्च कृतस्य सत्प्रत्य वजितस्य-वयवः सकारस्तस्य स्थाने पिः इत्यवभादेशी भवति न चेतरा बतायात पदाच भात / शाति--अशिपत् / अशिपताम् / शशिपम् शिष्टः / शिवान् : शिट्या |ह्रि: / अया। वरी-उदितः / उपितवान् / उपिस्था / दायते / पति-जदातुः / जा: / जक्षिवान् / गि-नुकष्टवाग् / हिवारोश : त्रिपचति / सपिण्डम् / अनुप्काइम / वृत्तः-पः / सिपेच / स्थ-दर / त्वर / निशियति / कासादिवर्ण किर ? असिनन / अगिसकर । ॥रा घयमानुपादायते / SARAL: सिरित्? पाय / मधुस्थति / निस्ते / निस्से / सुविस्पतान चरद्वित्वयोन भवति / सेनिन संयोनलोऽपदान्तस्यात् / मुनिसात्करोति / सानुशात्करोति / अपदादित्य सिद्धे सात: प्रतिषेधों वालपदारप्रविनार्थः, तेन बाइ रवा मुनिपु साधुप इत्यत्र प्रतिबंधो ग 1.यक0, ma0 / 2. हमनः क मा / 3. लुशोऽस-0, m0| 4, अन्न:- , m.| 5. नियमार्था ka0, m0| 6. - पि-ka0, m0| 7. मानेऽप्त- , म / 8. बस्ति ka0, म / 1. सकस्सातो क्म्। 10. निस्से ke0m0|11, -ते / अभिसेसियले ka0,गा / 12. इसि वाक्य ka0, ma0 पुस्तकयोस्ति / 13. -ति / स्थे / अभि-0ma0 ! 14, सुस्पते 20, म / 15, सिंपेध ka0, ma0) 16. सिरिकारानु-ka0, म / 10. शास् ka0, म / 10. सुनुष्यते क., m.| 16. सीनि ka0ma0 /
Page #43
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [a. प.2सू.66-70 भयाः / यानामिविरोगः / ब्स्को। बहरोतः ! दधिरोक / द्धिरोस्सो। दधिसेचः / मुनिरारति, सापुरतरशिगन गिनी निगाभा शामित गितारको पा / लिए पाय पा र मति / तरओम प्रत्यायो बादलयात् / पडः कः सि // 6 // पार हजार च स फवारादेशोभा श्यति / तोश्यति / विविक्षत अवात् / अत् / असाधीन् / म्य-. होदयनि / अलिरि . . इति किम् ? अत्सि / भिडित / रति किम् ? 3धि । निर्स्स्त्ति। र पदान्ते विसर्जनीयः // 1 / 2 / 17 // 2: रेफम्य पदान्ते वसंतानस्य विसर्जनीयादेशो भवति / सजः / शजूःप / बहः / उहः / आशीः / शोःपुः / क्षः : लक्षः / प्रात: 1 पुगः / गोः / धूः / पदान्त इति किम् ! गिरो / गिरः / तवरः / प्राति / नाकुटा, नात्यम् इत्यत्र असिझं वहिरङ्गमन्तरङ्ग इति बिसर्जनीयः परे असन्निति च भवति / पदान्त त्यधिकारः 'पदस्य' [ 2162 ) इति यावत् / धातोओग्दोऽयदा नि चाकरोः // 1 / 2268 // छुर् r इत्येतद्वजितस्य धातोरयमचे मकारे रे च पदानों यप्रत्यय जितनगरे नमालारे गा च परे सदस्यसपूर्व मन्दीर्वो भवति / गोः / धूः / आशोः / राजः : गी / धुर्ग्। म्जू। अपहलि--विचात् / सभ्यात् / दुति / धूवति / मूच्छ / हा। शेण / मणम् / गोल्गी। दी। उहरिते / चिसो / लुलपति / निकोला / दीने। प्रतिदिना / फादी। छातारित किम च्तुभिः। चतुर्थः पाताल तस्य विशेषणं किम् ? दीना / दीदने / दीग्यत इत्यर्थ; 1 इको विशेषर्ण किम् ? द्धिव्र्ज्या। ग्रामगीदज्या इत्या तु प्रत्यासस्य वाकाश्चममा त्ति। नोकि ? छिन् / सिए / सिद्धयति / युद्धते / इति चिम् ? अधिमः ! अजाम्:| अध्यते / लगने / अबहल्नि नि कि / ग्दी। गिरः / किर्क्स्सि। गिरति / हलित्यैव सिद्धेगाहणम् 'असिद्धं बहिरङ्गमन्तर में' इसि, तेन रह न भवति-पितः / दिव्युः / रिचतुः / रिर्मुः / चतुति / कुरोति / समरकाम्यति / गीति। धनीत इत्पवयवयानुरबाहिरङ्गः / यः प्रतिपय इति नि ? निर्यः / दुर्य: / हिरवलादानादिह गवायेव-शति / व्यक्ति / कोयते / गोईते / चकार: 'पदन्ते' इत्यनेनास्य समुच्चमाधः / अन्छ गिरिश : छुर्यात् / अर्थात् / उकार; किम् ! कुर भाट्ये कुर्यात् / केचिदस्य म्ह्न्न्मिच्छ्न्ति। बोश्च मो गि: // 1 // 266 // मकरातस्य बातोरन्तस्त्र प्रदान्त मारवकारयोन परयोर्नवारादेशो भवति / प्रशान् / प्रतान् / प्रक्षन् / प्रदाभिः । भिः / प्रशान्सु |'प्र्दान्छु / तवयासत्याल लुग न भवति / म्वो:-न्व्ति। नपन्बः / नतम / जनाधा / अनावः / गमः / ज्ग्न्यार्। ज्योश्नति निम् ? प्रतायो / प्रसाभः / म तिमिम छिन् / गिद् / धातोरिति बिम् ? इदम् / किम् / अनवदुष्मिणदिक्क स्पृगदधृतपरिबाट // 1 / 2 / 30 // अन टुरिस्पादोनि शब्दरयरूपाणि पदान्ते इतरत्याईगि निरस्य / 'अननुह, ' इस्पेसस्य इत्यम्स्व न स्कुलम् / अनडुभ्याम् / अनदुस्मु / धुत इटल / दिन इत्यस्य उत्तम्-सिंगला दिनम् / धुभ्याम् / गुपु / तकारी योनि वलि शुभवति / च्चा दोधः / भवति / अत एव तारात् अस्यास्यामात्रः / तेन 'धोका m' इत्युवा रस्य सिद्धो भवति / उनिहः-उरिणः / जणिम् / उनि विश:-दिन / विम्यान् / रिआ / दृदाः-यू / दृग्भ्याम् / दृक्षु / यो चाभूत सहलाहरू / या / तादृयः / स्रः-तस्मृतः / धृतस्पूम्याम् / अस्पृक्षु / दश्यः ---- - . .. -झे, इति वा k0m0|2, -व लियम अलि-10ma0 / 3. नापत्य इत्य-ka0ma0 / 4. च न न.-0, न / 5. योगाम क., म. / 6. जाईचिश्ते ka0, म / 7. यी येत-2, म । 8. इदीच्यत इत्य-ka0, म |..: कि-30, मः / 10. धुः कः,ga15. अधुर्क-क.स. 12, न करया-ka0, 0 / 53. इत्यस्य कर, 20 / 14, शुत, क, m0| 15. सकारादीचोंक0 ma0113. कासिमीद-, गर / 17. पंकि , म /
Page #44
--------------------------------------------------------------------------
________________ - - - --- भ, 1 पा, 2 सू. 1-77 अमोघवृत्तिसहितम् en / पयाग् / यधु / एक गत्वा / गरिमाण-इत्यस्य इत्यम् / परियाद (परिमाइभ्याम् / परिपाट्सु / पदान्त इति किम् ? अगवाही / नयाः / दिसो। dishH। पृतस्पृशौ / तस्याः / दयौ / दधूपः / गरिमाजी / परिमानः / नया // 12 // 72 // नगि मातोः कारस्य पान्तै गत्वं निपात्यते / जीयनग् / जोवनग्यान / जीबनक्ष / नेप:--जीवन / जीवनम्याम् / जीवनम / पदान्त इति किम् ? जीवनको / jiiynshH। सजूरह सोऽक्षिप्यकसूनसुध्य सो रिः // 12 / 72॥ तजु अन् इत्मतमोरन्त्यस्यालः सकारस्य च गदान्ते वर्तमानस्य रिरादेशो भवति kvasurU'subvaMgu इत्येतान प्यित्वा। अतिपि- तिप्परो भवति / सः / राजूभ्याम् / सप्पु / अरः / दाहोम्याम् / महस्तु । : संयतः पयः / पोभ्याम् / पयस्तु / अह-इति निर्देशात् "न रहः काम्" [ 215 / 37.] इति प्रतिस्थात् 'रोऽदोऽप्यमुबपरात्रिरथन्तरे' [2131160] इति प्रत्याहारच्च anAmandha'pi-अह नो रिः / सिपि दम वा // 1 / 2 / 73 // पसार परीमानस्म कारस्य सकारस्य शिपि परतः रिया~ भयति / अभिनस्त्वम् / अभिनस्त्रम् । अचकारत्वम् / अचमारवगाथसास्त्वम् / भन्यवास्थर / र सुप्सि // 12 // 7 // रेस्य गुगः सकारे परे रिरादेशी भवति / बा। / गी'| धुटुं / र इति किम् ? भिस्तु / छित्तु / अहस्सु पयस्सु अति न "रिरसस्यात् / सुम्()यहां किम् ? गोस्सुनोति / धूस्सुनोति / सिग्रहणं गिआ ? गी: / षः / पदय श m()सहगे प्रत्याहारमध्यशि / रेफरम रियचन बिरार्जनीयवाधानार्थम् / जलो जश् // 1 / 2 / 75 // अलः गदारो पर्तनानस्य जमादेशो भवति / बिष्टुब् / विष्टुभिः / शुभुम् / तुभुग्भिः / गुडलिङ् / गुइलिट भिः / सुई / कुभिः / विधुद् / यिशुभिः / वाम् / वाभिः / पड् |प्भिः ! विद्वद् / विद्वद्भिः / उखानट् (D) 1 उसासद्धिः / पर्णभट् दि)| पर्णध्वद्भिः / गुगूति दुःजयते दुम्समा शिवप्-~सुधम् / सुधुभिः / पदान्त इति किम् ? यिष्टुरी / त्रिष्टुभः / इदं फरोति, अंबान्, कस्तरति,कप्टोयते" चतुश्यम् इत्यत्र असिन बहिरङ्गमन्तर गिरानीयस्थानिपरे असमिति चायति / यशो भप झपसस्थ्योश्चकाचः प्रत्यये // 17 // पदान्ते यो झप् याच सकारादो धराब्दादी च प्रत्यये परतस्तदन्तस्य-एकानः याकारस्य--अयवस्व बशः स्थाने भयादेशो नरति / धर्मभुद् / धन भुत् / धर्मभुभ्याम् / धर्मभुतरम् / पर्ण घुन्या / पर्णकुटु / तुण्डभं पुर्व नाचक्षागो का तुष्टि / तुण्डिश्याम् / तुण्डिनु / गया / गोधुभ्यान् / गोधुक्षु / गर्दर्भ दुवंशक्षाको वा गर्भ / पेङ्, शक, लज, शिप्, माजीः / स्थ्योः-मोरस्यते / अमरन् / निधीश्या / न्याय देवा' / धोक्षमटे / आध्यन् / बाम किम् ? अध् / कोरस्यति / ति निम्न दास्वति / योदति विम् ? ध्र्म्बुयो। संयुधः / व्यसन्दोपादानादिह न भवति-दाद दिन्। एकाच पति किन ? वामलिट् : प्रस्थान इति किन ? दयः / दश्यहे / उत्तर च / धामो jlic॥1277॥ पहास्य को पतारवयस्य घर: स्थान नित्यये परं भलादेश भवति / य्त्त्ः। त्वः / ptth। dante / pr| Tya' / धाजति किन ? दानाः । दाद्ः। दात्यदेट: 1.-6H / दिवौं / दिवः / उगिः। / : / दिसौ क., म.1 2. या नि-20 m0| 3 जाय्राइम्। सो रिः / असिपालि किमू! चकाद् भवान् / श्रमशाद भवान् / अवस् संसुध्वंसुदति किम् ? विदत् उपसेदिवत् कुलम् / दरबान / पर्णध्वद् / लोति क कारः किम् ? और 1 सीमना / मर्मतः / पदान्त त किम् ? सशुपी / सजुषः / अहो / अहानि / पयसा पयसे / गरितिकारों रेवति विगार्थः / 2. म. 5, र्स्-km0| 6. भूस्सुमला क म / .. -मेव च ज्ञाप---10, m0| 8. सुमुग्, सुमुभिः , 0, म । 6. झुद्द, ऋभिः , 10, म / 10. कठीकत -40, m0| 11. पः स्तो-40, म / 12. पर्णघुट, पर्णधुम्याम् pha0, म / 13. तुण्डिन यान / दिप्लु-ka0, ma0 ! 15. गर्थप, ka0, म / 15. निबोधोक्ष्यत्तेक0, म । 56. न्यध्यविन, न्यधुश्चम, न्यधिश्व m0| 17. धव-क, म. 15. दासः, 10, म /
Page #45
--------------------------------------------------------------------------
________________ शहापटानाध्यकारणभू ..पा. 2 सू. 5- 6 शप प्रति किम् ? वाशि / द्या। जो किम् ? दः / दमः / चकारः गदाल इत्यनेनास्य समुन्धयार्थः / तेन उत्तरत्र गलि च पयारो ग पत्यु पराये / योऽन्येपाम् // 112188| मार्ग दल गरज झपन्तस्य वा थारे अलि प्रत्मरे पर एकपामाचायत: भन भपादशी भयति / धासः / धास्थः / पात्थ / अन्नपार-बातः / दास्थः / दात्थ / झप इति किम् ? धाति दधासि / जलीटि किम् ? दधाति / दादः / दामः / धेस्तथः // 1 / / 5 / पेटो यङ टुमन्तात् झपन्तान परयोस्लवाःरएकारयोः स्याम एकेपामाचार्यागा मतेन भपदिशो भवति / यादवः / द:धः / दादर / ज्ञ्य्दाग्-दात्त्ः। पत्थः / दात्य / धेरिति किम ? धातः / धादयः / धात्थ / अधः // 20 // अदतपन्तात् परमोतवार-यकारयोः स्थाने पायो भवति / लब्धा / उन्धुम् / अन्धा / अलकाः / दोधा / दोधुन् / अनुग्ध / अग्धाः / लेढा / लेदुम् / lii। अलोडाः / योद्धा / बोधुन् / अयुद्ध / अयुद्धाः / धाप्रतिवा-धनः / धत्ते / धत्थः / धस्थ / इम्रो लिगड धो दः // 21 // 51 // इत्र गरयो ---लोलिटश्च पच पयारस्य दयारादेशो 'bhavati / yeSITyam / vyoSITvam / चतुट्न / / अनेब्वम् / अच्यो वा / इस प्रति किम् ? पक्षीध्वम् / यशीव्यम् / लिङगिति किम् ? स्तुध्वम् / स्टुन्थे / अस्याः / स्तुवीयम् / परिवोध, एध्यम् / योपिध्वम् / लिक्षाध्वग, पक्षाध्यम, नसोधदम् इत्यादौ परस्वात्त्य न भवति / बेड्ः // 1 / 2182 // यजः परस्मादियो H टिश्च परेपा लिकुछ बादारस्य ढकारो भवति वा / अबिषीया, अमिपाध्यम् / उपदिधेड्ये, पदध्ये : अलावध्यम्, अलपिध्यम् / ग्रह गोयम्, ग्रहपीध्वम् / रांवलिषोतम, बिलिना / --लावधीदवा, लत्रिपाब्वन् / अलारिया, अलाविध्वम् / नास्पिईश्वम, ग्राहियोध्यम् / इन इति पिम् : आशिपोयम् / यजियोच्यम् ! हनिपीध्वम् / दशिपीनम् : मिओइरिभवितस्वेऽपि त्योचतार ततः परत्व विशागसे / हा // 183॥ कारस्प दादोजलिए प्रत्याये परे ढकारको भरति / गुडलिट् / गुडलिड्भ्याम् / गुलि / परिषट् / pariNampa'n / गरिपा / गलि-लेटा" / लेक्ष्यति / योद्धा / यक्ष्यति / जलि घत्ति कि ? गुलियो / गुडलिङ्गः / दादरंधादेधः // 1228॥ एकादेटियों गयारा विश्वस्वस्तदेवयस्क हररय पदान्ते अलि क्य प्रत्यये पकारादेशो भनि / गोधुक / गमनम् / गायन / काम्यक् / काउधन्यान् / काठयक्षु / अवो / जलि-अशोत् / दोधा / धोनी / नक्षा : यक्ष्यति / रिति किम् ? लिया। एधादरिति किम् ? . दाम लिन् / 'पद्नुः जलि चेकि छिन् गाहो . गोदुः। विधान भावार्थम् / नि नः ॥1।2। हतियःसाहवारस्वकार बरे वाराशी भरि / वृनना / वृषभ / नन् / नन्ति / श्लेष्मप्नम् / पिणनम् / न त कम ? ना . गिहना / गृहमुहस्नुहारेनहो वा ॥12।83दुस्, नह, गुह, स्निह, इत्येतेषां प्रभाररय पदान्ते जलि दिशो या मवाद / भित्रध्रुव / मित्रचन्याम् / मित्रभृक्ष / मित्र्ना। मिश्रा / मित्रभुतु / जगुः / उभ्यान् / उन्मुक्षु / उ / अन्नुभम् ! उन्मुस / उस्नुस् / उस्नुभ्याम् : - - - -- --- 1. * पस्थास्य ka0, म / 2.दाधानिक, म.1 3. दाबति / 4. -मथः ke0, म / 5. -इरलग-ka0, म / 6. अदधाते ka0, m0| 7. चकरने ka0, म / 5. परिचे निर्माध्यम ka0, mA0 1 है. थ इस किम् ? चेपी v। प्योराचम् न, म / 10. नरिसावन प.0, म 111. -दि भरक0, म / 12. प्रव(पी) गया / दिनमा 53. गुणनिसुक0ma0 / 17, परिषद सु ka0, m0| 55 क्षा, चयति, 10, 11 16. गुइलिए 20, म. .. पद्धट ka0, म., 18. द / दृ इति किन ? 64H / दाता। जलि-क.5, p0|11, लीसा +0, 0 / 20. ति, shuk। मि-ka0, ma0 / 21. उरनुक, उत्स्नुम्याग, उस्नुछ / उत्रनु, उत्स्नुड्भ्याम्, उत्स्नुदिमः, वस्निक, जस्निग्यान, निक्षु, अनि, अस्मिन्यग, उस्निट ka0, म /
Page #46
--------------------------------------------------------------------------
________________ a, 1 11. 2 सू. 81--&2] मोहितम् 1 उस्तु । उस् । उस्तुभ्याम् । उगु । उस्कि । उस्तिग्भ्याम् । उस्निक्षु उनि । उस्गिभ्याम् । बद्लिद्रशेखर, प्रौढा भोग्या गोटा स्नोग्धा रनोटा नेम्पा स्मेक गती 1 मित्रहो, दोद्रो इतिहारिष्यते । नहो धः ॥ 11287 ॥ नहीं हदस्य पदान्ते जलि च परे चकारादेशो भवति । उपानत् । उपानद्भ्याम् । उतान परीपत् परणम्याम् परोणत्तु । जब्दि स्ण्ग्या। रास्यति गलिचेल फिम् ? उपा यो या I कुः ॥ 12 ॥ प्रत्यये परे कवर्गादेशो भवति वा (व) वा पीस बनने (हत्यि ज्लिया। व्क्तुम्। यति जाल चेति किम्? याची नाच प्रत्यय इति अधिकारादिह न भवति । इच्छति । गव्यति । इम्युनः प्रत्यत्र च लक्षणप्रतिपदोक्त परिभाषा न भवति । रा दापरेति न गथति शुभम् विशुः दिग दिनादिता पारेव ग्रह तथापि भवति वादियाद्विशते तथा इत्यादी न स्यादतो योगविभागः । 45 -- पुज्यञ्चिक्रुः ॥1126 ॥ युद्ध इत्पदान्तेपि । भवति । शुङ् । [ युभ्याम् 1 युभु ] प्राङ् पूर्व सिद्धम् । पदान्ते पदस्येति लोने नकारस्य क्विपि बानू यांनी वांश प्राइम्स् प्राङ्नु । कुङ् । क्रुङ्भ्याम् । कुक्षु । जलि - विपति नां जय्यपदान्ते इत्थम् तथाच मा एवं साकेला विवचिदेकमलोपाभावश्च । अश्वभ्रस्जसृजमृजयजराजभ्राजच्छ्राः ॥ 120 ॥ भ्रम् मृज् य राज् j इत्येतेषां स्वर्गस्य उकारस्य इकारस्य चाम् प्रत्यये परे पकारादेशो भवति मू वृभ्याम् भागानाम्याम् परिगृद (6) सप देवेट् । देवेभ्याम् । विराट् । विराम् । स्यवि । shsyvibhyaam। गोलिट् । गोलिड्भ्याम् । जनिष्टा प्रष्टुम् भ्रष्टा सम्म मम्टा राष्टिः । भ्राष्टिः । उरुष-प्रष्ठा । प्रस्ट उप उपमितं राजपत् तो संयोग स्वादिरको कारस्य च लोगो भवति । 14 काष्ठम् इतरस्य युकमेव विश्राम् शुवोऽनुनासिके [1971] विलीयैतिप्रणम् पंति बिग मूवुरपी मूलबुदः प्रत्यय एत्य विकाराविह न भवति पृच्छति । प्रयचादिशादयमंदि धातोर्नेव्यते । निशाचे म्न्नाम्। नि । 11 ॥ 1 । 2।6||अप्रे ऽमुस्दा मृग्भ्याम् साघुलग्भ्याम् । तत्वृषण दूस्स्य्न्। याति स्कोरिति नि? 1 काष्टता अग्निः सरतिकिन् ? कृदि कि? के नर्नति । अलि त दिम् ? समजः । मत्रताम् । दाता स्वर्थम् का लुग्न भवति । 5 काप्यक्षः । प्रथम इत्यधिकारान हर ज असिद्धत्वादनेन उत्तरेण च 102. स्वम ka0 ma013 एवम्पर ma0, Ti0 / 4. श्लेक ka0 ma0 7 3 5. विज्ञायेत, 06 पाम् विश्राडू, विधायाम ka0 ma0 / 7. गोविंद, गोविश्याम्0ma0 म 0 209 उपवेश पम उपक0ma010 द्वितीय-ka0 ma0 / 11. निशश्या, निम् ka0 ma0 / 12. मस् । साधुमक् । साधुभाम 0ma0 22. कात ka0 ma0 14. ki0ma015 शाता ka0 ma0 / 16. यजु सिद्ध ka0 ma0 / J
Page #47
--------------------------------------------------------------------------
________________ 4 व रात्सः ॥ 12 ॥ 63 ॥ रेफात् परो यः कारय पदस्य न भवति । चिको चियम् । निकी जो नि मिही पदस्येति सिर्वी निधात्रा एतिहि भवति उगं । शाकटायन व्याकरणम् [ 7.पा. 2. 62-1 पदस्य ॥ 112262॥ संदीपन भय श्रीमान्भ्याम् सु नर्थ । स्कान् । सन्ता । खा ॥12॥24॥ सावेदस्य ननति के अशाश अस्मे - जवाबक् । अभियादिति ना संयोगादिरेण्य रादिति नियमस्य चायनवादा । कः ॥ 12262 ॥ भालु राजा राजभ्याम् श राजभ्यः राजनु. राजन राजानम् कुन्तीवति । अहः अभ्यम् इत्यादी अक्षर निर्देशद्रोह, मोऽध्यसुविति प्रत्याहाराच्य रिश्यं लोपस्य बाधकं विशायते । 15 तात्प अगस्ति वृक्षमाम् । मारतोपान्तजयोमतोमों कः ॥ 1226 ॥ श्वेति निवृत्त मश्च भीमाती अन्त्योपस्थपारा बकारादेशो भवति । मातापित्वामिया प्लक्षवान् । वत्मवान् वात्स्यान्य्वान्। विस्वान् । "भगवान्दव्यापारो हिरङ्गः । [] दाम दिदि पूर्वस्यात् तस्मादे' [] इत्यस्म इप्नोति t इदुसरा प्रवृति' G - नाम्नि ॥ 167 ॥ नामिबिये भोकारस्य महारादेशो भवति महीवटी पो 4 था। कुणबी । गुणवती एवं "मायनयः "आडीयन्नाम ग्रामः । ka0 ऋषयशीत् ॥ 1 | 268 ॥ ष्ठीवत् सभी सीयत् श्रर्म म दि यत इत्येते सदा नामिति । अच्छा नाम दारीरैकदेशः । a- अस्थिवादस्याभावो निपात्यते । चक्रवान् रामः । चक्रीवान् नाम राजा अन चक्राब्दस्य चक्रीभावः । कळीचादान ऋषिः, निकाय लोगभाव दे नाममावा व तु 10 ma0 / परस्य भतीनेकारख्य मनो अधी चोदन्यान् ॥1126 ॥ गोपोन्म्तिथिः। अथान् उदन्याइत्युदारा भवाट उदयमेषः नातिद्र्ः। 1. लुग्भवति OM0ma0 2. कम्वा स्यन्ता, कर, ma0 2. नमयति 0 0 4 प समा Fr, 2014.,,,.,, fanfar ka0ma0 भूयादिति 00 - दिलीपस्य रादिक0ma010 तान्यो 40 ma0 ता 0ma0 12.00 1300 नाम 014बी, कृषी ka0, maM0 1 15 एवं नागो ka0 bha0 16.00 17 गती nA0 20 / 98. धर0ma0 / 16 भाव061 -40, 2020 नाम नरस्य दोशममी 0 0 22. यदान् मा :
Page #48
--------------------------------------------------------------------------
________________ -- - म. . पा. 2सू. 100--10.] अनौषसिलहितम् --------- - - - उन्विआन् ऋदिः / उरन्मामः श्रुमः / श्री चंति किम् ? उदन्वान् घटः / अप घटस्न उदकसम्बन्धमा विक्षिसं म सहान् इत्यर्थः / राजन्वान् सुराशि // 1 / 2 / 100 // सोभनो राजा यस्य तस्मिन यिषिते रामवानिति तो सुंगभावो निपात्यत / राजग्यान दे / राजन्यही थियी। राजम्बत्यः प्रजासत्यया / मुराज्ञि इति विम् ? राजयान देशः / नोआदिभ्यः // 1 / 2 / 101॥ आग इत्येवमादिम्पः परस्य मतोओं नत्वं न भवति / अभिमान / परमार / गररमात् / इग्ती। भूमि वलग जिनि चव बुम्म निशा द्राक्षा पर हरीत् (1) mit dayudazimbi-ina-godu ma pani adi / आकृतिगणोश्यम् / यह सति निधिले मतो दृश्यले स अयादिषु द्रष्टव्यः / डपोट धृतोऽपदस्यार् // 1:21102॥ 'प-स्वर-न तृ-नेष्ट त्वष्ट-हत होतृ-पोत-प्रशास्त्र हो|' [1933 ] इत्यदोष वचनादरामिति निवृत्तम् / अपदस्प ऋकारस्य डो और च परे अर् इत्ययमादेशों भवति / औटोति सुन त्याहाराबारम्ब-A-औटष्टयारेण प्रत्याहारः 1 अपदस्यति बचतात-पितरि / पितरौ / पितरः / पितरम् / पितरी / क्रि। क्र्ता। करी / कतरिः / करिम् / कतारी / पीटीति किम् ? पित्रा / नाया। कर्तृ पी; बात NI सत्वा मम 'हरमा साट इति नम्ग्रहणात् पूर्व न भवतीति / अल इति किम् ? भनी / संपत्ती / तकारः किम् : दो सौ / असदस्येति किम् ? कत कुल पश्य / डातोडः // 12 // 10 // अपदस्य प्रकारात् परस्प हातो डकारोफ्लक्षितस्य असिसोरकारस्य हुः-इत्ययमादेशी भवति / पिराग / पितुः स्वम / मातुरागच्छति / मातुः स्थम् / ङइति किम् ? पित रम् ! मातरम् / अत इति निम् ? पिये। माने / लकार उत्तरार्धः / अपरस्मे नि किम् ? कत् श्रुत फुलं 'फत स्माः / 'कारभन्दोऽपिलुगर्थः / ख्यत्य u: / / 12 / 104 आवस्य ख्यत्व इत्येताम्मामनकाम्यां परस्य छातः [e] इसि सोरकारस्न उकारादेशो भवति / सरपुर गरछति राख्यः स्वा। प्रत्युरागच्छतिः परःस्थम् / सखि-पतिशम्रोः सह समस्यादन घओण्स शखः / सख सम्वायं वा इच्छति म पातीति पत:, पतं पति वा इच्छन्तीति पतीरित्येतयोर्वा / लूनमिच्छतो स्वः , वन्युः / 'कोऽपि' [11151] इति नत्यासत्वात्परूप त्वम् / ख्यत्य इत्यनकब्रहणादिह न भवति / मुख्यात् / मयस्य / अस्पात, अपत्यस्य / अत इति तकारादिह न भवति-- राख्या: / पत्या / पछी लुक ॥21211054aa अपदस्य एड: परल्प डातो इसिडनोरकारस्य छग भवति / ममेरागच्छति ...मुनेः स्यम् / सामोरागच्छति साधोः रम् / गोः / श्रोः / एक इति किम् ? दृपदा गच्छति दृपदः स्वम् / p॥12।10।साराम्ल्क्स्स्य् अगत्य एमरेशकारक परे ग म / मगे / आमा / पटन्ति 1 मः / ती। ते / एद इस लिम् ? ध्न्। गंदने / काराहि न भवति / श्रमणानामा संयतामः / ? शासी / अदतियार लिम? यान्तित / अपयस्येलि कि ? तथा / पान / डित्यन्याजादेः ॥12।107।अत्: मान्न अण्टानां योऽन्त्योऽच् तदाः शब्दरूपस्य डिति परे ---... . 1. उदबानामा अपिः, कर, na0 / 2. उदबान्, कम । 3. लुगभाजी, ka0, म / 5. मनोमा चो, phA0, म / 5.दसतो क. 150 / 6. तष्ट्र kA0ma0 | 5, मु भी इश्योकारादप-ka0, m0| 8. स्वार सर, क, ma016. ही प्री- म. .. हदति-ka0, म / 19. पितरः, पितरमक., म. 12. स्नुरो-1.0, म / 13. मियाः, क., म. / / 5. दकारा क., m। 15. लखी क.0, म / 16. द्यौः, कर, म - -- -
Page #49
--------------------------------------------------------------------------
________________ | [ a. पा. 2 सू. 108 - 196 मृग्भवति । तौ । गामो विदुः । निदा माता आरा च ताः । हत्यार गाकर महाधारा विनफी निरा उपरारजो भन्दुरशः गादि डिस्यादेकस्यागि तदादिविधिः । भगवादिकारेऽप्यकरणरात्मभ्यदि भवति । द्विदा इत्यादी परिव 45 पद् भवति । तीति किम् ? दूपदो । दुपदः । प्रथमः ॥ 12 ॥ 108 ॥ पचित् मवित् ऋभुक्षित् इत्येतेषां नकारान्तानामतदशानामवाजादे भवति । पथाः सभा अशा पदी न मीमो मनुक्षी तेगा। न इति किम् ? पंथानमतः परमः पश्य पीनगरीः पश्य सुमधीः स्त्रीः परम अपदस्त किम् ? पथिभ्याम् पचिभिः । राकटायनव्याकरणम् श्वमप्सुटचन् ॥112106॥भुनिकान्त्नो-i टिपरे परत्ययमादेशो भवति चोदः सुपथानि कुलानि सुमथानि कु अनुभुक्षाणि पाद परवानः पयानम् पन्यानी मन्चा भयानः मन्दानम् मान ऋभुक्षाः भुगीन सुटीत कि ? पधिभिः । मविदाम् । मथिभिः । मनः प्रतिषेधः किम् ? सुपभी बने । सुम्धी फुले अपदस्येति किमु ? पन्याननिष्तो पो मध्यो । 1 I I L थो नट् ॥1।2। 110॥ पथ्यादीनां नकारान्तानां शो अनपुंसकविषये च सुटि परे थकारस्य नागमो मा L आस्स्थनः ॥1।2।111 ॥ पचादीनां सकारादी इमनट पर अयः स्याने आकारादेशो भवति । परदाः । ज्वाः । ऋनुक्षाः नीति किम् ? त्यानी मन्दानौ । ऋभुक्षायो । इति फिन् ? थकारत्य माभूत् । 2122 ॥ दिव्य प्रतिस्तिलम्बन्धिनि सम्बधित या रुकी स्यनटि परे औकारो निवात्यते । द्योः हे । त्रिः । अतियोः । अर्यादिक्रियाशब्दस्य अव्युत्पन्नस्य विगतनात् अभवत । 1 चनो नम् ॥112 113 ॥ तस्य उम्बन्धिनि सम्बन्धिनमा सकारादी वट परे नमागी भवति । अनवान् । बा गोधाः ॥ 20114 / / L इत्यस्य तस्य अनेपालति थान पर दमागको भवति गोमन्तपन्ति प्रापि गुलामि गोमान् गोनन्सी । गोमन्तः । गोमन्दम् । गोमन्ती । चत् । पचन्ती पचन्तः वचन्तन् । एचन्तौ प्राङ् प्राचः प्रायम् । चौगि दिति किम् 12. 1 अभिननेआरिति प्रतिपेधार्थम् । पादेरिति दि 53 एवा प्रधान गोमत्यतेरप्रत्ययः गोमान् । गोनन्ती श्यनीति किम् ? गोमतः पद । गोकुले यो सत्यस्य निवृस्यर्थः । I युनोऽसमासे ॥1122695 दोगे इस्रायेन भवति । / गुरु मुनि मा भूतु । किं? जो अति किमुनः '1'4 युजाः गुज पुंसो ॥1।2। 116 ॥ रंतु मेराराम्ययिनि अम्बन्धित वा मादेशो भवति । बहुम कुलगाम पुमांसः पुमांसम्म 2 1 6, हेच ताः ka0ma0 / 2. प्यनुबन्धकर-ka0 ma0 3 नः क म 14 - श्य, मध्यः पश्य । सुप 50 ma0 / 5. वनानि सुन्थानि0 bha0 16 न इति किम् ? ka0, ga07 मयाजा 1 फर, 201 6. जन्यसम्ब k0m0॥ अन्यसम्वन्धित ka0 ma0 / 11. उगिच इति मन् 12 खाद, पर्णध्यक0 ma0 113 1 mI0 015. अन्य सम्बन्धिनि ka0ma0 परे यदीति 10. अन्य सभ्य ka0 ma0 / दिन भवति, ma0 / 14. गः
Page #50
--------------------------------------------------------------------------
________________ a. पा. 2 सू. 157-622] भमोघवृशिसहितम् 40 शिम् : परमो पुल : FRE: 'शिरविन्द ! 1136] इशि पर्यभागाः । गुग उदित्यानम् टोह्रस्वमिलियन । यहाआंसि । pshishraa। श्रोत नौ ॥ 1 / 2 / 117 मा भय नाटिपर ओकारण औकार देशो भवति । गौः। गायौ । गायः । द्योः । बाद्। भाव: : नुगौः । आगोः 1 रियायो । अतिद्यावी। औते इति किम् ? चित्रगुः, चिया । तकारी निदेशार्थः । लागिपाल्न:दिर न भवति-हे चित्रगो 1 है बिगषः । मनसुटीति किम् ? यवा । प्र्गा। जो यो अपशसः 1.1 / 2118) भोपारात् परस्य श्चनप्सुट्यम: शासश्चादेडः इत्यषमादेशो भवति । / / 6 / दरः । उद्धारो-स्याजादिगर्थः । 3गप्पुटीति किम् ? विनयम् । असुनबम् । गोशो गोकुलं दधाति । याशः स्वाकोष प्रविशति । ऋत्स खपिदुशनस्पुरुदंशोऽनेहसः सोः ॥ 1 / 2 / 116 || ऋकारान्तादिकारान्साच्य मसिशब्दात उद्यान पुरुवंशम् अहम् इत्येतेभ्ययच परस्य यनप्युटः sef इत्ययमादेशो भवति । द्रिमा । पार्ता । नियहाहा । उमाना। पुरुर्दशा : नेहा तकारो दीर्घनिवृत्यर्थः । ग निगरगाभोंग्या वादा। इयं स्खी। मलोमती गमः । स्गा। मगर य नामित महारो शारयति-पातिकमा लिकविशिष्ट मागि ग्रहणम्, पाशथियातरय वानभ्यत्ममिति, लेग यम्युम्भी, पयस्मात्री, अतिजसि इत्यादि सिई भवति । सोरिति किम् ? जसगी । पुरुवंशसी । टेर Pm ? शशि पुलम् । हला यादीर्धारातुम् । / 1 / 2 / 120 // चलो की गाड् भत्ताभ्यां च दीपाभ्यां परस्थ एयन मुटः सोलुंग भवति । राजा । त्पा। उखात्र । पर्णका गरी । किशोरी । ब्य्ती। बहुपती ! आर. देव्ता। दाला । बहुराजा । हयाइतीर्धादिति किम् ? अम्ः। संयतः । एमावणं किम् ? लक्ष्मीः । तन्मोः । ब्रामण्यो । मालाः। दोपंगणं किम् ? निष्कौशाम्खिः । अतिसादयः । मनमुटोलि किन ? तस्कूलम् । पदति सिडे हाहाह ग नलगा गंयोगादिलोपाभावार्थ । / बोशनोशमनधो भगोभोः स्वमश्चैकामन्त्री ! 12 / 121 ॥ उमान उशनन् अयोर मौर भोर् इति 1 उपानरा इत्मेलस्य मकारस्य लोपोगकारश्च । अभवत् भगवत् भयन इत्येते नाममान्दस्योत्पन्नमदत रियादेशको निमकते चा एकामागे एयनटि परतः सु अम् इत्येत योश्च लुक्। प्रमिद्धतरसम्बन्धस्य कार्यानर प्रत्यभिनखीलवनमामगं स्म्बोध्न्म्न्न्य्ते। है उशन, हे उशनन, हे उपना: / है भयोः, हे अघबन । हे भगा: हे भगवन् । हे भोः, हे भवन् । स्वमरनेशपुत्तरार्धम् । एमनहां पिम् ? हे मानभने । हे शनराः । है अघवन्त । है अधवन्तः । हे भ्ग्व्न्ती। हे भगवन्तः । हे भ्व्न्तो। हे भवन्तः ! आगन्त्रण इति किम् ? जाना। अनन् । भाएकान्। भयान् ! भोरिति सय दिर्भवाच्याप निपातनम् । इह न भवति-भाग्यस्य सन्तोनि मनुः भवतवः शना हे नवन । भो प्राणि, भो भोः शृगुन maI'pi न म देशनिवानिन इति सुङ प्रालिकामव्ययं राम् । इह न भोरिति भरो निपात कर्तव्यम् । स भैः । तत् (तो) भोः । तत्र भो: / अयं गोः । इह भोः mA । THo दुर्देवानः निलोऽदिति यया मिति । हस्वोऽन्नित्याटः ॥ 12 / 122 / / अवारातरस सम्म च 'सिया वाट[ ] 'यो पुंसः' [16 / 30 इति नित्यमाट् (i) विधीयते । तस्य न एकामन्त्रणे श्यनादि हस्थादेशी भवति । मौरमपन्य 1 श्रमना । गत दिन । नारायण । असिलदिम जादा धान श्यनासुदधिकारात्-है उम्र का नाम: स्यात् सोलंग नास्तीत्यामो लुगच्चने । "अनित्याट इलि 1. भात ka0, ma0 / 2. ओत-ka0, म । 3, दाम्स ओका-ka0, म । 3. पिता, ka0, म्ः। " किजितिया-ka0, म. दी। .. -पसी देवदतः । भाक0, ma01 7. मत्कुलम, कुष्ठम् R0, म । 6. ततो भोः क्म्। 9. अतितन्त्रि, p0m0| 10. इस्वानियाट इति ह्स्व्ः। shynpsuttiity-| नुतावपि स्यमोश्च लुग अवसानभ्यां विधानसामर्थ्यात् च सर्वस्य भवतीति रूप सिद्धाधुनम् pha0,
Page #51
--------------------------------------------------------------------------
________________ शबटायनयाकरणम् / a. पा.2 सू. 123-133 Frm ? हे कोलायाः / I मेलानीः। सदनामदेष्याश्रनार्थम् / नियरिगा दिह ग भवशि-हे श्रीः / हे भूः / हम्यग्रहण नियर्थिन् / बचोऽस्वार्थस्य ॥ 62123 / यो यस्य तस्य माअर्थव्य कामन्त्रणे श्यनप्फुटि हस्वो भवति सोपच / है : है मग / 6 अरा / हे परमाम्य / है प्रियाम्य / य इति किम् ? हे अम्बा / है अम्बले / हे अव्क्। अम्हास्येति किम् ? सुनोः / I सुलः / हे नातः इत्यय परत्वा' हुमगामन्यण ) रोयम् रा देवते नि / देवतायां / देहि / हे देवत, है देवते तान्दसमाहः / पदाङः // 1326127॥ अड एकामन्त्र का रा दे शो भनि सोश्च लुकः / है शाले / हे माले। आड हस्वंतो लुचि चारे' / / 1 / 21125 // लस्वान्तस्य एदन्तस्य च एकासनगे सुचि स्वनामुदिप आरे चासन आदेशो भान मोरच लुरू / हे पितः / हे मात: 1 हे मुने / हे सायो / हे अतिहे। हे से। है परमे / 'है' शब्दन् अरिफ्रान्त:-प्रतिहे / इनः समास सेः / परनेः / लुचि-है कर्तः मुल, हे हतः कुल / हे सारे / हे वो। लुचि या ति प्रधानाप्त ग्रहगन् / हे दि, हे वधु इत्यत्र ह्रस्वविधानसागयो, भ्ति। पुत्रेऽह मातुः कचोऽड् 20126. स्वपदापनतर्जनो मो मातृशाब्दः पुत्रे वर्तते बहुप्रीही तस्मात् परस्त्र कन: यामुनटि एकामदाणे अडिति डिदादेशो भवति / अहे...पुत्रस्य प्रशंसायां गम्यमानावान् / हे गागामात / हे वात्सोमात : अत्र पत्रः संभावितोत्वार्षवा इलाममा मात्र तश्रव्यपदेशयोग्यतया प्रयासले / पुत्र इलि रिम् ? यौगातके पसे / अह इति किम ? अरे. ...गामात्क्। मानुरिति विम? हे गार्गचित्तक / या रोग्याजाविमर्थः / / योऽनयनुरोः / / 1 / 2 / 127: अनडु चतुर् इत्येतयोरुकारस्य एका मन्त्रणे श्चनप्सुटि पर वशब्द आदमो भवति / है अगत्यन् / के यहाइनन् / हे निपञ्चमः / हे अतिचत्यः / काराकारः प्रयोगो नेत् / बा ॥शरा128॥ अनडुच्चरोकारव पनप्सुटि पर वः इम्पमादेशो भवति / बहरवाहि / चत्वारि युलानि / जनवान् / अन्द्द्नाहो। अनड्वाहः / अनवाहन / अन्द्द्वाही। चत्कारः / प्रिपचत्वाः / प्रिय्च्त्वारी। पिस्वत्वारः / प्रियवत्यारम 1 प्रित्यारौ। नहान लुक् / / 1 / 2 / 126 जन्मरिखल.' [1 / 2 / 119] यसि यो हादेशो या च 'नः' [1 / 2195] इसि नकारस्थ सुमो द्वापि एकामधन नवतः / है पितः / हे स्खें। हे उदानः / हे दुपदंश:. है अनेहः / हे रागन् / हे दग्छिन् / सखित पे च / / 2 / 21130॥ इकारन्तस्य खिशब्दस्य सत्सम्बन्धिनि "असम्बन्धिआन वा श्यनन्सुटि परे ऐकारादेशः भवति न काम्न्य्न्ने। सुजाती। सखापः / सायम् / स्खायौ। प्रियममायो / प्रियसखायः / तबारः किम् ? मे सख्या 1 सखोसेरनरायः / स्र्पौ। सहोनि पुलानि इत्यप निना - इत्त्वाट् साट इति नायगाव नभि गति तेन व्यवमानात पति / पसनामुदीति किम् ? सलोन् / संख्या / ..ति प्रतिपघाल्लुजीह न भवक्षि रवि कुलन् / न चैकाम57-इति किम् ? हे राखे / चकार एकामागे नेत्यस्य समुच्चयार्थः, नेन जत्तर भाटी न क्षेत्रानणे इत्युभयनुमतिप्टते / मोटो - बोट / / / 2 / 139 / समय सम्वन्धिआ रोपापान या सनादिया / तृसत्यवान्त आदेशो भवनि न पामवणे / या / कोटारी'' / अतिको / प्रियकोष्टा / वह कोष्टा / वासीहो 1. हस्वाचन नियाइर्थन क... म / 2. हे फन्न / हे शब / हं aka0, m। 3. न्यादर स्यकामन्त्रण याः कप, म 1. तलोत्रम् 20, ma0, इत्यम् क., म. दो। 5. निधेहि का, * m0| 6. निधेहि , म / 7. एदादा, ka0, म / 8. परत इः कामी यस्य क., म. Ti0 / 5. -पंधादापा-ka0 मा / 10. मन्यसम्बन्धिनि-क., म / 51. शन्यसम्बन्धिआन कर, म / 12. , ब्रटारः, कोपरन् , आअधा। अतिक0, म /
Page #52
--------------------------------------------------------------------------
________________ TR आ ... ....... ... भ. पा. 2 सू. 112-13 भमोघसिसहितम् असिने पहिरन्तर पति अलम: कश्म भयति / पनप्सुटोति किम् ? कोष्ठून् / अनपीति प्रतिषेधात् जिस न भयलि-कृशक्रओण्ष्ट्यचनम् / न चैका मन्त्रणे इति किम् ? हे कोप्टो / कुशकोप्टनि मनानि इत्यत्र नित्यत्यानम् / हस्याट् साट इति नम्हणाय प्रथम नमि सति तेन व्ययधानान्त्र भवति / झोष्टो रित्यूकारमनुकस्वा रानुदाय वचनं प्रत्ययान्ताभिव्यक्त्यर्थम् , तेन क्रोटारी इत्यादी 'नमस्त्रसनन्त' [ 1 / 2 / 133 ] इत्यादिना दीर्थ्ः। घाऽच्यापि ॥2।13॥ मोपशम सावधिनि असम्पन्धिनि वा पितृतीयकायघनादौ रामजादी पर वा प्रोप्ड प्रत्यमादेशशा नयति / कोष्टा, मोना / कोटे कोये / कोष्टः, कोटो कोप्ट्रोः, कोट्योः / कोप्टर, क्रोष्टौ / 4 चोदि किम ? कोप्नुभ्याम् / कोष्टभिः / अति किम् ? कोप्त्तून्। क्रोष्टूनाम् इत्यत्र नित्यत्यासम् भनि / यदि तप त्यवान्तो नगवाचा स्यात् प्रयोगनियमो मुनि इल्यादेशोऽस्ति म्बादियत् / त्रस्वरनपतृनेष्ट त्यष्टक्षतहोस्पोटमशानदोर्घः / / 12 / 133 // सप्रत्ययानस्य अप स्वम् ननु ले त्याटु धतु होत पोतु प्रशास्ष्ट इत्येतेषां प तत्सम्बन्धिआन भन्यराम्बन्धिआन वा प्रयनाटि परे तदासशोकारो दीघों भरति न्काम्न्य्न्ने। -कारो / कारः / कतारम् / कतारो कटस्य / व्दिता। vdishaarii। य्दितार्ः। बदितारन् / बदितारी जनवा वान् / शार:-स्थापः / स्वसारी / स्वसारः / स्वतारम् / स्वसारी / नमसारी / सप्तारः / नन्दारम् / नप्तारी / शारीनष्टारः । नेटवरम् / नेटारी / त्वष्टासे / स्वष्टारः / वारम् / खटारो / स्त्तारी। क्स्स्त्तार्ः। तारन् / क्षत्तारौ / होतारी। होतारः / होसारम् / hoshaarii। गोवारी / गोतार: / मोतारम् / पोवारो। प्र्सार्तारी। प्रक्षारतारः / प्रशास्तारम् / प्रतास्दारी / अतिसारी 1 अतिपारिः / तृ इशर्थवतः प्रत्ययस्य ग्रहणमिति मत्रादीमामध्युपत्राना संज्ञाशब्दामां तशब्देनाग्रहमा , अतस्तेपा प्य गुपादानम् / इदमेव ज्ञापकम् 'अर्थवग्रहणे नानर्थकस्य' (ग्रहणम् ) इत्यस्य / अवहग विगु ? अन्त्यस्य न स्यात् / स्नादौनामनादेशाकारस्य श्यन सुटो विप्रकर्षान्त भयसि / श्यनसुट इति बिम्पः पश्य / फरि / स्वसरिन काममण इति किम् ? हे कर्तः / स्वराः / विश्पःपल्लम्पितटाकानि युवाहरति तत्र भनिनव्यं रामासैन्तेन / अयापि न स्यात् नित्यत्वावमा प्रार्म भवितव्यम् / तमाकारः श्यामुटीर प्रकृप्यते / म्यक rA134. सपनगुटि एरे यो गवारस्त स्मन् पूग्योपों भवति न कामगे / य्दान्। धनानि / दधीनि / मभूनि / पूगि / अनुनि / पणि / हत पिए / राजा / रागानो / राजानः / राजानम् / राजानी / नोति किम् ? दृपद् / इपदौ / दृपदः / गिति किम् ? शुनगरप्रत्ययः / मग / स्घ्नो / सुघ्नः / आम धारया कारः स्यात् / श्यनीति किम् ? क्र्म्न्ना। शर्मणा / अनीति प्रतिषेधादिह न भवति-कर्मणि / शमणि / न चैनः मन्त्रण पति किन ? हे राजन् / हे तक्षन् / स्महतः ॥1।2।134स्काराल्स्य् महण्टग्दस्य च यमटिनिमित्तो यो नफारस्तास्मिम् पूरिग्दीपो भवति न चलाभो / श्रेयासि, महान्ति मुलानि / सीपि / अपि / श्रेयान् / श्रेयांशों / यांसः / प्रेयसम्पा / महान् / म्हान्ती। महारतः / म्हान्त्म्। महाती / वियोगान् / अति चात् / नियमहान् / अतिमाग / नकाराग' इति किम् ? हे धेय / है महन् / मनप्मुटिनिमित्तथिशानादिह न भवतिगुलिन् / गहिरो / लिगः / पायरशी; 12 / 136 / / न्न मन अपना प्रत्येतेषां शो पराकार पस्मिन पुर्घोग्दोर्षो भ्व्ति। बहरण्योनि, बहुधारमीन कुलानि / बहुम्रह्माणि / बहु अगहाणि / बहुराणि / बहरंमाणि / गत्येव सिदिमा चयन नावेवानाम्य हा हायते इत्यन्यतिगत भरत्येय / अर्थयमाणं भाग 1. ट्र -5, म / 2. - -, / 3. सन्यसम्पन्धिनि ., म / 4. -टि मित्र-ma0, म / 5. फिर क-, म ! 6, -मित्ते पी क., म / 7. -स्प ति / सेनेह न भवति / दण्डिन, प्रियामाहर्ग. [पगी, अर्थमजिपि इन् / हुन्निध्यस्मादव निपातनात् किनलि. रिदत्यनुनासिक इति ईधन भवति / ब्रह्मा अधिः पाठः 20, म ।
Page #53
--------------------------------------------------------------------------
________________ 52 शाकायन व्याकरणम् [. पा. 2 सू. 134-143 पस्य' (ग्राम ) इति लोहानी, पलोहान: इत्पय नियमो न भवति / वाग्मिनी, वाश्मिनः इत्यय अनिनस्था ब्रहणान्यवताऽनकन च इति भवति / / साचतोश्चरा21137॥ अस्थित्युदनुबन्धस्य हुन-हन-वार्यम्गः पसौ गरयोगवा रस्तस्गिन पूर्व दोपी भवतिन चहामन्त्री / भवान् / सोमान् / एतावान् / कृतवान् / दी। वाग्मी / ब्रह्महा / पूपा / अर्य्मा। प्रियगोमान / प्रिय्दायी। कानन्त्रण इति किम? है गोमन् / है दण्डिन् / 'अस्यित्युकारानबन्धमापस्मोपादानादिह न भवति / वृहत्-यहन् / शत-पचन्., पटन् / जाजरन् / इन्नादोनां शो नियमावप्राप्त न / पसोऽनेधादेः : 22:23 // अनेश्रादेरसन्तस्य सो परे यस्तवाहनो र दो भवति न च्ण्काम्न्न्। "अप्सरा: 1 गुपया: गौः। सुस्तोताः नदः / अमेधावरिति किम् ? / चर्मधः / एपावः प्रतिवादिष्ट भवति / दूलशिरस्यटेचात्यय:--स्थूलशिराः / न चैकामयण रति किम् ? हे बंधः 1 है मुश्यः / मोगविभागां नित्यरमाभावार्थः |गाहावेति निगमो विज्ञायते / इचे॥136॥ एवं यसलका पाका रामचकार आदेशस्तहिन पोन्दी भयसि / नाच्ः। प्राचा / दीरः / दधीचा । मधूधः / गधूचा ! कर चः / नाचा / प्राची। प्रतीची / प्राध्मः / प्रायः / शवारानुबन्धा दिन न गति / 'अग्निनिद' शन्ना रस्तदभिव्मत्यर्थः / अन्यथा हि मधुर चुत नाचष्टे मधुन् / मधुश्ची इत्या रयाम् / आंग: Fire ? शुभवा / गुलिम्चा / नाम्यतिन तुप: // 1 // 2 // 140|| नामि आमादेशे तिसूचनुपरकाराजितस्य पूर्वोऽन् दीपों गति / श्रमणानाम् / संपतानान् / मुनीनाम् / साधूनाम् / पितृगाम् / मातृगाम् / अतिम चतुपण इति किम् ? पिरणाम् / च्तुम्|i तसरगान् / अगित्सलथयविपर्ने प्रतिषेधः / देशमपचारिति स्थानिवद्भाबाद अनतमपि प्रतियः / आप इति प्रतिवन नामि व्यवधानेऽपि दीर्थो शायने 1 सासनम् / पञ्च.नाम् / बारोगाभ् / अपूगार / नाभीति वचनाहि न भवति / यूपयाम् / अमंगाम् / धर्मणाम् / दनिनाम् / दमाम् इत्या' / अनकत्वालाक्षणिकत्वाचन भवति / तुएं ॥12 / 14 / / न इत्येतस्य नाभि पर पूर्वे: दोधी भवति या 1लणान्, नृणाम् / वाग्न हणमस्म विधाल्पार्थम् / संख्याया विसायादहस्याहन्छौ // 1 / 21142 // संख्यामा वि गाय इत्याभ्यां च याभ्यां मरस्य अह इत्येतस्य की परं वा अहन इत्ययभादेशी भावति / इचोरोभवो द्वयनरत स्मिन् "पह्र / "ताबह. सापनि, तावद / विगतमी हास्यास्मिन् नि, महान, महे / सारमह्नः सामा हस्तात्मन् नायाङ्गि, सायान, ताथाले / रुरुवादिर मादति किम् ? माहे / अत्यति किम् : द्वयोरलोः समाहाले अहस्तस्मिन् "बल्ले : 'द विन किम् ? दुमः / व्यलः / __पन्नोगात् हन्निशमन्यूपं दोपन्य kAnzakannudannAsa~cAsudi / / / 3.43H / अटि भाप्ता प्रवृतिः परादीनाम राना । पाय यस मासिका नाम हृदय निशा अगक युग दोर यत् शत् नया असन इत्येतेषामटि Tomina vira yA pad bannas"sad ni asan yUran don यकान् पाकन अब असार मेले जाता / गा, यम. मी। नसा, नासिकाया . मालिमा ह्रिह्री। 1. अश्विकप n0| 2. मातृ---रन, क., म. / 3. धाः, अप्सराः / 4. विज्ञायर फ.5, म्क्। .. - न्योग यानादि-ka0, n0| 6. -shrii| मधुध 4.0, म / 7. - लुप्यः कर bhA0 / 8. - सुगाम् / पपणा---0. म / 2. - तु अनुरिति चनु सुरपि-कर, म. 1 10. सरत्या विकर, म / 16. इतिहानि, sthjhe। kA0, ma | उमयविकार, त्रैरप्दमू-कओइत् । 13. शायहरदशरले काटि । 13. हा कम / 14.बहे, म / 15, -e-0ma0 / 16. पलला , म 17. -मास kA, ma / 18. sUja ka ma / 59. narana mAs hada ka0 mA /
Page #54
--------------------------------------------------------------------------
________________ ला. 5 . 2 सु. 144-150 समोथवृत्तिसहित निशि, निमायाम् / बस्ना, अराजः / गूपा', यूपेण / दोप्या, दीपा / मा, मटा / सपना, दा कृता / उन्ना, जदान / भास्न, आसन । मारा / चकारादा इत्युत्तरत्र नानुवर्तते / अदीति किम् ? 'पद: / पा॥ पादोऽपदस्य ग्यसुदछिण्यादी पद् // 121144 // अपयशफारस या दाद इत्ययः, तस्य गीतस्मिन् सुच्छिप्यादिवजिते चान्यस्मिन् प्रत्यये परे पद् इत्यममादशः भवति / द्विपदी दुले / परः पश्य / हिपदी इयम् / द्विपदिकां दधाति / माघ्र्प्द्य्ः। पदि पतो पि विपि प्द्ः। पल्या व्यापार्विव्र्स्पान्। अमवस्येति किम् ? द्विपायाम द्विपार / निपामाम्यति / गमुनिमायाविति जन : हिनादौ / द्विपदः / ब्यान्नमन्दि दुलानि पश्य / पादयति / व्यावसाति / व्यापारले पाकः / क्यस उस् / / 1 / 2 / 105 !! अपदरांशकस्म अवयवो यः वास्तव मागण्यादी gare usalyavapadezo gti| vidupaule / vidupH| vidupaa| viduSmAn / panupI le| pH| सुधा / गुमान् / पद पुस / मयुमः / पमुपयुम्नान ! यसुच्छिमादावित किम् ? विद्वांसी बांसीपिसि कुलानि / विद्ध्य्ति। दिदस्थति / विद्रस्यते / अपदस्मेति किम् ? विद्न्माम् ! विदुर / कपः किम् चर्सदमा / मरने / श्योऽचः ॥shraa146॥ अपराशरूपानमयो मोर ति जनमानस परममियादीम इत्ययमादेशों भवति / दधीची, मधूची कु / मधुचः / मधूबा / ग्यसुच्छिण्याविति कि / दक बो। वक्ष्यामि कुलानि / दध्याति / वाच्यति : दध्याति / अपदस्थति किम् ? दध्यभ्यान् / दध्यक्ष / लुसनपारसहपादिएन भवदि-साध्वम्ना शाबश्यरचतेरीयां सुग नास्ति / पाचारः सदिया / उदी॥2।2।147॥ उद् इत्येतस्मात् परस्य अपदसंजकस्य अश्यास्य गुप्लन कारस्याचदः पसुद्धभिप्यादी प्रत्यये पर इलाम देशो भवति / उदीची कुले / उदीत्रः / उदीचा / धनागरः / ग्यसुद च्छिमाराविति किम् ? उद्ची। सदञ्चः / उच्च कुलानि / उदयति / श्यनिन / उदध्यते / भारती विर? उदग्भ्याम् / उदः / टुप्तन कारग्रहणात् (7) सकारल्य न भवति-पञ्चौ / उपन्य / श्वयुचन्मयोनां वस्येसुप्यश / / 12 / 14 / / श्वन 36न मनन श्वेतभ्यः धारयांकावर रथसुदभिप्यादी प्रत्यये तुपिच पर सवयवस्य वयस्य उपदिशो भ्व्। गनीया / विनाल । गुजः / शुना / अतिनोयम् / अतिमूनी कुले / दूनः / यूना / दिन्पोनीय्म्। अतिनवानी कुले / मधोनः / मघोना / ईगुपीति किम् : शीनं मांग्2अम् / योजनम् / मभवनम् / शनिआशावित किम् ? श्यामा / चुकानौ / मकवानों / प्रियश्वानि 1 दिय्य्वादि। प्रियमश्वानि कुलानि / अपस्मेति किम : वभ्याम् / वरिः / गुवचिदिकारोच्चारणं नवारान्तसम्प्रत्ययार्थम् / इह न भवति-पवती: एका युवाया। युबा / प्राविधिम: लिशिशिर ) पनि प्राशि / तत्पश्यना, मातरिश्यना मानवागांव गयति / दाकारः समविदार्थः / चोऽजोऽहल्यमात् ॥ 12|14 / अपराशावावर अम्पाय:12 RELIER:मुनिनवादशा भवति, न चेत् सनपारदो हलोमन्सराहकार नाकारारच पर: स्यात् / रोगम् / माः / रस्ता / तमाः / त्पा। बसवनादित लिन ? ग्न्ना। मंगा: भाररिकम कमा / हा प्रायो। साना : ग्बगुदाधिवत ? राजामी / गुराकानि / अप 1: - भाम् / गाभिः / ईगति नि ? राजानः । मरः raavdishaa। उइपयोर्वा // za150 ॥ अपदसतकावयस्य अभिस्यतेमासाना , नचेत सोन्शन्दो हल्नगावरी भवति / राज्ञि, राज्ञि। तश्गि, तक्षणि' / नाम्नि, सानि / अहल्कामाथिति 5. पुणः ka0, म / 2.णिज का sa01 3. शिबहुल भादिषु 20, म.Ti4, पानपानिपछत्या:मनः पन्चामाध्ययात् , 20, न. di0| 5, ज्या का, म. tti0| 6. लपपत्यद इशुकण--20, मटि / 7. पपुषी बुर / पपुष: 1 पपुपा / पपुरमान , म / 8. - होनोऽन्द निति का, न tti0| 9. - ले। दधीचः, दोचा। मयू-क.मः / 10. -- , म / 52. - शणि दाग्नि शमनि / सामिन / 10,म्ः।
Page #55
--------------------------------------------------------------------------
________________ शाकटायनव्याकरण [a. 141, 2 . 15-165 कि ? पर्वभिः चर्मणि / प्र्व्न्नी। चर्मणी / पर्चेण नित्य प्राप्ते विकल्पः / श्रातोऽनाडः श्लक // 1 / 151 ॥ आदायमस्य आकारम्य गुनियादी गुपि पर तुम भवति आइन् बलत्य पोलालः / कीलालपा / शुभंयः शुभया / इजि पि ? नदीः / नयाः / अनार्3a इति किम् ? शाला: पश्य / मालाः पश्य / ग्यसुच्छिण्यादाविति किम कीलालपस्तिष्ठन्ति / कोलासाः पश्य / अपवस्येति किम् ? कोलालपाभवान् / फीलालपाभिः / शकार उत्तरार्थः / अतिष्णां संख्यानां जश्शसः // 12 // 152 // इति पकारनकारान्तायाः संख्यायाः सम्बन्धिनों जश् शस् इत्येतस्य सुपः श्लुग नयति / कति तिष्ठन्ति / कति पश्य / यति तिष्ठन्ति / तति तिष्ठन्ति / तति पदय / पद सिन्ति / पट् पश्य / पञ्च' तिष्ठन्ति / पञ्च पश्य / सप्त / नव / दश / परमपर / परमप / उत्तियानिति किम ? प्रयः, चत्वारः, तवन्त:, शतानि, सहरूआणि, इत्या मोस्वयलान भवति / मिदच: एरो हि नाबनवः / संस्थाना भिति किम् ? विश्वः / राजान्ः। जस्मान पति किम् ? क्तिभिः। पभिः / सप्तभिः / सत्सम्बन्धिविज्ञानादित न भवति-प्रियारपस्तियन्ति / प्रियमपः पश्य / नियपदानस्तिप्यन्ति / प्रियपञ्चः पश्य / अष्ट औश / 2153 ॥ अष्टा ति मातारान्तरः सनतर' : कार लोगो भवति / अष्टो तिष्ठन्ति / अशे पश्य 1 परनाष्टौ / उस्मारो। आकारान्तपरिग्रहगादिह न भवति-दियाष्टा(नसिप्ठन्ति / प्रियाष्टः (गः) पश्न / णिचि विवस्यायोनिच्छन्ति, सदस्यतः सिद्धम् / याश154॥ अन्ययस्म सम्बन्धिनः सुपः श्लग भवति |म्ः। यानीच्ः। परमोच्वः / परगन नः / अत्युच्चर इत्या असम्बन्धिविज्ञानान भवति / अध्ययीभावस्य // 2 / 155! अमयोभावस्थ सम्बन्धिमः सुपः भवति / अधितिय / उपवधु / तमन्त्रांन्धाधमानादिहन भवति--जियोपचाधुः / प्रत्युपयधुः / योगविभाग उत्तरार्थः / नातः / / 1 / 2 / 156 // अवारातस्य अन्चयो भाषस्य गुपः इलु न भवति / उपभेन / उपनाम्याम् / उपन्भः / उपयुम्भात् / सम्भाल्पाम् / उपशुम्भम्यः / उपकुम्भे / उपगाः / उगोप्। अस पर रिम् ? अथिरिन / उपयधु / यमपञ्चम्याः // 1 / 21157 ॥ अकारान्सल्य अन्यमीभाव सम्वन्धिनः भरः अमिययमादेनी भवति 5ञ्च व्जोदिया। उपभ तिहास / उपकुम्भ पश्यति / उपमुम्भ देहि / उम्झ स्वम् / मपञ्चम्या इति किन ? उपमुम्नातु / सम्भादो उपादव्ययपदार्थप्रधान योगरा, उपाययों नानाधिभक्तियोगद्रष्टव्यः / तृतीयादा चा // 12 / 258 / / अकारान्तस्त्र अध्ययोभावर याया अमादेशों का न्व्ति। ना अपम्भन / किन उम्सुम्भम् / सप्तम्या: shaa2156॥ अकारान्तस्य अध्ययीभावस्य सप्तम्या आदेश वा भवति / उपकुम्भे निधेशि HTER निहि। चीनविभाग उससर्थः / श्यस्य / / 2 / 2 / 16॥ नयाग पाडायनयानारयाणा सयसम्म नित्यम्म.देशो भवति / जमतगम / लोहितगर्3A बक्षिआ विमानम् / "गागोदापर वा॥ ममत्रम् / सुमन राति / एकविराति भारद्वाजम् / ' विसञ्चारद गौतमम् / कोषलं ति। लगदावताहणावह न भवति-पम / जनमुने / नित्यारथचनम् / ---. ...-. ... .. - नाडः क, म. 1 5, या, :, दः, यस्यः / श्रात 3--, म / 3. - निज / यति पश्य / तर नि-ka0, m0| 5. -तपरिग्रह I--20, 20 / 5. मिया मी येत --, म / 6, -सौ / अत्युचेस इत्य-ka0, म्ः। 9. अययसम्बन्धिविज्ञा-का, म ! 1. स्वम्, क, मा 1. नदीभिग्निईति समासः, कर, म्दि। 10, सल्या चश्यश्च पूर्वपदार्थ, इतिसमासः / समस्याया नदी गोदावयां इति सब समासान्तः / ka0, ma.Ti. 11. nivazad gautamam , km|
Page #56
--------------------------------------------------------------------------
________________ - -- - - ----- -- -- भ. : पा. 2 एसू. 161-566 ] अमोपपत्तिसहितम् परस्परान्योऽन्येतरेतरस्यां सुपो वाऽसि // 22 / 111 // 1पर अन्य अन्य इतरेतर ityeteSAma'si स्त्रियां नमको प्राज्यमानानां सम्परिणः सुतः रथाने भाभित्मयनाः भ्व्तिया। इगे राम्या परस्परा भोजयत: / परस्पर भोजयल: / आभिः सखभिः परस्परां भोज्यते / परसा भोज्य परस्मरण गोज्यते : इमाः रष्यः परस्परां प्रयच्छन्ति / परस्परम्म प्रयन्ति / इम समावन्योन्या भाजयत: / अन्योचं भोज्यो / अन्योन्येन गोज्यते / में गरूपी इतरेतरा भोजयतः / इतरेतर भोजयतः / नराधा-दने कुल परमारा भोजपाः; परस्पर भोपयतः / अन्य नोनयत राज / जुन 3. सादिया भवति / असोति किम् ? परस्परमिमे जनाः भोजयन्ति / अनिशान्ये / पुतीत्य्प्रे। दमे परस्परादमः शब्दा: कभव्यतिहारकत्ववियाः सर्वत्र पुंस्त्वोपादाना जस्मादेव लिपातनात् परादयः सदियः कृतद्विवचनादयो वियाः: भ्यत्याः // 12 / 162 // भकारस्कारादावकारादौ जसि शशि च सुपि पर अकारस्य कारादेशी भवति / श्रमणाभ्याम् / संयताभ्याम् / श्रमणाय । संपताय / shrmnnaaH। तंबनाः / न्मान्। संमतान् / kA~skAniti बननादलोनिसामान्यन वचनाच दास्यात्वं 'धातोऽनारः शटुक' [121155] दति श्लग्न भवति / धमणभित्यपि नित्यत्वात् 'मंगोऽम:' [312436] दति मकारो भयति / श्रमणार, धमणस्य इत्यत्र जात्स्यस्यौ सभ्यर, अस्मभ्यम् इत्यादी सुप्मदस्मदोः अमखल्या इत्यत्र हाहणान भ्व्ति। हहहगस्य हितल्य आफरीदेव सुव्य्व्च्छेद्ः। रहोसि सभ्येत् // 1 / 2163 // सकारनकासदो अविषपे ओसि च युपि पर अकारस्य एका राशी भवति / एभिः / अमीभिः (?) / श्रमणेभ्यः / संयतेम्पः / सर्वेषाग / विश्वदा / घमण ! गंयदए / श्रगपयोः / गयलयो: / स्मीति किम् ? जुम्माकम् अम्मानम् / मणानाम् / संयतनाम् / नाभि को मुनोनाम् इत्यास सावकाशः, इह परत्वादेत्वेन बाध्यसे / ऐस् भिसोऽदाशः // 12 // 16 // अकारात् परस्प सुपो भिसः स्थाने ऐनादेशो भवति / अयशो दकारादेशो को मया रस्तदन्तादकारादिदमादेशो च्छसः परस्य तु न भवति / अभः / यतः / अतिगरी / शुष इति किन् ? देवदतभिस्ता / ओदन मिस्सा। सुप इत्यनुवृत्तम्हि अश्वग्रहणनिरपेक्षमस्त्वं व्यवरयापति / अत इति लिम् ? मुनिभिः / साधुभिः / सकार: किम् ? शालाभिः / मालाभिः / अयश ति किम् ? अमोभिः / एमिः / दकारः किन् ? कामै: 1 वामः / मकार: किम् ? छेदैः / भेदैः / अमुयः इत्यत्र सकारानन्दरी नाकार इटिन भवति / ङसास्येस्स्येनाघम् / / 2 / 2 / 165 / / अकारात् परेषां is A ati e ityese pA gumA sya in शात् 8 इत्येते यथाक्रममादेशा भवन्ति / थमस्य / संयतस्य / श्रमणेन / रांबलेन / भ्रमणात् / संसात् / धमणाय / संयक्षाय / अतिजरलेन / अतितरमात् / कादित्या देशाद् असाधादेशे समिपातपरिभाषा नास्ति / / सर्वादेर्थस्येः स्मिस्मात्स्मै // 12 / 166 / / अकारान्तानां राधिओना शरदल्यानां सम्बन्धिना दि असि ए इत्येतेप: सुपा यथाक्रमं स्मिन् स्मात् स्मै इत्येते आमा भवन्ति / अस्मिन् / स्नात् / रास्मि / तस्मिन् / इस्मात् / तस्मै / परमसर्वस्मिन् / परमसर्वस्मात् / परमस्वरमै / सम्बनिमाविकानादिह न भवति...निसर्च / प्रितीत प्रियाम / पन्पाय / ध्या। अतिर / अतिरावांत / अतिसर्वात / आद्मपूर्वाय / अत इलि कि ? भवति / भवतः / भवते / उतर-तमः प्रत्ययो तदुपादानं स्वः बिकात्ययान्तैकदेशानामिहाग्रहाणाम् / रातमे / सर्वतमात् 1 सर्वतमाय / गर्व च / / त्वत् / - maaraasonysmshaaraantH| स सार्थे। समः शब्दः सर्वशब्दासाविति / इह न भवति-समे 1- यतः / अन्योऽयं भोजयतः / ग्रामिः साभिरन्योऽन्या भोज्य्ते। अन्यो-क., म्ः। 2, - जयतः / अन्योऽन्य भोजयतः / इतरेतरां मोजयतः इतस्त-का, ma0 / 3. अन्योऽयं परस्परंतरेतरा क्रिया व्यतिहारे निपात्यन्त इति द्विवचनं अर्ध्मानीय्। का, म. दि. 4. प्राकारादिव सुव्यवच्छेदः, ka0, m0| 5.शावास: ka0, 0 6, मोदन मिस्सिदा ka0, मा। .. इन 0, n0| 6. प ययाम्यकदेशा या, m। 5. सर्वतमम्-20, ma0 /
Page #57
--------------------------------------------------------------------------
________________ चकटायनव्याकरणम् [ a.1 पा, 2 सू. 16-172 देश-यपणे इत्यर्थः । अथ शिशमनुदेशः समाना शुल्थानमित्यर्थः । गुसरावर दक्षिणतरपनि ययस्थायाम । स्वाभिधेयापेक्षावधिनियमो य्न्याः। तानि सर्यादीनि नाति मान्स |क्स्सिआमा गायकाय प्रयोगात्मयः । स्वभज्ञातिधनास्वायम् । त्वं इत्येतदिति , जातिधम्पर्यायस्तु भवान । स्थाय पनाति, मात इहार्थः : स्वाय पिलप्ते, धनायत्यर्थः । अन्तर बलियोनापमानयोरपुर । कहियोग बहिर्भाव बाहोन वा योगे-मान्याने उत्तरायनाने च वर्तमान इलोसाईदिया भवति, नास्त्र्। गहियोगे:पि न प्रि'| यस्मिन् जन्तरे शोलानि उदकानि मध्ये इत्यर्थः । अतरावां परि रात । गबन पाकिदा पाठो दुत्वगभगोमा निमास (oN निपार ) गायीगा गा." iii । सब ज्वेव सवादीनि शत्पाणि संझायां न सदोनि भवन्ति । सो नान वादिचा तहसन । स भिव उसायन अस्प अपिलर इसर उत्तर प्रताप र प तदन् ने में समं सर्वाथें । पुर्व परब र दक्षिणोतरापराधरापि, य. स्थायाम् । स्पनशातिथनाख्यायाम् । अन्तर भिगोप्रापान्योर्पुरि। त्यद जद मद् अपर पवन एतद् एक नि युग्मद् अरन भवटु किन् । असंज्ञाया गर्यादिः । जसशिशः ॥ 167 ॥ धकारान्त तां सदीनां सम्बन्धिनो जसः स्थान मि इत्ययमादेशो भ्वान्। / विश्वे । उभये । ते । प्र्म्म्। तत्सम्बन्धिविजानादिह न भवति--निया: मतिताः । अत इतित पन्? का विशा नेमार्थप्रथमघरमारपकतिपयतयस्य वा ॥ 12 ॥ 168 मादीनां तय इत्येतत्यत्व यासान सम्बन्धिनो जस: मि इत्ययमादेशो भवति वा । नेगे, नेमाः । अर्धे, थमे, प्रभाः । घरमे, घ्र्माः। अन्ये, अल्पाः । कतिपय , क्तिप्थाः। द्वितये, हितयाः । वित, विज्ञ्य्याः। हये, हयाः । ऋय, प्र्माः। परम में, प्र्त्त्नेनाः। तत्सम्बधिविज्ञानादिह न भवति-निर्गमाः । अतिने माः । प्रत्यामाग्रहमादिह न भवति-अर्यकाः । उपस्थितविभामा विज्ञानात् मंज्ञा च न भवति ने नाम थिए । अत इति किम नेदाः स्त्रियः । द्वन्द्ध शरा166 / / द्वन्दूसमासे वर्तमानानामकारान्तानां सवोधोनी सम्बन्धिनो जाः स्याद गि इत्ययमादेशो भवति बा । कतरकसमें, कतरकतमाः ! परमवातरकलम, परमसतरकालमाः । तस्यम्बन्धि विज्ञान वित न भन्नति । वस्त्रान्तरवसनान्तरः । प्रत्ययान्तवादेशानामसदिस्वाधिहम मान-स्तरकमकाः । न सर्वादिः । / 1 / 2 / 170 // "सगास सदिः सईदिन shvti। पूर्वग रान, पूर्व पररा । आधा रोशनीय, अरोत्तराट् । "पूर्वपराणाम् । अभरोत्तराणाम् : फतरकतमानाम् । कताकतनकाः । दक्षि गौत्तारपूर्वागम् । अपरदक्षिण तराणाभ वन्स्य निचो नाययस्येति भावो भवत्येव । सर्वादिस्वातिपेधः सर्वादिसवाभावार्थ । वांवर तृतीयायोगे । / 2 / 171 ॥ पूर्व अन्नर पत्तो नावादी जनच्याशेन भोग सम्बन गतिः । भधाः । सामेन पूर्वाय मासपूर्वाप । संवत्सरेण अपराय संवत्सरामराय । पूर्वीपर' शिबिम् : आन्धिर्ः। ? मागात तस्मै । जोगग्रहण किम् ? आगमिप्यनि देवदतो मान । गर्भयां , DIHATE दूधी वादी । / 6 / 2 / 172 // पूर्वादया नय सदियः-मगाराको दणारादा शुग र माया का भवन्ति : पूर्व, पूर्वाः । पूर्धगा, 'पूर्वा : पूलमन, पूर्व । गरे, परः । परम्माऽपरान् । भिन् LLLL.. 3. यधासकुचभनुदेशः रुमा-कर, 0 / 2. -रामधरा-ka0, म । 3. यस्मिन पर्यन, इत्यादि ka0, म. टि . स्वम् कर स्क्|" - वांनिर्मव-ka0, मा . - बेन याक, म । 7. उपख्याने 0.0 / 8, निभातर हो--0.10| . अन्तररूम बनाय नगरवाया यर्थः । अन्तरमै वस्त्राय घस्यामानानुलाययर्थः । अन्यन्न । ka0, bh.नि। 10. मोश: ka5, na0 / 11. असंज्ञायाग सर्वाग्यव-ka0, m|12. उभ, उभयद ka0, म्ः। 13.न. 4.1, नेम सिमभग स-, / 15, वन्प्रत्ययानां cA0, मानस का , मन: 17. मेनाः खियः । काम 14 इन्द्रलनासः, क., भ.1 11. एमाल, पहरान -30, ma0 / 20. पूषांपामार क... भ. 25. -रमिक, में ।
Page #58
--------------------------------------------------------------------------
________________ भ, . पा. 2 सू. 173-181] अमोघवृतिसहिसम् प्रे। नवैति किम् ? 'ते / त्यस्मात् / पूर्व इति किम् ? सर्ये / रागिन् / अदानित निर? पुर्वसी / पूर्वपाम् / पूर्वमः / पूर्वस्याम् इत्या नित्यत्वात् पूर्वमेव पाट् / सदिय इति किम् ? उन्मादाय पूर्व जाग्रामणीये 1 पूर्व / पूर्वापरात् / अधरीत्तरात् / माइन पूर्वा: मारापूर्वाः / / तीयं डिति // 2 / 173! / तीयप्रत्ययान्तं शब्दरूद डिति त्किआयें पातव्ये सर्वाविया भवति / द्वितीवस्ने, द्वितीया / द्वितीयस्थ, द्वितीयाय / तृतीयस्मात, तृतीयात् / तृतीयस्याः, तृतीयानाः। द्वित्काऽयं विकल्प इत्यग्न न्व्ति। द्वितीयकाय / तृतीयकाय / प्रतिपदोवतस्य तीमस्थ ग्रहणम्, रोनेह न भवति-मुखतीयाय, मुखतीयात् / पाश्वतीयाय, पातायात / विदिक् च ॥2174॥ विदिग्याची सर्वादिः सा.दा भयति / उत्तरपूर्वस्यै, उत्तरपूर्शये / उत्तरपूर्नासान, उत्तरपूर्वाणाम् / चकारो 'दा' इत्यस्य अनुकर्षगार्थः, अनुक्तसमुच्चयाओं न / बहुबोहो मादिः / त्वकपिलको मतापितकः इति होके / उन्स्याट यस्य / / 1 / 2 / 175 अवन्तिआनां सर्वादोनों तत्सम्बन्धिआन याडादौ सुमि परे हुस-इत्ययमादेशी मवति / समस्या सर्वस्याः / रावस्याम् / परमसर्वस्म / तत्सम्बन्धिविधानादिह न भवति-प्रियस कमि / अतिरायपि / भरभरातरार्थन् / ___सामामः / / 2 / 176: अवन्तिआन सौदीन सम्बन्धित काम:-पाठीबहुवचनस्य स्याने साम्-- इत्ययमादेशो भवति / सर्वपान / सर्वासाम् / तेषाम् / तासाम् / परमसर्वेषाम् / परमसवासाम् / सरसम्बन्धि विशानादिह न भवति-नियस गाम् / अतिसामान् / अस्येति किम् ? गवताम् / भकोनाम् / सटागामगि प्राप्नोति नावचनम् / युष्मदस्मभ्यामाकम् // 2177 // युप्मदस्मद् इहपेट:भ्या दरस्याऽऽद: पाठीवनसमस्य उत्सन्यनियन अन्यसम्बन्धिनी वा स्थान आकभित्ययमादेशों भवति / युष्माकम् / अस्माकम् / प्रिययुष्मायाग / प्रियास्माकम् / आकमित्राकारो ऽप्यन्तरार्थः / सुष्मानाचक्षाणानाम् सुप्माकम् / अस्मानम् / उसशसभ्यसोऽश्नाभ्यम् // 12 // 17 // युष्मदस्मद्धचामतरपा तत्सम्यस्विनामन्य सम्बन्धिनां या ङम् शग् यस् दरपतेषां सुपामर नकारः अभ्घ थाक्रमम:देशा भवन्ति / तव / मम / अतिक्ष्य / अति गम् / युष्मान् / अल्मान् / प्रियमुष्मान् / प्रियास्मान् / युज्मन्थन् / अस्मभ्यम् / प्रिययुप्मभ्यन् / प्रियास्मभ्यम् / न्सचतुर्थीबहुवचनम्माभ्यनादेशः / पञ्चमीबहुवचस्य तुभ्योऽसोदिति वक्ष्यते / कशित शकारः तर्यादेशार्थ: असन्हादच / भ्योऽसोऽद् // 176 // गुमस्मद्भयानुत्तररच तसाम्यग्धिओन्यायाधिनो भा "अआहिलस्य बसः पञ्चमीयहरवनस्प अराश्च पञ्चधेश्वचनस्य अदित्ययमादेश भवति / स्वद् / नद् / मल्लिद / अति मद / युरपद । अस्तिष्पर / जत्यस्मद् / सुदार दोसो गाग ग्र्यार्। खेमुष्टोऽम् // 12 // 180 गुमासदपः परस्य सम्बन्धिनोऽन्ससम्बन्धिनो बाउ रमेन सुटश्च सूपः शान अनिरपरमादेशो मयति / तुभ्यन् / मह्यम् / अतितुभ्यम् / मस्तिमहाम् ! त्व्म्। महम् / विस्था / इत्यहम् / गुवाम् / आवाम् : अति युवाम् / अत्यामः / यूपम् / पचम् / अतियुधम् / प्रतिया / स्वान् / गान् / अस्तित्वाम् / अतिगाम् / वाम् / आवाम् / अलियुधाम् / शत्यासाम् / अट इलि किम: स्वया / मया / 2 / 182 // बारातोभदस्मदोस्तत्सम्बन्दिन्यमबन्धिनि वा सुनिपरेलायति / मुमभ्यम् / जस्मभ्यम् / असियुष्ममम् / अत्यम्मन्यम् / स्वद् / मद् / अतित्वद / अतिमद् / युष्माः / अस्मन् / प, अस्मात् , ज्यरिमन् , क, m0| 2. स, सर्वस्मात् , सर्व-मा. न. 3. प्रामोतीतिक0, bh.| 4. दोलगिनि ग, श्रीश्च ka0, म्त्ति। 5. -कम् / यतियुष्मायाम् / यत्यस्माकम् , ka0, m0|1. यनाथका, m0| 7. अन्यथा युपाकम लामिति स्यात्, क., म. टि. / 8. अस्सहचारतस्य /
Page #59
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [a..पा. 2 सू. 182-186 अतियुष्मद् / अत्यस्मद् / युष्माकम् / अस्माकम् / अतिमुष्माकम् / अत्यस्माकम् / लुमलिङ्गे युगदस्मयी इति स्त्रियामाद (i) न भवति / सग्निपातलक्षणों विधिरनिमित्त तदिधातस्थति या 1 दोरिति किम् / गोरत्तरी पञ्चम्याच चतुथ्याश्च पष्ठी-प्रथमयोरपि / याम्यद्विवचनान्यत्र तेपु लोपो विधीयते / घा // 1 // 2 // 182 // भकारान्लयोपुष्मदस्मदःस्तत्सम्बन्धिन्यन्यसम्बन्धिआन था सुपि पर पा लुगमवति / युनानाचाःणेभ्यो युष्मम्मम्, थुपम्पम् / अस्मभ्यम्, अरुभ्यम् / युष्मद्, गुपद् / अस्मद्, जसद् / युपमाझम्, सुपावम् / अस्मायाम्, असामाम् / श्रमौद्धल्याः // 12 // 183॥ युष्मदस्मदोस्तसम्बन्धियन्त्रसम्बन्धिआन वा अमि द्वितीयकवचने -ओकारयोः-हलादी च सुपि पर आकारादेशो भवति / त्वाम् / माग / अतित्वाम् / असिमाम् / युवाम् / भाषाम् / अतियुयाम् / अत्याधाम् / युष्मान् / अस्नान् / अतिसुष्मान् / अत्यहमाल् / चुधाम्माम् / भावाभ्याम् / अतियुवाभ्याम् / अत्याधाभ्याम् / युस्स्माभिः। अस्माभिः। अतियुप्माः / अत्यस्माभिः / shussmaasu। अरमाय / अतिगुमासु / त्यस्माम् / अमौद्धलति किन ?त्यन् / अहन / त्वद् / मद् / योसियः // 14 // युष्मदस्मदोस्तरसम्बनिबनासम्बन्ध था इशा ओम् इत्येतेपु तुम्सु परत: यकारादेशो भवति / स्वयि / मयि / स्व्या। मया / यबमोः / आव्योः। प्रियरयि / प्रिनमपि / प्रिव्र्पि। निमार गियुष्मरि / प्रियामादि / योसोहि किम् ? सुस्माकम् / अस्माकम् / युगपजादो चउम्ः। मन्तस्य युवावी द्वयोः // 15 // द्वित्वविक्षिण्टेऽवें वर्तमानयोपदस्मदोर्मया: रावसानो योग्यययस्तस्य तत्सम्यनिधन्यन्यसभ्यन्दिनि वा सुपि पर यथारहस्य यम आय इत्येला देशौ भवतः / युवाम् / आदाम् / वाम्याम् / आवाम्याम् / युदयोः / आवयोः / आततान्तौ पुबामतियुवान् / अतिक्षान्तायामाम्) अत्यावान् / अतिमान्तं युदानतियुवाम् / ( अतिक्रान्तभावान ) अत्यावाग / अतिक्रान्तौ युवामनिवान् / (अतिकान्तावायाम् अस्यायों पश्यति / अति मुगान् / भत्माघान् / भलियुनयः / बारमात्रमा / लिगवायाम् / अत्याधाभ्याम् / अतियुवाभिः / मत्वाचाभिः / अति युवाभ्याम् / अत्यान्माम् / अतियुस्मन् / मकवयम् / मतियुवत् / अत्याधत् / अशियुवाम्पान् / अत्यावा म्याम् / अतियुचत् / अयावत् / अलिअयोः / अत्याक्यो / अति नुवाकम् / अत्यावाकम् / अतिबपि / अस्थायपि : अतिशुदयोः / अत्याव्को। अतियुबानु / अत्याचाम् / सुजडेड एरस्थात्पाहादयः / गन्तस्पति विन् ? यदिशो मा भूत् / गुप्योः / आचयः / सुचनागान् / बिकाभ्याम् / योरिति किम् ? गुमान् / अरमान / एकाभिः / अस्माभिः / गुप्सम्यग् / परमम्या / गुप्त / अस्मत् / मुमाग- 1 अरगावम् / मुखमानु / असताम् / बुराममद्विशेषणकिम् ? मानसिलान्ती अतिमान् / अत्यामाग्। अमायणाभ्याम् / अलमाम् / अदिबुनियोः। शरमामयोः / मदन नि:सपनः / अस्मरपुत्रः / गुमायौ यम् / अस्पोयम् / त्यमा प्रत्ययोत्तरपदे चैकस्मिन् // 3 / 2 / 186 // एकरवि शिप्टेथे वर्तमान युष्मदस्मदोभइ कारावसानो योश्य वास्तस्य तत्सम्बनिधन्यबसायग्विनि या सुनि गरे त्यांतरसदनोश्च परतः थाराहुल्यं त्व ने इत्वज्ञायादेशो नयतः / त्वाम् / मा। त्वया / म्या। त्वद् / न / स्व्नि। मयि / अनिशान्तरमा मनियान / अक्षिकाजो मान अदिमाम् / नातिकान्तकम् ( अतिःचान ) / (अशिकलं माग) सिमाम् / अनिवासी स्वारीत्या / ( अस्त्रियो गाम् ) अतिमा पनि / अशिलान् / असिना / आशिरयया / अतिपदा / अतित्वाभ्याम् / अजिमाया। यातित्त्वाभिः। तिमानिः। अलिल्याम्साग / * 1. युगपचादी योगाः क., युगपवादा योगी ma0, लुपप यादी योगो म ! 2. प्रति यु-bh। 3. -कानी अतियुस्मात्र, त्यस्माद ma0, k0| 5.-कान्त त्रा-म /
Page #60
--------------------------------------------------------------------------
________________ a. . पा. 2 सु. 187-193] अमोघसिसहितम् भतिनः तिनुम्मा ! अभिभः / अतित्यभ्यम् / अतिगम्यम् / अस्ति / प्रतिमद / विश्वम्याग / अतिमायाम् / अतित्वद् / अतिमद् / अतित्वयोः / अतिम्योः। अतित्याकम् / अतिभाकम् / अतित्व्दि। अतिम्पि। अतित्ययोः / अतिमयोः / असत्याग / अतिमासु / स्वदीयः / म्दीय्ः। त्वद्यति / म्द्य्ति। त्वदति / मदयति / त्वत्कृतम् / मकृतम् / स्वस्तधामः / मत्प्रधानः / बद्वित्तम् / महित / त्वच्चित्तम् / मच्चित्तम् / वत्यः / मत्पुनः / प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद् 1 अध्यरमद / सोति पो म इत्यागुत्तरार्थमनुसते / प्रत्ययोत्तरादग्रहणादातरङ्गाननि विदोन बहिरङ्गा इलम्बाधते / लेन गोमास्यते / गोपनिय इत्यादी नमादिनं भवति / एकस्मिन्निति किम् ? युप्मासम् / अस्माकम् / युपपदस्मादिदोपणादिह न भवति मुष्मानतिकान्तमतियुष्माम् / ( अस्मानतिकारतम् ) अत्यस्माम् / शतियुप्मना / अन्यस्मया / अतियुष्मद् / अत्रमद् / अतियुग्ममि / अत्यामयि / मन्तस्येति किम् ? रावदिशो मा भून् / स्वाही सौ // 12 // 18 // सुप्मदस्मदोस्तरसम्बन्धियत्यसम्बन्धिगि या . सौ परे यथारायं त्व सह इत्येतावदेशी भवतः / त्वम् / अहम् 1 अतिक्रान्तस्ल्यामतित्वम् / ( अतिक्रान्तो मःम् ) अत्यहम् / सिकान्ती युयानतित्वम् / (अतिवासायावाम्) अत्यहम् / सिमान्ती युष्मानतिरवम् / अतिवान्तावस्मान् अत्यहम् / साविति किम् ? शुष्माभिः / अस्माभिः / युष्मासु / अस्मासु / त्यत्रको मरपुरक इत्यत्र 'इलचीगेमर' एति नियमान भवति / यी जसि za25॥ सुप्तदस्मदोस्टत्तम्बधित्यन्यतन्त्रग्धिनि या जसि पर पथराइलयं य-वय-इत्येतावादेशौ भनतः / यूरम् / दयम् / त्रियस्त्वमेगा प्रियययम् / ( प्रियोजनमे पाते)श्यिययम् / प्रियो युवामेषां ते प्रिय यूपम् / (प्रियायावामषा ते ) प्रियवयम् / प्रिया पूधपा रो श्रिमायम् / ( प्रिया क्यमेपले ) प्रिययम् / पीयि / / 211 / युष्मदस्मदोस्तत्सम्बन्धिश्यम्पसम्बन्धि नि या इथि परे यथातल्य तुम्ब मय इत्येताबादेशो mytH। subhyam / mahyam / पियरत्वं चस्य तदने निय्तुज्य्म्। (त्रियोऽहं यस्य तस्मै ) नियमह्यम् / त्रियो चुयां यस्य तस्मै निग्रतुप्रम् (प्रियावावां यस्म तस्मै ) प्रियनह्यम् / प्रियाप्यं यस्य तस्मै प्रियतुभ्यम् / ( प्रिया वयं यस्य दस्ने ) नियमह्यम् / तवममौ इसि ॥12।10॥ शुभमदस्मदोस्तरसम्बन्धिन्यन्यसम्बन्धिनि वा इति परे यथाक्रम तव मग इत्येतावादेशौ भवतः / तव / मम / वियनत्वं यस्य तस्य नियतव / ( प्रियाहं यस्य तस्य ) प्रियनन / प्रियो युवां यस्य तस्य नियतव / ( प्रियायावां यत्य तस्म) त्रियमम / प्रिथा यूयं यस्य तस्य प्रियाव / (प्रिया वयं यस्य तस्य ) चिम्म्। पदाद्वाक्यस्य वस्नसी युग्विभक्तो // 321261 // तिडा वाक्यनित्युक्टलक्षाणं वाक्यम् / द्वितीया उधों पष्ठी च युविभक्तिः / बापाचयपत् पदापरयोस्नद्वारपस्य वाक्यत्र सोमवायुवि भवत्यन्तय: मासह बग्नस् इत्येशापादेशों गवतः / धौ वो रातु / धर्मों नो रक्षतु / शील बोधः / दोलमा दीयते / शोलं यः स्वार्। शीलं नः स्वम् / मदादिदि किम् ? सुष्मान् धर्मो रक्षा / अस्मान् घी मत / वाच्यस्येति किम् ? ओदन पचदरमा भ्विस्स्य्ति। अस्माकं bhvigynti। वाश्य इति वक्तव्य बाश्यत्यति यो पदावयवयोमी भूदिति इति पदपाध्यायो तृते / इत्यस्माध्यायी व्त्। इति चुपमा पनि / इत्यस्मा गश्यन्ति / मुस्यिमवरिति किन् ? भाआने सूर्य विष्टत / शोले वयम् / विभयितग्रहणं गुफ सुर व्यवासार्थन् / ज्ञाने युवां तिष्टतम् / शोले खानाम् / बांनाचौ द्वित्वे // 1912 // वायपस्यावयवात् पशात्परयोस्तदापयस्वावययमोयुष्मदस्मविस्यधिपये मुग्मिमात्यवादोर्यवासये वांगाश्त्येइतापादेवी गवतः । धो वां रक्षतु / बम नो रदान / छोलंयां दोयते / शील नी दीयते / शीलं या स्वम् : शोलंनी स्वम् / तेमयाचेकत्वे // 2 // 21163 // वामस्यावयवात् पदात्परमोस्टवाक्यस्यैदावयवयोवुनदस्नदोरेकाय ++ 5. सतिस्थभ्यम् , अतिमन्नम् इति ka0 म. इत्यत्र नास्ति / 2. -यसररूयं तय ka0, म /
Page #61
--------------------------------------------------------------------------
________________ शाकटायनच्याकरणम् [भ, . पा. 2 सू. 194-159 विषये यबिपन्तयोथासयं ते मे ityetaavaadeshobhytH| दीलं ते दीयते । शौल मे दोयते । शीलं ते स्वम् । शीलं में स्वम् । स्वामी द्वितीयायाः ॥ 24 ॥ वाक्यावयवात्परयोहताजयस्वयचयोचप्रदावितीयकवचनान्सयोधासस्य त्वा माइस्तावादेशी मदतः । श्रीलं स्वा रातु । शील मा रक्षतु । नेवामन्व्यं पूर्वम् ॥ 112 / 165 ॥ पदामन्यते शम्बोध्यते तत्पदं दुष्मदस्मद्भ्यां पूर्व नेव न भवशोक, द्य नागवद्भवतीत्यर्थः । अविद्यमानत्वं प्रयोजनं व्स्साद्य्भावादि। देवदत्त युप्मान रक्षल मर्मः । देवदत अस्मानक्षतु धनः । देवदत्त गुमभ्यं हीसं दीयते । देवदत्त अस्मभ्यं शोले दीयते । देवदत्त युप्मा शीलं स्वम् । देवदत्तास्माकं शोलं स्वा । देवदत्त युवा रक्षतु ध्र्म्ः। देवदत आवां रक्षताः । दवाइस शुभ्यं शील दी। देवदत्त मां शीलं दीयते । देवरा त्वां रक्षतु धनः । देवदत्त मां रक्षतु ध्र्म्ः। ग्रहणवणार्थम् 1 आमन्दमिति किम् ? धमों वो रक्षतु । धर्मो मो रक्षतु । पूर्वमिति किम् ? मया तत्सर्वसाध्या युगमःक मुनिपुङ्गवाः । राद्वत्वेऽनपादाचोरिति निषेधो न स्यात् । पूर्वस्यःविमानबझायो व्यवहितस्याप्यविश्यमानय दावार्थः । अन्यथा हिनामन्यादित्यवोच्चद । तेन धोकोऽयो रातु । देवदत्त धमो मोऽधी रक्षन-इश्वध पदात् थमाया वेति विकल्पो न भवति । जस्विशेष्यं याऽऽमन्तये ॥ 2 ॥ 16 ॥ तदतद्विषय विशेष्यं तप यत्रछेदकं विशेषणम् । जतन्त माग पदं विदीयं दुष्मदस्मद्रयां पूर्व सहिशेषणे आप परे विचनामबद्भवति वा । नेत्यस्पापवादः । देवा: शरया दुहमानयो शरण प्र्यो। देवाः शरण्या घोऽथो शरणं प्रपद्ये । देवाः शरण्या अस्मानको रक्षत । देवाः शरण्या नोऽथो रक्षत । सिति किम् ? साधो सुविहित बौथो शरण प्रपद्ये । साधो सुविहित मोऽयो दारणं प्रपद्ये । साधी सुदिहित नोऽयो रक्षत । पिशेयमिति जिन :शरण्याः साधवो युष्मान् शरणं प्रपद्ये । शरणाः सायवो मान रक्षक । अचान उपाध्याय दुष्माननस्यामि आचार्या उपाध्यामा अस्माकशत । आममैति किम् ? देवा सुजन शरण्याः दारणं प्रपद्ये । साथः शरमा यो सुविहिता भवत । अध्यादेशे विक्रमार्थ वचनम् । न ॥ 6 ॥ 2 ॥ 17 // नाममा विशेऽयं युष्मदस्मद्भया पूर्वभःमन्यनदेहिशेषणे परे ग नेवाविचनानपा गवति । शाभू सुविहिती वां शरणं प्र्ग्। सालो गुविहित या मारा। प्र्ना। सा गुहिनी नो रक्षतम् । साधी सुविहित का रक्षा । . पादाद्यो zaEE]] उपतपरिमाणमात्राक्षरपिण्डः पादः । पदारवाईजस्मदीयंदवतं वनराआदि ईता दर्शनं तदर्थधातुभिः सह ( उपरितनस्बिल मारनामसी ग्रामः-अगोप्रवृति तातुल्ल के चुतः स च चितामण्याख्यग्रयाजुद्भुत संगहोलरतपास्यादिसुन योर्ग नवति । ) __वीरो विश्वेश्वरो देवो युष्माकं कुल देवता । स पुध नायी भावानस्मार्क पापनाशनः । / मनसोक्षार्थः ॥ 1 / 2 / 166 // पदागरमोमदत्मदीयदुनो बानसादि न भवति । ता चेत्, ईक्षा मनसि मनोविषया ग्व्ति। नोमान समयागतः । जनोऽस्मान् मनीषयागतः । जनस्त्यामटने । जना पासपाते । जायरा वोयमानमालासागराः । इ मा दीयगानगालोगयागतः । जनराय वार्ममालो. 1. मयतत् स-2, ma0 / 2. मुनिपुजवा इत्यरूपादकदशम्यासडरवे सम्पूर्ण पादानावा के, म. त्तिक्। 3. - ति प्रतिध कर, ma01 5. इदं वाक्य फ. म. स्वत्र नास्ति । 5. -व्यपदे--- ka0, म 6. --हिना यां ka0, / 7. - यरत सादि तमादादिभूनयोन भवति 'बार विश्वेश्वरो यो युस्माकं कुलदेवता । स एवं नाथो भगवान् अस्माकं पापनाशनः ॥ ' पदावरिति द्विवचनं युष्मदस्मदमिसम्बन्धार्यम् । पादादाविति युध्यमाने -सामाध्यमबाभिसम्बद्धने । म्न्म्क्स्सार्थ्ः। ईक्षा दर्शन तदर्थंधानुभिः सह वद्द्यवाक्यं तस्य पदात्यस्य युष्मदस्मदोर्यदुत यासादि न भवति । सा घेदीक्षः । म.18. विचार्य कर, मटि ।
Page #62
--------------------------------------------------------------------------
________________ भवतितम् चयति । जनो मम कार्यमाल वयति । मनस:ति किन ? जनो घः पश्मति 1 जनो नः पश्यति । इक्षपेत्यर्थः । धारिश किम् ? जनोबो मन्यते । जतो नो मन्यते । च वाऽह हैध युक्त । / 1 / 2 / 200|| प या अह है एव इत्येतयोग सम्बध पदारय सुष्मयस्मदोर्यवुवतं वस्नसादि तन्न भवति । जनो युधमाश्च पश्यति । जनोस्मोपच पचति । जनो मान या पश्यति । जनोऽस्मान् वा पश्यशि । जनदो युष्मानह पश्यति । जनोऽस्मानह पश्यति । जलो युष्मान् ह पश्यति । जनोऽस्मान् ह परमति । जनो यामानेव पश्यति 1 जनोऽस्मानेव पश्मति । शानं मयं च दीयते । शानमस्मभ्यं च दीय्ते। पीलंयुम्माकं च स्थम् । शीलमस्माकं च स्वम् । जनो युवा च पश्यति । जन आवां च पश्यति । जनस्स्यां च पश्यति । जनो मां च पश्यति । मोगग्रहण किम् ? ज्ञानं च कोलं च यः स्वम् । ज्ञानं च शोलं च नः स्वम् । नित्यमन्यादेश rA22011 मथितानुकथनमन्वादेशः । सेनान्थेन या शब्देन पास्यचित् किमियत प्रतिपादयितुं कथितस्य प्रतिवाद्यान्दरप्रलिपादनाय तेन द्वितीयं कथनं तस्मिन् विपये पदापरयोर्युष्मदस्मदीनंदुक्तं यस्नसादि नित्यं भवति । सूयं विनीतास्पदो गुरको मान्य्न्ति। वयं विनीतात्तन्नो गुरको मानमन्ति । युवा पीलबरीला गुरयो मारयन्ति । आया सोलयन्ती तन्नो गुरयो मान यन्ति । अषो धागा श्रमणरते शान दीयते । अधी क्षमा थगण में ज्ञानं दीयते । पनवांस्त्थमयो त्या लोको मान्म्ति। धनवानहमी' मा लोको मानपति । अन्नादेशे नित्यवचनादन्यत्र विकल्पः । धर्मो वो रक्षतु । धर्मों युष्मान् र्क्स्स्तु। धर्मो नो रक्षतु । धर्मोऽस्मानक्षत् । धर्मों वां रक्षतु । घों युवां रक्षतु । धर्मो नौ रक्षनु । धर्म माया रक्षतु । धर्मस्ते स्वम् । धर्मस्तय स्वम् । धमों में स्यम् । भर्मो मम स्वम् । धर्मस्त्वा रक्षतु । धर्मस्त्री रसातु । धर्मों भा रक्षतु । धर्मो मो रक्षतु । पदात्प्रथमाया घा ॥22202 ॥ पदापरं यत्प्रथमान्तं पदं तस्मातारयोर्युस्मदस्मदोरन्यादेशे यदुव मनसादि तद्वा भवति । यूयं यिनीतास्तद्गुरको बोनानयन्ति । तद्गुरयो युपमान् मानयन्ति । वयं विनीतास्तदगुरवो नो मानमन्ति । तद्गुरवोऽस्नान मानयन्ति । युबा सुशोली तद्गुरवो वा मान्य्न्ति। सदगुरबो युवा यानयन्ति । भावां एसोलो सद्गुरको नमानयन्ति । तद्गुरवो आवां मानयन्ति । अथो क्षमा धमणास्ते ज्ञानं प्रसञ्छन्ति । अथो क्षमा श्रमणास्तुभ्यं ज्ञानं प्रमच्छन्ति । अघो क्षमा श्रमणा में ज्ञान प्रयच्छन्ति । अथो क्षमा श्रमगामी ज्ञान प्रयच्छन्ति । घनास्त्वं तल्लोकस्वा मानयति । तल्लोकस्त्वां मानयहि । धनवानह तल्लोको मा मानयति । तल्लोको ना मानयति । पूर्वेण नित्ये praapteshymaarmbhH| त्यदां द्वितीया टोस्येनदेतदः ॥ 1203 ॥ एतदित्येतसा त्मदादीनां सम्बन्धिआन विसीयाला टामामोसि य सुपि परे अन्वादेश एनदित्यनादेशो भवति । ऊधीत मतमम् । अर्थ एन्द च्या चड्दयम् । एतकावश्यमभ्याग । अथो एन यथाक्रम सूत्र्म्। सुशीलो एतो : अथो एनो गुरको मान्य्न्ति। सुस्थिताः सुपराक्रान्ता एहो देवा अप्पथी एनान्नमस्कुर्वन्ति । एतेन राभिरीता। अथों एनेन अहरप्रधोराम् । एतयोः शोभनं होलमयो एनयोमरती यस्कोतिः । एनच्छितक इत्यब अस्निगारपाद्वाऽपेदर विक्षाने धमदाहरन । त्यदामिति किम् ? एतदस्य पानम् । अन्यःदेश इति किन ?. देवदत्तनध्यापय एतं नुरुस्तम् । न pshcaatyaaynmaatrmnyaadeshH| 1. - वयोग ka0, मः । 2, -मतस्त्वा ka0, म । 3. - मती मा ka0, म । 1. - कमावश्यकम्-कर, bh0| 5. 'एतं पुरुष तिहत बंदित्यन्तात् पूर्वोऽक, इत्याप्रत्ययः, क, म. टि. / 6. -या प्रथा-पृश्येनानगरबन्ति pha0, म । 7, -किम् ? पाद संगृहाण, सभी पादमध्यापय । सम्जा न स्यदादिः । सुविशेषणं किम् ? ए संगृक्षाण । प्रियैतदमध्यापय । द्वितीयादी सीति किन ? एतरी सुनं देहि । अभी तस्मै अनुयोगमति देदि । एताभ्यां रात्रिरपीता, अथो गुताभ्यामहरण्यधीतम् । अभ्युदयनिःश्रेयसप्रपा प्र्ज्ञ्याप्ना। यथी एसय नमो भगवत्य । एते नधाविनी विनीताः । अथो पते शास्रय पात्रम् । श्रन्वादेश इति किम् ! 20 m0|
Page #63
--------------------------------------------------------------------------
________________ 66 शाकटायनण्याकरणम् स.15.2 सू. 204-212 इदमः 11122204॥ इदम् इत्येतस्य यदादीनां सम्बनिरनिरसोयायां टासामोसि च सु परे अन्वादेशे एनदित्ययमादेशो भवति / अधोतमिद सूत्र्म्। अधो एन नो माचवन् / इममावश्यकमध्यापय अथो एनं ययाक्रम धम् / sushiilaavimo| अयो एनौ गुरयो मानयन्ति / सुस्थिताः सपराकान्तः इमे अथो दया अप्यनाम्नास्यन्ति / अनेन राविधीता अपो एनेनाहरण्यधीतम / अनयोः शोभनं शोलम् / अभी एलयोमहती यशस्कीतिः / योगविभाग उत्त्रार्ध्ः। स्म्ये ऽश ॥2 / 2 / 205॥ इदमः सकार-भकार-यकारादिकः त्वदादिराम्वन्धिनि सुपि परे अन्यादेशे भर.त्ययमादेशों भवति / शैक्षकोयामध्येत अथोऽस्म साप दीरता सूत्रम् / शैक्षणिकावध्य जारी भयो आन्यां साधु दोयता सूत्रम् / bAlika'yaka पचते अथोऽस्य दोयतां मोदकः / स्म्य इति किम् ? इमे इमके / सौ परवानमत्यादि भवांश अन्यादै विधिः सुप्त प्रकृति विशेष्य विधीयत इति परमै परममं परमेमकरम इत्येनदादिन भवति / कारः सवदिशार्थः / सकारार्थ वचनम् / / अकः // 12 / 206 // इदमः ककाररहितस्प सकार-भकार-पकारादित स्यादि सम्बन्धिआन सुपिपरे अर इत्ययमादेशो भवति / अस्मै / अस्मात / अस्य / एपाम् / आसाम् / अस्मिन् / 15 / आन् / आभ्याभिः / जाभिः / एन्दः 1 आभ्यः / अस्य / अस्याः / अस्याम् / अकैति किम्? हमकारम, इमकान्याम् / इदमंत्र जापक तन्मध्यातितरतग्रहणेन रहते इति तेन यो म इत्यादि रा.कोपि भवति / त्वदादिराम्बविनि विज्ञानादिह न भवति / शिवदंसुप्रिये दंभ्याम् / अतीदंसुअतोन्याम / iha tu bhayati ppg| परमाभ्याम् / परमारय / ते नेति प्रतिषेधोशापयति पूर्वोत्तरपदयोस्तारकार्य भवति न राजादेश इति। टोस्थनः // 1 / 2 / 207॥ इदमः सकाररहितस्य त्यदादि g2अम्बन्धिनि टाव पने ओण्सि प सुपि पर अन इत्ययमादेशो भवति / अनेन / अनया / अनमोः / परमानेन / साना परमानयोः / त्यदादिसम्बन्धिविज्ञानानि भवति / प्रियंबना / अतीदमा / अक इति किम् ? इगा / इसमायोः / दोमः ॥1।2।20।सुधाति वर्तते / इदमः त्यवादिसम्बन्धिआन सुपर कारा नकारादेशी भवति / इमें / इम: / इमन् / इमान् / इमको / प्र्मेमो। त्वदादिसम्धिधिज्ञानादिया bhvti। priyNdnii| अतीद्म्ः। सौ // 2 // 206 // यदादित्तम्बन्धिनि सो प्रयमकयता परे मकारादेशो भवति / अत्वापवादः / अमन् / परमायम् / इयम् / परमेयम् / साविति किम् ? इनी / इभे / / पुंसीदोऽय् // 1 / 2 / 210!! पुंसि वर्तमानस्येदमः त्यादिसम्बन्धिन सो परे इद्र पस्य सम् इत्यवमादेशो भ्व्ति। स्योऽपवादः / अयम् / परमायम् / देवदत्तः / एतीति किन ? इवं स्त्री। इद इति For ? रावस्य स्यात् / साविति किम् ? इमो। इमे / त्यदादिसम्बन्धि विज्ञानादिह न भवति / प्रियेदमती देव्द्त्त्ः। इद्यय // 1 // 2 // 211 // ददादिन्यनिधनि नौ परे यूपस्य 6 यामागो गति / इयग् गरगेयं स्त्री / पारिशमान striyaasmaadeshH| न तु नियवार प्रथम मेधावति / इदं माण्डम् / / ओस्तु टुनचादसोऽनोः // // 2 / 22 / / अनुकाररयागराः पर कारादेशी भयहि / अत्यः पचायः / तस्य च सोमयति / असो असनो गुमान् / हे असो को सिन् / शी करानी की। कसा हे अतको अन् / मनोरिति यिम् ? भयुकः / नादिति किम् ? अदः / अन् / तारगी अपनन् / हरयायोग स्तु / स्त्री जिस्याट: / दाडः / दयास निलयायसुगः, इत्येतत्कानिवृत्त / तोरीका रे हि पानि परयाणि स्युः / 1. -न्याम् / इमकरभ / इद-का,न / 2. -धिविज्ञाक0, म / 3, भरतु कन, ma0 / 1. तन्द्रति ( तेन्द्रेति ) ka0, म्ः। 5. अन्य-प्राचार्याः हे अलौ, हे असकी-न्यासन्त्रणमिच्छन्ति / अपरे मच्छन्ति / तथा चोक रूप सन्द्धी केचिदेवप्रकाराणां सर्वनान्नानामन्त्र ( नास्तीति मन्यन्ते / ka0, नदिक
Page #64
--------------------------------------------------------------------------
________________ a. 1 पा. 2 सू, 233-222 अगोधवृतिसहितम् 63 चाकोऽस्योः ॥ 1 / 2 / 213 // अदसो यो तस्याकारस्य सौ परे जलादेशो भवति वा अमुकः । वाकी हे अकः । हे अरुको दः ॥112/224 ॥ ददकाररूप हौ परे राकारादेशो भवति भयो को अमुः । अदरा इति कि ? ससे सा तोऽष्टानाम् ॥ 2122245 ॥ स्यानामदान उकारस्य दाविति भी परे का देखो अश्रुति । स्मः । स्या स्यः परस्य सः एव 1 मामिति किं ? भवति समिति हि सद्यो I प्रित्द्देव्द्त्त्ः॥ तसो नात् ॥ 1/2/216. पति भारा आरम्य कमित्य इकारे समान रूप गतः । त्रयस्यः । त्यो यः । ते ये । इमे अक्षम एते । एकः । द्वे । त्यो परम । वित्ताविन भरत यादी अष्टनानिति किम् ? भवान् । किमः कः ॥12/227 ॥ किमित्येतस्य त्यवादिसम्बन्धिनि सुगि सत्यमाशी भवति कथा का था सो को के परको दा विज्ञानादिह न भवति---किमो अतिनिल चेति किम् ? किम् किम् । नित्यात् प्रथममेव I L पुनीत्ः। भयम् । भेडपोडवू ॥ 112 ॥ 218 ॥ मकारादी (बा) इत्ययमादेशो भवति । अस्यद्भिः अद्रिः भ इति किम् ? आष्ठ अपाम् अन्सु सुनीति कि ? वाष्ण AA ॥ 1 2 296 ॥ तस्य सम्यमिनिअम्मराम्या परेको वा भवति शिष्टाभ्यः अदम्य ष्टष्टभुप्रिया निष्टा त्रिवाटी, विषष्टानीप्रियाष्टभिः पारि निष् कित्यायनमित्यागामाथिको रायः स्मि ॥1।2220 ॥ प अपः पश्य । रं तत्सम्बन्धिन्यराग्य निराकारादी भराव पिपरे आदेश राम्राभिः यम्परा एक विकृतस्यागन्यस्यति राभ्यां कुम्पाम् अस्ति किम् ? रायो रामः ति त्रिचतुः स्त्रियां ति ॥12222 ॥ ना स्तम्ब स्थिति वा परे यदारुष्यं दिसु चतु इत्येतावादेशौ भवतः । तिष्ठति । तिनः पश्यन्ति । नवमस्ति विधिः सिद्धं L दे ? भवति प्रियतिगुणी विडयादी राजन बीतिप्रति गमः शुभाः त्रिनिटि कि ? यः चत्वारः प्रियायाः प्रियि प्रिचरखारीत्ययं स्थान नितिन भवति । ति किम् ? या विगी। शिष्यः । इति सुनिदिन रोमो ऽच्युः ॥ 12222 ॥ टिकाराम दल I पा बजादो नि परेरादेशो भवति विसः तिष्ठन्ति विखः पत्यन्ति च तिष्ठन्ति c। आगतम् । यस्वम्प्रति निकृनमोयएवाभियो किम् ? प्रिय । ? पसः सा सफः ma0 / 2. परमसः ka0 bha0 3 2. दान क 4. वोऽननु ma0 / 5 चिम इति ka0 bha0 36 प्रियत्रिका कर, ma0 / 1 ma0 /
Page #65
--------------------------------------------------------------------------
________________ शाकटायनव्याकरण [भ. पा. 3 सू.2 तितृभिः । चतसृभिः । रिति किम् ? सिसुचतत्रोत्सवादो मा भूत् । अस्यगिरयादेर समापवादो नामा तु बाध्यते नाम्पति चतुष्द इति प्रतिषेधात् । तिगृणाम् । चतरुणाम् । योटि नीचो बा ॥ 11223॥ तिम् चैतस इत्यतया एन रानियोः असारस्य अगसम्बन्धिः एओ औटि चादी सुभि परे रंकादेशो bhavati vA priyatili / bicantri / niytisri| vicata priytilau| priyctii| प्रियतिसरी । प्रियवतसरी ! प्रियहितः । प्रियवतन्त्र: / प्रियतिसरः । प्रियचतसरः । प्रियतिरूम् । प्रियवतमम् । बिरातितरम् । निस्चतरारम् । उपउटोति किम् ? भिरतिसः स्वम् । विमदतनः स्वम् । नोच इति किम् ? ति: / शतरूः । परमतियः । परमञ्चदसः । चतार्याधुवात्तनिपात इविचतरादेशे विनितिन पानुक र्हे। अनप इति किम् ? प्रियतिसृषी । सियन न्ल्गो। मितिस णि । प्रियवतमणि । अति बिम् ? नितिन कुलं पश्य । इति श्रुतफेवनिदेशीयाचार्यशाकटायनातौ शब्दानुशासने अमोपवृत्ती प्रथमा ध्यायस्य द्वितीयः पादः सगातः । [ तृतीयः पाद: क्रोष्टुर 1 / 31 / / स्त्रियामिति वर्तते । मोटुशब्दस्य स्त्रियां पतंकारय मारादेशो भवति । कोप्ट्रो" / क्रोष्ट्रघा । कोप्ट्रोभ्यान् । कोष्ट्रोनिः । क्रोप्ट्रोभरितः । पञ्चभिः प्रोप्ट्रोभिः प्रात: पञ्चकोत्रा भी रवः । पञ्चक्रोष्टुगु क्रोष्ट्रो:ओष्टम्मा" चेत्युलो दूधभावे पन्नोभी रथैरिति क्रोप्वतिनेंगेंती फोप्ट्रार इत्युच्यते दर पति सद्धित इति पुम्भाबो न भवति । पाचक्र प्रारौ रथी, पञ्चकोप्टारः रथाः इत्यत्रैरदेशभर बिकृतस्यानन्यस्यात् क्रोष्टुभावः । गुरूपोत्तमस्यानाऽपत्येऽणिनः प्य ॥ 1 ॥ 3 ॥ 2 // अमा गये जिम यो विहिसायगिनी प्रत्यो तदन्तशब्दरूपस्य गुरूपोत्तमल्य प्पडादेशों भवति । उत्तमशब्दो कुत्पन्नस्त्रिमदीनामन्त्यमाह तस्य समीपपोत्तमम् । गुरु उपोत्तम यस्य तद्गुरुभोत्तमम् । अगिअन्तं करो पगन्धेरपत्र स्त्री कारीपगन्ध्या । कौमुदगन्ध्या । देवदत्त्या । जैन दत्त्या । वाराह्या । वालक्या । औदनेथ्या । औडुलोन्या । शासलोम्या । डिवागिरेबादेशो मुसरहगार-गुरोरुषोत्तमात्'-अनेकहल्ल्यवधानेऽपि प्यः । अन्यथा येन नाव्यवधानं तेन व्यवहितेप्रीत्येकहरुब्यवधान एवं स्यात् । दीघरहणमेत्र भिवेत । गोत्तमस्टेति जिम ? औषगवी । कापटवी । दाक्षो । प्लाक्षो । अनार्प इति किम् ? वासिष्ठी । घेदवामित्रो 1 अपत्य इति किम ? अहिच्छत्रे जाता अहिच्छत्री वान्यकुब्जी । अणि इजिकिम् ? मार्ता भाजी विदाद्यब । स्पियामिति किम् ? . दस्पार म. टि.| -पयस्यात् pha0 त्तिक्। 2. धनुष्ट ka0, म । 3. पीक., भ. 4. चाजादौ म । 5. घरासम्भ-कम । अन पचात्य वर्तमाने नुग्वदायपले स्थानिय दाबेन रंफः स्यात् । क, म. दि । 7. पश्य । सू 683 ka0, 2018. -अमरूध्या -ka0, ma0 | . इयमय मिदमिनियेगु ममिहिरथषु गपनि लोकरय svI_गपुंसकानि प्रांच्यन्ते सानिलोकन ॥ न पुन:--स्तनकेशवती स्त्री स्वालोमशः पुरुषः स्मृत्ः। उभयोरन्तरं यज्ञ तदभाये नपुंसकमित्यस्य प्रायिकत्वादिति महोपाध्याय - वर्द्धमानः क., ma0टि । 10, -कार श्रादेशो ka0, n0| 5.. कोटिः k0| 12, -या क्रोष्ट्रय को-ka0ma0 / 13. - रथेपु को-ma0 / 55. कोष्ट इयच्च युनो ka0ma0 / 15.वाच्यानिति पित्वम् ka0, म्त्तिण्। 16, -देशविकृ--ma0 | 17. -वस्य sh-m0|18. वोपमानादिति-दृत् करीपगन्धिः पश्चात् अट छु सापत्ये या प्रत इत्रिति इञ् वा तयोद्धयोरपि डादेश: उभयत्रापीदमेबोदाहरणम् का कटि, महादेश:-उभयत्राप्येकमे (वचारणम् ) घरेदारणम् , m0त्ती0|19. यासक्या ka0, ma0 / 20. गोत्रे यासादिभ्य्ः-इस्ति। सत्राचारीति न लुक । कम । 21. गुरोहत्तमात क. म. / 22. शियान्यन्धकवृष्णिकुरुभ्योऽपत्येऽण , क., म. Ti0 /
Page #66
--------------------------------------------------------------------------
________________ MALEDietAttrintedindia *. 1 पा. 3 सू. 3-5] अमोषवृत्तिप्तहितंग 65 कारोपाधो धाराहिः, मान, बटुकासपमन्मा / निर्वाहिः स्त्री इत्यय तियागिकियोपिशेपणान भवति / पकारोन्मक्षदिक्षि मिरेप्न्नाध्ः। डकार: शिवहि दलित पदासार्थः / सोधामः / अगस्णो / भो लियो / माल्म्बी। औसारमानोमि गोरादिशाला उगे। गोनावयये वृद्धे / / 1 / 3 / 3 // गुरुगोलमापति नानुवर्तते / पोदीना शुरूपाभिधानादपत्य सन्तान्दो गोत्रम् / अप्रधान गोमं मोत्रावरवः / स्त्रियामना दसेजके गोनाक्यारो विहिप्योरपियोः प्यादेश भवति / धुणिहस्यापत्यं धुकंपी पौणिक्या / भौणिया / गौर्पा। मौष / निकादय: फुलाख्या अनपिपभया अनिलोक गोत्रान्नीत्युप्च्न्। तत्राप्राधान्यश्विक्षायामयं / वृद्ध इति किम् ? अनसरे न भवति पोस्सिकी। भौणिको / अना हति किम ? गौतमी / भोरिकी 1 भोरकी गौरादिः / अनुरूषोत्तमार्थ बचना / - रूदादिभ्य्ः॥13 हट इत्येवमादिभ्योऽपत्याने विहितस्य अग इनश्च स्त्रियां प्यादेश भवति / स्वस्थापत्यं स्त्रोत्र रोद्ध्या। फ्रौढया / आदया / व्याड्सा / आपिशल्या 1 पोपयतः अपत्यमा चौपवत्या / चैव्यत्या / शैकरत्या / रूद, क्रौढ, आड, व्यर, अपिताल, अपशिल, भूरोक, भूलीनी, काविष्टल, वासस्थल, सालासुधात्री, चोपयत, बेटयत, शिकयत्, शीतपत-इति हादयः / बहुवचनामाकृतिगणोऽयम् 1 वेदपा प्रचिवजात्यपा-कराटेनिदाहा // 2 // 5 // देवयज दाचियक्ष सत्यमुख कबिद इस्पइ. तेभ्य इनः स्थियाम्पत्ये प्यादेशो भवति दा। देवयन्या / देव्य्जी। शौचिवक्ष्या 1 शौचितक्षी / सात्यमा / रात्पमुग्यो / काण्डे विद्धया / कान्न्त्थेविद्धी। सूत्याभोव्ये युवति क्षन्निये // 1 // 3 // 6 // मूस्मानीय इति रागभोजप.ब्दौ स्निगा बहादेवासी निपात्येते मथारने युवतिः क्षत्रिया च हास्या भवति / सुत्या युपति: प्राप्सयोयना मानुपौत्यर्थः / मन्येसूतसम्बन्धिनी सुयतिः सूत्या न सा सत्याहुः / गूता अन्या / भौया भोजशाजा क्षत्रिईत्यर्थः / भोजाऽन्या। नदगिदञ्चोस्वसादेडी // 137 नकारान्तात् ' स्वरूआदनवयव प्रकारालागि दन्तायश्चत्यसापच पादरूपात स्त्रियां वर्तमानाद् डोप्रत्ययो भयसि / न-राशी / तयो / द्क्त्तिनी। छपिणी" अहल--. . कार्की / ही / प्रसयित्री / प्रलयित्री / तकारः यिम् ? प्रियाग्। अतिग: रत्री / उगि भामती / म्ह्ता। गोम्ती। ययमती पचन्सी / प्त्थ्न्ती। अतिभवती 1 अतिमहती अति पुसी। निगोम्ती। भथती महतीत्यव्युत्पन्न प्रातिपदियः पगशिवद्धानोगिवन्तम् / अन्:-प्राची। प्रतीपी / अवाची। उदीची। अगिरधान सिद्धेऽञ्चतिग्रहण-उगिदग्रहणे भातोरुगितीग्रहणार्थम् / खासत् / पर्णव्वत कन्या / अस्यनादेरिति किम् / स्वसा / परमस्वसा / 'भरवसा 1 अतिरवसा दुहिता / ननान्दा / याता / माता / सिसः / पतसः / इति चतसोः स्यमादि पाठः रानिपतारिभापाया अनित्यत्वज्ञापनार्थः / तेम या गा अतिकमा गनमेल्यादि सिहं भवति / परकुमारीः सप्तरोहिण्य इत्यत्र नातायाः सवपाया ' युष्मदस्मदारियालित्वास भवति / न इपोऽनुवनः ॥2।शक्षा हपः परो यो यन्प्रत्ययः ततः स्त्रिया होप्रत्ययो न परति / न त सहा ऋदिशाक्यवः (स्यात् / यज्वा / राज्युप्च्या। अतियज्या / सत्यध्या स्त्री। दस किम ? "योव्री|पीच्री / अपावरी / राज्ञ्व्री। थ्कृत्व्री। अनरिति किम shrvrii। पादो बा // 1 // 3 // 2 // याद(द) इत्येतदन्तच्छिन्दपात स्त्रियां वर्तमानार छोप्रत्ययो भवति वा / दिपायो CREAM WAS.सतोअ 1. सौधर्मी म / 2. प्रकाशोऽतिप्रसिद्ध स्यात् कर, ma0, Ti0 / 3, गोत्रों ka0, म । 2. सन्मानधानवि-मः / 5. भौतिकी ma0 / भौतिकी क्ः। 6.-पत् वेदयत शि-20, m0| 7. पठेविजया, झण्टेघिद्धी क", म / 8. अनजामा हि सूत्यायामयोग्यं कालयापनम् *0, ma0, di0 / 5. ब्राह्माण्यां क्षत्रियासूतरतस्य सन्त्रन्धिई सूत्या ke0, ma0, टिंक ! * 10. मीनदितोत् क., म., त्ति। 61.-सा सस्त्रमा काम / 12. युष्मदस्मदी व्यक्तलिङ्गो पदसम्झकाक्षिआ समाः / 'युप्मदस्मति व्य्य्म्। इत्यमरः क., म., टि / 13. मुपजायाभिपदुदाण क्वनिप् ईयपणिज्यविनोर: कर, म, di0 / 15. शमन्वमिति पन् / घनेत्या ज्या बनी र: का, कटि / 5. चिदी, हिपाय, विपदी त्रिक0, न
Page #67
--------------------------------------------------------------------------
________________ शायनम्गाफरणार [भ. पा. 3 गू 14द्विपाद / त्रिपाली, पिपा / पादिति गुरसमासान्तः गादायः गायीहरि ति यो विशण पार : व यहुदीहरिति वा विज्ञानी / कुम्भपद्यादी // 1 / 3 / 10 // शुम्भपदो-इत्येवमाशे पाच्छन्दान्ताच्छन्द रूपात स्त्रिया fri भवति / गम्भपदो / कलशपदी / द्रोणोपदी / सूचोपयो / मालपदी / एकादो। अष्टापदौ / सपशे : शारदा पत्रिपदी / हामीलटोममि ! मान्न्प्दो। गुरुगो / विपदो / निपादो। अर्थपदी / पिपदी । कृष्णपद शल्पदी / 'भगुराख्योपमानपूर्वस्मात एक बहुग्रीहौ गद्भावः / राप्रत्ययः पादः (द)न्तात् प्रत्ययास्नियोग धेक्स्सिप्ः। मृच्या // 1 // 3 // 11 // पाद् इत्येतदसायदहपाधि टियामभिधेशयाम् प्रयो गरि विपदा shuk। पशुश ऋक् / परत्या त्याजायचं याभिषा पापः / उकार उत्तरार्थः / गा नीति पर विपदी देव्द्त्ता। मन्नम्बाहुबीहेर्न च // 13 // 12 // मन्नन्ताच्छब्दरूपाद् अन्नताच बहुयोः नियां वर्तमान शाप्रत्ययो भवति / यश्च प्रत्ययः प्राने ति सबन भवति / पद भवति / दामे परामाः / समान दामागः / पाने / पामाः / समानी सामानः / सो में / सीमाः / सोमानी। गौमान्ः। अतिमहिऔ / तिममा अतिमहिमानौ / तिमहिमानः / अमिनरम (म) ग्रहगेयता नरेन च अन् बन्नीहः / शहरवे / भिवावा प्रियश्वानो / प्रियश्वानः प्रिनयुचे / प्रिययुवाः / प्रिय युवानी। प्रिययुवामः / प्रियगये / प्रिम नवाः / नि म्घ्वानो। प्रियमघवानः / सूप्। सूपः / सुपर्वाणी / गर्वाणः / प्रियधर्म / प्रियवर्माः / प्रियश्री प्रियधर्माणः / बहराज्ञोति श्नवतो बस भवति तन मुक्ते बहुराजे / बहुराजाः / बहुराजानी / यह जान अन्निति मन्द्रो विशेषणादिह न भवति : भो / न्द्न्न्द्दिनो। झन्नति गृथविज्ञान मनमा गहिरिच्यते बीहेरिति किम् ? अति परीवरः / अतिभिनयत सवन्तविज्ञानाग्नेति निधायक्याडर्थम् / / अजाद्यताम् // 13 // 13॥ राज हरममादीनामहारान्तानां पायान वाग्यायां रिपा पोषण सालिम प्रायः भवति / अजादीनां वाकवाघमायननकाराला भोपाया / अगा। अश्वा / एला पा। वोण्क्ला। मुपिकता / अनलिनक्षणस्य घोवाः / बाला। हो / पापः / नरसा / गया / विल: कन्या / अप्र वालक्षापस्य पूपिहाणा" निपातनाप्णत्वम् / परप्रहाणः अत्र टिलरक्षणास / फिल अन द्विगुलक्षणस्य / श्या / जिहा। देवविशामहलन्दत्यादत इयत: तया माठाचारपाजा लोपाभावः . इत: गासेपार्ध्या। कोटमा 1 खट्वा / देवदत्तानासा / खवादोनागकारातात्वम्-अतिखाद्य प्रियसभः / पञ्चनिः खट्याभिः नीतः पञ्चजनः / दश वटवायोगानुपदेशा निगृह्यते / समारः फिभ कोलालपा: मान्या हाल हुपाड् दोबारगिति सोलंग न भवति / वचनं पटपभिव्य स्पर्थ तन रसम्बन न्यामेय स्वय गवति / इह न भयति गमवानामजसनःहार: प्म्दानी। दशार्गः / इश्व न झ्व्ः। तदन्तादाद माला : नाम अजादः पृथगारभुत्पादनादन वृत्तिः / तथा च व्यायः 1. सुसङ्गमायादरत्यः टुफ ka0, म., 1i -दी, सूत्रपदी सूत्रसोनिपली मु-के म / 3. आईपर्3I ka0, म... 1, अंशत-ka0, m। 5. स समयोपादानात ग-30, मा 6, पादोऽपदत्य नि परस्सूनवार ka0, ma0, di0 / 7. सकास्पद ययाधितं तद्याभिनिवेति पुरलंग्न म ka0, म्त्तिण्। 4. अनुप्रत्ययः पश्चासीप्रतिषेधः / तत्र छोप्नत्य यान प्रक्ष्यमी मस्तिर pha10 दि 9. अनिन्मजमशः श्रवता-ग्रन्थंकन च तदन्तविधिः ka00, Ti10.- सक्षत्री सदस्य m.| 15. विनौपते ba0, म टि. 12. बाधा m0|13.-न्ना-झ्ग्रापामा निचार 0, मा 15, त्रिफला नु फलनिका, इन्धमरः 10, ma0, 60 | 15, दिगुषमा ( क. द्विगुःपमा ) धिग्गुप कालरात्रि यन शास्त्रशामपि चैत्यालोकारते न स्यात, प्राली देवपिसा म्तिः॥ दवं परमार विशनोयनन्यारणीभूय संभवतःति बिन्तादजायतष्टाप 25, म, di0 / 16. नादातस्य दृत्तिः / म्ः। महाजा नाम शातिरजेवक, मटि /
Page #68
--------------------------------------------------------------------------
________________ a. 1 3सू. 18-16 ] अमोषवृतिप्तहितम् सिद्ध: / महमा चेलि स्थगादविज्ञावंत । इतः परं तत्सम्बन्धियामेव रिश्रयां प्रत्ययः । टिट्ठण्त्र ण गौरादिभ्यः । / 6 / 3 / 14 // अत इति वर्तते तद्यथासम्भवं विदोपणं रित: रण ढ इत्येसाभ्यानिकारो य इक अदाकार:-तः-अञपच प्रत्ययाद् गौरादिम्पश्च स्त्रियां वर्तमानेभ्यो टोप्रायो भवति । दित्-कुरुबरी । पदयरों । पचगाना । पठिता विद्येत्ययानकानुबन्धेत्यान्न भवति । साग्गी। सुरापी। इत्यादी दिन मनमकशमिति भवति । स्न्-लाक्स्सिको। shaalaadiko। प्राधिक्। कोद्दाय्री। णकार मि? धनिका । प्राषिका । द्ध्-सौप्र्न्न्यो। बैन्तेयी। निरनुबन्धको 4: स्पिर्श नास्तीति सानुबन्धको गहलो सोलागी । भौनियती ग्रो। इकारप्रश्लेपः किम् ? बाराहाआ । shaalaayaa। भाग-औपगयी । कापटवो । गुम्न्कारी। नगरसारी । फार प्ग्न्ध्या। कीमुदगन्ध्या । गौतमस्याध्यत्रो मौतमा चान्वयत्राणो. कारस्य ग्रहणाग्न भवति । मोक्तान स्त्रियाम् । गौतम्यादी ते व्यत्री गौतमत्पत्र प्रोक्तेऽणो डोलग्विषय न जायते । अञ् ओत्सी । ओदवानी । गौरःदिन्यः गौरी । म्त्सी। ननुपौ । गोर, मत्स्य, मनुष्य, ऋश्य, हा, "गमन, मकथ, शिङ्ग, शृङ्गा पद, पर, द्वण, द्रोप, हरीब', मग, पटर, उकण, आमलका, कुबल, वदर, विभ्य, तार, शर्कर, हरिण, सालद", राकुण्ड, गज, मुभव, पाडस, आनन्द, माटक, * सपाट, गुरु, सुर्य सूच, सुप, चूप, मूप, यतालक", सल्लया, पास, धातक, वेस, वृस, अतस, मा, मन, , ,, रवा, मे, मो, अस्मूग, भोलिङ्गि, बालम्बि, आलर्क, "औषःहमान, भौरिकि, भोलिक, आरट, कटेट, नाट, गुलाट, अधिकार, सुन्दर, मन्दर, मण्डल, पट, पिष्ट, नूर्द, सूर्द, गूद, पावर, लोहण्ड, कदर, कदल, 16ण, शलुन,अनडुही, अनड्वाही, अग्रहायगी, पृथिवि, विकल, त्रिफल, आश्मरथ्य, कार, बेय, एसपहि, जराल, उपद, चण्ड, 26, भप, प्लत्र, वर, गर, तर, चोर, गहा, सूद, देव, पिपल, पोशालथा, मनहरीदना, पीर इति गोरादिराकृतिगणः । सप्रत्यमणाः पुम्भामनिवृत्यर्थः । अन्नुहोमार्ग्ः। अगवाहोभायः । गत त्मने । पम्चानडाः । दानहिः । पाटादेव चानबुहः स्त्रियागारस्य पदमा सयादेयाः सौनसभात्त । योऽपाचटात् ॥ 1 / 3 / 15 / / पनत्ययान्तात् स्त्रियां वर्तमानाद् कोपरयो भवति न स स यम् प-दादावशब्दाच्च परो भवति । "गार्गी। वाको। अपादटादिति किम् ? गौ म्द्या। धारामा । पौशिमाया । गद्यः । यहागावटादिति प्रतिष माडर्थः । मधेतत् प्रतिषेधेपोलर एक विधिः स्यादुताग पावटमहगं प्रियेश लोहितादिवत् । यज्यालोहितादिशकलान्तकौरल्यानुरिमाण्डूकाट्फाड् ॥ 1 / 16 / मो यान्तेन्को लोहितादिय: सकलपर्यन्त न्यः कोरक्ष्य आसुरी नाग्डम इत्येतेश्च स्त्रियां बमानेभ्यो उफाड इत्पर्य अस्पयो भवति । य-गायिनी । वास्यायनी । गोर्क्स्स्याय्न्नो। दाराश्यामणी । पौनिमाम्यायनी । कावाला. गनी । भासारख्यमय गौरापिणावाद की तनाबमरयो भवति । य महाविशमालास (2) साहित्याच्म्ः। 1. यत्र सम्म ययभिचारी स्तः विशेषणवेऽपि न दोषः, सत्रेह प्रकरणे विशेषणम् । यत्र न विशेषण वे दोपः-तय विशेग्यमेव विज्ञायते ह टि । 2. पण द इत्यत्र णकार:-टकार काराभ्यां महायुज्या कार्य पदापपन्यायन का, bha0, दि. / 3. अन्न स्थानिवद्भावादित्यम् प.0, म. टि. | 4. पनिता कर, म. / लटिन । साह बर्यादागमस्य इट कर, ma0, di0 / 5.-न्धकाया-50, म । 6. मौगि वित्ती ka0, bh0| 7. दः प्रोको क. m.| 8. गत्रयो रामः, समदो shaahklmbaak। सुकय गन्धः । मतान्तरगोपनार्थ पायः 5, ", (20 | 5. हरीण, हरयाण, 10, म. 10. वर का, म । 11. बकर फ, म । 12, -कर सालन्द कदम:13. सूने ka0, ma01 15. नातालकक0ma0 11.". मरक0, m.| 16. पालम, अलविच, काल, श्रीदा--0, म्ः। 12. विकली, विष्कली क. म । 14.शेव्य, मटि । 17. काशामक कम 120, दुगभावार्थ कर, म । 23. शानबाहिः, ka0, म 22. गदियाना 25, ma0, di0 /
Page #69
--------------------------------------------------------------------------
________________ शाकिटायनव्याकरणम् [bha1 पा. 3 सू. 17-23 सन्तीत्यायनी / वान्मानी। शात्मायनी / कोरन्य-कौरम्मायणी' आमुरी-जामुराणों / मक-पाण्डु: शानी : यत्रः पूज्य विधिरिति सेयरः / लोहितादरयमेव यश या वित्युपाशनम् / तस्य याप्रति विदोरणं विर? lohitaashpaalo| पाधोगादिनि DI लोहितादिशमलाल्याचतग्रहणं पूर्वोत्तरन्यु दाराथि सयोगः पार गरी / माओ, पासपागनी / मति मार आरिपार / - लुवालियाराथः / दसरे दनात्यानन्यापक्षण विक्रिमा मारतायत्यानमा / वयस्थानन्तये // 23 // 17 // 11 मालवृताय म रतरिमोमगानापगारान्ताभादगार स्त्रियां दीप्रत्ययो भवति / कुमारी / vishaarii। घ्मूत्ती। चिरण्टो / मिनर का गुरासम्प्रयाना कुमारी / बुद्धकुमारीत्युपमानात् / अनात्म प्रति किम् ? ! म / इति निम् ? शिशुः / उत्तानराया / लोहित की / पिप / NRN: / पहिसान वयःप्रतोटि: / बाला, वत्से त्याधिरजादि: : - . बबीहेः सयादेहायनात् / 13 / 18!! सङ्समादेहायगरचान्ताद् बहुप्रीहः स्त्रियां वर्तमानाद बसि गम्यमाने डीप्रत्ययो भवति / निहाय्नी। म्हाव्गी। च्तुहाय्गी। इथाव्न्ः। ब्था। चयसि चतुस्नायण इति पत्यम्' / यहुदीहरिति विम? दाते हायपु सम्भूता जाता H वा हातहायना 1 सदस्यादरिलि किम् ? गतहामना / हाचनादिति विम्विवा। विवर्या / वपसोसि किम? निहारना / चहामना पाका / दाम्नः // 2 // 3 // 16 // दामविस्तदन्तात् / saMkhyAdevahubehU~H स्त्रियां छोप्रत्ययो भवति / यता वति विपस्यापत्रादः नवदाम्म विदाम्मी। दाम्न इसि किम? विगणा रजः / सस्यादरिति जिम् / सहामान् / उद्दामानम् / उहाम्नों वाऽनहीं 1क्ष्य / ऊनः / 3320 // उदयरवमन्ता बहुधी हेः स्त्रिया होप्रत्ययो भवति / मुन्न्त्तोत्त्नी। मोनो। महोनी / पीबध्नो / कवशी वेति विचारले वचनम् / स्त्रियानवस इति समासान्ते / पञ्चभिः कुनाभिः नोतः पश्यति न स्यात् / शिशोः / / 1 / 2222 // अशिरियतस्मादही हेः स्त्रिय: कीप्रमको भयसि / यस निरयाः सा अशिश्यो / बन्द हेरित किम् ? न शिगु:--अशिशुः / __ श्नयतो या // 22 // कायतः यस्य यविद कादयो भवति तस्मादानाबद्रोहे: स्त्रियां होप्रत्यत्रो भवति वा। तन मुक्त "निघाइप्रत्ययौ भक्तः / बहुराह: / बहुरायो / बहुरादयः / महुराजानो / बहुराजानः 1 बहुराजे / बहुरानाः / अधःवरी / बहुधवा~ / बयोवर्यः / बहुधीबानो / बहुधा यानः / बहुधा में / याधीवाः / बोहेरिति भिम ? अशिलामा निस्की / इनत इति हिम? प्रियश्वानो / प्रियश्याम: / प्रिय, प्रितश्थाः / गुप गो / मुगःपः / नुपर्ने, सुपाः / अप टेम्प्यने व / नास्नि / / 3 / 23 / / नागिन गंज्ञायां विपरें इनवतो बहुदोहः स्त्रिणं निद डीप्रत्ययो / अधिराज्ञो, सुराशी नाम प्रात: / "आम विधरित्यर्थं वचनम् / 1. फुयांदेखक, म., ri0 / 2. अत इस ka0, म, tti0| 3. पलामका यमक ma0 Ti0 / 1. काशी 30, n। .. सान्सरप्राय यस्योदाहरण गागारि। यजुषी बदौन ति छी / निरन्तरनानाप्रत्ययस्योदाहरण मदन-मायणीति / यम्यजिनि गकर पशान मणि तिलि, एकप्रत्ययस्यादा रगमित्रम्, सभाति अगिति की का, bha0, Ti0 / 6. अनार नि-अनन्य ययः निषेधारामध्यघयतोग्रहणम् / अतएव नमोऽन्न पर्युदालोऽर्थः ka0, ma0, त्ती0| 7. कुमारी, किशोरी, धरी, कर प, कलमात्यादयः ka0, भ..टि / 8. धिस्पिटीका, ma01 5. अदिन बयो गम्यते न शब्दाल कम120 / 10. याला ka0, n0| 11. ययमि. चतर हायण इति णत्यम् / 12. मनन्यपत्रिक यं . ma12.0 13. कुण्डो बेति क., ma0: 18, मन्बहला इन्च क.0, म, टि. 1 15. ma0, टि
Page #70
--------------------------------------------------------------------------
________________ 40 2. पा. सू.2-27 मनोवृत्तिसहितम् अनाच्छादनाज्जालेः पूर्वपदात् कादजातकृतमितप्रतिपन्नात् ॥ 2 ॥ 3 ॥ 24|| अनासन या जातिस्तत्राचिनः पूर्वपदात् परो यः क्तान्तो जास्वशगितप्रतिवनशञ्चक जिलस्तदन्त है: स्त्यिआं यांगाना (द) हीप्रत्ययो भवति । दान्भित्र्। अगच्छो । गलकोत्तुती । क्राना। आनाकछादन:दिति किम् ? य्स्त्र्ना। वरानच्छन्ना । जातरिति किम् ? मासयाता । स्ण्स्थाता। वेलादिसि दिम् ? pishaaginaa। बिप्नार्क्स्सिता। क्तादिति लिम् ? दन्तपिपा । पातदितिनिम? दम्नजता । स्त्म्जाता। दन्तकृता । प्त्मिला। दन्त प्र्तिप्त्रा। मोहरिवि किम् ? पावनसिला । राम्जानुप्र्तिस्स्त्तिला। पाणिगृहीतीति पत्नी ॥ 1 ॥ 325: पापिहीतीत्येवं नारी हुयन्तो बहुव्रीहिः साधु जति । पत्न: मार्ग चद्वाच्या गवति । पाणितो पाती। करगृह तो। 'पप्पती । नरांतो । सो कार ! गानिगृहोदारन्या । पूर्व शिद्धे नियमार्थ वन्तम् । परनीत्येतस्माय मिपासगात् पतराय मायां nkdeshH। चाऽस्वाङ्गात् ॥ 1 / 3126 : अनावाशनमस्वाक्षं या जाहिस्ताःचिनः पूर्वदात् परो यः यतान्तः । जातनमितप्रतिपतिस्तवन्तानहनोहे: हिपयां अप्रत्ययो भवति था। बार्ब्जायो। शारजग्या । पलाग्मशितो । पलापानक्षिता । गुरुगीता 1 गुरापोता। अस्यादिति किन शवभिन्नी बिनो । एवं नित्यं नमसि । माछाशदिति कामु ? व्स्त्र्ना। धसना । जात किग: AT । राध्स्त्र्याता। पारितिकम् प्रियदार मा। प्रियपलामक्षिता । कताधित वि. : शनिया । अजातातमितप्रतिपादिति किन् ? जाता। कुन्न्द्द्वृता। कुण्टमिता । कुण्डप्रतिपमा । यहुनौहरिति विम् ? सुमित्ता। असहनविधमानानासिकोदरोएजवादन्तकर्णशमा गाकण्ठाय हचसंयोगोपरान्यात स्वाङ्गात् समासात् ॥ 2 ॥ 3 ॥ 27 // राह नन, विद्यमान इस्याडजितानाजायाचितः पूर्वपदापर 1. कालाकृतिनुमादित्रों या-इति पूर्वभिपात: सियाम् । यदित u.manusyate तस्त्रियां वर्तमानात (न) र स्वार्थ भयीयपोऽधिकारी ज्ञातव्यः । वक्ष्यति असायनाम, पाद (डाप ग) अजा, देवदत्ता, नियामित्येव । देवदत्तः । यदि स्त्रियामभिधेयायाम वि स्पादकत्वात् खग्यास्त्र दिबहु न स्थाताम् । अनेकनोत्पत्तिश्च गौधों गार्य: गौरितरा खियामिरमस्य माय प्रधानत्यात समानाधिकरण्य व नारी देवदत्तेति । स्त्रियामकाश्रया मृदः-6वायुपगमे च भूतमियं नारी कारणमिदं कन्यति नृवादः खी यः प्रसन्यत । ततः सियामिनि विषय निदेशः प्रकृतिविशेषणम् 1 रीयमित प्रत्ययधर्मा व्यापकन्यादामा गग घस्नुभः । शब्दी हि शकलीकुहरमनुसरन्तमामान्य यि लासहरयावन्तं प्रत्ययमादधाति । स चान्तरमोऽभिधेयः परयादिप पानिपवमायादिषु च विद्यते सा स्त्रीत्यंचपदान्तरण व्य ज्यान यथाकारणनियमापनि । हानिनग्रान्सपेक्षण सवर्थः स्वीत्यग्-सातौरियं निरिया मनगम च यथा सा, दुहिता कारण यहितेन पीयरी, कान, यथा गरि छ तिम:, नाना । समयमविपमण्यन विभियवस्था नि: शामिकीतारते. पोटनिः स्थानशी सामारण नेकत्येन यथा काशिरा, रिणिताश निरभारंण गायणी तदभवनानेकन यायाय नितरा । कचिकन मसा ( सपा, Ruri ) शनिः । गहु पदारण तनान्यानन्यापक्षेग चियि सान्तकारमानलिंकदर्शनम् इति मिन्तामणी 10, म, Ei । 2. पागिशी तोरगाः इति ka0, म, ri0 | 2. स्माः यथाकजिल्पाणित: सामाणिग्रहीता क., स .यान सार: पायुभाया प चित्त्विल्स्वामिनीत्य्र्थ्ः। योगावन्यन्त्र पतिरियमस्य भ्रामस्य क, स., Ti5. समारजम्या, साजरजधाम, mA0 / सारं जग्धमनासा) सरौन्धी काहानिसुवादिभ्यो वा, इति पूर्व निपात: क., म., सिभिसावस्य::ति क., म. टि. | 8. उरमिदनी क, म. !
Page #71
--------------------------------------------------------------------------
________________ साकटायनव्याकरणभू [a. . पा. 2 . 28-32 घमाशिमादिमच चलनः संयोगमात्याचाग्यात्' स्वाचिदाब्दरूपं तद वादकारान्तात् समारात स्त्रिया बांगाना क्षेत्रो भवति । दीघनातिकी, दोनारिका । सलादरी, तलोदरा । बिम्बात्तो। विनोदा। रामजी, स्र्जाता। परन्ती, चापदन्ता । लम्बनापों, समय । वीणतो, रुपमा भदौ, म्द्ना। तनुमायो, तनुमाया । कालकण्ठी, फलका स्त्री। अभ्रायाण्गोपात्यान्र्व्ल्। मिनीमा । लिगमती, निम्धमेशा कन्या स्तनो, स्तना स्मा। यहोशी, घनशा र दीना प्रतिमा असहनविधागादिति किग: सनाशिकरानाशिक । विद्यमान नासिका । तदा । अदा। विद्य्माना। नावित्यादि किम ? प्ध्ज्य्ना। महाललाटा । चारनुल्कः । चापाया। भारत को । / नासिकाश्मिण बरचसंयोगोपामार्थम् । स्थाङ्गादिति किन् ? इकनासिया shaalaa। च्र्मोफ्। ह्क्फा। वहज्ञाना क्न्या। दीमुखा shaalaa। रामारादिति रुगामाया "निसेप्ठो । गिरोत्था। अतिये.शी । अनिकेशा मला । निष्कशी, निशा दुका। प्राप्तकाशी, प्रायशा लक्षा । असशी, अल shaastrii। अन्यथा बहबाहेरेक स्थान । द्विगोः प्र्त्यानित्य्मेव्-हिमादी। निस्सादी। सस्थाकादिति किम् : भुननारिका । पाणिपादा । कल्याणोपाणिपादेयत्र स्माङ्गसमुदायो म वाङ्गम् । बच्चाद न भवति । पूर्वपदादिति किम् ? नवीनातिका । snigypriykshaa| अस इति किम् ? पल्याणपाणिः । परमशिक्षा । स्त्रियामिति सिंग ? दोधनासिकः । दोमुहः । "अविकारोऽवर्ष मुरा प्राणिस्थ स्थानमुच्यते । च्युतं । प्राणिनस्तत्तशिमं च प्रतिमादिषु ॥ दीजिह्यादा" / / 11 / 28 ॥ दोपवित इत्येस्रपाद स्वाङ्गामार समासात् स्त्रियां वर्तमामाता प्रलयो भवति । जिल्लो, दी क्न्या। योगभिगो दीर्घजातात' समासादिति नीपोपमा विज्ञ्याते। पुच्छात ॥ 153261: अराना विद्यमानादस्याङ्गबालिगः पूर्वपदात् परं यन् स्था मावि पुन्छति सदसत् सनाकार स्त्रियां वा अप्रत्ययो भवति । बरूयागपुच्छी, कल्याणपुच्छा । निच्छी, निप्पुच्छा । अनसनम्बर नादिति निर ? सहपुच्छा : अपुच्छा । विद्यमानच्छा ! योगविभाग उरण रार्थः । कबरमणिविपशरात् । / 3 / 3 / 30 // कबर मणि विद शर इत्येतेभ्यः पूर्वपदेभ्यः परं यत्स्वाङ्ग बाचि पुच्छेति दन्तात् तमाशात् नियां औपत्ययो नित्यं भवति । "कबरपुच्छो । मणिपुच्छी । विप्रपुच्छो । नित्यार्थ प्रपनम् । पक्षाच्चोपमानात् ॥33133 ॥ उरमीयते येन तपमान चिनः पूर्वपदात् पर यरपा पुष्छ पनि तन्मात् समासादोनशायरी भया । उस्कारक्षी पाला । लषापुमा रोगा। न नम्बमुखाशामिन ॥ 2322॥ मखमसान्तात गगालाममन संज्ञाया वाली भर्ना । गला । सा। गौरमा ! मालगुला । गाभिर सबरी: साम्। चन्द गुली मत 1. सूत्रात् पास, म, di0 2, आकर्ण थिप्यति तमानतगात्र पाणीम् इत्युदयाक0, मासिक 3. बदचस्मान नी भननिक0 ma0, दि. 1. सुल्फा क्न्। संयोगःपान्त्यः क, na0, त्ति। 5. सोफानु मधुः शोधः हालारः ka0, म नि । 6. तत्पुयसनामयापि स्यादित्यर्थः क., म., टिक । 5. कदादिप प्रादयः-तिसमास: 0, म, पिस्। 4. पिकारादीनां शोफादानि क्रमण प्राव्य दाहरणागि क, म., टि । 5. च्युतनिभयालादाहरणं कशी रध्यादि । क. ma0, टि, 19. दीजिल्ह्यात ka0, n। 11. वयाची कुजलयाची चा परशब्दः 2.0, ma0, Ti0 / 11. जाये रिति सूचस्व ग्यास्त्राने समुदाय नाम्नीयुक्तस्यात् । अत्र समुद:नामामाचाहावं न सम्भवति 20 म., त्ति।
Page #72
--------------------------------------------------------------------------
________________ भ. पा. 3 मू. 23-30 ] अमोधवृत्तिलहितम् __ मोडादिभ्यः ॥ 1 / 3 / 33 ॥ नोनसा समागात् विद्रयां जो न भ्व्ति। नाममा पारमण: कोड, पुर, 'गोय, उख, पास, शफ, गु इति प्रोटानिः । बरनामानि सुम्न्ः। तुम्। करणात् झोतात ॥ 1 ॥ 33343 करणवा निगः पूधश पर पति रामनार र स्त्रिया दमानात (यू) होनत्ययो भवति । स्व्सीती। ब्स्नीती। करणादिति सिम ? मीता। कोता। कोलादिति किन् : वस्त्रलता । व्म्न्ता। समासाविति किम् ? यस्लेण कुत्ता। वशगन कृता । पूर्वपदादिशि किम् : मनसा नौती : विभक्तिः तैयामाहेति पक्षेम रयात् । तादसे ॥3।3135क्र्न्न्पूर्व्प्दा प्रत्ययान्तात् समारा स्त्रियां यतमानात् पर्वकास्यालगत्ये गम्यमाने रायो भारति बसविलिसी धोः। सूम्चिलिमीदात्री। भलामोत्सव: / क्षत्र दान विम् ! रन्दनानुलिपा कन्या । जनस्पेनत्यर्भः । ब्रिगोः ॥ 13 ॥ 36 ॥ अकारान्तात् (द) द्विगोः स्त्रिया व गागात् (द ) यो नमः । "गस्यालो । सागलो । पञ्चखटली । दसट्यो । पञ्चलक्षो । दसती |"रोत्तो-अमागागाल्ः । परिमाणादेव लुचोऽविस्ताचितकम्बल्यात् ॥1।3।37प्रित् आरोहतः परिगाहनान मानं परिगाणं प्रस्थादि घिसा आचित कम्वल्य इत्येतच्छब्दमित परिमण्याचि तदन्तादेव द्विगौसासन्तादपणादिप्रत्ययाना लुचि सलो सदन्तान स्त्रियां वर्तमानात् (6औरत्यया भवति । दाम्या वयाच्या नीता विप्र्वी|विद्द्तोवृधाह्की। भाउक्ः। पग्निआगादिति किग? पञ्चभिरहवः क्रोता सञ्चारका । shaastraa। द्विशता । त्रिशता । एवबार इप्टनियमाः । द्वयोः मुडययोः स्माहार्:-दिसुयो। त्रिदयी । लु ब इन किम् ? समाहा गिय गो मा पूत् । पञ्चागामध्यानां समाहारः पञ्चावी । दशाश्की । अविरताचिरा क्म्ब्ल्यादि। किम् । द्वान्म "विस्तायां गीत हिनिस्सा । त्रिविस्ता। द्व्घाचिता"| याचिगा। "द्विप.म्बल्या । किम्बल्या । हिपरमविरतत्यादी अवयव वयवोऽपि समुदामायययो भवति । निस्सादिघिमिष्टोतरपदारतस्य वा अतिरः । वेवलान्तस्य च व्यपदेशिवा मतिप्रदिपेयः । "काण्डादक्षेत्रे ॥ 1 ॥ 3 ॥ 38 // काण्डान्सात् ( ) द्विगोलुंचि रात्या ददत्तात् स्तियां वर्तगाना सोने विपचे डोप्रत्ययो भवति कानागं यस्या:" द्वाभ्यां कापडान्यां कीता वाहिकाली। / को मलेश इति किम ! ट्रिकाण्डा । त्रिकाण्डा क्षेत्र मषितः । काप्ड परिमागं नति नियमन प्रतिषेधे वचनम् । पुरपात प्रमाणावा ॥1/3/26॥ आसमः प्रमाण प्रमाणापो यः "रुपशम्दः तदन्लार (2) हिगीलचित्यो स्त्रियां बरमानात दो अप्रत्ययों वा भवति । दो पुरुपौ प्रमागमरया: विपुगगो, मिया। नियरुपी, प्रिपा परितः । मादिति सिंम् ? द्वाभ्यां पुरुपामा क्रोता जिल्प्ः। सिया वया । प्रमाणस्यापरिमाणस्थानिक प्रतिषेधे यवतम् । समाहारे तु नित्यनेय को भव । द्वयोः गुरुपयोः समाहारों विपुर्पी। बिनुरुपी। 1. गोका 10, म 2,गुद ka0, म । 3. सुकला ka0, मः । 5. चियं जगदीप्सरियोदयाह धोरचलिश्याऽभ्युदिशायमेर इति रायः 20, ma0, त्ति.| ". पच्चएली, दशमूली ka0, ग. | पृलं. सी तृणाधिका-शि जयती ka0, ma0, di0 / 6. दिगारहट क, म, टि.1 7. द्विगोरखडिति ka0, m0| 8. उत्सवतः का, मय, di0 / 2. विशालतावादच 6, ma0, di0 / 10. सुवर्ण यिस्ला म्नीले ka0, ma0, त्तिण्। 11. माचि दश भारा: स्युः । शाकीर याति: 20, म, di0 / 12. कम्पलगतीति कम्ययम्--उपर्णा पल शसमिति महोपाध्यायपास मारः pha0, मा, त्ति। 13. गथ्य 0, म, di0| 4. का धनुरिति लेनेन्द्र्म्। पादमाहस्तप्रमाण कापडमिति बनमानः ka0, मा, di0 / 15. सदस्य प्रमागाम्मान । तस्य हिगीः संशय चेनि इटुक ka0, ma0, त्ति। 16-स्याः सा द्वा- n। 57. पुरपः शुहस्त इति व मारवृतिः कनहि ।
Page #73
--------------------------------------------------------------------------
________________ शादायनभ्याकरणम् [.. पा. 2 मू. 50-8 पपन्नम्या चादर शान नजानी : पराय zapatiTARI, आ र्जि, fouTEsApatnI, मागपतिः । अनाप बयपूर्थिन् । बहुपत्नी, बहाः । सारन्यादी 2049 ॥ तगन्यादिषु शिम वर्तमामा यः एलिम दस्तस्य निर बारदेशी bhavati । prgH। कापली । नियवचन समुदायनिपातनं रामानय समावार्थ "गुन्भायार्थ' च । सपनीमाय: / रापन, रामन, एकबो दाड, पुत्र, भ्रातृ इति सारयादिगणः । पतिवत्यन्तयत्म्यावविधवागर्मिण्योः । / 1 / 3142 ॥ पतिवत्नीत्यविधवायामभिधयाया पतिसाया पर मानवानगी निपात्यते । अन्तर्वस्नीशि भिदानन्तःशयाधिकरणप्रधानान्मतुश्च । पस्न गगग सिनः मिलीविया । अन्नावनो ग्भिपी। मिश्रागनिया रति चिम? तिमी यो। अन्तररयां शालायाममतल्यान्लवंशी आला। रोहिणवतावान 63153 / / पोहा रंबल इलेगा नो स्त्रियां टोमरगयो ग्त्र्ति। रोहिन्नी। शो : नाजिम ? अन्यमरोहिता । रेषा नीलात् प्रारकोपध्योः ॥ 44 ॥ नीलब्दात मागनि झोपर्धा च स्त्रियां वर्तमानाद् डोप्रत्यरो भयो । नोलो गौः । नीलो चयनः । नरेली ओषयिः । प्राण्योपयोरिति लिग ? गीला shaattii। नीला ब्नाराज्। नास्मिताच्च वा । / 113145| नीलशब्दात स्प्रत्ययान्तान बादलपात् हिमां का मन शाय ब ना । नोटी, गोला' | बिलूना । केनलमामकमागधयपापावरसमानार्यकृतसुमङ्गलभेषजात् ॥ 1 ॥ 3 ॥ 46 // केशलादिभ्यः स्त्रिमा यांनानेभ्यो नानि ओलयो भवति । न्व्ल्:| भाभी। भागधेशी नागो। अद्री। साली। आर्जाती। / यो। ति: किम ? केबल: : भाषिका । नकदल्याजातस्य ग्रहगं नास्ति निमाम् । कुण्ड भाजगोणस्थलनागकुशकामुककटकबरास्त्राणायपमा कृभिमस्थूलायस. भैशुनेश्रोणिकेशवेश ॥ 1 ॥ 24 ॥ गुण्डमाज गोण स्थल नाग मुदा यामुन कट कबर इत्येतेन्दः देगर: पान घाणा सामान भकृमिन रालयस मनन्छधानयोगवश इत्योवर्धेषु वर्तमानग्यो ओरत्ययो नमः । श्री पाभ्न्। माया । भाजी धागा पक्का माजाग्या गोपी नापपनम् । 'गोपाया । स्थलो अनुपमा । रनलयामामी स्थला । नानान्या । जाती प्रमुदाहियते । जाती तुजाशिलक्षगी प्रत्यारो भवति । शोर शासको 1 लामो । साम्की धनेच्छः । काम मान्मा । कटो धोगिः । फ्त्ताया। पथरी संशयः । कवरान्सा । मानपदा सिदा । अनामदाऽन्येये के । न जानपत्मन्ये । भार्यक्षत्रियाहाऽन् 113:48 / / आर्य मंत्रिम इजा त्रियां वर्तमानाभ्यां या मान् 1.-दर्श. या भाचिन- / 2. 'मा' गर्दक. प्रतः नास्ति । 3.-नारादेवी इति , म । है, कीटकना, नि: -50, म ... सुपः प्राग बाइपालि पनिरस्था:-इनि चहुबली ka0, म, त्ति। 6. शसत्य क, म । 7, एम्नावामाचार्थ क म । 8. सापनः । 5. पृथिवीं कम । 10. जतीरमण सन् ? रवती शुष्करेवती ? दशानी नयनास्ति । कथं रोहिंगहो ? सागीशरदः पार्ग्म्न्|11.-2 प्रवृलविलूनी prA0, 0 / 12. कुटं देवबलायर पिया ग्या। कारः रगनी जापानीबानी गुने : h0, म., di0 / |3.-गे संयविष्टिय-, 2. यक्षक, म., टि. / 5. सनाव.., म., कि । छार कर, ma0, di0 / 16. संआ नदल्यमाधिकारः 10, म., दिल । 5. कनया पदावलिः , भा, di0 / 18. नापतीय ... म ।
Page #74
--------------------------------------------------------------------------
________________ s t`d@ mw bha, 1 pA. 3 ra 45-58 : समोरवृतिसहितम् प्रत्यय प्रगती '1-15 | मार्माणी, XIRf 1 गो , अत्रिपा ! अपनी गांभ. ! ! :- पला की भवति । आर्मस्य भार्या आनी । यः इति । धवाद्योगादल्येष्टादिभ्यः ॥ 1 ॥ 34 ॥ धो भा तदभिधारिनो सारान्तात् शब्दरूपाद् गोगात् तत्संबन्धात स्त्रियां वर्तमानाद् डीप्रत्यया भवति उपेउप्रकारान् व्रिया। एप्ठस्म भार्या पृष्ठो । पचरी । ग्न्न्की। म्हाभात्रो। एते प्रष्ठादयः दम्दाः सोऽयमित्यभिसंबन्धाद मार्या वर्तन्ते । तस्पेर्द विदक्षाय प्रष्ठी प्रचरोति भवति । कौमारी कुमायौं भयः कौमारो भई । कुमारीमपूर्वपशि नुनपस उच्यते तस्य भार्या कोनारीति प्रत्यासरोः राधापूर्वपतिः नुनाच्यते । पवादिति किम् ? मनुला प्रतिष्टा । योगादिति किम् ? देवदत्तो धमः । देवदता भार्या स्त्र एम न तद्योगान् । अत्र न भवति । अज्येष्ठादिर इति किम् ? ज्येष्ठा । कनिष्ठा । भध्ममा । गोपालिका । pshupaalikaa। पूतनात्यग्मिनृपा कपिकुसितफुसीदादेन च ॥ 1 ॥ 3 ॥ 50 // पूनाए अनि वृषाकपि कुमित युतीद इत्यतम्पो धवाय मस्त गान हिलको वर्तमानेभ्यः प्रया भवति । ऐकारश्च पागात्यायेमाः । प्रतक्रतोभा क्स्स्म्तायी। अग्दान्। वृषायायायो । कुसितायो। कृतिदायो । सितलोदयोः पूर्वेण डो सिद्धः । ऐकारामिहोपादानम् । ऐति उकार आदेशत्यदोतवार्थः । / 12 / 2 / 51 // मनुशन्दा घबाल्पात् सयोनार स्थिपां मानाद प्रपपो भवति वा डोमनियोगे चारजन्तादेशः । मनोभी मनाती, मनाची गर । ईजिसि डकार आदेशत्वसुचनार्थः । मातुलाचार्योपाध्यायादान् च ॥ 13052 / / मातुल आचार्य जयाध्याप इत्येते म्यो धवास्येन्यस्तद्योगात् स्त्रियाम बीमार्नबो बा को आन् इत्यता प्रत्ययो भवतः । अनि म गिदञ्च इति । मातुली, माहानी, मान्ला। आचार्यो, आकाआंगी, आचार्या । आचार्यानीति क्षम्नादित्वाण त्याभावः । उपाध्यायो, उपाहायानी, ज्गाध्याया। घरगेन्द्रडमवशर्वरुद्धावान् ॥ 1 ॥ 3 ॥ 53 // वरुण इन्द्र र भत्र सर्व रुद्र इत्येतेपो धवा यः सघागात स्त्रियां वर्तमान आनिति प्रत्ययो भवति । वरुणस्य भार्या वरूनानी । इन्द्रागो। मानी। भ्वानी। दावणी । रद्राणी । पुनः आन्ग्रह एयभावार्य । सूर्यादेचतायाम् ॥ 1 ॥ 3 ॥ 54 // गशब्दार धवाख्या तोगाद् देवताय स्त्रियां बर्सगानाद् आन् प्रत्ययो भवति । तुर्यस्य भार्या देवतः सूर्याणी : देवतायामिति किम् पूरी अन्या । भाइ ॥ 2 ॥ 3 ॥ 55 // गर्न दामाद पवारमात् तद्योगाद् देवलापा शिया धर्तगा नाद साहित्य प्रत्ययो भवति । सूर्यस्य भावयता एवं च देवतागाप्यं भवति । सोग विभाग उत्तरन आननुबत्राः । __ यवनयवालिपिटुटे ॥ 13 ॥ 56 ॥ यवन यव इवता पाना लिपी दुष्ट चार्थ नियां रातमागाया गान प्रत्यायो नमः । गहना लमिययगानी । पवनान्या । दृष्टा यथो यात्रानो । यवान्या । हिमारण्यादुरी । / 3 / 3 / 57 / / दिल करप्य इत्मताभ्यामुरी महल्या स्त्रियां वर्तमाना यानान् प्रत्ययो भवति । अहम हिमानी। हिमाचार्मानी। अर्न्न्याया। दक्तिनो की ॥ 1 / 3 / 58 / / वारसायस्तिमन्ता शब्दार किम पाना या डीएमय: भवति । शांत, / [, माटी । अलिः , अङ्गुली । धामगिः, धमनी । अनिः, अदानी । अमिः, wslm: d m 1. अपाणी स्वनमा म्यान, क्षनिया भयाण्वशिक, म्त्ति0| 2. -री भ-फ., ma01 3. -ता परिस-ka0, म. / . -म्न्तादे-20,10| 5. 'हरविण्य वृषाकपी' / 'वृषाकपायी श्रीगीया~:' इत्यमरः । 10, bha0, टि
Page #75
--------------------------------------------------------------------------
________________ साकटासनव्याकरणम् [a, 1 पा, 3 सू. 51-62 भ्र्न्नो। करिः, म्क्रोबार्मा। आर्मभरिः, आतभरी स्त्री!' अनितन इति किन ?H , तिः । नमारः विम? रतिः', रन् । केचिदधि-नन इति क्तिनस एशाजनप्राययान्तादेवार विधिः। वितरित वन : गोंद विज्ञाको तंग हानिः । निशीमिचः । पलानि: / निः । कारिमाकानीं । अवाणिस्तर जाहलगाया ! हिरा पति पुनकायलाग । गुणादुतोऽधोऽखरोः !:213256अचः परो य कारस्तदन्तार सलाद जिद् गुणवचारः स्त्रिया वर्तनानाद् प्रत्ययो ति का। चतुः, पट्यो । मृदः, गदी काया । गुमायो रूपयायोरासतो द्रव्यतः प्रायः दिति निन् : अनुरयम् । चिचोपुरिय कन्या । उत्त इति इन् ? श्यतयं कन्या । सवारः pi.m ? पट यतः निया, पटू स्त्रो। अच इति किम् ? पामधुरियम् । घरियम् । येन माश्यवधान तेन यहितेऽपि वनप्रामाण्या पत्रात्मक वर्णेन व्यवधानमाधीयते । शयरोरिति किम् ? गलगरिय' कन्या । . इयानयो गुणों प्रध्य क्रिया पूर्वपरामिका । आकृतिग्रहणा जातिलिंगानां धन सबभाक' / / चन्द्रभागान्नद्याम् ॥ 6 ॥ 3160 ॥ चन्द्रभागादान्नयां स्त्रियां हीनत्वयो या गतिः चन्द्रभागी, चन्द्रभागा । एकामा नदी । पदभामान्या । पाठाकारम-पन्द्रभागान्नद्रामा पा चान्द्रभाभी, पान्द्र भारः ग्दी। चान्द्रभागारदा । बहादेः ॥ 21 ॥ इत्यादिः शब्दम्यः स्त्रियां वर्तमान भयो की प्रत्ययो भवति वा । / पहा । नाम्नी मानिन् । पत्रचनेत पत्रीच रिस: 1 पद्धतिः, जो । गरिमादान नित्यान् वेदविनों डीत्यनाति: 1 चडो, च्द्दा। रालो, अराला। आध्यारी, उपाध्याया। सपायी मतेऽस्का । इनमे मा । स्त्रियां स्तिन बाधया अतएर पाठ भवति । बहु, पद्धश, चण्ड, भराल, उपाध्याय, बागल, गुपण, भाशाल, विराट, चिकट, भटज, कल्याण, उदार, पुराण इनि वादिः । शोणश्यतेतहरितभरतरोहितावर्णात्तो नश्च ॥ za62 सोय इथे। एस हरित भरत रोहिदायतेभ्यो वर्गादिः रिया न मानेभ्यो नत्यमो वा भवति तरनियोगे च तकारस्य नकारादेशः । शोणी, मोगा । येन, येता। एनी, एता। हरिणों, ह्रिता। गरगो, भ्र्ता। रोहिणः, रोहिना । नो. लोहिता इति शकिआदित्वाल्लत्यम । शोणादिग्रह किम shaa। पीत्ता। वांति किस? अन्य शोना । श्यता । एता। पारो नकारस्य डोसनियोगशिप्टाः । . 5. सी। इदिति किम् ? हनुः । पाः । तकारः किम् ? न्र्ः। सेनानी: स्वी। अगिन । म 2. नामिभिः वन दीवश्चनि लुगदीघी न भवतः 13125. पंजालीनि दीर्घः । हन्मन्यमिति पापिनी मुस्न । 80, म, di0 3. - 17 ki20, म । 4. निशक. ग । . मात्रामा स्वत्वाभायात्व्ययाचिका-तिरय विधिः। सम्वे निधिश प्रथममादिषु रश्यांन । नापित मोऽयमविणः । / पदय निविशन सशुदेत्यासयति नामुः। sa gupya ini sNbn| व्यायपैन्य निदा पुरिदापि तु । गुपनायो एमरजाति: / स लिना -भाया की दयांगिति लुगतः । यथा यस्तो पुष्पयं गाद गन्धः आक्रियाऽति शब्द ma0दि कार्यो यात्रा पुप्पयामाद गन्ध प्राक्रियाऽनिरुदः क, di0 / 6, नोपहते यथाकाशादा यदा संयोगा दिमागी श्री असत्वप्रकृतिम्यम्पभावरझिनो मिण इयर्थः । का, ma0, tti5| 7. व्य्प्र्धान्म्न्त्रिय्ः। हो नी सकुनयः गमयतः । क, में, di0| 8. इकारानुस्त्रारयोः सहायान्न भवति । क., म., टि । 9. सहयो रे दर्ष हग येते तु वाच्यवन । ka0, ma0, di0 50. पुर्वाधार परित्यय अन्यस्वरूपत्यर्थः । क., भा, दि.1 11 सा जाहिः सविलिमाग ग मघतीत्यर्थः । म, त्तिण्। सर्वद लिहाभाग म भयावार्थ: 20, 30 / 12. -नामा क-ka0, bha0 / 13.-शिश्नार्थः, ka0, म ।
Page #76
--------------------------------------------------------------------------
________________ भ. 1. पा. 3 मू. 63-68] सामोधवृतिसहितम् 75 पनोऽसितपालनात् ॥ 1 ॥ 36 ॥ असित पलित इत्येताम्ब वाचिभ्या स्त्रियां को प्रत्ययो भवः वा सहमतिको च समारग पनादेशः । शिरतो, असिता। पलिक्नी, पलिता । k इति वनमारो नाटुबन्धः । ताजनकार एवान्तादेश: प्रिपेत यश नः पत्यन्तस्यति । / कालशबलसारपिशपिङ्गलकरमापात् । / 13164 ॥ काल शबल सारड विदान मिल मामाच इत्यतेम्पो वर्णवामिभ्य: स्मिआनिय pratyayo bhavati / kaalii| sbse| saarnggo| gishjii| pijhlii| फल्माया |व्र् यिम या काला। shvlaa। सारखा । पिराधा। जिला । परापा । योगविभागो नित्याक्स्स्ः। जातेरस्त्रीयशुद्रात ॥ 13 ॥ 65 ॥ यस्मथं जातिवाचि तगायका राजात पाब्दरूपात स्त्रियां यतमानाद् डीप्रत्ययो भवति न च तधान्तं शदराको वा भवति । प्क्कुत्त्। माधुरी । च्यानो । yschpii। सटी । हरोनको 3 ग्राह्म्न्नो। पसी । भाद्दाव्। भारायणो । काठी । बह र्ची। द्रोण । पुटी । पामो । स्त्रीत्वेऽप्यस्पोरक्ष न विस्म्यते जघा नात् । जातरिति किम् ? शुता कुता व्द्ता। अस्पोयमुद्रादिति किम् ? यूका । मक्षिका । 3भ्य: 1 यिया । शूद्रा । मत्सो । मनुषी । R(कोरयो । हो। गयो । मुकमोति गौरादिः। य इत्यर ब्रहणमिति स्थानिवद्भापानति वण्डोत्या प्रतिषेयो अवस्वत इत्प्रधिकारादपान्यायकारस्वान्तोपचार: महारधीति समुदायात् DI जतिलक्षपाया प्रतिषेधः । भवनोगलक्षणो भवत्येव शुद्रस्य भार्या दाद्री । अत इति किम् ? aasushitirii। श्राकृतिमहणा पासिरपिलिका यान्यिता। शासन्मानाशमान सामान्यमपरं विदुः । / पापकर्णपणवालान्तात ॥ 16 ॥ पाक का पर्ग वा स्यामसियाचिन: स्निगी वर्शगाभाद् छ प्रत्ययो भवति । क्षणालो । ओदपाको । आसुकीं । shngkkgii। शालपर्णी । पश्मिपर्णी । गौबाली । अश्वचाली । आगा जातोनामस्मोय नास्तीति वचनम् । पुष्पादसत्काण्डप्रान्तशतकाचः ॥ 13 ॥ 67 ॥ सत् काण्ट प्रान्त शत एका अब इत्येतद्रजितात् परो यः पुष्पादः तदन्ताज्जातियाचिनः स्त्रियां वर्तमानाद् डओं.प्रत्ययो भवति । राख सुप्पो । सुवर्णयुधपो । सदादिप्रतिषेधः किम् ? रात्पुआ। काण्डपुष्पा । प्रान्तपुष्पा । शत पुगा । एकपुष्पा । प्रायपुष्पा । प्रत्ययपृष्पा । फलादसम्भस्त्राजिनैकशणपिण्डात् 368तम्भल्ला अजिन एक्शण पिण्ड इत्येतजितात् परों यः फलशब्दः तन्नामातियाविनः स्थियां वर्तमानाद् डोप्रत्ययो भवति । वासी फली । समादिप्रतिरोधः किम् ? सम्कला । भाका । अजिन्फ्ला। एकफला । दागफला । विण्डफला । 1. -दिनि किम् ? ka0, न । 2. आकृतिग्रहणा नात्य निः) लिहानां च न सर्वभार । सकदाग्य(ति निर्माया गया और मद । / ... 2011. प्रिया सजाय मारपवाचकम्यं न विमान । 40, म., di0 / 4. -निपत्रो न नव-क, na0 / 5. -क्षणं भ-2.., म. / 6. सशभियानान्य यां: प्रवृत्तेनिम जातिमा भून् । अतिप्रसंग 'इनि ओदनस्य पाक इय पाकोऽस्य:सा अंदनपा कम 7. कुक्कुटी, मयूरी, व्याधी, कापी, मस्धिआनमाकृतिग्रहणमस्था सा जतिरस्तु । सदमायेऽप्युपदेशमात्राजातिवमा तात्यर्थः । वासायादेजाति ) कथं लिङ्गानां च न चाक । माहाणी, पली, द्रोणी, कुटो, पुत्री। न चैवातिच्यापिनी सरच्छा शब्दानानजातिवाद--नहि देवदत्ता नाम काचिदेव जाति: लंकतोऽपि प्रतीयते लिपु नटरत टम् तटीयंत्रमादिपु सदकदाज्माता सती निश्चयन ग्राह्या जातिव . प्रवृत्तिनिमित्त-न सलादिपि दु इह जालिबाचिन इत्यर्थः । तथा च देवदसा कारणा शुक्तव्येवमादिषु मातिप्रसंगो बन व्यापत्य नास्तीदि सानिमहामिहानर्थक स्थान । गोत्रं च लौकिकमपश्यमानं द्वितीयस्मिन्नेव दर्शने मृतार्थम् । नाडासनी, बाराय:ति चरणमध्यन क्रियार्थम् । कठी, बहपुची । जातेरिति किम् ? कता पता । फ., म. टि.16.-सी गफली समा-मः ।
Page #77
--------------------------------------------------------------------------
________________ शामटायनामाकरणम् [स. प. सू. 69-74 मूलादनमः // 3366॥ नवाजतात् परो यो मूलशब्दस्यता जातियातितः सियां वर्तमानाद् गयो भवति / क्र्न्नाली। नाश शशा किम् ? मूला। - नुरितः // 113703 इकारान्सागुमति मनुष्यजातियाभिमः रिता याममा खोप्रत्ययों भया / जबन्ती / कुन्तो / आ चुल्ब्नी। 'वात्सायद / वादाक्षी / प्लायो। औषभनी रिति किम ? तित्तिरिः। iti vim / did। drtt| तकारः किम् ? अवन्तीयतेः पिय अवलोः स्थी। जातरिति किम् ? निष्कोशाम्बि फयाः / ऊसतोऽपाणिनश्चायुरज्वादिभ्यः // 11371 // उबाराकान्नृजातियाचिनः अप्राणिजातिवानिनश्च स्त्रियां वर्तमानाप्रत्ययो भकति गम्दान्तं ज्यादोंदच वयित्वा / "कुरुः / इक्स्स्याक्ः। यहाबन्धुः / / दिवबन्धुः / यप्राणिजाते:-अलाः / पन्धूइः / दीर्घोच्चारणं ब्रह्मवन्तरित्यादी कज्वाधनार्थम् / दोचारणे हि प्रश्लेपेण द्वाकारी विहिदी भवतः, तत्र द्वितीयः कस्बांधवार्थो भ्व्ति। उत इति किम् ? दिट / बरट् / तकारः किम् ? अतिनः / निर्वधः / उप्रत्ययोऽत्र हस्वः स्यात् / अप्राणिमश्चेति किग ? आयुः / कवाकुः / जातरिति किन ? पटुः 1 थिकोः क्न्या। अनुरज्यादिम्य इति किम् ? अध्ययुरिम कन्या / रज्जुः / हनुः 1 / रम्वादयः प्रयोगटोनुसतव्याः ! ऊरूत्तरपदादौपम्ये :113/72] ऊहत्तालदार इटट यात मियां यमासाट श्रीगम्य सम्मान प्रत्ययो भवति / नागनासोरूः / करलीस्तम्भ रूः / करिफरवलोकः / लाघयामवन्तादिति वतन्ये उरारपद ग्रहण किम् ? हस्तगाम्युझः / औषम्य इति किम् ? पत्तोहः / सहसफसहितसंहितलक्ष्मणवामादेः // 11373 / / सह राक सहित सहित लक्षाण याम इस सादेरुतरपदाह शब्दरूपात स्त्रियों वर्तमानात्यको भवति / shiiruH। राफोर: / - सफशब्दः संस्लि'. प्टार्थः / सहिदोकः / संहितोहः / लक्ष्मगोरः / बानोह्ः। बान्तकदकमण्डलोनाग्नि ॥113/74 // बान्तात् पशब्दात् कमण्डलुशवाच्च रिगया वतमानानाम्नि राज्ञानां विस्य प्रत्यया भवति / मद्रवाहः / मद्रयाहः / कः / मण्डलः / नाम्नति किम ? वृत्तमाः / नुः / वागण्डलुः / नारी सखो पङ्गुः स्वः // 12.75 // नारी 55. भूः इश्यते शब्दरः स्त्रियां यत. मानाः छ्यू प्रत्ययान्तः नित्य नारी इति ननरमः DI मारावशश्च नारी की। रामो इति सखिशचात् सखशब्दाम वसाहः होत्ययः रही स्त्री। पङ्गः इति पशधाप्रत्ययो निपात्य्ते। par3AH स्मा। श्वथः पशिस्यशराब्दस्य पय:लक्षणे जातिलक्षणे न छोप्रत्यये प्राप्त UH प्रत्ययः / अकारागारयो / लंदश्च / वधूः नी। यूगस्तित् // 1 / 3176 // जयनियरतर मा त्रिः वर्तमानात तर यो गति / योगमा सुति: / बर: प्रमशः / उन्यां वनोरः // 1277]] को प्रत्यये परे वनो रेफदेशो भवति / बीय्री। पीच्री। भुधीव्री। बहपीयरो / उयामिति फिर ? धोका / दावा : शुनी / असिनी / अजिमानीमा वामनर्थवः / - लुगतः // 1 / 3 / 78 श्रीनगये परे दुरयायाम लुम् ( 2 ) / / .12 | परी 1 इति किन ? पट्यो / नौ / 1. गागायनी / याओ / फा-40, म / 2. निकीमाभिमः ., bh.| 3. कसः ka0, म / 1. दर 20, 0 / 5, विरः + / 6, संशिष्टाः ka0, म / . -लोप- 0, म / 8. सुवती च भवनमा मारियादगाऽप्रयोगा यति चित् / यो त बारादिनाकतिप्रत्ययं ताकी दुनीतवधिकारी मयत हु: / 0, न, दिः / 9, अश्वग्रहण मायका, ka0, ma0, दि. |
Page #78
--------------------------------------------------------------------------
________________ a0 1. pA. 3 sU. 75-86 maamir matsyataddhitasya halo यः ॥ 376 मत्स्यबाटदस्य तद्धितप्रत्ययस्य च यो समारोहलः परः तस्म कोरम परलोपो भवति । ग्त्ली। मस्यो नाम विचतस्यापत्य स्त्रो एज की मात्सी। ड्घ इकादेशो हि टोहणेन गृह्यते । तद्धितरल मनुधौ । भानुपा'| प्रकृतिमस्पतीवधामा । यी। यागी। पगतद्धितस्येति किम् ? ऋद्यो। गोरामिद्दी। हुल इशि किम् ? कारियो । रिफे मो । ह्यामिनि किम् ? मरल्यचरी । भारदः । आया । सूर्यागस्त्ययोरछे च ॥ 93 ॥ 50 ॥ सूर्य अगस्त्य इत्येतयोर्मकारस्य छे र हुमां च प्रस्थये पर लोपा भवति । सूर्यस्य भार्या सूरी। अगरती । पूर्वस्म सोरी। आमस्ती प्र्भा। सौरीयः । आगस्तीयःछे चेति किम् ? शीर्वः । आगस्त्यः । / लुच्यगोणीसूच्योः प्यतः ॥ 13 ॥ तद्धितस्मेति वर्तते । व्यदिति गुरूपोत्तमस्थामागपत्रः यडित्यारभ्यामनस्सिदित्यतस्तकारेण प्र्त्याहार्ः। pyatI'NAdInAM तजितानो लुचि परत: लाभवति गोणीमधीपन्दो बचिया । पञ्चन्द्राको देवता बस्य चन्द्रः । दोन्द्रः । पञ्चभिः शकलोभिः क्रोतः पञ्चशकलः । दशशष्कुलः । मुघल्या विकारः फ वलभ् । बदरम् । आमलकम् । लुनीति रिम् ? A~pAeko । औपगपत्यम् । हैराहा फलनियन झुस्स नागपुरी , ' शुधन्तो कुन्तीत्या व्यती लुक परामेदि न भवति सुधः परत्वं स्थानद्वारा पाया। गौणोज्योरिति किन ? पप गोणिः । पञ्चभूचिः । दशमणि: / दानूत्रिः । ध्यत इति किम् ? भिः पभिः कोशः पयप्रेयान् । . . . गोगया हस्को भयं ॥ 1 ॥ 382 ॥ गोप्पोशदत्योपचाराद् गोणी प्रम 36 वरीमानस्म हरूमा भवति । गोणी मात्री गाभि: / मंगा कि मोगी। के डाइयः । / 11382 ॥ अगों को प्रत्ययस्य प 'प्रत्यय पर हम्बो मति । सोमनाः । कीलालपकः । सोमापिका । यौटालाका । लक्ष्मिका । सन्धिका । युमा । बागुका । यः पक्षिआ । मुद्रिका । गहु कुंभाववाचनार्थम् । पात्रः इत्या प्रत्ययात्यययोः प्रायमस्वैब ग्रहणमिति न भवति तरिसरति ब्र्ते। न कचि ॥ 2 ॥ 34 ॥ कधि प्रलये पर अगत्योः हस्वी न भवति । बहकीलारपाय.: / वरश्क्ष्नीकः । बहुममरीका: / बरुझाबन्धकः । खारीक: 1 काकणीकः । न चाति प्रतिधः पूर्वाननुबन्धकसणेन सानुमन्यास्यत्वस्याभाई शायति देन निपाहृयावा जात दाम दिन्द्धगलादेश: गाहककः । घाबरजम्बुवाः । चाऽद्धः ॥ 1 ॥ 3 ॥ अडः कचि परे हत्वा वा भवति । पूधण प्रति प्राज्ञ पक्षे हत्यः क्रियते । प्रियवट्यकाः । प्रियाटवाकः । हमालकः । यमालाकः । इच्चा सोऽनित्ययाउ घसुपः । / 2 / 3861 अरः बलमा सानाहितर याद्धः स्थाने अनित: अनकारावधापत्यम्मावावं कि याकारे माडि आइपरे परतः पा झारी हस्याच देशा भवरः । अपुषः म चैन पराए पराइ सपो नगी । यिना, ट्वाः, खत्यारा । परमादवि का। परमवाय का, परशाट्यामा । प्रियात विका, प्रियजटवका, विपदयापार । च्रोद्स्यानुप्प्ण्गाक्स्स्ः। उभय-- -.- . - 1. गायन मति सूरोगा काव्यग समागम च सनि मनुष्यः, नतः, 'एस: पत्यण ततः 'त्रियो लुगा' इत्याणकारस्य लोपः, सस्य व पोस: प्रानः नि म स्थानिकासावः । यलोपस्य परिधिव्यात् । ke0 ma0, di0 / 2, अपविशेषत्राचिनी कारिका परिकाब्दी ka0, ma0, Ti0 / 3. दोश्छ दी ! है, ma0, Ti0 1 4. पचगणः, दशगाणिक, पासूचिः, दासूचिः का, sa0 | 5, पानियान +0, म । 6. युगः पाभियां गोडी मीनही वाहस्तु तद्दयन् । ती क., ग, Ti0 | 5. अरण म त्वण प्र्त्य्य्ः। 20, bha0, दि.| . मधुका, k। 1. लिखतन्यादिना kp। ka., ma0, ttik| 10. piti sahita-iti / 12. sanna haraparamati समासः । ततः कप-आड क., ma0, di0 / - - - 2050
Page #79
--------------------------------------------------------------------------
________________ श-दाव्याकरणम् [.. पा. 2 नू. 7-12 विधाभिषा भ्व्ति। बस इति किम ? न विद्यते खट्वाऽस्या इति अत्त्ना"| अल्पाउन्नदवा अव्विका। सवाप्रान्ता चाटना । साना अनिवयिका भाउ दादा किम् माता । अनि इति। मिग ? अनुफपिता आपत्ता आका। कौन नि ? बनाता । मालासाडीति किम् ? प्रियतदवा की देवदसः । भाप इति किम् ? प्रियसभाकमतिक्रान्ता अतिप्रियम्यवाका । स्वज्ञाजभस्त्राधातुस्यः ।17॥ . अज भस्त्र पत्येतेभ्मः अचात्तवयवो वः ककारी यकारच, तस्माच्च परस्पाड स्थाने मित्प्रत्यसवयवे ककारे इपरे परत: कारादेशो का भवति न चा सकारात् पर माइ सुप: परो भवति । मुरिसता त्वा शाति: स्थिका, स्व्क्र्। अस्विकार, अस्वका । नि:स्थिक्षानि:स्वका । यह स्दवा, बहुस्त्रका । निका, सका । अनिका, अज्ञका । निशिका, निशंका 1 वशिका, बहुगका । अजिया, अजमा । अहिया, अन जका । निरजिका, मिरजका । यह नका, बवगका । निर्भस्त्रिका, निर्भस्त्रका । बहुभस्त्रिका, महभस्वा । इटकिरता, चटका 1 एकिका, एलकका । भूपरिका, मूपकका । इन्धिर, इस्य्क्ः। विका, आर्गका निपिका, लिप्का। भस्माग्रतर्ण न्ययर्थम् अमाची हि पूर्वीय द्विकल्पः सिद्ध्ः। अचाहणं किम ? gRhshokikaa। स्त्रिका। आह इति किम् ? स्मिता स्वाममाया वा स्विका । साइकाश्यियाः 1 तिआ। भ्द्र्ण्था। प्रियायिका। भाति किम् ? जिवनस्तानाः । मिरचटकावः । असम इनि किम्? प्रिय भस्माकमकान्ला mshiniynstraayaa| इबरसूतपुत्रवृन्दारकस्य ॥ 1388 दिएम नुन पुष इन्दारक इत्योपमास्य अनित्प्रत्ययावसरे पकार थाइपरं परतः इका दिमो समयज्ञि न स कहाराज पर आरम्पः परो भव द्विय के । पिका, परका । मुक्तिका, मृतका । एत्रिका, पुषका । बम्दारिता, बन्दारका । द्विशब्दस्म साहपति पति सवरेलदो विकनिः । स यता या विकल्पो यथा स्यादिमिनर्थः । इन मति एतिकाचरन्ति । वो वर्तिका ॥ 11386॥ श्री मातानिधय वकिति इत्व वा निपात्यने । यतिका, वर्द का शमुनिः । वःविनि विम ? कति कान्दा । त्यायदायतः ॥360 ॥ त्यात्ययान्तस्य पदापियजितस्य शब्दसत्य योऽकारस्तस्य अनित्थयाबमधे ककारेआइपरे परतः नित्यभिकारादेशों गवति न t स आइनुपः परी भ्वी। म्ह्त्यिका। अमात्यिक दाक्षिणालियादिलिया । अष्टिका । खार: कारिकाहारिका । खग्रहानयानुश्य इति सिल्प. बाधनार्थम् । सदादिसिनमः किन ?मा । सका । य । के। सिपका । घण्का । अनैति लिग ? नौका। नौका । कारः किम् ? वियकोलालपाका । अस्ति इति किम् ? जनतापिता । वदसा । देवका । जिनका 1 जोधा । जीराज्माया। सारा नितिन प्रत्ययनादि [ भया । शना शंका । कार्खा। पटका । एला । एका ! भाषा न विया । आयोति किम् ? मारा: / हारकः । गुप पनि नि ? बस्किजना मारा। समानात गुनः पर आए। 'अरपा प्रमाणिक दहा गा । यहनि । नरिका मामिका ॥ 1 ॥ 3 / 61 // नौरका, गानिका इति नरयासरस्व मानशब्दस्म चामत्यमा वयव कमारे आमरे परस: अकारक्षेत्र निपाल्पी : नरान् नायरोमति नरिमा । मग नाम सारका वर्णका ज्योतिस्तान्तच ॥ 113 / 62 ॥ तारमा वर्णका : निपात यथाका सिदि तान्तवे चानिधये । तारमा गतिः । वर्गका तत प्रावरण dishepH। क्योतिस्तान्तव इति किम् : तरिका, धारिका सारस्य । वका, दारिका शासनस्य । 1. दनि अक्षुवी ही ka0, म, Ti0 / 2. न्दारस्य I0 na0, 5 | 3. वृन्दार ka0ma0, di0 / 4. -प(य)का, अक्का, भुव-क., 16 / . नाका, नाका ka0, R.14. -का मधुरा मन -20 मः । 7, कारमतीशि क... n।
Page #80
--------------------------------------------------------------------------
________________ Eena a..pA. 3 sU. 13-201 asodhaputimadita d uindia indiaticairnearesmay.... yoge // 13 // अधिकारोवानापासपरिसमाप्तः । यदित कल मनुममिष्याम: तत्सति योग गति नासोति ब्ण्दिया। योगः सम्बन्धः स यथायोगमेकार्थता पपेशाबा - वामधे एकार्थता असपत्र वदोक्षा । बक्षति पदाधिकानयानिकगोपर्ष पर्यव्यस्पोऽयोऽत्यन्त रान्तरेण तस्यभिसो भयाचाप्रधानम् औट दास' / तर देपद जिनमत चान्तरा सालः । एह न भवति देवरत्तजिनदत्तयारन्तरा क्म्न्न्द्द्लुः। 13 हि देवदत्तजिनदत्तया कामाला संबधी मारल्यनेन । द्वितीया shritaadibhiH। धर्म भिती धर्मत्रित । इह न भवति-- पश्य भवित देवदलो गुफकुलम् । तृतीया तस्कृतः । शलपा 2: / इह न भवति कित्वं करिष्यसि शङ्कल्या खण्डी देवदास उप टन । 'sho'rtye|' उपौरपत्य मौएगवः । इह न भवति गृहमुपगोरपत्यं देवदलस्य । फर्मणोऽग् । नाम्भ गालीतिरः । न भवति-पय कम्भ करोति बाट देवदतः । 'स्मस्यश्यदो लदा हमरसि देवदत्त नगधेषु परल्यामः । इन भनलि-मरति देवदतो मातरजमाम मगधेषु दीर्घ । जातिय काख्यायाम् |11 / 312.4 ॥ जात्पर्य एफ आमचामाम् नामधेये भियन्दन वर्तमानो घट्य द्य्निया। गोस्स्ः। संपता संपन्नो प्रोति । मंगवा बौद्यः । भात्यर्थरय यपहाबाद वद्विशेषणानामपि वय वनम् । जातिरिति किम् । देवदत्तो जिनदतः याश्याप्रतिकृतिः काश्यपः । कति किम् ? होभने अक्षिणो पलिप । सतरपारणोः संनिपातशोभाविवक्षायां बटवद्धावा न भ्व्ति। एको ओहिः संमतः सुभिर करतात्य राख्खाप्रमोग विरुद्ध बहत्व करने नेति न भवति । आध्यायामिति किम? गोत्वम् । अश्वनन् । अयं यतो गौरियादि बुद्धिशब्दो भवतः । तदभिधोया इति व्यापारपदेन जाते राज्यति न भवति । द्रमविवक्षायां नहषचन तिनम् । जातिथियक्षायां पक्षे बहयाचनार्थ यचनम् । द्वौ चासादोऽविशेषणे ॥ 13265॥ अस्मदो बाकरवायझे बहकदावति या अविशेषणे , चेस् तस्य विशेषण प्रयुज्यते । अहं प्रवामि । आधा भूषः । वयं ब्रूमः । अविशेषण इति किम् ? अहं देवदती रवीमि । अहं गायों वयोनिम पतितो जवामि । सविशेषणे प्रतिषेवा वचनन् । एकाने स्वभातस्यात्मनोऽनेकस्वभाव. विवक्षायां सिद्ध बम धनम् । अत एवायुज्ञदोरपि पुरी पहुधचनं प्रयुज्यते । भवन्तो यन्ति । यूयं दूध्। इस भवन्तस्त्वारिति । - फल्गुनोप्रोष्ठपदस्य नक्षत्रम् ॥ 1166 ॥ फल्गुनीशव्यस्क प्रोष्ठपददातदस्य च द्वौ नक्षप्रशब्दवाच्यापर्थी पहबद्ध यतो मा । कदा एवं फलान्यो, कदा पर्वाः फल्गन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पर्वाः प्रोडपदाः 1 अदिते पूर्व फगुन्यो, उपियाः पूर्वाः फल्गुन्पः 1 उदिते पूर्वा()प्रोष्ठपदे, उदिताः पूर्याः प्रोष्ठपदाः । नक्षत्रमिति किम् ? फल्गुनी जाले फल्गुन्यो म पवित । द्वादिति किम् ? एकस्मिन् ज्योतिपि मा भूत् । पञ्चाला जनपदः । गोको प्रातः । खतिवः धकागि । हरीशः फलानि । पधाला मधुरै । पञ्चापिसपो मध्यः । आगो पहा यी इति सलिगम वस्तुनि स्याद्वादमनुपति मुस्मोपच रितार्थानुपातिनि च शब्दात्मनि सहित स्तत्तलिससंम्योपादानाम्यवस्थाऽनुमच्या अन्ययात् स्वीजस् । / 3 / 17 ॥ अवस्यात् गु औ जम्दाले प्रत्यया भवति । था। स्वस्" गृहम् । अयो स्वरतत्र घा। अयो में गृहम् । अषो उच्चन महम् । पदात् श्रमागा व विमा । औ-जमग्रहण नुतरारंम् । ग-इत्युकारोऽवमहे उच्चारणार्थः । जसा जकारः राहिलामाले पारस्या देशार्थः 1 1. योगवादः संवन्धसामान्यबाची हेन समवायः संयोगोऽप्याक्षिप्तः ( गुणगुणिनी स्म्पाय्॥ व्ययारेच संयोगः) ka0, मात्त्। 2. तस्वयं मि-ka0, m। 3. उपलो वा m0| 4. जाति मा. चमकादमियाने एकवचनमेव प्राप्तम् , अत इत्रमुच्यते का, म, टि. .. जातिवचनन अफि.. रयभिधीयते जातिव्यक्त्यास्तादाम्यानुबन्धात्, इति बर्द्धमानीय ka0, मा, di016. अजातिवादानो संपनादीनाम् क., म., di0 ! 7. अभिधीय इत इनि । 10 / 8. पगालमधुरः 10, म. / 5.पतालसपो मनुग्न्यः क.., म. / 10, -च्रिता-k0m0| 11. ते मयाबेकवे पदाम्प्रथमाया वा। ka0, mA0, di01
Page #81
--------------------------------------------------------------------------
________________ शाकटायनन्याफरणम् [.1 पा. सू. 50-10 पकहिवर्3o ॥ शश68 ॥ सोन्य संगाना गा ग म -f-IPS सु ओ अन् इत्येते प्र्त्याभ्॥ पद्, पदो, दः । एक्-fx-म्हा। इयमधिकारः, ता तांझ थाना मित्यहिमाल्यार विकाः : श्रामध्ये ॥6366असिनास्ण्ब्न्ध्रूप् किन्याल्पातु मभिमुभीकरणामामणम् । आमाण वर्तमानात् शब्दरूपात् एक-ट्रिबह गु गौ जम् इत्येते प्रत्या भवन्ति । हे देवदत्त । धे देवदत्तो । है देवदताः । पाटोप्सी चचनम् । हाधिकसमयानिकपोपर्युपर्यध्यध्ययोऽधोऽत्यन्तरान्तरेण तस्यर्यभिसर्वोभयैश्चाप्रधान मौशास ॥ 13 / 100 / पनामानं हा धिन्न समया निकपा उपयुपरि साधि अधोधर अति अन्तरा अनारंग इत्यतेः च परि अभि तब उगम इत्येसरव्यय योजावानेड) पर्तमानात् (शब्दरूवाद) एकदिबहुगुमम् औट गार इ त्या भ्व्ति। हा देवदतं वर्धत व्याधिः । धिक् देवदत्त मयाः प्रबुद्धम् । रामचा पर्यत नः । नियापपर्यत वाम पार ग्राम त्रामा अध्यधि ग्राम ग्रामा: / अधोधी ग्राम ग्रामाः । यादव नाहर ना । अगर नीटं च विदेहा: 1 अन्तरंग निपट मोल च विदाः । अन्तरेणा पुष्पभारन किचित् । परितो ग्राम ब्नानि। अभिशी ग्राम ददानि । सर्वतों जाम वनानि । अप्रधान इति किम् ? प्रभाने न भवति-हा तात घिमातरित्यादौ च तातादेरामन्यया विवक्षा न हादि मुक्तत्वेनेति न भवति । हा गत वराम मिआ । बाखत घनाद खते घरभुतरम न स्वयं योगः । यस्य तालि ? टर कृत्स्व्। हविभः सनदन्तारातरेण सा स्वरादी म्होते। तनहम भवति राजधान्या सिसयां गुरि' यति । किती पत्र नालायमानान्तर ग्ल्न्। चारोऽन्त कनसम्परमार्थः । शेन-गुशिल न प्रतिभाति किंचिः । गोप्य भने प्रमातिमा त्वाम् । मोक्षपायपि न्यायः प्रभादा नियमपि भवति । नोटघकार डिगि प्रत्याहारतः । सः शकावटकारल्यासन्देहाः । बोरयतारोत्थंभवनेष्यसिना ॥ 2 ॥ 33101 ॥ अवयवश:" सादायस्य क्रिया दिनासाफल्येन प्रामीरा या स्यन् । लक (सते ) दश्यते अन नल्लामा बिलम् दे नचिनियजितेन विशेषण नाकः इत्यानित्य सनम् । सास्मिन भोमनेन पते पाने वामानात् ( शब्द स्मात् ) एक-हि-यह जम् औद् शत् इत्येत प्रत्यया गन्ति । या वृक्षमभिमन्यते । वृक्ष वृक्षमि विद्योतने विदुः । 1. तुम्नास्येभ्य एकत्यादिलंया 20, म., कि । 2. आमन्यापदं लिपाया चिओपणं भवति ., na0, si0 / 3. ममाम्यहमिति वा निपात्रानाधान- यामा इसांगति पनीरमादिसंबन्धः +0, नटि. | 4, प्रधानमुस्कायंन्, यदर्थमन्यदुपाधीयते बन्यत्तस्योपकारकर-पराय नदिया तप्रधानम् ma0, दि. 5. निपनापारन्ता चिदशा स्व्य्ः। अत्र हि निप द नानिलंबन्धः । नानारम्य गेनेति । एवं व्यपंक्षा. इसमीक्षादिम बन्न प. शि: 27 धन श्यादि ka0 द.1 6. पहिमनगाइति सम का, सक, ni0 5. महावादित तस् 10, ma0, टि , मुभियुक्त सोका कारण नहरम् : मास्विर ननायकवनेन साकारत सो सति प्रयासलोः प्रध्यानतिरीगानित म्यान सन्देदपरिरक, मा, di0 2, अमिपरिप्रति अनु जय नेपां कर्मप्रव. च्नाय्म्ज्ञ्या। समिति न रक्षाकीसथंनते ऽभिमाग व परिपती--अनुलेपमा च होने चं यश्च वारले कभर परनामेच पचनायोगे लिमद् हिलोमा भगत शुक्ल यात इति कातन्त्रता dhA0, मय, टिक1. राजसाही ते शसफर, माहि । 11, मादिशब्दन कातिनुमानलपपरिकाका, ma0.10:12. दोपणनाव, न्ण्। 13. सक्षम विनने विद्यत । 20, म ।
Page #82
--------------------------------------------------------------------------
________________ a. 16. 102-105 | निए ? स्मार पंजन का उपादार्थमभावार्थम् । भगति प्रतिपर्यः ॥ 13|102 ॥ स्मण गागरदीप् भवनं गागरिनु इत्येतेऽप्रभामेऽर्थे वर्तमान दहा एकद्वि अशान्ति । प्रतिच्यैते । वृक्षं वृक्षं परिवृक्ष ल वृशं परम सांधुदत्तो मातरं प्रति । मातरं परि । गातरस्तु । भाति मां प्रति स्वात्परिमद्दताम् । एतेविति किम् ? अनु घनस्याश निर्गता समीत इत्यर्थः । हत् ) एकच प्रसारणमनु वर्जयः । टार्थना ॥ 13 ॥ 103 ॥ स्तस्मिन्नुत्यनेन यो वर्तमानात् शब्द वृपस्य अत्रज्यातु पान् राजानं दाइ तानापतत्रता सेना । तेन राहावा कृताला स्वर्थः । तृतीयः । () अहं गम् । इति कर्म मांगलिसहितम् असूयति । | उत्कृष्टेऽनून ॥ 1 ।3।104 ॥ अनूआभ्यां युका उत्कृष्टेऽपि नात् ( रा ) एक अन्य मक्षि anushaaH। अनु विद्वगदिन गोदाव्याच्या उपविशेषादिनं कवयः तस्माः । I C कर्मणि ॥ 6।3।18॥ इति कर्मनिविकारी प्राप्नेऽर्थे पतंगान कुम्भं करोति । शरं सुना । आदित्यं पश्यति । बने नियति भार हल पयः । देवी देवतादिक्रिय विवक्षाया प्राप्यते" प्राप्यायते । गोः पयोदध्यादतीयायादिविवक्षायां तु मचायोगे भद्रः कृतः पटः । दातेन क्रीडाशयः प्राप्तमुदकं यं राः प्राप्तोदकाम इत्यभिहितेन नेवानायाचनाधिकारान भवत । प्रधानम् - निष्मदारं दर्शयत्य इति भवति कः वृतो भीष्म उदारो दर्शनीय इत्यय कर्मा भवति । अयान इति पर्युदास इति अजां नयति ग्रामजादी ग्रामाद्यपेक्षया प्रधानमपेक्षवादधान एते प {? 61 7. बनासंख्या 2. भावे लकारः । He fa 2. ular g bandhane ityasya एकद्वारा भातीः कृत्यः । 0 sa0 दिए । करि करणे चा 5. कर्मयोनिने स्वरूपग्रहणम् संशि वात् । यदिदेशे स्वपनेत (हि) संज्ञाविधानमनर्थक स्वात । ka0ma0zi0 / 6. शिव सागसदस्य दुरुपक्षिवंध्यं फर ma0 दिए । * यकल् कर्म भवति । शमति 2008-000 / 5. कि कर्म ka0sa0 10 0 0 1 11. एक di0 / 12. कर्मरूपासि3. कृतिमा संरभिहितं कर्म । कर्मणि चामिति न साभार: 000 / विदेते वस्तित् व मेवे 064 k0m0॥ प्राण उस्ताद कर्मान्तरात्यम् अनाधिकारा सहीयानि इत्यादि । 0 0 टिप । ( पाने क मटि ( हिनोमे तथैव कर्मणी 1 द्वितीय) die । ka0 2060 /
Page #83
--------------------------------------------------------------------------
________________ शाकटायनश्याकरणम् [.. पा. 3 सू. 106-112 दिनः करण या 1 / 2126 ॥ न करोति दयालणव्यापार कारव करना, दौत्यर्थस्य यासर मामा मोदकको भदन्ति वा । अक्षा दी । शलाना दीवति । अत्यति । पालमाजिलि । दिव दकि किम् ? दामेण लुनासि । करण इति किम् ? हे दीव्य्ति। पारस्वाद तनीयाया , बाथा मान हितमान धानम् । / कमच रारा दाव्यत्कार तत्कर्म व करणं 5 मा ददेक कारक यथायोगं तदुभयजागि भजनोत्यर्थः । अआप देवनन् --- कर्मस्ले परस्मार्ट करप.तृतीया फर्मलक्षणा' एष्टी बाधित्वा भवति । दचना अआ:, अम कारण लक्षणानट् । अदायते देवदत्तो नगदत्तेन, अन्न करणत्वात् तुतीया, कर्मवाचन प्रगोयत्य मय समति पेयश्च न भ्व्त्ः। अद्भुतं देवदत्तेने त्यत्र विक: सकर्मकत्वे निवृतोऽक्षयतादारति जारका दाई काः । वकारः सायशार्थः । ___नविनिमन्यातपणम् ॥ 13 विनिमेयोपनिय नपणं-द्यूतजेयं तनयं दियः प्रास कमन भयसि । कर्मकानकरोतीत्यर्थः । zasasya'yati । सहस्रस्य दोश्यति । क्रय विक्रये तस्य पणत्वे धातनियुटबत इत्यधः । कर्नयाभाचे पछी-शतस्य दीपदी ! शतस्य शुतम् । शतग्य देवितव्यम् । शशा गुदेव' / 'ग. लगभग मायः : गास्य सूतो देवदत्त., नारि स. / विनिमयपण ति वि.म ! देयान् दोव्या, सतीत्यर्थः । एतरण किम् ? भूमि योग्यति, शन्धिना विजिपीपन इत्यर्थः । रान्धिपणास प्रतियोम" भवति । पपग्रहणं किम् ? दतं दीव्य्ति। अक्षान दीव्यति । चोपसर्गात ॥113।106ग्राग्ः परसय यिनः प्रायद जिनमे जायणं र दिकरपे या न भवति । पग प्रसव गर्म कर्म का प्रावत । एतं प्रदोश्यति । तीव्पत्यादि । पणत्यवलोः ॥ 113 / 110 ॥ पगतज्यमय च हरतः प्राप्यं यद् विनिमेयं चूतपणं च मा कर्म न भवति । सस्य वगने, रारा पगते । शतस्य व्यवति, शतं व्यवहरतीत्यादि । चिनिने नगगग मिति किम् ? साभांश, र तोक्यः । शलाका व्यवहरति । विगणयन् गोमारतीत्यर्थः । स्मृत्यर्थदीशां कर्म ॥ 131121 ॥ रार्थानां यातूनां पतेरीटेश्च यत्यार्म तत्वार्म वः भवति । मातुः स्मरति, पामर स्मरति । मातः स्मयरो, माता स्मयंते । मातु: स्मर्तव्यम्, माता स्म्न्ः। मासुः मतम, माता मत । ना] गुल्मरम्, माता गुमरा 1 माला स्मृता देवदरेन ! मातुरप्रेति, मारारमन्येति । साधिपो दरसे, सपदयो । पानी लोकानी। फर्मग कसंबन्धील घ । सामान्यावशे पापाभ्यां स्वनी विधावस्थितस्य विदमवस्थापन नियमार्थन । सनश कारकान्तरं तागायत्या नोच्यते मात्र स्मतम् । मनता स्मतम् । अयानादिति नगमानापार्थ च नेत्यवृत्या सिद्ध कर्म ग्रहणमुत्तराईम् । कृमः pratiyane ॥1।31112/punryn प्रतियत्नः ! सतो गणात रसधानयागायपरिहाराय वा समोह, तप वानस्यारोने: कर्म गर्म या भवति । एधी दकस्योपस्कुरुते, धावतमममुगः । सशस्त्र पस्योपस्सू की shaamuplkudmaadi| प्रतियार किन ? कुम्भं करोति । नगर पाति । 1. अक्षास्नु देवताः पाशकाश्च से, इत्यमरः क. म. tti0| 5. सनौपकरणं हालाका, क. म. हि। 3. -यहविधानम्, क. mhi0| , अन्न भावन , . म त्ति.| 5. पररवार, 4. म. त्ति। 6 कामयेगापिका-म. टि. / 7. दीयन्त मिरिशिदेवनाः, प. म. त्ति। 8. दत्तस्य क. म. Ti0 / 5. नित्याकमत्यादिना प्रासम्, क. मट0 / 10. न प्रागिन्यपिग व्यादिना प्राप्तो न भवति । दिए भार: सकभकस्यात् । क म Ti0 / तं प्रतिपेधा ka0 ma0 / 16 प्रतिदानं कृत्रः शतं स्वाकरे य्थ्ः। क. म. tti0|12. अपवादविनिमुकाऽस्य विषयः । का म त्ति.| 13. साप्येगा यति क. म. दि. 11, नास्ति, क. म.1 15. विगणयनापा क. 'मारि016. नोक.न.टि । 17. सुस्मसमानुः स्मृतो देवदत्तः माता n0|18, -मासोऽभाषाअंश्च, km।
Page #84
--------------------------------------------------------------------------
________________ मई a1पा. 3 सू. 113 - 117 ] अनोधवृतिसहितम् राजोऽज्यरसन्ताप्योः कर्तरि भावे ॥13।1133 स्थ रुजा, por3A सस्यादभ्यामदे माया चल कर्म वा गवति कर्तार भावे भावदत् अस्या रुजः कर्ता भवति । चोर जति रोग" घोर राति गोराम घोरादिरूप्रति विम्? वृद्धि जमान्य अर सन्ताप्योरिति किम् ? कदारिकेति । ययातिं सन्तापयति । करीति थिन् । देवदत्तं स्त्यस्यासने पत भाव एति किम् ? देवदतं रुति इलेमात्र कश्चित् इह पष्ठी न भवति चोरी अव्यतिरेकेओऽयं विचितिं । व्यतिरेकना रोग इति । इत्याह । हिंसायां जासनाटकापिपनिनाम् ॥ 13|164 ॥ जादि जय हिंसायां jor3अने, नाति नट मदने, मुरादी गृहीते, न जरा मोक्ष, न तावित्य हिंसार्थत्वात् क्राति क्रय पचण हिंसा: पटादि: पिंपसंचूर्णनेन इत्येवंपूर्वस्य च हसायाम् वर्तमान कर्म वा भवति । चोरस्यारापति चोरमुज्जासपति । चीरस्वोसाटयति चौरसुनापति । चोरस्योत्कथयति चो मुक्रावति । चोरस्य पिनष्टि, चोरं पिनष्टि । चोरस्यन्ति चीरं निहन्ति र प्रतिको प्रति । चोरस्यन्ति बोरं निप्रवृत्ति । चोरस्य प्रणिहन्ति चोरं त्रणिहन्ति इत्यादि । नित प्रयोगोतारतोत्येते : बहुचचनं सम्भवि "सर्वभरिग्रहार्थम् । नित्युपादानादि भवति धीरे हन्ति चोरमा हिंसायामिति किम् ? देवदतं बन्धनाज्जायति मोक्षयतीत्यर्थः । नटन्तं नाटय नर्तयतीत्यर्थः । रागादि निहन्ति निवर्तयतीत्यथे । जात्याचाकार निर्देशो यथा स्यादित्येवमर्थः । तेनेह न भवति इस्युमु दस्दीनट इस्पद भोगादिति । अत एव चोरस्योत्राचयतीति प्रतिपेपरः । अर्थववदम् । ओजरा श्राशिषि नाथः ॥ 13995 ॥ नाव राशी वर्तमानस्य यत्व तत्कर्म का भवति । सर्व नावते, नित्यादि । सविभूगदिदि (a) शास्तं इत्यर्थः । काशिपति किम् ? भागय भुवनाथ अनुकादिविति नाचत इयर्थः । . farafe ॥ 1 | 3|116|| सीति तासांमेति ताभ्यामहिटी डकारेण प्रत्याहारः । गश्वतैरभिवादयतेश्च यो स्थित भवति तस्य प्रयोज्यः प्रकृतिः कर्ता कर्म वा भत । पश्यन्ति भूत्याः राज्ञानम् । दर्शयते भूयात् राज्य भूरिति या अभिवदति गुरुदम् । तक्षिमाशिपं प्रयुक्त प्रत्यर्थः । अभिवादयते गुरून् देवदत्तः गुरुणेति वा आत्म्याशिवं प्रयोजयतीत्यर्थः । अथवा अभिषद दत्तः मम्यः प्रयुङ्मते - अभिवादयते गुरुं देवस जिस पक्षपात्मा भवति । दर्शय मानो भूत्यान् राजा भृत्यैरिति वा । धाभिवादयमानो गुरुं देवदत्तः गुणेति वा । अथवा अभिवादयनामो गुएं देवदत्तं जिनदत देवतेने कार्या देवदतिया । राति क रूप्म्। अगिरावति देवः । अथश अभिवादयति गुरु देवगिरिति नि? दर्शयते कार्याणं रूप" अभिवादेशेन जिनयत इति । गुरुकारिणयोः प्रतिषेधो न भवति । I कर्मकात् ॥ 13|117. अविका उषा funk, mwafu कशन्, 244दान् लौलु & गच्छति देवदतः गणयति देवदलम् । देवदत्तमिति वासस्य एवं विधिः । कि रोप Rarafir देवदतं 3. रोग इत्यस्य अफरीति नावे घट सोऽपि कर्ता, ka0 ma0 di02. विकल्प ka0sa0 Ti0 / 3. श्री श्यनन्तरमष्टाक्षराणि तानि प्रायः-ma0 दिथ । अभावकर्तृशंभू ka0ma00 2. अनात्मन्यनाच्या ka0ma0di0 / 2. व्यस्तत्कर्मभूतः परमप्रकृतेः कर्तृक0ma0Ti0 / 7. अभिवादन ka0sa0 / म अभिवदति गुरु पदः 0 0 0 अ दर्शयतीति न पश विवक्षितः नापि प्रकृतकर्मणि, 60 bha0 di0.10 सीवर्णिके रूपक्षी रूपतर्क कभ्यते इत्यजयः । 0ma0 di0 / 11. एवं तर्कयति रूपर्कः सौवर्णिकः, ka0 ma0 Ti0 /
Page #85
--------------------------------------------------------------------------
________________ a. पा. 2 लु. करिसी नारी - नित्यकर्मभिर्धशब्दकर्मादिन्दशब्दा यः ॥ 113 118 ॥ ति गजनादेश देवा सदनक्रिय काडा वचनात नित्य 3 स्यश्च दक्षाय धी विस्तस्य कर्म कर्म भवति खादद्द शब्दा वर्जयित्वा दितम् शाययति देवगम्यतामा ग्राम जायं ज्ञापयति मात्र धर्मम् । यत्पयति सापत्रकं धर्मम् अद्य भोजयसि गणवमदनम् । गाणमोदन विलापयति देवदत्तं पुत्रम् । अभापयति देवदतं गुरु महती "विशःपति देवदत्तं गुरुवराः । श्रावयति देवदतं शास्त्रम् । विज्ञापयतम् उपयति देवनियार्कणम् etebhyo * susang samva पूर्व विभा कर्मकारथ कालादेन संभव सर्व सकर्मकरादित्यमणोदिताः । गम्प तेन) भवति स्त्रियं गमयति देवयते । मां नयति ग्रामं देवदत्तेनेत्य चप्रापणार्यान प्राप्तिः क्षार्थी जनसामान्यार्थी न दिदार्थ तथा च शिग्रहन भवति प्रावयति देवदमोलसम् स्पर्शयत गुदरोग वरम् भयददिन्दश इति विम्? खादति पिण्डी देवदत्तेन श्रश्वति विडों देवदत्तेन । कथयति । व्वाययति देवदते । देवदर्शन कि त्रिविधा किंदा जर्मला काही स्वर हिंसायाम् ॥3।116 ॥ "भक्षयति वह तिमि भन 11 शोका याकरणम् पुत्रान् वहेः प्रवेयम् ॥1।3।12063 ते [] भारं देवदतः प्रेयमिति किम् ? प्राणार्थे विश्व वचनम् । मोर्चा ॥ 13।11॥ 15 भ्क्स्स्व्तिर्न्क्रोय्विस्स्य्ः। अद्यर्थलात् पूर्वेग प्राप्तं नियम: बचनम् । कलिय प्राणाइन् 18- 122 कर्मवेयंत तक भवति । याति भारं देवदनार्थ कर्म कर्म वा भवति विहारयति न वा भहीद देव आहारपत्योवनं देवदत्तं नाति भार देवदत्तः हारयति भार क स्वरस्वम् नः करोति व देवता devadala', devadarzana 1950 9 7 krakt vit kaum-www best if 84: 1 zrI svAso'parAdhAraH // 13122 // a lines a mod or unaug and "wali: manadai mchaufensivenlides bei GIL: Ai vi valuan 2 mat cua BCH H tu पूर्वम् उत्तरसूत्रे व गति 0ma0 दि. 2 शा 0 ma0 / 3. इरमा ka0sa0 (नास्थि) 0 0 0 . अस्ते देवदशः 10 ma0 टि. 05 गच्छति मरणको समय, रामयति माणावकं गुरुः । कर्तृकर्म ka0 ma0Ta06 शिष्यम् ka0 sa0 di0 / 7. न केवलं श्र महतो विभापति तस्मादपि यः स पाप k0m00| शब्द0ma0 9 नायदि 0 0 10 ki0ma011 मि 200 12.ति शेषः विशेषः 60 da0 ) ma0 0 / (
Page #86
--------------------------------------------------------------------------
________________ अमोघत्तिसहितम् 8 आधार i. mi.m ? ग्रामोदिशयिती अवरत्तेन । कर्ता न भवति । अकर्मका नदिधातवः शीसगाकका भवन्शीरि लिई मर्मला । आधारमाधनायनलम् । बसोऽनपाध्या 1 23. / अनु अधि : रय सामाधार भ्य्॥ श्रामगनु पनि गोपिरः । पामार रात । ग्राम उपोषितः । हाममधिमाः । प्रामानि । बानभारस । बाम : ! अश्या विमानक्षपेत्यस स्थाना -नानारस, तेगमागे उपयसति, मग ति वाया न भवति । अभिनिविशश्च । / 1 / 3 / 124!! अनि नीत्यसमुदापूरय विशेराचार: मार्म भद्रात । काममभिनिवरतं । sAma'bhinidizyate / ग्रानोऽभिरविः । चकारः वर्म भ्यक्ति न भवति चंति चिदभावार्थः, ता या या रांगा यस्मिन् यरिमन प्रतिनिबियरी kalyANa'bhinivezaH अधिगविष्टा' इति सि भवति । कालावभावदेश वाडकर्म या कर्मकाणाम् ॥1 / 3 / 12 / काली मुहत दिः, अब्दा गन्तव्य क्षेत्र बोशादिः, भाषः प्रिया दोहनादिः, दशो जनपद: ग्रामनदीपर्यतातिः सोऽवाचा सकियो नारा गवत्यकम च । नर-मासमारत, मरा जागते । विते, दिवस: रामरते । अचा-भोर स्वनिति, शा सुकाले। जन स्वमति, मोर पसी । भार:..-पौदहमारतं । औपन पाक प्रिसि। गोदोहः दाम्यते । ओदनपा स्थीयते । देश:- स्वपिन, चुरवः सुष्यन्ते । प्राग यमति, ग्राम गो। म नति, माश: पच्यते । सारयोरनसरिता । रास्य्ते। सना र प्रदयामा प्यने । दोदोर जास्ते। आदनाक र ! म जागः । पारी । समाधीतम : पिता भुक्तम् । यालाच नागिन किम् ? प्रासाद अगले । माया गर्ने । चेति वा ? मामारस्ते ! प्रोद । त्तिः । इदं गःओटमाहितम् । गोको मारमा । मन् शुष्पा इति । त्यकर्मण्याचार व गाप्या नावाटकःयमार्थात् कम्भाव इति कादी भाये च भवति । अकवाणामित किम् ? रात्रायुहेपाश्रीतः । अध्ययनमधीतम् । प्राकृत मवेद रूत मनिपतावरकाम चेति यमभिदतव्यम् । कालावनोन्याप्ती ॥ 3 / 126॥ माले अध्वनि चाप्रधान वर्तमानात रब्यरूमार सानी बेग वधिना प्रक्षाविहारयन्त:योगे घर मोनासो भवन्ति । मासं गुडःपाः । संवत: / म. वल्याप: / प्रोश दिला नदो मास्धोले। बोरामधीते । कालाध्यमोरिति किम् ? स्थाल्यो पचति । ध्याप्ताविति किम् ? मारीचीत । मासाबीते। कोशेऽधीते । यस्मानीत । माध्याप्तिः । पप्ठ्याः सक्षम्या याममप वादः । टाभ्योभिरिसडी ॥ 15 ॥ 3 ॥ 16 // सौ कियाफलनियता बोलायां यालयाचिदोययाविनाच शब्दाद् ध्यान लिन इत्यंत गवारल्यं प्रत्यया भ्व्ति। रोग पातापीतग । गासाका प्रारीत । काममोनम । गोगान भूत्मा। भोगनाम्ग मी। गोजी: लग । ःअस्तिनान मौतम् । योजना mA.m । समाधिमा गमाग शिक्षिः । र नया:ओयापया मंगः । नुकर करणेश्यम्भूतलामाणे ॥ 1 / 3 / 128 / / फलसवय: पसायी सः । यः परा रा का । 'यारि अगुप भूर 121 मोज्यं वारकं यद् आआपार घालुराह येन कर्ता करोति तस्करम साधयतम कारकम् । इगचित् कारणापन्न इत्थम्भूतः स लक्ष्यते येन तदित्मा भूतलाणम्, एतस्मिधाने वामानात (शब्दर पाताकटा भ्यां भिस इत्येते प्रत्यया भवन्ति । हेतो.--धनेन पुलम् । विद्यया yshH। ___ 1. बार्नु, क. म. Ti0 / 2. चाकणाम् , ka0ma0 | 3. गोनाहादिः, OM मः । 3. चतुर्विंशत्यलाना हस्ती द्म्नुस्स्क्र्ः। तमहरोत मध्य क्रोशस्ती द्वौ तु गौरतम् ॥ क. म. Ti0 / 5. गव्या गब्यूति गम्यूनि चतुष्कोशं तु योजना । इत्यभिधान चिन्तामणिः क. म. tti0| 6. पूर्वप्रकृतिसितम, ka0 m0vi0| 7. अन्न इण व्यालिः, क. मटि ! 8. तोगुणेन व्याप्तिः .. ma0 di0 /
Page #87
--------------------------------------------------------------------------
________________ शाकटापनध्याकरणम् [a. 1 पा. 3 मू. 122-133 चान्यगा मोकः (m) : मुना विनांत । करि--देवासेन तर । गुमलेन भुना । बार--नाग लुनाति । नामिति। स्थल लक्षण-अपि भवाम् कमालना छायगदादीत् । अपि भवान् वतिने यान मारक्षिष्ट । 'छादिक प्रकारमान्नस्म मनुस्य काममा विलक्षणम् । 11यम्भूत करणं किम् : . शुद्ध प्रति विसोनम् । अभियान मालपाणि छात्रमदाधोत, इत्यत्र लश्यप्रधानो निर्देशो न लक्षाप्रदान) इति ग भवति । एवमलक्षणं सहयोगाशतरिया इत्यपादाम स्म्भावाण्त्। समन नया नाभं धाव तीत्यर्थ: / हिनधान्यति । द्वितोनार्थेन हिरण्य नेत्यर्थः । एवं पञ्चकेन पदान् ऋणाति । सहसंगाश्यान् "इत्यादि वल्परिमाणन बा मूल्यनत्यर्थः । केयपरिमाणस्यापि क्रय करमत्यमुपपद्यत एवेत्येवा करण एव तृतीया। सहार्थेन । / 1:3 / 129 ॥ सहायतुल्यकोमो विद्यमानता च तेन yuvataM'pradhAna'rthe बदमाता शब्दरूपात् ) एकाद्विवहप टाभित्येइते प्रत्यया भवन्ति । पुरेग सहागतः पिता। पुत्रेण सह स्थूलः । पुत्रेश सह गोमान् । शिष्यण हद ब्राह्मण: / तिल: सह मायान् वपति । सहैव दति: पुरि महति गर्दभी । अर्थग्रहण कि: पुनेण साम् । पुरेण राना । पुत्रेण युगप्रयागतः । तुपागतः वृतो यूना। अर्थग्रहणात् payodhaprayoge'prayoga'nya सत्तायां भ्व्ति। - यद्ध दैस्तद्धदाख्या । / 1 / 3 / 130aa यस्य भेदिनः प्रकः रवतोय' में प्रकाशिशे पस्तृतस्तत्प्रकारपरकम झाल्या भवक्षि साहाना भिरित्यले प्रत्यया भवति । म ग 1 पादन मानसा सलतिः । प्रकरमा दर्शनीयः । प्राय धयाकरणः 1 काश्यो माग । ब्राह्मणो जात्या। यह प्रकृतिनिदेशाम् सरस्थाशपात् । भेदहणं vi.m ? यष्टीः प्रशय । सुमतान् प्रवेशय । तद्ब्रह किम् : आशिकागम् । माल्यावर प्रसिद्धपरिग्रहार्थम्, (तेन) अशा दीर्घ इति न नयति, अबुतक्रिया- . सदा करणादिकल्पनायां यद्यपि सलीया स्थात् (तथापि ) तत्सम्बन्धे पष्टो मा भूदित्यारम्नः । काले वाद वाऽऽधारे । / 1 / 3 / 131 // बाले वर्तमानात् नक्षत्रवाषिरः वादातू आधारे, एकारमें द्विल्य बहले महात्वा पांसिरतमा यथारख्यं प्रत्यया भवन्ति । युध्येण पायसमलीयात्, प्ये पायसमश्नीयात् । मधादिः 'ऽपललौदनम्, मासु पललोदनन् । काल इति किम् ? पुष्यं चन्द्रमाः । ममापहः । बाब्वनिवरपथ काल महणन् । भादिति किम ? तिप्पेषु सत् क्षम, सिलच्छेथेषु यद्दधि । काल इति सम्सया तनिमित्त हो पायव से लदः न भवतिः, ( यथ:) चित्रामु जाता चित्रा माविका तस्यां चित्रामामास्ते । आधार इति किम् ? अदृष्यं विदि। अब कृतिका: / आधारस्य करण विवक्षाशं ततीया-सिद्धति, अस्ति याभारस्थ करणदियक्षा, स्वः स्थल्या' पवतोति तत् क्रिपते सम्बन्धविपक्षश्यां पष्ठीवाषनार्थम् । प्रसिताऽक्वडोत्सुकः ॥ 1 / 3.132 ॥ प्रसित अवरच उत्सुक इत्येतेयुक्ने आशरेधाने व्र्त्माना। शत् FyAM मितियों या प्रत्यया भवति । देशः प्रित्ः। शेष प्रतियः । अन्तर्पण शिलो । प्रसिदः, निसाउत । सौरवश्वः, बाहेष्वववद्धः । के दौरान समोझो स्मृती चाप्ये । / 1 / 3.163 / रास्त जानती मगानस्य "याप्य कारपत्र:, शत्र टाभ्या मिशिवते प्रत्यया भन्मिभाना संजानीतं । मातरं नामीतं । पित्रा संजालीते । वितरं राजानौते । - - - - " - ." - - - - 1. तक्षान, क. 102. दानवादिकम् , क. ma13. धान ( शुन: ) क्रीमाति-प्रति सपरिक0 m0| 4. मलेभियर्थः, क म । 5. -रणतोपप-ka0ma0 / 6. गतः पृण स-क. म. | 7. सत्ताथाम् ka0 ma0 Ti0 / =. तद्यथा-सा स्तनाभ्यां जय महसे, सवा भूभ्यामस्त्र नयने महती, युगपत्कराभ्यामस्था , साजनधनवान, राजा पुत्रेण गरा, मायया याक्षित्ती, यन्धुभिः स्वगं गतः, सदा कम di0 / 10. सागरचा दिभिः-ka0 ma0 0 | 11 देवदत्तादाक. कितिन्य त्या' ! ka0 ma0 टि । 13. रसदनिदेश्यं न हि वस्तुष्प्रवधिसभू । स्शमा मनपा विवक्षा दृदयते यतः । क. ma0ni0:5, -व्यं, प्राध्य-क-30 g0|
Page #88
--------------------------------------------------------------------------
________________ a. पा. 3 सू. 13-137] अमोघयूप्तिसहितम् . सम इति किन ? मातरं जानाति । पितर जानाति । ज इति किम् ? गातरं संवेत्ते । अस्मापिति किम् ? मातर मंजामति, मानुसरोजानामि । स्मार्तीत्य्र्थ्ः। चकारो वेवस्थान गाणाध: / अआए इति झिग ? करें स्पर संजानी । फरणे विकासमा न यति मातः संज्ञानेति ति परस्यात् एप्त्ती। दाणा धर्म त च यः । / 1 / 3 / 134 / / अधर्मरूपेऽर्थे वर्तमानेन समो दाणा शान इत्यनेन योगे देवतिय राप्य देनं या यति ( सदा ) तथाप्रधानेऽर्थे वर्तमानरत ( रूपास् ) TA भयो भिसित्य से प्रत्यया भवन्ति । तस्माच्च दाणत्तक भवति । दास्या स्ण्प्र्य्च्छ्ते। बृपल्या संप्रबन्छते 1 कामुकः सन् द्रब्य दास्यै ददातीत्यर्थः । क्षणा' इति किम ? दास्य संभाति । अधर्म इति किम् ? पत्त्य संप्रयच्छति । चकार: saMniyoga"ziSTArthaH / देवैरिति कि.म ? पक्ष्या संत्रयच्छते, द्रभ्याम्न भवति । साम इति किम् ? दास्य प्रयच्छति । इह सागे दाग: प्रेणासभानाभायात् सम इति पष्टोविज्ञानाद् वा व्यवधानेऽपि भवति विशिष्टा एव लङः तात त्यम वा योगविमान नियम इति डोऽस्थानिकत्वात् दास्या रांप्रयच्छा इति, संप्रदानस्स करणविरक्षामा सहयोगे वा लगाया । यतिहते तहिति योगानारम्भे नियारी दुर्गान इति वचनम् । उभ्यां भ्यस ॥ 13 / 13 / / देयंराप्ये प्रधाने वर्तमानात्. (शब्दसत् ) एकाबिहपु सयक्रम स्या स्वसित्या प्रत्यया भवन्ति । उपाध्यायार गां ददाति । देवदलीय कन्यां प्र्य्च्छ्ति। राज्ञे दण्डं वितरति । गुरमै चीवर प्रयच्छति । छात्राय चपेटा ददाति । देरिति पिम् ? अगा नगति ग्रामम् । आप्य इति किम् ? देवदोन धा दीयते । रजस्व वस्त्र द्यादि। इनसः पुष्टं दवातीचया न देरासतमा रजमादिरुच्यत इति ग भवति । यारोमासरत्र पती या|इति vishessnnaarthH| स्थानि युणः shsh136॥ स्पार्ध: प्रतीयते न च प्रयोचः" (स: स्थानी क्रियायां तदर्यायां दण्लट चेति नियायां तदर्थानां चुग पिसिलदत्तस्य स्थागिनो धातोरा मणि भ्याभ्यसो भवन्ति । उदकाय ब्रजति । एवं यो अति । काय नि । भाय ददति । स्यानोति निम ? एधामाहति । एधानाहारको अति" / युग इति किम् ? विश पिण्डोन् । प्रबिर 12दर्पणम् । अत्र भक्षयपिण्डोमिति लेडन्तः स्थानो। आप्य इति किम् ? एथेयो मा गति 2 | तोया पयायो योगः । प्यारस्यार्धेय प्रति कोपो न च कर्म । / 1 / 3137 शमः क्रोधः । पचिकीपी द्रोहः । अशमा ईय गर्ग दोजविकरण मरत एतदातभिर्याने प्रतिको रोयति तस्मिन्ननथने वर्तमानात उपांगता भवन्ति न पत्कर्म मानिदेयरसायष्यति । देवदत्ताय दिति । देवपायासुर्षति । देवदत्तायामूयति । मुझुगारमारिति किम् ? 'पारस्य विषन् । मोऽस्मान् बुष्टि, यं च यथं द्विष्मः", तिपिपिक्षामा पा। प्रीति किम् ? सायति । ननसाइति 1 नाप्य इत्यत्राकमके संभवति । प्रतियह किम् ? जरिया निदरूप से पतपस्यात् । दनदन दयते । कोष इलिम पनिजीपति घनश्याभामोति कार्य्प्। देयतमन्नति मिआ कातिदेवो भावावी लाद्यश्रः । देवनायसे । देवदत सूरपद । देवनायितया । जिनदत्तःयाथिरव्यम् । देवदत्ता पतम् । जिनदत्तामाथितम् । देवताय सुरोपन्. / जिदरमाय चुरमुयम् । ददलाने पिता गुरुतः ! जिनदत्तायः धितो नुरुदानः । / 1. - सुखा- 20 मा। 2. दारिति कि- क. m0| 3. -हतार्थः के. मा। . दासी ka0 म. tti0| 5. लगदा कम0 / 6. -छो लस्थानिकवादि दा.कम । 7. अनिराकरणात् । त्यागः कर्म गरिसराम् । प्रेरणा मतिभ्यां वा लम सम्प्रदान तान् । क. म. त्ति। अगाय-फ. ma0 / 0, देवनाग्य-करन । 10.गः सः स्थानी ka0 m0|11.-नि। परामजति । पाक कारको यति । तु-कम । 12. न्श सर्प- क. m.| 13. विवेति क. म. 14. -ति । जिनदराय प्यति । वयनाय कृयति । देवदत्ताय गुह्यति । I-क. म. क्रिम् ? चौर-3.5 m। 16. -भः । विधिपती निं- ka0 m0| 17. -'स्वनिम्ममालीय विशया पुनर्विकप्यन्ति च 50मिति। ति रायः । क. मटि ! 16. -युच्चल, के-क. m.| 11. -सायर्य-0ma0 / 20. --शायर्षि-ka. ma. / nyana, ka. maji.
Page #89
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [a. 5 पा. 3 भू. 138-142 क्रुद्रुहानोपसर्गात् / / 1 / 33138॥ उपसर्वात् परेण क्रुथिमा दहणा च योगे य प्रति को पस्तस्मिन् न्यान्यगो न भवन्ति / देथद तग पति' / गुरुदत्तमभिदु हति / धितो सारानी सकर्मकाविति द्वितीया / मकर्ममा विधातवः मोपः कर्मका बलि / उपसर्गनिति किम: देवरताय ऋद्धपति / देवदत्ताय द्रुह्यति / सार्वा // 1316531 सहगत तार्यान्यं प्राप्यं कर्म स्मिन् या टेम्पसत्यते प्रत्यया भवन्ति, सच्चाप्यं न वाम भवति / गुमः स्यान / यति / A65 सम् ? पुष्पेम्पः स्पृहपति मनसा / कति किम् ? तुभ्यः सा जयसेन / पुणे म्पः स्पृहितो देवदतः / __मन्यस्याकाकानि यतोऽवशा : 113 / 140 / / यस्मादशामस्य विज्ञायते अस्मिन्नयामादिषु काका दिग्तेइ नाचते राधे कृगंगिया पसिदते वा प्रत्यया भवन्ति / न त्वा तगार मन्ये / न त्व: माय नये / न त्या बसी / न वा लोष्टार कन्ये / न त्या लाट म्ले। दादा ने भन्ये / न ला श्वानं मन्ये / सणापि नगन्य / क्षणादाग मिटाये / 26 जानाति / मयत्यति कि? नत्वा तृग चिन्तयामि / यतिमाः किम् ? म त्यात मन्ये / अकारावित्री कि ? न त्वा याक ग्ये। न स्त्रा शुः मन्ये / न त्वा शृगाल मन्ये / यत इति नि ? नया गानय / युध्नदो न भवति / सवश किम् ? न त्वा कनकं मन्ये / सोयामिक म्निप्र्सा। भदायुष्यनेमा सार्थहितार्थहितराशिधि 141 // भद्र अयुष्य सेम सुख अर्थ हित इदेतदहिसदन च योगायःने वर्तमानात् (2. आशीनित्य हु~ सित्ये ते वा प्रत्या भवन्ति / वनस्त जनम:म , भरभरा जिन पाल्दागरन जिनशासनास / कल्यागमस्तु जिनशासनाय / सामुदान देदतः / आयुष्य मस्ट देवयस्य / दोभायु रस्तु देवदताय / दोर्घमायुरस्तु देवदत्तस्य / चिरंजीवरमा देवदत्ता / बिरं जीवितमस्तु देवत्त / क्षेमें भूयात् संघाय ! ओन भूयात् रथस्य / मुशन मार पाय । खुश नम्: संघव 1 निरामय भूयार संघाम / निरामयं भूयात् संघस्य / सुखं भवताल प्रजाभ्य: 1 सुरु दत्ता प्रजनन् / दा भवसात् प्रजनः / शं भयतात् प्रजानाः / शभं भवतात प्रजाभ्यः : 'भर्ग भवना प्र्जाना। यों जिनदत्ताच भूयात् / दर्थो मादलत्य भूयात् / प्रयो गर्न जिनदत्ताय भूमात् / प्रकाशन जिमयमा : काम जिनदताय भवाह यर्थ जिनदत्तस्य भूयात् / हिमा--पथ्य जिनदत्ताय भूपात् / 14 जिनदत्तस्य भूयात् / हित-हितं जिनदत्ताय भूवात् / हितं जिनदत्तस्य भूपाल / हिनशब्दग्रहगमाशिप पोरी मा / यी तु शक्तात्मादीनां वियत एव / हितावहणं तु पर्यायार्थ स्मात् / आशियोतिः किम् ? आनुष्य देवदत्तस्य सः, तत्वादानेन भवति / शक्तार्थवपनमःस्वस्तिस्पाहात्ववाहितैः / / 1 / 6 / 142 // सार्थः यएट् ममा स्वस्ति स्वाहा रवधा हित दोन मार देयागाधान मन दादापात् स्यामसित्यते प्रत्यया भवति / दायतो देवदत्तो जिनदताग / सानोतिविनोदेवरसाय / प्रजिनमो वदतार / प्रगति निमरतो देवदत्ताय / अलं मस्लोगल्लामा चप-याटमा / नगर--नमोऽन्यः -- प्रजामः / स्वादमाग 1. मियाविषयः कर्मशियया यह देवदासस्य देवद यति इति स्यात् / को तं देय. द्म्यी। भवि0 / 2. सेना तृणं मन्ये / न / 3. - . ग. / 1. 'शासन दानशामः पुरपी माम् / इतिः सुभूतिटक / क म tti0| 5. -स्य / मदमस्तु जिनशासनाय / मदमस्तु सि.नशासनस्य / के- क. म. / . च / श्रम / म क म / 7. - स्य्। मुमा सुग्मं- काम्। 8. "विश्वा भुपजोपं पंयानन्दे' -इत्यमरः / क. मरि0 / 5. जाम / या / :- 30 m0|0. नारायणं नमस्टयति उपपद बसमको कारक विभिलायसी शसि नितीय / नारायणाय ननस्फुभि / स्वयम्भुवे नमस्कृत्वति ? श्रावास निगाहगत इत्यादिवन / इति व्र्ध्माग्व्तो। अनध्ययनमःशब्दोऽयस्ति यतन्ननः फिमः / किमपि या देवताभ्यस्ताभन्तरंग नमसामयसानभूमिम् // " इति विदग्धन्दामामि / ka0 म्दि।
Page #90
--------------------------------------------------------------------------
________________ a. पा. 2 सू. 302-145] बिन स्वास्थाविश्यतु सिम् भ्रामया विनेति परियो आशिष्य परस्वदनेन नित्यमेव भवति । तया च तत्र हितग्रहस्पति संघाय मा भूत् । स्वस्ति प्र्जाम्य्या। चित्यर्थचारिभिः प्रेयविकारोत्तमर्णेषु ॥ 113 ॥ 64 ॥ परितु विकास वर्तमानात् (तु) हे भ्यां नित्येते प्रत्यया भवन्ति रुच्यर्थे प्रे: प्रमाण इन देवाय शेष धर्मः । गुरुदत्ता व मोदकस्याभिलापं करोलोस्वर्थः । प्रेय इति किम् ? देवदत्तस्य रोचते मोदको माधुर्येण सर्वेषामेतहोचले व या तव प्रतिभा प्रेयस् सम्बन्धमाविति वा न भवति देवकारे त्रायते या उच्चाराद्न्न्म्। दधिरिवार्थ विकार इति किम् ? संपले अमान इदि हम ? मूमि उपरोधं संपयते एवायम्यते यवाग्वा बाय विवक्षाय परिणमता धारयति दायरा धारयति तदति I किम् ? भवति ऋणेन तपः । उत्तम धनिक उच्य्ते। अतएव निपातनात् पूर्वत्वम् । प्रत्याः भवाऽभ्यर्धके ॥ 1।3।144 ॥ प्रति आइपरे पर्वर्तमानाययति प्रत्यया भवति देवदत्ताय प्रतिष्टपति शृणोतिष्यति ? गोप्रति दत्ताय नां प्रतिष्ठोति । देवतागणोति । गवि मा भूत् । प्रत्यनोर्गुणाच्यातरि । / 121331453 प्रतिभा आख्यारि अर्थ 1 ) मनसि मा भू । इत्यनेन युक्तेऽप्रचान उपाध्यायाय प्रतिगृणाति । उपाध्यायायानुपाति उपध्यायेनोक्तमनुयीति दांसन्तं वा तं प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् ? उपाध्यायं गुणा आपतति किम् ? पापा ममा प्रतिपाति अगुणाति । मर्द राधीक्षी यदि ॥ ॥3।146 ॥ यत् राज्य विमाया प्रिया राज्यति निवर्तनात् (तु) एकमि है या भ्य प्रत्यया भवन्ति । देवताय राष्यति । देववता । तस्य देवत्वेषचित्राक्षावित्यर्थ: निर्देशस्तं पयति वार्यात पंचति जानी हर फिम् देवदत्तस्य shubhaashubhm। गुरदा इति किम् ? या तं शुभाशुभम् भू देवदत्तातु योगाभावास भवति देवकिम् ? देवदतां यस्मिन् विनय इति पाठः ते लाभ राष्यति इत्युदाहरन्ति । I उत्पातेन ज्ञाये ॥13।147॥ उत्पान शाप्यमावाने वर्तमानात् (प) - भ्ययो भवति । वाचार कवि 50 पर्थ उत्पाति ? देवस्वं मा विदगीता पर्याय विशेष दुनिया भ विद्धि देवदत्तम् । शास्थापयोज्ये ॥ 13148॥ ए ने) म्यां भवन्ति देवदतामापते देवदत्ताय छतावतं प्रयोक्य इति किम् ?मात्मानं देवदत्ताय 1. हा स्वधा । स्वथा । 2. भूयान् ka0 ma0 di0 / 3. यः प्रेय प्रीयमाण इनः । 4, क्रः । वस्त्रामिक0 ma0 / 5. मानेन ka0 ma0 / 6. युवती ka0 ma0 di0 नायकर्ता सम्प्रदानम् 0 0 0 म. गृहामि, ka0 / ma0 / 6, मौहूर्तिकः, 7. ka0 ma0 di0 / 30. सज्जाद ka0 ma0 / 12
Page #91
--------------------------------------------------------------------------
________________ दाकटासन्न्याकरणम् 1. पा.3सू. 153-124 t d: शाह से । ' या गाभा । रितु () यायले लच्छनि सा प्रयोग्य दिन पारावयम् । गह्मादिभिठ्ठलभू । / 13:146 / / गलादिभिर्धातुभियमाने वेतनात (शब्दरूपात हे म्यांचसो बहलं भवन्ति । क्वचिकित्यम् । याद्धाच निगलने । युद्धाय सनाखतः । परम दोदे। देवदसाय साथायति । देश ति । भवचिन्न भगति । अगदेव भवति । मसामि । मनसा : क्वचित विभाषा--देवदत्ताच चमंत्री । देवदत्ताच घम शास्ति । देवदसं धर्म दास्ति । पम्प शास्त्रे । प्रगम्प दास्तारम् । शनि मनसि चिदम्मतिः अधिदिनापा रुचिदन्यदेव । विधेबिधान बचा सगोक्ष्य चतुर्विध थाहलकं वदन्ति । / देयेराप्य इत्यादिरस्यैव prpnycH। पशुता समन ईति देवाजामकरणोदः प्राप्त एष द्वितीमातृतीय पशुं रद्राय दातोति प्रतिपत्तावपि, अत: बाहुललात् सिरिः । यदर्थम् । राश1501| सत्यमोजनकः 6 दिवश्य न या वतमामात ( सपा) उन्यायसो भवन्ति । रथाय दारु । ण्डलाय हिरण्यम् । रन्धनाय स्थाली । अझनमात्र उलखलम् । परिक्रये करणे बा ॥ 11513 नादिना फियत काले स्वीकार: पारयः, तत्करपी ( वर्तगाना शरदकपात् । भ्यां न्यसित्येने प्रत्यय या भवन्ति । हाम परिक्रो गीत । शरांन परिक्रगतं । सहयाय परिकोणी । राहण परियीणीते । परिश्रय इन फिम्श न कोणाति । करण इति किम? पाताय परिप्रोलो गाराम् । शतेन एसिगं करोति । उसि भ्यां न्यस स्तोकापफतिपयनच्छादसत्ये 1152 / / मतो द्रव्ये शब्दप्रवतिः सपयायो व वा स्माभिवाचनानं द्रमादिः तस्मिन् करणे स्तंका अल्प वातिपय कृच्न इत्पतेभ्यः (शब्देन्यः) एकद्धिबहुए म पां न्यसित्यंत प्रत्यया या गवन्ति । स्तोकामुकता, स्तं केन मुक्तः । शल्पान्मुलतः । अल्पेन भुक्तः । अनपयान्मुसः, कतिपयन मुक्तः । महान्मुक्तः, कृच्छ्रेप मुक्तः । अरव इति किम् ? तोकेन विगतः । अलगेन शीधना मत्तः । Roga भोगनव निविष्णः । करण इति कि ? विशेगर्ग न भवति । स्सोक नलति परित्युत्त र मह द्वित्यै बहुत्वं न संभवतः । नारादयः । / 1 / 31155 / / बाराद्रान्तिकयो: 'तन्त्रेणोभयह दुरारतिवाश्च शदर्युवतादया. नाल (पदस्मात इस मा भ्यस्त्यिते प्रत्यया या भवन्ति । दूरं ग्रामात्, दुर ग्रामस्य, दूरं ग्रामाभ्याम्, दूर मामयोः, पुरं ग्रामेन्प्रा, दूरं ग्रामाणाम् । विप्रष्टं प्रामात्, यिनकृष्ट ग्रामस्र । अन्तिक ग्राभात, लतिर्फ ग्रामस्य । अन्याशं मात्, अभ्यास ग्रामस्थ । आराच्छब्दयोगे दिवानेत्यादिना नित्यमेष सामी भवति । तो गुण स्त्रियाम् । / 113 / 154॥ अस्त्री लिङ्गे गुणे द्रव्याक्षित गर्यायहेतो वर्तगानात् (शबहारात) या असि मया या प्रगया मामा : जामा, जापन अशः । :1:, गामि पगा: / गोहाना : / साना डायति ! ? / गणत FiH ? | !! fi! यिन् ? बाया बद्धः । बुद्धघा मुक्तः । परामा वनः । अर्दामामार्। माय न मः । इत्या नाग्यादेगा । कल्म राहि तज्मावरम का प्रासादोसा मादिवस mafi : - .--'. -.--.....-. 1. मामाहौ, pha0 na0 / 2. पाहते, कम । 3. क्र्म्स्न्ध्दास्यो। फरणकर्मणि या प्रयोग भवाः, बिभालो सूत्रम् । क. भ. Ti0 | भवतः, ka0 na0 Ti0 : 5. क्रियाविशेषणं मासकं च स्तोक पति क्रियायाः सायचाचशेषणाने राया। रेन द्वितीया। अलाएब कम त्यपि तस्या नोर्थमन् । तन्नोसभिवामकवचनम्नभिन्यबाच नसकरवं न्यामसिद्धमिलि बीमानीय्वृत्तौ। क. ma0 Ti06. उगाया- क. म&इव् । 7. यथि- क. m। 6, नास्तीह ka0 मा
Page #92
--------------------------------------------------------------------------
________________ . AEN a. पा. 3 लु, 155-158] अभीषसिसहितम् .. .. शार है। मकाने इतर शब्दरूपात नित्यं इति या यसियत प्रत्यया भवन्ति । शताद यः । हिसार बद्धः । नायिनि कि ? पारीन :, शसेन मन्धितः । . शतेन यदत्तेन थन्धितः । कसरि प्रयोज्यमाय प शतया भयति, हेसरि फसाधनमायः पदार्थः । पानिपोयत्यंग 'विवक्षित योपविभागो नित्यर्थः । अपायेऽवधी 3256 अपायो विभागो विश्लेषस्तस्मिन् विपये निर्दिष्टे प्रतीयमाने या ओऽवधिरप्रधान सस्मिन् ( वर्तमान पदयात् नि रि सित्य ते प्रत्यया भवन्ति । ग्रामादपति, ग्रामादागच्छति । पर्वतादवरोहसि । सम्यो मां बारयति :... प्रतिषेधति, निवर्तयतीत्यर्थः । कुसूलात् पति, आममान दासति । ततो गृहोस्वति प्रतोयते । बलाहनादियोतते ततो निस्सृत्य ज्योतिविद्योततं विद्योतनानं वा ततो निर्यावतीति । कुलो भवान् : पादलिपुत्रःत् । फुलो भवाना गच्छति : पाटलिपुत्रादागच्छामीति । -गवीधूमत: साझाश्यं चतुर्यु योजना, ततो निस्तत्व गतेषु भवतीति । कालिया: 'याग्रहामणो मारी । ततः प्रति मासे गहें भवतीति । युकेम्पो बिभेति। दस्युम्पस्त्रस्पति, वित्तसंक्षोभपूर्वकं तो निवर्तत इति । विभेहि भय विकाया निवृत्ती वने । प्योरेन्यस्त्रायते । दाम्मो रक्षति : तावात प्रकारेण सतो निधर्तयतीति । "शृङ्गाच्छरो जायते । बीजादपुर उत्पद्यते । तस्मादात्मानं प्रतिलभमानो निस्सरतीति । हिमवतो गङ्गा प्रभवति । महाहिनवतो रोहिताभवति । तत्प्रयमभवलम्पमाना ततो निस्तारतोति । "स्न्त्त्त्वाम्नात्य्न्त्ःयाप्प्राम्ः|अपामायायाय्ला साध्यायनिर्वगते । त्तोऽप्रास्याज्तीति। जमनु । अधर्मागोगांगते । अधर्माद्विरमति । धर्मात् प्र्माद्ति। धर्मानमुलि । जुगुप्मा दिपूर्वकं ततो भावनापैतीति । भोजनात् पराजयते । अष्पयनात् परामरतिगायन ततो न्यूनो भूय निवदंत दति । मानुषः पाटलिपुत्र 8 आयतराः । देवदत्ता बिजनस: पटुः । जनमराव यास्मानः । माधुरादयः पाररियाविजिराच्या कागदारीतिशायनादिना धर्मेण विनरताः प्रतायन्ते । विभागश्नापायः । अपायधिविथक्षायामेव । पियक्षासरे तु स्थायोग विभक्त यो भवन्ति । पपु गाण्वार्रूति। बलाहको विजोतते । वलाह के विधोतते । चोर भयम् । चौरविति । चौरामा मिसीति । " शृङ्ग शरी जयते । अधर्म जुगुप्सते । अव जुगुप्सते । मोक्ष्यप प्रणाचदि । भोगने पराजयः । [ पराजय ते । / आख्यातर्युपयोगे ॥ 11315.7 / आपाता प्रतिपादयिता, उपयोगी नियमपूर्वक विद्या ग्रहणम्, आरपारि भर्तमानात् (शब्दसपा) पदोगे विस्ये असि मा यहित्येते प्रत्यया भवन्ति । मध्यामादधीते । आध्यायादागमयति । आचार्यायोति । आचार्यावधिमच्छति । अस्पातरीति विम्..? उपाध्यायाच्छास्त्रमागमदी । शास्त्रे न गइति । उपयोग इति किम ? नरस्य शृणोति । अस्थिस्य शृणोति । अपादावित्येव सिद्धे उपयोग इति पदकामोति चूयम् । श्रास ॥ 93158 ॥ अवधाअति वर्तते । 'Ayoga'trayo ( वर्तमानान् सरूपा ) इसि नां भ्यासितो ते प्रत्यया भाति । बापालपत्रास् नो देव । आगोदाना तृटो देवः । पटलिपाययोजना लाप्या प्रमाण पाप लार्थ: / बागारका : पिटायनस्य गहम् । 1. विवश्यते क. मा। 2. ययान् रक्षति, गां वास्थतीत्यर्थ:, .. म. टि. | 3. इरिसर कदम क. भ. टि . पनरसम्म कूप जलमममित्यादि महलायुधः, क. म. टि । 5. प्रत:यते-क. न. tti0| 6. पारीयुक् इत्ययं स्यो गति, गच्यते गन्यां जानादिग्वणिजैरिति नक्षीका नबरी! अवा सम्वत उपलभ्यते शरीरयाया अनेति गोधुळ धान्य्जातिः। उनगरि विज्ञान, महिपुरम् । अव योजनसंपन्धिगमनं संकाशस्य मायस्य लक्षण भवतीति सामी, के म tti0| 8. कार्तिकमार्णमास्याः, क.म.टि । 6. भार्गशीपौर्णमासी, क. bha0 di03 30, अपृथग्भावेऽपि ङ्गस्य शरजन्मभ्ययधिभावो विवक्षितः, क. म. टि. / 11. अत्यर्थम् k0m010| 52, अपाथः, ka0 m0di0|13.मा ka0 मा di0| 11. चौरेसु बिम्तिम्ः। 15. अना मर्यादाभिनित्रीः 0 n00|
Page #93
--------------------------------------------------------------------------
________________ शाक्टायनव्याधरंगम् [a. 1 पा, 3 सू. 155-565 बज्य 'पपरिणा । / 1 / 2156 / / 5 गरि इत्येतामा युक्तं वज्येऽप्रधागा बरीमालात ( पारदमा ) राग पाया E थती दे। कमगि पटी देवः । अप गोदा वृष्टो देवः । परिपः ' द ब्रहो देवः । परि गाइसकी बष्टो देवः । परि जिगतेन्यो वृष्टि देवः । प्रिननि बयित्वात्य: त स्मि ? जबदाको देव्द्त्त्स्य्। प्रतिनि. पाने प्रतिना । / 1 / 16 / / प्रतिनिधी प्रतिदाने व वर्तमानेन प्रतिना योऽबान में वर्तमानात (पादरूपात इति या सित्ते प्रत्यया भवन्ति । अत्र योगी पत: प्रतिनिधिर्यतच प्रतिदाने तस्य भवतीति तलो विधिः । प्रशन्नो वासुदेवाना ह्ति। वासुदेवस्य प्रतिनिधिः-रादश इत्यर्थः । सिले म्यः प्रति मापान प्रयच्छति । तिलान् गहीत्वा मापान ददातीत्यर्थः । . स्थानियकर्माधारे ॥ 1131661॥ स्थानिप्यादेशान्लेग युगते कमण्याथारे । वर्तमानात् शब्दरूपात ) उसिभ्यसो भवति । प्रासादाने। आस्गात प्रेक्षते । स्यानिजहणं कि प्रासादमारु प्रेक्षते । भाराने उपविश्य प्रेक्स्स्ते। यह दिन् : प्रविस पिन्डउम् । प्रविश तर्पगम् । वृक्स्साखा। ग्राम देवदतः । दिक्दान्यार्थारादसिरितः ॥ 13 ॥ 162॥ दिकच्छब्द र सद् बाहर स्तर इत्यरोदच पारदयुवावधानों समानत याव्यात राइ मां सित्यते प्रत्यमा भवन्ति । दिक्दाना--प्रमात् । प्रत्या ग्रामात् । पूवों प्राम: / अपरो गामात् । पूर्वो धरुन्तात् । अपरो वसन्ता ! दिशि दृष्टाः शादा दिशव्या इति । देशकासादिवत्तायनि ---तदर्थमेव च सध्दपादनम् 1 अन्यथा हि दिवत्ता स्थान न पालदिवसी । पग्देवदत्तारयावस्थित 6ET शिमला मेलि म भयति । अयार्थः---अन्यो देवदता । भिगो देवदवार । अन्तरं वदतात् । हिरुम् देवरतान् । बारात्-आररद् प्रामाद । आरात् पर्वतार । महिप-बहियामाद । बहिणारात् । एतर- इतरो देवदसात सत्यक्षिईय इत्यर्थः । उपलशिलयोयोरन्यारवचन इसरशब्दो नान्यार्थः । पपवादात्य योग्ः। भाराय-असद रिति विकल्पापवादः । जिनदत्तादन्योऽयम् । देव दत्तस्व छात्राणां पूनानन्त्रास्त्र, कायस्क पूर्व:मत्याशे प्रत्यारस्तायिकृतो बोलो विजयते इति न भवति । उसोताम् ॥1131. अग्रधान इरिः यती । अपने वर्तमानात् ( शब्दगार ) एकदिवस स्थाराम् जग म मरथम: भवन्ति । अपवादविनि विषयः । स्वीकारियहावित्यस्थायमपयारः ! थामन्यस्यादिमिर राम: 15H । पशो: पाद: / देवदरस्थ न्ः। वययोभता ! माप: राशि: / धागा धीः । नदस्य शृणोति । पून्धि कस्म श्रोति । स्तात्ता ॥113164॥ स्तादिति यसत् स्तात् इत्यारभ्य आ उपपरिपाद इत्यदास्तान रंग प्रत्याहारः । स्तादिलासादामहोतपसमा प्रधान वर्तमानात ( सश्यरूपात ) सोसाग इत्ते पसमागवति । परसबागल्य 1 सा सम । दक्षिणतो RRER । उसतो.. माद आगस्य : उत्तरा समस्यः । स स मम । गुरोकार्। पुरतद् ब्रामस्य । बार ग्राम । इमारष्टा नामस्य । पासवादो योग्ः। करणे शोऽशाने ॥ 1 / 3 / 263.! पानातरशान थे वर्तमानस्य यत्करण हरिनन् । बलात् शब्दरूपात ) उस जोम् आम् इत्यंत प्रत्यक्षा भवन्ति । ज्ञानावबोधः । सपिप: जानी । मधुनी जानीते । रानपा इह अप परियजने--क. म. टि. / 2. यस्त्रार्थः मतीयते न चप्रयोगः स स्वानी-म. म. Ti0 / 3. अरावाग्निधूमल । गत्पन्न बटोऽनुपल प्रेः । धूममुपलभ्य अग्निरस्ताति प्रतिपत्तव्यम् । बहानुपब्धिमुपलभ्य घटो नास्तीति प्रतिवनव्यम् । धूमादेतोः इतौ वा प्न्य्च्मी। चम्पापाद्धपति दादिति nideshaan। 20 मा tti0| 5. पूर्या के म्ः। 5. इतरशब्दस्य अन्यायंत्रात् सूत्र इतरमाणमन मू-याममायामाकारिता गरयादिना । क. 10
Page #94
--------------------------------------------------------------------------
________________ a. पा.3 सू. 666-16%] अमोघवृत्तिसहितम् elemegeasxegrimagarnierekaren करणभुरेन शयत इत्यर्थः । प्रनतरत्र जामाते रथः । अथवा मानमिति विपर्य यशानभुच्यते--तत्र समिती वाः । प्रतितो वा स्वपरायें से जानातीत्यर्थः । करण इस कि ? सैलेरापिषो जानाति । अज्ञान इति किम् ? स्वरेण पुष जानाति । तृतीयाबापनार्थो योग: 1. कामुकस्याबुण लक्तणवाव्ययष्यहणेनः कर्मकोंः ॥ 1 / 3 / 166 // बुणिति क्रियावां वदयि युग सृटु चेति वृग्, ति बालाराः, णिति पंगत्वत्- इति यतादारभ्य आ उणो णकारें प्रत्याहारः । खाति-स्वोक्तः इच्छा छ इति खः, असोऽन इत्यनश्च, अव्ययाः-- पसादयः, एष्यदीन-गम्पादियंतीति अगं इति नि, ध्येयावश्यकादयनर्ण' इति-एलजितो यः कुत्तदन्तस्य कामुकशब्दस्य र वर्मणि पतरि च ( वर्तमानात शब्दरूपात --एकद्विवह पचासंख्ये डन्तसामो भवन्ति । द्वितीयाततःयापवादः । अपां स्त्ता। पुगं भ्ता। वर्षशसस्य पुरकः । पुत्रपौत्राणां दर्शकः । भवतः shaamikaa। भवतः आसिका। दास्थाः काकः कृत्काम कस्पति किम् ? वृति: बारम् । भुक्तपूर्वी ओदनम् । रणिति प्रति लीना पणम् । गाविशसिपेषः किम् ? य--एघानाहारको प्रगति मारको प्रजाति । पटं करिया । पट हारा । पां क्त:-कृतः फटो देवदलेन । क्क्षवदु:-कट पुजवान देवश्तः । शान:--लोक परमानः । म्मानान्ः'| दा-अपीयन् पारापपान, चौरं द्विपम् । पोरस्य द्विपन्निति सम्बन्धविचक्षागाम् । नु-पक्षिआ जमावाशन । प्णु-म्यागासवरियः । साग:-पिन जिष्ण: / -- जोदने धुभुतः । मनु---. क्षिआनुः । बार-झन् बादामः । --धावत्सरो मातरम । आलु--जालस्तत्वम् । i-दधिश्चिचम् । उग--जाममागःगुकः । पार्थ--फरः फटो भवता । सुशानं तस्वं भवता । अव्ययओवन भुक्त्या-राम" गायं सायं का कर्तुं गतः । एव्यतीन-राम गामः । ऋणे-शसं दायी। सारसं दायी। कारी नेति कदम् । छारो मेसि भारन् । पपरदणहणं किम् : अवश्यंकारी फटकस्य । जर्मकोरिति किम् ? यस्ण भेता। साथ वाला। शोभनं पक्तति क्रियाविशेषां न कुदन्त निमायाः कर्म अपि तु ता क्रिया यस्यास्तस्ना इति न भवति । केचित् पिपिशवधात प्रघमामेव मन्यते । क्तस्य सदाधारे । 1 / 3 / 167 / / सति वर्तनाने मः वटाः पति-पूजार्थ-किच्छोल्यादिन्यः का इति । AdhAra'dhikaraNe पयः तः नत्यकर्मगलाचार ति दन्तस्य धातः कर्मणि कर्तरि च ( वर्तमानार शब्दरूपात ) ङसोसानो भवन्ति । रति क्त:-राज्ञां म्न्ः। राक्षां पूजितः । कान्तो हरिश्चन्द्र श्व प्रजानाम् । शौलितो देवपत्तन । संसतो देवदत्त नेति । भूतोऽय क्त्ः। वर्तभापता प्रतीनिस्तु प्रकरणारिना । आधारे वतः-इदमोदनस्य भुक्तम् । इदं सक्नां पौतम् । दहेः सृप्तम् । इदमेषां भुक्तम् । इदर्भ पारा शिक्षा । पाउनाकास्य पतति विपालले परिचितच प्राजे बचनम् । वाऽनाकस्य क्तव्यबहिःप्राप्तः कर्तरि ॥ 1 ॥ 311686 विति व्यगितीत्यत: गारम्पायदा सुप: कार चेति क्यपः पकारेग प्रत्याहारः । द्वयोः कर्मका: पटोप्राप्तिर्यस्य ( कृतः ) रा डिप्राप्तिः कः घ्या निप्राप्तिश्च 2: निरगुबन्धाकाराकात्यय वजित: मादन्तस्य करि ( व गागात् शब्दमा ) 1. यस्य सपिपत्रभिसजाद विना तेन भुजिक्रियायामभिपो भवति, तस्थ भोजने प्रवति मति सीरूपाय भात्र प्रतिगद्य-0 ma0 Ti0 / 2. सभ्यरक्षागकाकरणान्न परिपो जानीते । सपिपा मिश्यानानगृहीवन prclii। जमाने सर्विस करवाभाधात् । भनि । 3. उना 2. म्ः। 3. दुस्त्योपतः । 5. ध्ययापक n0| 6. -कामर्थः ka0 m0|.. -कग्रह- ka0 मा । E. बतेः मत: ka0 / 3. नो-taM5 म. टि. 150 -जनवादान् ka0 ma0 / . सक्त्या पार पायं-0ma0 di0 / 12.य्दिन्-20m॥ 13. करस्य काम. 11. mnyte-kn। 15.मतः पूजिससम्मते इति वि क. म. टि . पन्धाकाराकप्रत्य- क. म. रामेरितू---हस्ययं त्यो भवति । समिप्यसि यास्म्तीति। गमी-इति-औरादिकसूत्रम् । आदि गित् आडिवाचि गमेरित णिच्च आगमिष्यतीति, आनजिप्यतीति, आगमिल्लपदार्थः इति आणादिकायम् ।
Page #95
--------------------------------------------------------------------------
________________ कादायमच्याकरणम् [a. पा. 3 सू. 169-176 %3D15 एकच गोगार्गी याममा म्नि। बत-छात्रवभिनन् । सानण इशितम् । मयुराम नाम । ग्रेप्लाता। नोकिया । रिपन स्याहम् । --मा: हार, भवता कार्यम् । मयत: पद :I - / ना परणीता, ना करणीयम् । यही बीचमममता मा । यात भक्ता कृतम् । हिमानी:-- रिवद भानामनुशासनमाचार्यस्य आचायण ना! रमन विनि-पर पिवाह : श्री संगाणा हतिः । क्षमा श्रमणानां श्रमणा । अनाकरयति म ? चिकोर्षी मार दवदत्तस्य । शिक्षा ताप्टानां देवदत्तम् । प्रतिबनीदिशानं किम? शाश्चा मोदनका दिन यः । करोति बिम् ? साध रूस्विदं ब्यामाभनुशासन मात्रायए । विद्यालयो म गति । अनुपलक्तमित्येव-तः वटो देवदतेन । इद में पां भुवामोरकस्य । नभाया पातिवाद विकल्पः । पूग नित्य वाले किस कर्मणि गुणे ॥ 2166 / / बुगादिवजितस्य कुतो गुण क्रमणि (यभानार बदमात ) एफद्विवह इसातागों यावर नंतःश्वस्य सनस्म । नेसःश्वस्य लम् । कर्मणोति विम भैदिका काप्ठानां देवतस्य जिनदत्तस्व : गुण विन् ? नेतास्यस्प । कर्ता कस्म । मन्तिरापेक्ष शुण यमप्रधानाधिकारतगलो किर्नया इलाकारणम् । दुति, यामि, मधि, प्रच्छि, भिभिं, जि, व, र, शामि, मिनि, मो, नी, न, भूमि, व दिपक म्न्। 'कर्मकाणाप्रकरणी मनी । पृषण्वाचक म विरोपाभावात् पाठः द्वितीये समाशिराम गवतः--इति नित्य प्राप्त कि.मः । लगत्याखास्तु धातोरदार ज्यरक्ष्यमानावाचा दुगदकिमान मध्य एवं कर्मणि भवन्ति । प्र्ः। नीयत समिमति 1 अभ हि माः प्रारच प्रेरणे गुणोत8 परिक्रयायो कम प्रधानं पयो ग्रामश्च प्रयितु गुण भूता नियम तत्प्रधा गौरजः च गांदाधि पय इति। गवा गोलि पर इति हि प्रतीयत । अजा मयति रममिति र मान एव्म्प्त्रादि। नव्यपः ॥ 6 / 170 मतस्य गुणकभःण ( वर्तमानात शब्दकपात् ) उसोसमोन भवन्ति । नेतन्याहामनाः । अन्य ग्राम सः : गर्मपति किम् ? दयितनं बाष्टं देवदत्तस्य जिनदत्तस्य । गुग इति विनम् ? यो गापाको मायानाम् । प्रधाननीयो गुरदिशाङ्गस्य । क्नो ङयोस्तुप ॥ 1 / 3 / 171॥ सान्तात् य इन् प्रत्ययस्तयन्तस्य याम pradhAna'tha (वर्तमानात् शादरूपात) एवं बिहा दिम् नः इत्येते. प्रत्यया भवन्ति अभीती याकरण ! मानाशी हादशा । परिगणितो भिम्द्ग्न्निते। रोग दात किम ? कादं करोति । सहण किम् ? आयुर्थी कटम् । भुक्तपूर्वी अंदनम् । तुर्त पूर्वननेन गवतं पूर्वनी इन, तपतपय कविशेषापेक्षायां कटमोदन मिति चोपादोयते तत्र वही एय विमा वामययत् सरन्यापिका पदाट । इन्ग्रहण किम् ? उपश्लिष्टी गुरु देवदतः । अधिआरतो माग जिनमत पकारः विशिलाहारथः । द्वितीयानापमा बचदम् । हेती कर्मणा ॥11।15.10 कर्मणा युपदेऽप्रधाने तो मातात् (शब्दरूपात ) हि और गुप् इल्वेत प्रत्यया भवन्ति : नंगि दीपि सन्ति दत्तयोहति कुकररन् । लेप चमरों हन्ति शोजित मलको हतः । समिति ? देवस्य पवारोटि । कर्मगत किम् ? अन्नन राति । रिमा व्राति। तुतीमा पवादो जोगः । चायाम् । / 173 ॥ साधु निपुग इत्येताना युजतेमानेऽमि गन्यमानायां ( वर्तमानात् माना )--- धार सुप् इत्येते प्रत्यया भवन्ति । साधुदेवदत्तो मातरि । सिपुग्यो 1. चाश:-10 म । 3, नीयग्रोभरोश्यामि मन्दे पारपि । जयतेरपि मन्यन्त कुपः कर्भरयं अधाः ॥ 40 मटि । 3. मोगान्मुक0 ma0 / 5. गुणभूनस्य क. m0| 5. यिनुरगु-ka0 न्ण्.| 6. अआमाति-में म । 7. न्यारतरणमधीगानिध्यर्थः, ka0 sa0 Ti0 /
Page #96
--------------------------------------------------------------------------
________________ I 9.5 a. 1 पा. 3 सू. 173 - 177 ] श्रमोधवृत्तिसहितम् देवदशः । / अशपुर्देवदगामार साघुयोग 1 समय अर्थायामिति कि त्यो वशः । वास्यानेन भवति । साधुदेवदत्तो मातरम् अभि मातरं प्रति मातरं परि, गालरमन्वित्थाम्यादिभिरेव सवियो दोदित इति सप्तमी न भवति । पष्ठानार्थी यांग स्पेशेऽधिना ॥1 / 3 / 174 ॥ अधीत्यनेन योगे स्वं इति ईपितरि मिति चात्रधाऽयं व मानान् (शब्दरूपात् ) ङिओस् तुप् इत्येते प्रत्यया भवन्ति । अधि: स्वस्वामिसस्त्र द्योतयति, तत्रयः स्वस्वासितां यदप्रधानन विवक्यते ततो भवन्ति । स्वैनधिमगदेषुणिकः । अध्ययन्तो प्रद्योत " -- पिके अभिप्रयोगः |पटी योगः । [ और उपाधिकिनि ॥ 123 ॥ 175 ॥ उपकादि 'सोन प्रत्यानयन्ति । उपलायी होगः । द्रोणेनाचिका खास उपनि कार्यावणम् । कावर्णेइनाविको कि उपेन इति किम् ? आर्या उपरि द्रोणः । अधिकिनीति किम् ? अभिके मा भूत् । आधारे ॥ ।1।3।176॥ पियस्य कर्तुः कर्मणो वा न आधारो ऽधिकरणं तस्मिन् ( वर्तमानाट् पाब्दरूपात् ) डिको सुरि प्रभवन्ति । अपने" जसले स्वात्वा पचति । ग्न्ग्गाघोस्स्ः। तिम् । काशे 4 'शत्रुदयः । गुण वसति । कृष्णा" गो एस्पोटका घावन्यषु सुजः काले वा ॥ 113 ॥ 977 ॥ येषां प्राय 1. जिनदत्तः ka0 ma0 Ti01 पालनादिनिमि श्रीप्रतमः । कथं गुणा गवां सम्पन्न क्षीरसमेति षष्ठीसमुदायस्यैपदेशं प्रत्याधारभावविवक्षायां राप्क्ष्मी सम्बन्धविवक्षायां तु एष्टो भवति पथ से सावा, वृक्षस्य शाखेति । निर्धारण" तु कृष्णेयादेः पदान्तरात् । काले आधारे " (वर्तमानात् 2. वीप्स्थलक्षणत्थंभवनेष्यनिमा प्रतिपर्यनुभिरित्यभ्यादयः ka0ma0 नट आधाराधेयभावोऽधिना ध्यज्यते - स्युभयत्र समिन्यायादिति मानवृतिः ka0 bha0 di0 / 4. अयमस्य स्वामी, इदमैरय भवमिति स्वस्वामिनीयः सम्बन्धस्तमधिथोरायति । तत्र किसिदध किञ्चिद्विधीयते । सत्यप्यधिना योगे युगपदप्रधाननाच नैवास्ति । विधेयं प्रधानं भवति, अनुवाद्यमप्रथादमिति । यत्तत्र प्रधानतया विवक्ष्यते तत्र सप्तमी नेतरत्रेत्युभयत्र समी पर्यायेण भवति, न यौगपद्येन अन्न मगधानामीश्वरः श्रेणिक इयर्थः । ka0 ma0 TiM0 / 5. राजा ka0ma0 Ti0 / 6. श्रेणिकस्वंशितव्या सगथा यः ka0 maM0 Ti0 / अधेः सुवर्धाभावादेति समासो न मंत्रति । 7. अत्रिकस्वाध्यारोड, अधिकिनश्चाध्यारुह्यमाणस्य द्वयोरपिं योगः । वनाधिकेनैव प्रत्यया भवन्ति । अधिकसम्बन्त्रं च "मुत्यन्नृतं गतोऽहमे पदेषु सर्वेष्वना गतोऽस्मि । विशुम्भमानेषु सरोरुहेषु 2. आधीयते कर्तृमाशा राजगृहात् स्वहम् ॥ " ka0 ma0 di0 धिकाधिकस-ka0 ma0 / करिया क्रिया यस्मिन्द्र रुपम0 10. क्रियांप्रति आभारी धारणान कर्तृकर्मणोः । करणाविकिया सा हि तचाधिकरणं स्मृतम् ॥ " करणादिकृविरित्यर्थः इति वर्धमानीये । 0 ma0 Ti0 / 15. पलेपिककारः । अपश्लेषिके कर्मण आधारः "औप पिकापासनंदवान् । या घटकासशिलावधि " मूर्तथीः कठिनयांः उपरि अभीभावः औपपत सूर्व्यो। अवभावित्वं वैषयिकम् । यावद्व्यभावित्वं व्यापकम् । प्रत्यासत्तिः सामध्य 0 bha0 0 / 12. प्रामुत्तों ka0ma0vi0 / 32. अभिव्याप्तौ ka0 ma0 di0 / 14. वैषयिके, ka0 0 Ti0 / 15. उपचरित ka0ma0 di0 / 66. निर्धारणे सजनी ka0sa0ri0 / 17. धावन्नध्वनेषु ka0 जातिगुणत्रिभिः सनुयादेकस्य पृथकर निर्धारणम् । आती-गुम्पा क्षत्रियः गोधु या कृष्ण सम्पन्क्षीस क्रियायाम् तेषु वा भवन्तः shiighraaH। द्वये यो देवदत्त भयो आश वर्धमानी ka0ma00 19. सुव चारः क्रियाभ्यावृतिः सुचाजन्नानामेवेत्या ka0 ma0 di0 | 21. ma01 SC. ka0 bha0 20. सुचीर्थी अनेन ।
Page #97
--------------------------------------------------------------------------
________________ शाकटायनव्याकरण [भ. ! पा. 3 गू. 17-183 शभरपार )-- ओर सुप इत्येते प्रत्यया वा भवन्ति । हिरोह भुङगते । मांस पायल्यो भुपसे । मालस्य 1च्चरको भुक्ते । बघालि मुख्यते । यहुधाऽलो भुनते । सुजरिति किम् ! अलि भुदते । बाहुन' हाधरणं किम् ? प्रयोग गम्यमानेऽर्थे मा भत् । काल इति किम् ? द्विरलो भुइवते । आधार इति यि? विरह्नो भुङको । नियमायों योगस्तत्र प्रत्युदाहरणं व्यवच्छेद्यम् । कशालायुक्तेनासेनायाम ॥1136178! फल आयुक्त इत्येतान्या yu'pradhAna आधार आसेरामा तात्पर्य गम्यमाने ( वर्तमानात् शब्दरूपात ) ओस् सुप इत्येते वा प्रत्यया भवन्ति । कुशे लो विद्याग्रहणे, कुशलो विद्यानहमस्य । आयुक्ता स्टपश्चरणे, आयुक्तास्तपदचरण । सेवायानिति किम् ? कुशलचित्रकर्मणि न च करोति । आयुक्तो गौः रामटे । आफल्म मुक्त हत्यर्थः ! अनासेवायामेतदाधारस्य सामान्य रूपेण विवक्षार्थ वचनम् । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसृतश्च ॥ 1136176 / स्वामिन् ईश्वर अधिपति दायाद साटिन् प्रतिभू प्रसूत इत्पेषुक्तेऽप्रघाने ( वर्तमानात् शब्दरूपात )-या डि ओस् सुप् इत्येते प्रत्यया भवन्ति । गोप स्वामी । गनः स्वामी। गोवीश्वरः । ग्लागौर्व्र्ः। गोव्धिप्तिः। गवामधिपतिः । गोप दामादः 1 गयां दायाव: गोर साक्स्सी। गदा साक्स्सी। दोष प्रतिनुः । ग प्र्तिभूः। गोपु प्र्सून्.| गवां प्रसुतः । दानोश्वराधिपतीदि पर्यायोपादागात पर्यायान्तरयोगे न भवति । ग्रामस्स राजा । सामस्प पतिः । राजन्य याग । प्रसूरानोगपमित्यन्ये । चरारी बैंगस्यानुकर्पणार्थः । / यभानो भावलक्षणम् ॥ 11 ॥ 12 ॥ भावः क्रिया, प्रसिद्ध लक्षणमप्रसिद्ध लक्ष्यस्य सम्बन्धिनामधेन रियाका नारा लक्ष्यत सस्मिन्नप्रधाम किम् म त्या गवन्ति । गो दुहानानाधास्वागतयेषु पाशमानेर ga3: / यातायायामागतः । अप्रे कलायमनिपु' गम:, पयेष्वागतः । कलामभानेविति जातं प्यति गम्यते । गम्ममापि रिभवनिमित्तं भवत्यत्र । पथा पर शाला । ग्राने देनदत्तः । प्रवदा पिण्डोम् । प्रपिश सर्पणमिति । ऋक्षेनु शुभमानेषु दरिद्रा जाति, वरिप्रेमानेनु अरजा' / करिनेष भुनाने दादात्। अप यद्यपि कारका NA' कारकत्यकारकाशिआमकारकत्वं तद्विपासश्च गन्यते (तथापि } भाचो भावस्थ लक्षणं भवत्येव । यदग्रहणं प्रारमः । भावग्रह किम् ? खटाभिस्तस्य भोजनम् । मानमिति किम् ? यस्य भोजन स देव्द्त्त्ः। तृदो गागमायो योग्ः। यो त्रयी विभतिः ॥ 23981 व इमाः स्त्रीजरित्यादरः सप्त त्रय म विभयन्यो निभागा अनुप्राखा प्रमेकमशिवःया पंदितव्याः । विमतिप्रदेश:--यदा यामयस्य वस्ती एग्विआम रिलिजियमाओं गोगः । प्रधमादिः 13182॥ ता: सप्तविनतम इह प्रथम विशव्दयाच्या वेदिता भी असिति . प्रथमा । अमु और शकिईयः । दाम्य मिसिति इलीयेति प्रमादिप्रदेशाः पदात्तवमाया या इत्याद्प्ः|" नियों गोर्ः। पठी चाना । / 13 / 183॥ यद्भावो भावलक्षण मादनादरेकरवाने गम्यमाने पाठोससम्मो Friduni- - -:- Swam 5. कुशलाधुरतमन्दी तिच्यातपायो, क. र di0 / 2. तत्परो निए हामः । 0 म. टि । 3. आयुगात......ni0 / नापना, 7 म त्ति.| . अन गावात भाषेन कादतः प्रसिदैन, अधासिन देवतादेगनन माबो लक्ष्यत इति दोहयति सपामी । 100 Ti0 / 5. करादि । 6.0ma0 दिई क. म. त्तिक्। 8. मादन्यभिसमृद स्यान सम्पनाभन वाच्यमत विश्वः, फ. मटिक मटि । 10. द्वा क. म. टि.11. कारकाईन इकारलत्वम्, क.. sa0 टि-1 12. . दियः 30 मा ।
Page #98
--------------------------------------------------------------------------
________________ : a. 1 पा. 3 सू.18-198] अमोघवृत्तिसदिसम् 97 त्रिभक्ती भवः । इति लोक प्रावरजोत्, रुरतो लोकस्य प्रायःजीत् । कोशति चन्वय प्रामाजोत् । क्रोमो बनवर्गस्य मात्राजोत् । तस्पिन भोलि तमनारल्प प्रामाजोदित्यर्थः । चकारः षष्ठीसमुच्चयार्थः । गते स्थानियध्यान्तेनैकः । / 113 / 184 ॥ कुतश्चित् परि होतास्याघ्नमोऽवसानमन्झो यदभावो भावलक्षणं तस्यान्तेन युवतस्याध्यनः स्थानिता गत शम्देन अकाच्ये भावे भावलक्षण सति तेनान्तेनैवत्तमववाधिनोईतत्राधिनमा सानानाधिकार द्विभक्तिस्तथ पतीत्यर्थः । मवोधमतः भाड्रायं चत्वारि योजनानि । चत योजना गांव सतीत्यर्थः । लोकमललोकान्त उपर्य तल रज्जासमनन्ति । गत इति दग्धेनु लुम्सेपियति वा प्रतौली मा भूत् । त्यानिनोति किम् ? गीपूनतः साकाइमं चतुर्पु योजनेषु गतेषु भवन्ति ( भयो ) / अध्यंदि किस ? लालिकको आन्द्रहामणो कासे । अन्तेन ति बिम् ? अध्यनश्चर्स योजनेनु भोजनम् । अपसारे का स्यामिति मचनम् । shmo॥1385॥ भाव नावलक्ष तस्मादन्न यमतादध्वनः स्यानिना तशम्देन बाये भावे भावलक्षणे सति सप्तम विभक्ति यति । गोथमतः साश्यं चतुएं योजनेषु । लोकमध्यालोकान्तन उपर्यधश्व सप्त रज्जावमनसि । एकत्येन दाधा मा भुदिबार्म्भ्ः। . कारकमध्ये ऽध्वकाले पञ्चमी च 331186 ॥ प्रियाया नियतकं झारक, तया~: कारवयोमध्ये योऽध्ना काटश्म स्मिआन प्रधान वर्तमानात शिधापात) सप्तमी विभक्तिभवति । पञ्चमी । स्थोऽभिप्वाराः 'शे लक्ष्म विध्याति । सालक्ष्यं विध्यति । य गाभगःः पावकर); फर्मापाया. नयो कारकयोध्ये moshaayaa|' अद्य भवत्वाऽयं मुनि यह भौमता । पहदा भाप्ता। इह शक्तिः कारकमिति हुयोः अशिकियावा शवयोः कश्रधिकरण योमध्ये बह: काल: 1 कारकमध्य इति किम् ? शिस्य शेषः । दिवसरम क्षेपः । वारकरहण ननयोगयोमध्ये कोशनानाप्मीत् । 145 ग्रहह्म किम् ? मासस्य द्विरधौले 1 अध्यकाल इति किन ? इतो मुक्तः सरः कुडयाय परसो लक्ष्य पाति । चकारः पचउसमुच्चयार्थः । पठो द्वितीमाबापनार्यो योन्ः॥ चेष्टागत्याप्येऽनाकाम्ने द्वितीयाचतुर्यो ॥ 1 ॥ 3 ॥ 18 // वेष्टारूपाया गमनसिमाया आये कर्मण्यताकान्ते कनास्थित प्राप्त रिती या चतुथ्यों विभक्तो भ्क्त्ः। ग्राम पच्छति । ग्रामाल गच्छति । नगरं ब्रजति । ननरायनशति । वननर: पन्धान ग्च्छ्ति। पधे गच्छति । चष्टात्याप्यति मिन? ग्रामादाग्च्छ्ति। एमागं कि ? मनमा पलिपुत्र गंगाति । गनिद्रहण किम् ? ओदनं पचति । अनाक्रान्त इति किम् ? स्त्रियं गामति । पन्थान पति । चतुत्यनुवरमा हिलोयाग्रह पाठो बाधनार्थम् । ग्राम प्न्ता। गागाय । __तुल्याथैस्तुतीबा ॥ 2 / 3 / 28॥ जुल्लाक्तेऽप्रधाने तुनीयारिभवित नजि । माया ल्यः । पित्रा समानः । गुरुणा रामानः । देवरलेन सदृन । जिनदतेन सदृशः । गुरुदर्शन मक्षः । अ यान । A4: ' नारणाग । उपमा जारित गरीयोमगार्यालय भवति । तमा गरिव गवयः । यथा दोस्तथा गवय इत्यत्रापि । . 1. काधी' सा- क. म । 2. अपायेऽवधानिति एकामी, ततो निःस्मृन्य गलैग्विनि प्रदायले । क. म टि .भवति, km0|1. ततः प्रकृति मासेमलेगु भवाति प्रीयते-क. म. त्तिक्। 5. -पचारे, ka0 m0| 6. शादा, क. म. 1 7. -हाट मोरता, ka0 m0| 8. -गोवा मकै0 m0| 5. समः, फैन । 10. उपमा नास्ति, तू-k0m0| 1. तुला nA- kama0 / 12. ityapi, km| 13
Page #99
--------------------------------------------------------------------------
________________ 58. शायायनयातरम् [a. पा. 3 सू. 185-19 पष्टी za18॥ नुस्यायुक्त प्रधाने पप्टीविगगितर्भवति । आतुरतुज्य: / पितुः समानः देवदत्ता मशः । "उतीयानामनिवार पष्ठोविधान सनीचापन: / सवा तुल्यः स्वामी'| स्वामीश्वरी सप्तमो न भवति । गदिमा उत्तरार्थः । ___ द्वितीया चैनेनानाचेः ॥ 2 ॥ 3 / 190 / / अनमने एमप्रत्ययः तदनीन युस्ते ( वर्तमानार शब्दरूपात् हिदीवः च साठी विलो मयत: / पूर्वेण ग्रामम् । उत्तरंग जाना । पूर्वेण ग्रामस्य ! उत्तरेण ग्रामस्य अनन्थेरिस किम् ? मापार । प्रतक् प्रामात् । पञ्चमी चते । / 1.3 / 121 ॥ ऋतेसम्मन्न धाद ( वर्तमान t शब्दरूपात ) द्वितीयापच्यम्य विभक्तो भवाः । महले धर्मान् कुत: नन् । चित्रं यथा नियन्ते ! नया नियत सेगमृतं । पृथरताना तृतीया च । / 1 / 32192 / / पृथक, नाना नाम मुगर (वर्तमागात सदरूपान् प्रधाने सपञ्चम्यो विभको भयत: / पृषा देवदत्तेन, पृयदेवदत्तात् । गाना देवदनेन, नान देवदत्तात् । विनमास्सिनः । 3163 माशब्दे प्रधान ( यतमानात् शब्दरूपा ) हमा अनला. रोक्ता स्तिमास्ततीयापाशीडियोयाविनक्तयो भवन्ति । विना लिने । बिना वाप्। यिना बातात । विना यति । विगा वा बिना वर्षम् । EET मनुकान्तप्रदर्शन या कारन इति । / RT ति चिन् ? पाली मा t । सप्तमी चासत्यारादर्थात । 1 / 3 / 124 / / द्रज्यं गावं ततोऽन्यदायम् । भाराव, दुरान्सिपायोरगोभयाणा, मरास्ववाभिमा राति, अधिकार्याच्च दान तप्का हाच तित: गनीयानमोद्वितीयाधिक्तयो भ्व्ति। टूरे वानस्थ, दूरण प्रामस्थ, दुराद प्रामस्थ, दूरं ग्रामस्र ग्छ्ति। विप्रकाएं, विप्राप्टेन, विप्रप्टान, विप्रष्ट, ग्रामस्य गच्छति । अन्तिके, अन्तिमेन, अन्त कात्, अन्तिव, ग्रामस्थ गच्छति । अपाशे, श्रभ्याशेन, प्रधःशात्, अम्पाश, ग्रामस्य गच्छति । असत्रहणं किम् ? दुरः पन्थाः, दूरसय पन्थ, दूरस्य पयः स्वम् । आरादर्थग्रहणं किम् ? साधु पचति । स्वर चति । तो देवः सर्वाः प्रायः । / 113 / 195 / / हेनिमितं कारणमिति पर्यायातदथैः शब्दयों हेतावप्रचारे । वर्तमानात या रूपात ) प्रावैग सर्मा विभक्तयो भवन्ति । धन हेतुना वसति, धन हा शशि, मदेसाईटि, धनस्य हेतो गति, छ हेतो यसति ! एवं धनेन निमित्तेन बक्षति, धन कारणेद बमति । के हेर्नु वसति, फैन हेतुमा वसति, म हलवे यमति, बम्मा जोति, तिति, कमिसन हो ति। किप्रयोल वसति, मान प्रयोजन न वशति प्रयोजनाय सति, करमान योजना वरुति, का प्रयोजनस्म वसति, कस्मिन प्रपोजने पाकिएवं किं निमित, के चिगिरीन । कविता ? तुः । त्वयारति किम 1 मा नन ब्गाः॥ प्राय: चिल् प्रयोगामार इति श्रुतकलि देशीयाचार्यशाकटायनकृलौ शब्दानुशासने अमोघयती प्रथमाध्यायस्थ तृतीयः पादः समाप्त: / ... -तगाम-का. m.| 2. : नाभिस्तुल्यः स्यानी स्वाक, m.| 3. -न थुक्ने a-ka0 ma0 / . - राग-2 ma0 : 5. देहि दू-10 ma0 / 6. पटं शल्पति, ke0 20 di0|
Page #100
--------------------------------------------------------------------------
________________ .. .. . ..... a. . पा. 5 सू. 1-5 अमोघवृत्तिसहितम् [ चतुर्थः पादः ] लोऽन्ययुष्मदस्मात tipa tasa jhi sip thastha mipa bas mas / / 1 / 4 / 1 / / मानियाचिति परत / भाबकमवतुं वा योपु लडाय लार: गि ... योनिर्देशः / मन्यमानद परेकमेट्टिबहुपु वर्तमानम घाटोविहितस्य लकारस्य पथाक्रम तिम् तम् शिप था थ भिन धम् गम् इत्येते आदशा भवन्ति / अम्मायं घुमदन पेश गनिधनात् / अन्य हिसार स्मन्न तिम् / अन्ययोहयोत्तस् / अन्येच बहुपु झि। य युगमा एकदियह ययाक्रम सिप् थस् / प्रात्मदर्थपु mim vas ms। sa पञ्चति / भवान् पचति / तो पचाः / भवन्तौ पचतः / ते पचन्ति / भवन्तः प्नि। प्सि। युवा पचथः / सूर्य patha / Aha pc|mi| आवां पचाः / पचामः / ल इति किम स दाता / एवं दाता / अहं दाता: पबति / पचतः / पचति / पचसि 1 प्थ्ः। पचय । पचामि / पदावः / पचामः / इत्मन्ययुःमदन दापयोगेऽपि तदर्थ एवं लार्थ इत्यादेशाः / स च त्वं ए यच य्ः। स च अहं च पत्रानः / व अहं च प्चाय्ः। स च त्वं च अहं च पचामः / इति पराश्रय एवादेशो भवति स्न्दार्विप्र्सिद्घास्|हिम् रथेत यास्पास्। न हिमामसि / मातस्ते नितेति महारोऽपि यथाप्राप्तमेव प्र्तिम्तिः। रन यास्वनीति भावगमनाभियानात प्र्हास्ग्तिः। अनेकस्मिन्नपि प्रत्येकमेव परिहास इत्यभि. धान नशामन्य प्रत्येकवचनमेव / पकारः इत्यब्लाविमा अर्थः / .. तातां झ थासाथां ध्वमिल्यहि महिडिदिच्छीयसंदणघयस्कनिधिशः // 14 // 2 / / इकारत इकारतश्च धातोः गोवाञ्च शदादेशात संग अपस्क निविश इत्यै तेभ्यश्च सोपसर्गेन्यः पकाररय लकारस्न एकद्विवलुपु अन्ययुज्ञदस्नादु यथाक्रम त आताम झ, घास आथाम् ध्वम्, इल यहि महि इत्येते आदेशा भवन्ति / जित् ह.-- स ह से / भवान् हाते / सो स दाते / भवन्तौ ह.माते / से ह्न बते / भवन्तः ह यते / स्वं ल्पे। मुया ल वाथे। यूर्य रु.ध्ये / अहं ल.वे / आनो ह वहै / वयं ह म्हे। इदित--- एधि-एधते एधेते एधन्ते / एवंसें एधेथे एवध्ये / एधे एभावहे एधाम्है। चेतिचैतयते चेतयेते चेतयन्ते / गृहि- गाते गृह्येते गायन्ते / सोम-शीयते शीयेते शोयन्ते / संगु--संदणुते संक्ष्णुवात संयुदते / शपरक- अपस्बिरले वृषभो हटः / अपरिवारले कुक्कुटा 'भक्षार्थी / मास्त्रिआरते श्वा आध्यार्थी। मिविश-निषिशते निविशेने मिविशरसे 1 विधानमाले परस्वाद्विकरणेन यानेऽपि भवति / शीमादिसाहचर्याद विकरणे डोदिति न भवति / अशिदिययत् / जश्वत / अश्वसीत / शीरे गौवभात्री शीयः वचनामा भवति / तदागमस्त द्न महत इत्पागमे सम्पगि भवति / समक्षुत / अपास्फिर्त्। ज्यपिशव / आदेशापादानात प्रकृतेन भवति / वस्पति / अश्त्यस् / घिमिष्टोपस गपादानादनुमसदिन्योपसच्चि म भवति / यति / प्रगति / फिरति / उपस्विरति / shishi। उपविशति / संसदकोपायानाट्यात भवति / अफिरति इदा ओदनपिण्माशितः / इलित उकारी रस्ता झलीमित विरोणार्थः / टुकार: प्रत्याहाराक्षः / senternational mamre Uyaso पसात् / / 1 / 43 // उपतति पाग ह अगू पत्तायां परस्य स्टार एकविहर अन्य मदमातु ययाक्रनं 3 बाताम् इ पान आमाम् ध्वम् इल् वहि महिद इत्यने . आदेशा भवन्ति वा / रानति, सम्हते / निरस्पति, दिरस्यते / असु इत्यूकारानुबन्धोनादाननस्तिआन- . रासायंग ! समसा / निति नि ? ऊहते / अस्मति / . गुजोऽजुदः / / 1 / जन्तात् उद् इत्येतस्माच्चोपसर्गाद परात् युजर योग इत्यो लक्ष्य पूर्ववत्तको भवन्ति / प्रगलत : निशुमत / अजुद इति किम् ? संशकित / नियुक्ति / दुर्युनति / ...-- -.. . - .. . --- 1. नक्षत्राओं क.na0 / 2. हिलो भ-ka0 मः । 3. - उद्यते a-kai0 ma0 /
Page #101
--------------------------------------------------------------------------
________________ शाकरायनव्याकरणम् [ a. पा. 5 सू. 5-13 न्य्तापाय्:| 1 / / 5 / / पूना प्राप्त प्रतिपियो । यो- यानिपगार yuzetana bhavati / Arial / yaza na ki ? ma sapane प्रष्यते । समान किम् ? यश मन्त्र प्र्य्ते। न किम् ? रचनामि पाआगि यज्ञे प्रयु: / नन्वायने समाधावित्वस्य उल्लक्ष गरमा गये । न:स्येत प्रोमोस्तोत्य्क्। परिव्यवास्त्रियः ॥ 6 / / परि बि अब इत्येते. उपसर्गः परात् गोगातलंकारस्य पुर्ववरि । हिजो उपर प्नि। गवि कोणाति । बहवित्री नाति । बनमित्यत्रान या अयोगात् अनुरार्गस्ता न भवति । किय अन्य-य निर्देशन प्रकृतियानधारण ERT जिन मनी माः। द्विपतीत्या हेति परावरीत्मादो वर्गमावरमानुकरण न सानिधेयस्य । परावेजः । / 17 / परा वि इत्येताम्याम्पसनद पराजयलकारस्म पूर्ववत्तः भवन्ति । गराजबसे । विजयी । परम्परा सेना । विजयति पमित्ययोगासवाचन भवति । कर्मणोदश्वरः ॥ उपनिरः भर्मणा योग रातिबारस्य पर्ववत्तको पनि । ग्राम मुच्चरते । सपनगच्च रसे । नक्षपतीपथः । गेह्मुच्च्र्ते। गुरुबचन मुघर । उदरम्य गच्छशीयर्थः । अमचरियां तो पति । पागंणशि किम् ? "धगमय रात । वाष्पपरति । उद्ग्म्तीम्धी। उदति किम् ? चारी" चरति । समस्ततीवया ॥raayaapit ' is ult 1 An: bhavati / aspaina carate / रक्षेत संचरतीयवि किम उमोहोकी संचरति । कीडोऽकू । / 11॥ पुनः मनविस्तयन् यतमाना श्री. पूवहिलकारस्य गुवयत्ताली भवन्ति । कोट । ति ? संक्रान्ति सकटानि । सम्म इति किम् ? शोधति । पर्यन्चालः ॥ 111 : अमु आइ तभन कसया पन मोटोल कारस्य पूर्वदत्सकों भवन्ति । परिकको । अन्लोडस । आलोडझे । मायकमनुसि इत्यत्र धानुनादार योगादनुपराच्चि न भवति 1 गावकेन रह की उदात्यर्थः । शपनाशिन जादालसमानाशी जिज्ञासात्राणेश:12॥ सपना शिक्षा सुज इत्येतन्यो यघासंबपलम्मा आमपि जितास यामत्रा च लकारस्य पूर्ववत्तको नवन्ति । शप अपलो । उपलभात नाशनम् । द्याराग्। जिनदताय shpH। देवप्रकाशति-भूतोमामिति यदत्तनाचष्ट इत्यर्थः : टायका स्वामिनावराय विचारप.मुपलभरपथः । सताय शयत इति याचा मात्राश्रीइर. सारंवो माया । प्राविया भावागारमोनियध्ययीः बारपाया17 | गाय पर देव तस्य भावागाल: समायो: घासेस । नाश shaamilom। आप्। र, पपी मायने नम गुयादिगाशाररा । आर ? नाथांना मंचनामा सवाया न भवति । रिय 1. --14 नि--20:o रमन्निरी यसः । शिवान्दौन पक्षिमि वने । 30 सय टि. 1 3. इयत - m0| .. -राघरि-कस0 / 5. ना बा भि-काम । 6. अत्रोकमणारिमकायां गती पर्जमान गिल नेन म. म. di0 | म इच-शा. ma0 | 5. - उश्य-ka0 ma0 / 9. उपटार गठनःस्वार्थः । नाव किंचिकर्म विवक्षित मनि झनकरणम् । फ. म. di0 / 15. चारति पशुगक्ष अमित्यीण विकाक. म. टि. नृती पनि तृतीयाविभभित[खतेः स्या चरबारको पोनः : क स ट । 12. स्यान् सिई-शिष्य नाथ अआत्मनेपदम् , याजादिपु भा भूदिति यनानियमर्थन । न. टि. /
Page #102
--------------------------------------------------------------------------
________________ a. pA. sU. 13-15] amoghasisahitam 101 30 ". .:-: .-. . manarthanam / शिक्षा जिज्ञासाय/-वहार शिक्षा विशा: तिरेर् । विद्याजिनःसितमात्मनः shghimicchtiitvdhH| भिशामायामिति कि ? भोलिभाति । शिक्षति शरः सनसालेदं चाणमकारामारयन शिक्षित विथोपादान --मोदी । उपमुहय । परिमको अभाण इतकम् ? पृथिवी भुननित । त्राण पालन प्रति नये अन्यत्र सर्वत्र स्न्ग्। --धरीपश्चगामागोमात चिरं महोम्' इत्युपत्रम् । माय पालन विचति । किंतहि ? लदाश्रय उपकार: / अनेकान पायो भवन्ति । उभय नदीनगनये मन्यन्ते । भजविसि साकारपाठस्योपादानास 'भदौ कौटिल्ये' इत्मेत गवति । .. निर्भुजति पागिन् । प्रतिभुजति वाससि । इनो गतिताच्छील्ये । 1 / / 13 / / 16 शीलमस्येति तबलस्तावलाच्छोल्यं तत् म भावना हरतेलंकारस्य पूर्वदर को भवन्ति गरोस्ताहील्ये गम्भमःने । पैतृका अनुरन्ते । मातृकं गान्दोऽनुहरन्ते । पितुगत पतकम् । गमन स्वभावती गच्छन्ति पितृवत् सन् मातृमच गमनमेषां स्वभावत एस्यर्थः । गती ताच्छत्ये वेत्वे के । अश्या संददाहरगम् । शामयं तु विभज्यते । माच्छील्म इति च पाठः । बिधयुक्तगतप्रकार एकार्थाः प्रकारा तानोल्प एका: / ताछीत्य इत्यनेन बोलतः प्रभूला बिनाआत् ययगत सादर तत्र अद्भवति न चांभाण्डाद्य नुकार तदेवोदाहारणम् । पनुक नया अनुहारन्त इति । चिनुरागत सादृश्यं शीलयन्सीत्यर्थः । __ न्यस्संमानवाचार्यकत्युत्न शानन्यचविगणने ॥ 14:14 ननाचा कमसिन्यर्थविशेषणेप ममता" नी रातोमरस्य पर्वको शासन पूजनं, तब नपा विज्ञान स्मासादे प्रमाणयाहार वित् --स्याहारे जीवादी पदार्थ न युपिन्द्रनिः स्थिरीयत्व संभानयन निकितीवर्सः । आचार्यय भावः कम या जाचार्य तत्र मागव वामपनस्ते, स्वनमाचार्यों भवाइ मानसी श्राविधि प्रापयतीत्यर्थ । भलिवजन, तत्र कामकरानमनयते,तदानेन ककरानात्मसनोपे क्रोत्यिर्थ्ः। जब संजनम् --उत्खनन, उत्टोपण । मापक मुदामयते, स्क्षिपतिउलंगे करोतीत्यर्थ: 1 शानं प्रोयनिश्चयः, तत्र न यते यिहान स्याद्वारा प्रमे निश्चिमोतीरः । धर्नादि विनियोगो गायः, शलं बिनयी, राहतं विनयने, 'यया को विनिया इत्यर्थः । ऋणानितिनं विगणनम्, पाद्राः " मार विनयन्ते, निर्यातमन्तीत्यर्थः । एतध्विति किन ? आश गति नानाम् । कस्थतनामाप्ये 14।15॥ गात अतनावशरोरे आय कपि सति नालंकारक ho bhvnti। krodha virkss| mA vimgte| हपं बिनवते, शमयतोमर्थः । बतायत सिन् ? यस्तो दिनदत्तस्योपविन्यति । असनायिसिकिम् ? बिनगति । एषां विनवति । आप्प इति किम् ? प्रशया विनयशाला निय्ति। क्रोधिगया हत्यादी शोधाममा फल फाभिमयात्मात मि तवं निमगन् । प्रत्युदर ! नियतेलससिडलले । / 14.16 / / नातेवाती द लिदा लाम. ट ट ले. D इत्येतेष लकारागां रको भवन्ति । अनुत । गोष्ट । त्रिपरं । आमिलता । प्रियताम् । निमंत । मुलिलले रिति नि ? मभार । माश । मरिष्यति । परप्य । तिनिशित गति । क्यपो था ॥ 2011 क्यपत्ताल्लस्तहो वा भ्व्ति। निद्रावति, निद्राय्रों। लोहितार्यात, लोहिताय । पम्पहायति, परपटायते । 1. हत्यम-क. म । 2. शरमायबादिसूत्र कम di0 2. पितृवमातृ-20 मा । 7. - चाय्-020| 5. व्यापार k0m0| 6 ते च युक्तिभिः स्वाध्यमाना संमानिता पूजिता भवन्ति । कम 20 | 7, -नम् । काम । 8. निश्श्यं करोति म. tti0| 9. -मावर्थक्र0 ma0 / 10. मद्देशीयाः पुरुषाः । क. मटिका
Page #103
--------------------------------------------------------------------------
________________ [ a.1 प 4 सू. 18-25 लोः कृपः ॥14॥ कृतीकारान्धस्य लकारस्य तो वा भवन्ति । कता कल्पिता । कल्पसारि, कल्पिवासि कविता सिद्धयति । लोरिति निम् ? कल्पते । यो दुखः ॥ 1॥13॥ युतादिभ्यो GI वा यतिक्षिप्ट अ अलोटिट अनुमत् अभिष्ट शस्त्र अरोचिष्ट अश्वितत् अतिष्टमियत् अष्टि । अस्विदत् अस्यैपिष्ट । अनुत्, अघोष्टि अदत् अक्षिष्ट अभिष्टि अनमत, अशिष्ट अनुमतीभिष्ट व्यसमत्स्रसत् अलष्ट अतत् अतिष्ट । अबू (भ)दत् अवदिष्टश्रुत् अशविष्ट अस्त् अस्यदिष्ट । Y 'अव कल्पिष्ट वृत् लुङ इति किं ? विद्योविये" : 172 शाकटायनव्याकरणमू वृद्भ्यः सम्यात् । / 14.20 वायां परस्य लक्षर्3I वा भ्व्न्ति। विदिति वरिव्यत् अस्ति। विवृत्त इ दवधियते भवत् । विपते । शति शक्षिप्यते । अत् अधिदक्ष । शिष्याहि सितं स्यन्वस्यप्यते । अस्यन्यत् अन्य चिति चिक पद्य कृप्यन्ताः । राख्याति फिन् ? / क्रमोऽनुपसर्गात् । / 1 / 4 / 21 || अनु कपाटोका तो वा भवन्ति । क्रमले गा । अनुपसर्गावित किए। वृशिसतायने ॥11326 ॥ वेदि निवृत्तम् । वृतिरात्मयापनमप्रतिबन्धों था । सर्पस्तात्पर्यमृत्साहो वा यनं ज्ञानदान था। नाना पटोलेकारस्य नित्यं ङो भवति । वृत्ती - शास्त्रल्य करते बुद्धिः स्वादेः वर्तते तथात्पार्थः । समाते । ते तदा वैयर्थः । अनुज्ञानन्देन्यन्ते । स इति प्रति सर्गी ल्क्स्स्य्ते। सायते क्रम पनि योगाः । क्रमन्तेऽस्मिन् शास्त्राणि । संतस्यन्ते पात्यन्ते स्यर्थः । स्फीततामध्ये वायनमाद्रुः । परोपात् ॥ 2।4।23॥ परा उपैत्येताभ्यां क्रमेर्धातोलंकारस्य । पराक्रमते । उपक्रमते । अबुत्यादय आरम्भः अन्ये हि वृत्यादीन्पेक्षन्ते । पूर्वत्र चानुपसर्गादिति तथा सोपसर्गार्थनारम्भो । वेः पादविक्षेपे ॥ 14।24॥ पूर्वापादविने वर्तमानात् क्रमेओ भवन्ति । सुष्ठु विक्रमतेश्वः । पादयक्षेत्र इति किन ? कि शादी विक्रामत्यजित रात्थिः । स्फुटतीत्यर्थः । प्रोपाभ्यां समर्थाभ्याम् ॥ 1 ।4। 25 ॥ उपत्येतस्यां समस्या समानार्थायां पराक्रमकारस्यो भवति समानश्वर्थोऽनपेरा वाद पर्तगानाम्यां यः क्रमप्राधान उपक्रमते शुश्रूषान् अक्रोत्। समस्त ? मानति । गच्छतीत्यर्थः । नरेंद प्रधानति । गच्छतीत्यर्थः । स्यादन्येहु दोस्यादनात इह पादविक्षेत्र इश्यपेदा । द्वेषाभुषग्रहृम्नार्थी (थ) या स्यादिति (?) 1. लोलोकपक्षम् a-ma0 टिपत कर di02 जरुर (ट) भरीदि (टि ) ट । ka0 ma0 / 5. शृभुङ्क् कुत्सायाम् । ka0 bha0 0 005 विद्यासेक0 ma0 / 6. क्रमश कम 7 तानः 0 0 ki0 bha0 6. प्रक्रमः स्थादुपक्रमः, ka0ma0दि । 10. उपकार आग ka0 bha0 (12 तेषामिहोप ka0 ma0 / . wr 4 I
Page #104
--------------------------------------------------------------------------
________________ a. पा. ग.66-35 भोपतृशिसहितम् ज्योतिन्दगतानाः / 11 / 26 / / 3iferri महायोगी गा का ify y..॥ अ पमाः / बासमते आदित्यः / तमो नोनीधि / गच्छा तस्यर्थः / कोतिरुपताविति निम् ? आरुति नागकः मुलपाम(ब)परम्नाटौरवः / ज्योतिग्रहण बिन् ? आमति धुमः / उदतिग्रम किम् ? नभः संगाकानति, गष्टवत्मना स्थितंकचक्रेग रथेन भास्करः ज्यानोती.त्यर्थः / नुदानच्छः / / 1 / 4 / 27 / आङ्धम्यो नुदाञच्छिन्यो लकारस्य तो भवन्ति / मानुरे शृगालः / धनमारते / विधामाद / आपच्छले गुरुन् / आपच्छव प्रियससम् / आइ इति कि ? नोति / प्रगौति / स्वाति / प्रददाति / भनि / शंपृच्छति देवदत्तम् / . गमे प्रतीक्षायाम् / / राधार ॥ तादाइपति प्रतीक्षामा प्रतिपालने वर्तमानारलबारस्य तो भवन्ति / ग्रागमयसे गुरु, प्रति इत्य्र्थ्ः। आयमयस्व तावत् / कंचित काले प्रतीक्षस्त्यर्थः / प्रतीक्षासमिति कि? आगम्यति विद्याम् / हस्स्पर्धं // 117,25॥ सः हङ्घारापर्वात् स्पर्धे(a) लबारस्य सो भवन्ति / स्पर्धे शब्दों यदा संघर्षस्ता धात्वर्थस्योगाधितिश: / या संघर्षपूर्वकमाद्वा तदाऽधनिर्देशः / मल्लो मल्लमा ह्य्ते। स्पर्धमानस्लवावाच बरोशोत्यर्थः / स्पर्ध इति किम् ? गामाह्वयति / सन्निवः // 14 // 30 / # नि वि इत्येयंपूर्वाद् रयतेलपारस्य तटो भयन्ति / सहयते / निव्र्ते। विह्म्। उपात् / / 2 / 31 / / उपपूत परोलेस्तो भवन्ति / उपजयते / उपह्वयते / उप्ल्पाते। योगविभाग उसमर्थः / यमो विधाहे // 32 // त्रिवः पाणिमहर्ष--दारफर्म, विवाहे वतमानात् उपपूर्वाद् 'य मेल(लकारस्य)को भवन्ति / sA~papaccha / विवाह इति किम् ? 'कटमुपयच्छति / स्वीकरोतीत्यर्थः / शाट* कान्तमुपयच्छति / उपसंहतीत्यर्थः / देवदत्तो जिनदत्तस्य भार्यामुपयच्छति / उपपादयतीत्यर्थः / . स्थः पधिर्मश्रीदेवा संगम मन्त्र करणे // 1 / 4 / 33 / पयि मंत्री देवार्चा संगम मरम करणविषयानुपातिकतेलं कारस्य तो भवन्ति / पाय स्पोऽयं इति धातुको पभोत्युच्यते / ममुपस्मानस्य हेतोः प्रयोजनं वा / देवार्चा संगमो मन्त्रकरणश्च धातोराः / मन्त्रः करणं यस्य स मन्त्रकरणः / जिससे पन्थाः साकेत मुशिष्टते / संन्या-रमिक:गुपतिष्ठते / महामानानुपतिष्ठते / देवा पाम्-जिनेन्द्र मुप्तिस्स्त्त्ते'| संगमे-- यमुना प्रतिष्यले / मत्मवार-जगत्या उपतिष्ठते / आग्नेय्या आनीन्द्रमुपतिप्ठते / एतेविति किम् ? एतदेवास्य कर्पियं मयतिप्त / मंत्र्य मित्रतया नियं वा कर्तुमाचरणमुच्यते / समस्तु विश्लेप: 1 मन्त्रग्रहणं किंग ? भरिमुवतिष्ठत यौवनेन / करगग्रहण किम् ? सुचि विधामुपतिष्ठति / . . लिप्सौ चा / / 1 / 4 / 35 / / उपपूर्वात्तिप्ठतेलिप्सी वर्तमानस्य लकारस्प तडो वा भवन्ति / भिक्षुहपतिलान्युपतिप्यते, उपतिलति वा / लिप्समान उपगतीत्यर्थः / - उदौनहे / / 1 / 065 / / मैं य इंसश्चेष्टा व्यापार: परिरुपन्दस्त पलंगाना - 3. स्थित्यैक-क m0| 2. करैः, क. ma0 di0 / 3. 'प्रतीक्ष्यों प्रतिपारयायौं', इति वैजयन्ती / काम. टि . यमलंकारस्य - क. ma0 | 5. ते फायामुपगच्छत यि-क. भर / परिणयतीत्यर्थः, क. m020| 6. शाटकमु- क. म.| 7. रूपि पथीहशुच्यते, म / रूपि प- क. .. पन्थाः सनमुपतितो सा- क. म. / 5. अनयतीत्यर्थः, के म di0| 10. बमुना गङ्गामुप- प.. म / संगते तात्यधः / 12. बदुभिति वा पाठः, 10 म. त्तिक्। 12. मैग्नीसामयोः को विशेषःसमस्तूपलेपः, तराया गा यमुनापतियते / मैश्या तु नाप्युपश्लेषणम्, सम्बन्धमात्राम) 0 मा hi0 / 13. -मस्तूप- 0 e0 / /
Page #105
--------------------------------------------------------------------------
________________ शाकटाय नव्याकरणम् [a. 5 पा. 4 सू. 36-16 1 तिष्यलंकारस्व' to bhvti। zAma drkssit| ghttte| tamoga करीतोश्यर्थः / अनुवह इति Fire ? असामापाच्छा मुत्तिष्ठति / जापद्यत इत्यर्थः / अनूयग्रहण किम् ? आसतायुत्तिष्यति / संविभावात् // 14 // 36 // सं वि प्र अव इत्येवं तिष्ठते लस्वडो भवन्ति / सतिष्ठते / वितिष्यते / प्रतिष्ठते / अतिप्यो / स्थ्यप्रकाशने / / 1 / 37 / / तिप्यस्मिन्निति स्धेपः / शब्दोऽयं विवादपद निता प्रमाणशुदः पुरुप सका शानियां कमाने वनमालात्तिष्टतेलस्तलो भयन्ति / त्ययि तिष्ठते / शंगव्य रुशिशु सिप्टरी य्ः। प्रमाणभूत निर्णयाम तिष्ठतीत्यर्थः / प्रकाश ने-तिष्ठा कन्याछाम्पः / तिष्ठत वृपली ग्रामपुरेभ्यः / स्वाभिप्राय प्रकाशनाम तत्समर्थ माचरति-समर्थावरणैन घा स्वाभिप्राय अपामयसीत्यर्थः / प्रतिज्ञाने / / 1468 // प्रतिज्ञापगमें वर्तमानातिप्टतेलस्तको भवन्ति / आपिशलिस्तिकारभुपतिष्ठते / तस्तदाता तत्त्रमातिष्ठले / गोगविभाग उत्तरार्थः / समो गिरात् / / 12466 / / सम्पूर्वाद दिरात पिरतातोः प्रतिकाने वर्तमानालस्त हो भयन्ति / संगिरते / प्रतिमान इति किम् ? संगिति प्रात्सा / गिरादिति शधिकरणनिर्देशो गुणातिनियल्यर्थः / अवात् / / 1शक्षा40 / / अवपूर्नाद गिरतरस्तडो भवन्ति / अगिर्से। सम्प्रतेओऽस्मृतौ / / 1 / 4 / 4 / / सम्प्रति इत्येवं पूर्वावस्मृतो वर्तमानामानातलस्तो भवन्ति / शतजावत / शलैग संभागीतं / तं प्रतिषानीत / सहसं प्रति जानौले / अमलादिति किम् ? भातर संजानाति / स्मरतोत्यर्थः / निलो / / 14|42 / / निल मोऽवला तिरपल पहन वर्तमानामाहादेलस्तकी भवन्ति / तभुरजाहीले / सहल गुपनाना / बराह त इत्यर्थः / / सनोऽननोः / / 14|43 ! समाजानालस्तो भवन्ति न थेर सोऽनोरुपमार्गात् परो भवति / धम् ऐज्ञात / अननोरिति किन ? पर्गमन गिजामति ! झोपपस्यागुजिज्ञासत' इत्यकर्मके "मालडिति भमति / भुवोडप्रत्याङः / / 114|44 // मागोतानाताल्लस्तको भवन्ति न के.स प्रत्याभ्यानुनसर्गाभ्यां परो गलि / म वाले / सत्यात किर ? प्रतिशुदापति / देवदत्तं प्रति शुभपत इत्यत्र योगाभावात् प्रतिपको न नवा / स्मशः / / 1 / 4 / 45 / / दरांश मातालस्तको भनन्ति / सुस्मूदी / दिदृक्षते / / प्राग्वत् / / 3 / 46 / / रामः प्राय: कोलंकारस्य गणा भयो भवन्ति सहा सातादपि लत्ताटो bhavanti / enidipa dhipate / nirasiriyati / prytnhe| upyudhaarii| aba प्रवृतनास्ति प्रत्ययान्तापि मास्मिआणि प्रत्यक्षात दिसतीत्यप च शोमादेशातहन प्रकृतरिरि न भवति / उनहा सहागा दे दाबी। या त / 31H बीत् / तिहारनुबन्यतारणामयति तितिक्षात इत्यादी प्रापिनि / 1. तिलेश-60 m0| 2. ते धरणे उत्तिष्टते gh-k.m। 3. -तलंकारस्य 4. के. m। 1 1. अनेकार्थवादातून तितेस्र्थप्रकाशनमित्यभिधायः: क्म्.ri0| 5. तनयि तिष्ठत सं.कम 6. -लिरस्ति- के. मा .नासोदत सोदाम्-k0m0| 8. -त परलोकं संगिरते प्र-10 म्ः। 5. तमप- c m0|18, विमए, k..| 11, -ज्ञासत, क. 20] 12, लदिति, ka0ma0 / 13. -लि भालुभ्रपति 3.क.म. 15. सारस्वत, kai0 ma0115. -ति निरसिसिपने, प्र.क. म.1 16. प्रामवदिति, क. म /
Page #106
--------------------------------------------------------------------------
________________ चोदिए ORGANA a. 1 पा. स.17-53) अमोघसिसहितम् याम- कुत्रः / / 1:4473 a.maH कृतः परस्य लकारस्य प्रायः प्रकृतल झारस्येव तङो भवन्ति / ईत्तिकें / ईशांपळ / 21महाचक्रे / राम्ह्धिकार्। भाम प्रति किम् ? ईहले, करोति / वृष इति यिम् ? शांबभूव / दामास / प्राविति किम् ? उदुवांचकार / उदुम्बांचकार / / न / / 1 / 4148 / आमः परात् जो लस्तडो न भवन्ति / उदुब्जांचकार / उदुम्माचकार / विदिति फलेशे प्रतिः प्र्तिदिध्य्ते॥ गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथाव्यये / / 114|49. !! गन्धनादित्वापु वर्तमानात कृती लस्सी भवन्ति / गन्धनकारात्मकं गूचनम् / तथ्नातध्येग वा गुगेन पा प्रकाशनम् / प्रोत्साहनादिफमन्ये प्रातुः / तत्र उत्कुण् / उदाशुपते / अयाकुरुते गूक्यतो त्यर्थः / अझैपरणमवक्षेपः-कुत्सनं भर्त्सनं वा / दुर्वत्तानवकुन्ते-क्षयरीः / श्येनो पनि कामवकुरुते भसं यतीत्यर्थः / नेवाऽनुवृत्तिः-गणकान् प्रश्ते / मान् / / सत्र: / यति साहसं साहसिक कर्म / परिवारान् प्रकुरुते / तेषु सहसा वर्तरा - इत्यर्थः / सतो गुणायानं प्रतियनः / एधोनकस्योपस्कुरुते / काष्टगुणस्योपस्शुरुते / सतस्तस्य प्रका व्यापलये निमित कशेतीत्यर्थः / प्रकर कथन कपन प्रारम्भो वा प्र्क्था। जनवादान प्रकुरते / प्रवण कथा नायितुं वा प्रारभत इत्यर्थ: / धर्मार्थ विनियोगो व्ययः / पातं प्रकुरुते / सहवं प्रबगते / धर्मादम विगक्षर प्र्त्य्र्थ्। प्रसहनेऽधः ॥रात्ता5 / अधि प्रहमेऽयं वर्तमानात् वृना सस्तो मनन्ति / प्रसहनममिमनोऽपराजयो बा। दामनविस्तै / तगधिचके / प्र्ह्। समभिवभुव / तेन या न पराजित इत्यर्थः / प्रसहन इति धिम् अशियारोति / अधेरिति किम् ? शत्रन् प्रकरोति / दीप्तिशानेदाविमत्युपसभापोपमन्नणे भदः // 14 // 51 // दीप्तिज्ञानहाविपु विशेषणे उपरोभायानपमन्याचा दर्तमानात लकारस्व हो भवन्ति / दीती-वदते विद्वान / स्याहाद / दीप्यमानी प्रतीत्यर्थः / वदन झोपत इत्ये के। ज्ञान-वदते विधान सभामादे / ज्ञात्वा पदोत्यर्थः / ईहा शरत उत्साहरदय-धन वाले। तपसि ब्द्ते। तद्विषयमत्साहं न्र्क्स्सि। काकाविष्करोतीत्यर्थः / नानामतिविमतिस्तत्र --विकदन्ते / 6 विवदन्ते / विमत्या किंचिद् नापन्त इत्यर्थः / उपसंभाषाउपसान्त्वनामुपालम्भो पा - करानपबदले / उपत्तान्त्वपति, जपालनदे वैत्यर्थः / उपगन्याय रहल्यन्छिन्दनम् / कुलमर्यामुपवदतै / परदारानुपयदते / उपच्छन्दोरमधः / दीप्त्यादयः सधै घातोरा एवेत्येके / एतेविति किम् ? देवदत्तो व्द्ति। व्यत्तवाचां सहोतोय सार्2॥ यता वाग्येषां ते व्यायाचः, यस्यां पाईच ज्याना वर्षा . अर्थो पाने सा अलावा क्लवाचा राहोक्तो संभवोच्चारगे बदेलकारस्म डो भवन्ति / संप्रवदन्ते प्राभ्या: / संप्रबदन्तं जनाः / करकटवाचा मिति किम् ? हाप्रवदन्ति सुप्कुत्ता:| विप्रलाप वा / राणा53 / थि) : प्रलापो विप्रलापः / विप्रलाप गुनग" का सोयी सालंकारस्य वा paash। विपक्षी मोह्ताः। विश्वपति मोह्ताः। विनयले भिषजः / बिप्रबदन्ति मिपाः। गरगरपलिमेन गुगपरप्रसन्तीत्यर्थः / विप्रलापति तिम? रांप्रवदन्त शरणाः / माया षिम् ! NII पानमः / माताविति किम् ? माता गोर्तेन सह प्राण विप्रवदति / 1. दासो देत्याविना वा तङ् / 0 ma0 tti0| 2. प्रारख्वदि- ka0 m0| 3, नमप- kai0 ma0 / 5. परमारा का.म. / 5. हाधिक.ma0 / 6. .प्ती दीप्तो च-20 m0| 7. -र्थ: पवितुं जानातीस्थेके I-0 ma0 | 1. महे: मजस्व मामिदं ते स्यामिति एवमभीष्टायें मापयतीत्यर्थः, क. ma0 / 9. -27: शुक्सारिकादयः केचिद् व्यक्तवाचः / अपरेषां न / सहोकाचिति किम् ? ऋपिवंदति / क. m0| 10.-लापात्मिकाया बचायां स-ka0 m0|
Page #107
--------------------------------------------------------------------------
________________ Wo शाकटायनव्याकरणम् [ a. 1 पा. 4 सू. 54-10 कर्मण्यत्यनोः ॥ 2।4।14॥ व्यक्तवाचामिति वर्तते । अनूप देवाचां संबन्धिनो लकारस्य तह भवन्ति कर्मण्यराति । अनुवदते देवदत्तो जिनदतस्य यथा जिनदत्तो वदति तथा देवदत्तो चति पावलो बदतीत्यर्थः । अनुः सादृश्यं पश्चादर्थं या कर्तव्यतीति कानुनतः पुरा बंदतीत्यर्थः । व्यक्तवाचामिति किम् ? अनुवदति वीणा । तेन वा किम् शोपस्थः ॥ 114 ॥ शैत्येतस्य तिष्ठतः कर्मण्यराति 40 भन् जानो । औषणर जानीगोपना याव्द्न्। घउथे- उपतिष्ठतं । ज्ञानमुपतिष्ठ कर्मण्यतीति किम् ? स्मरण पुर्व जानाति । राजानमुपतिष्ठति । समोऽतिस्वरतिशुदृश्विद्गमपृच्छ च्छः ॥ 1314156 ॥ सम्पूर्वेभ्यो jeongmal zivad gama प्रच्छिऋच्छ इत्येतस्य धातुभ्यो लस्त भवन्ति क्र्म्व्य्ति। समितं । समरिष्यते । संस्वरले संमृणुते संपश्यते । संदिते । गच्छते संपृच्छते । संमृच्छते समुचिकर्मण्यतीति किम् ? रूपं संपत सत्यार्जुहोत्यादिश्च गृह्यते । विदि नित्यमतः । प्राप्तिनादिभिः साहचर्याद्वेत्ति गृहले न विन्दति । वेः कुः शब्दे यानशे ॥ 1 / 4147 ॥ पूर्वात् करोतेरनाशेऽर्थे वर्तमानाल्लकारस्य भवन्ति सासति राय व धार्म्दिया। साम्यदिशा शोभनं फलन्तीत्यर्थः । बोदनस्य पूर्णछवि निष्फले चेष्टाः : राजे--विकुरुते क्रोष्टा । स्वरात् विकुरुते वाक्षः स्वरान् नानोत्पादयतीत्यर्थः । शब्दे किम् ? विकरोति य्ः। अनाशैति किम् ? मिकरोत्यध्यायं विकरोति विनी। यन! स्त्रेऽङ्गे चाटः ॥1।4।16॥ आयतेच लस्त भन्त कति स्व आत्मीये च कर्तुः कर्मणि । कर्मति - आगच्छते । दाते । स्व-आपटते पानिम् । ग्राहते शिरः । स्वति किम् ? आयच्छति रज्जुम् माहन्ति वृपरम् । स्व. इति किम् ? आपच्छति पा देवदत्तः । आहूति शिरो देवस्य यङ्ग इति किंतु ? स्वामायच्छति रज्जुम् । स्वं पुत्रमाहन्ति । स्वान इति समासे पारिभाषिकप्रतिपत्तिः स्मादिसमासः चधारोतीत्यस्याभिसंबन्धायी । व्युदस्तः ॥11549॥ त्येवंपूर्वात् तस्वो भवन्ति । कर्मण्यसति स्वाङ्गे न कर्तुः कर्मणि । विपते राज्ःपान्निम्। उत्त पाणिन् वितते पृष्टम् चत्तपसेछन् । हापयतीत्यर्थः । इति किम् ? निपति (स्वान) इति किम् ? विगत पृथियों राधिता संतापयतीत्यर्थः । उपति सुवर्ण कारा एव इति किम् ? उत्पत्ति कुठं देवदत्तस्य । अन इति किं ? सुनुतपति । B न प्राणिन्यणिनो पिनन्तस्य ॥1।4।10॥ prANikartuvipa'rthe वर्तमान ताजा निञ् तदन्तात् परस्य ककारस्य तत्याणिः कर्मण्यराति तङ न भवन्ति । भास्तं देवदत्तः । श्रावयति राम्रो देवदत्तः । शायद देवम् प्राणिनीति किम् ? शुप्यन्ति ब्रहः । शोषयति ग्रोहीत् । पतति कुगूलः । पाति कुलम् । अनिश इसि किम् ? चारोपयमा प्रयोगपति-प्रारोपयते । कारः किम् ? चेदगामं प्रयोजयति चेतयति । अतः प्रतिषेधो भवत्येव । पि इति किम् ? आस्ते । 1. भोजयित ( साध्यदन्ता ) श्रीभनं 0ma0 / 6. चेति 2. ज्ञानमस्य ka0 ma0 / हे साधुदान्ता गन्ध्यश्री मयतीत्यर्थः उत्तरा ka0 bha0 /
Page #108
--------------------------------------------------------------------------
________________ a. पा. 1 सु. 61-35 ] अमोघवृतिसहितम् दशै N । नकारः किम् ? भेदयते । अनुप देवदत्तमिति कार्यः स्यात् । स्वथिको विजति चितिप्रापित गतास्यनिमन्यथानि एवं कर्माभिषः स्यात् । तमारोहयते हस्ती स्त्र प्रतिशेषः । नाचयति देव कर्मयतीति ? कटं प्रयोजयति कटं कारयते । फले कर्तरि प्राप्तिः प्रतिषिध्यते । 107 अनात्मन्यनाव्याने ॥ 1॥4/61 ॥ अन्तस्य कर्मी bA~se । अणिज् सदवाद परस्न सकारस्य वस्वकृतरण वृतिसमुदाय धातोः कर्मणि कर्तार वर्तमानस्तदो निचे तत्कममा भवति । च मित्र प्रकृतिर्घातुराध्दाने स्मृतो व्र्त्ते। आरोहन्ति हस्ति । आरोही स्वयमेव । नयन्ति भृत्यः राज्ञःनन् । दर्शभुत्यान् राजा स्वयमेव ॥ अदात्मनीति किम् ? हुन्त्यात्मानं घारोहपत्यात्मानं ही । अनाध्यान इति किम् ? स्मरति वनगुल्मं कोकिलः स्मरत्न वनगुल्मः । अनि इति किम् ? आरोहन्ति हस्तिनं हस्तिकाः । महानयः । यति महामात्रेण हस्तिपकाः स्वयमेव । अकारः किम् ? "गुणयति गणं गोपालकः । गुणय गणः स्वयमेव । णिः इति किम् ? आरुह्यमाणो हस्तो स्थलमारोहति । तस्येति किम् ? आरुह्यमाणो हरतो स्थलमारोहमति । कर्मणीति किम् ? कुनाति दात्रेण । लावयति दार्थ स्वयमेव आरोहन्ति हस्तिगं हस्तिपकाः । बरोहत्येनं महामार्थ इत्यय न तत्कर्मणि लकारो न भवति : अफ परि-कर्तृगार्थं धनम् । रोहतका 8 16 भीमियां पाका ॥ 162 ॥ इतिव्र्त्ते। भीमैत्येतेषां धातूनां पारे निपतेपां वकार आकार यस्मिन् वर्तमानानां निओ लकारस्य तो भवन्ति । कारो मियः -- आकारस्त्राणान् । मुझे भीप्ते। दैलो भोद्रयते । मुण्डो भाषते । जटिलो मापते । मुण्डो विस्मापयते । जटिल मिले। जानिरालापयते । कस्बा मुल्लापयते । श्येनो वर्तिकामुपलापयते मनिल्यामिति किम् ? अन्नं साधयति विद्यां साधयति । लो इति लीनातिलीपत्योरुभयोरपि ग्रहणं बहुवचननिर्देशात् पाकार इति किम् ? कुञ्चिकया भागवति । रूपेण विस्मापयति । घृतं विलीनयति । विलायत विजालया । निपतितु भविस्मययोर्भीमिङोः पाकारी लिमस्तु पूजाप्रम्भाभिपदा आकार इति न त । 12 / वियोर्विमलम् ॥ 146 ॥ गृधिर्यन्तदोविलम्भे वर्तमानयोर्लस्तोत्र विप्रलम्भनं विप्रलम्भः । संवाद मिथ्या कलास्थानम् । मापचके गर्धयते । मानवकं बध्यते । प्रतारयतीत्यर्थः । विप्रम्भइति किम् ? यवानं गर्धयति । कांणामस्वयतीत्यर्थः । नी विनाश म्यः उपदिति नियमार्थः । मिथ्या कजोऽभ्यासे ॥ 1 । 464 ॥ मियादान योग करोरोर्मदस्य एस्सी भवन्ति रारी ॥ अभ्यासः पुनः पुनः प्रवृतिः मिथ्याकारणाया:- मिथ्या कारयते । गुर्व भिया ति पाटीगति ? इति किम् ? पदं मिथ्या वाचयति । अभ्यास इति किम् ? पदं मिथ्या कारयति सकृत् । 24 बरगवाएं गुष्ठु कारयति बेट्गादमायमायस्परिगुरुभचिनृतिवद्रस्य चत्पद्यर्थं मुलुबुधयुवनशनः फलेश 6. नुक0 ma0 / 2. जिजिरिति 0 ma0 / 3. नाध्याने ka0 ma0 / जितैकदेशनावस्गिर - 2005 समवाथि ka0 ma0 hiM0 / 9. 0 ma0 / 7. संजय ka0 ma0 / 8. महामात्रास्तव्याना' दृष्टि वैजयन्ती । ka0ma0Ti0 / 9. पां की पक0 ma0 / 30 जटि वस्तु जटायु दिलामसिकीपथ' विश्वः । 11. कामपं k0m0॥ 12. पञ्चविं ka0ma03 13. गेद बिरु वायवीय ka0ma0 di0 :
Page #109
--------------------------------------------------------------------------
________________ 105 भाकररायाप्याकरणम् [t..पा. 4 .65-68 च या / / 1465 / / बैट् गा अद्द आयम् आयस् परिपु र चिमसि पद यति-त्योभ्यः प न्नाशमनः नितीन धागुम्पः परस्य गिजा मारा। पाओगे जिया म.न:1 / दमा प्रतोते फरेब या भवन्ति / स च फलेशों पत्फलं प्रियायाः पाकादेरोदनाविप्रधानं यदर्थः स क्रिया प्रारम्भः लस्वेशो यस्य तत्फलभारताश्वमा यते स विज्ञायते न यमक रादिः / धेट-धापरले शिर / पा-पाययते देव्द्त्। d-भादमले देवदत्तेन / दग-दमयने ह्स्तिना। अय-गायाम यते सपं आया-बाबासयते देवदत्तम् / परिमुह-परिमोहयते देवदत्तम् / रुचि-रोचपले देवदत्तम् / मुसि-नयते देवदत्तम् / वद्-वाश्यते यदत्तम् / यसि-वास्यते देवदत्तम् / कत्यर्यादिजित प्य.- जारपते / गोपनं पावपते 1 पदादा ते तु दा-त्वं पुत्रं धारयते / स्वं पुत्रं धापति / स्वं पुत्रं पाययते / स्वं गुवं पाययति / धेटादिआहण मचामधीमति च म प्राणिन्यांणन इति न प्रतिय प्राप्पा इति पाहणं पातस्तु पाति देवदत्तो नादास्ते पालयति देवदत्तमित्येव भवति / बसीति vshtehp.m। वस्तस्तु बस्ते देवदतो नमनः / वासयति देवदत्तमित्येव भाति / इत्यर्थादिप्रतिषेध किम् ? चल्द-लयति शासाम् / कम्पयन शास्त्रान् / गमयलि प्राम वदत्तम् / वत्परिवलनार्थाः / अर्थ-निगारयति या देवरत्तम् / अन्यवहारयशि अदनं देवदत्तम् / ग्रासरति रकम् / नाशयति / भोजवति / पद-गुमगध्यायति / -भाय यास राज्यम् / प्रासयतीत्यर्थः / द्रु-प्रावगम्पयः / पिलायगोचरः / सुसायगति धिरगाम् / स्पन्दयतीत्यर्थः / बुध-बोध दाम् / बोधयति सामाग् / पुथ-पोषात काष्टम् / yodhayatyUya'm / नम्-तिसरति दुःखम् / जन-जनयति सुगम् / प्रदरणामचलनार्योथं / महणम् / चत्वद्य दोनाममाणिकर्त कार्थ सब कार्य च / फलेश इति किम् ? पावत नियोगो / वस्तुतः फले शेऽपि तपनिवक्षायामशिन भवति प्रदान नु ति पदान्तरेण धोतिरी फलियो टहन प्राप्नोति इति प्रापफार्थन् / कदाचिदेयना धाय ने पदाचिन वा यथा अत्रि - याधि इति पदानरपि धोतले प्राप्नोलोति प्रसि पत्तो निवत्यर्थम् / अब पदाकरात फले शप्रतिपत्ता पासा सामान्यधिशेष-विवोति विकल्पशिशिवस्पष्टार्थम् / तराब्दी व दार्थः / देवानां विध्य यादोला प्रतिषेधार्थ 16 वचतम् / कारयते पाचरते इति देव सिखन् / बरपति चिन्तयतोति णिचि बकारामबान भवति / निदिदपवदानुपरसर्गशः // 11 // 66 // नितः इदितः अपपूर्वक और नुपसर्गस्य च जानातीतोलंकारस्य फलेशे वर्तरि वर्तमानस्य तडो मन्दि पदाद् गते तु आ: जित्-का-कुरु / सुशान-यो / पदित मौज-मजतं / पचि-पचते / लशि-लसकते / अमद-धनकामो न्याय नपबदते / नुकसान:-तस्य जानौते / 1दागते-रवंदाबते / स्वं दयाल / म कटं करोति / स्वं कटं करता : स्वनादन पचते / धमादनं पचति / अपपूर्वग्रहण कि.म? नि / अननसर्गस सिन ? स्नानाति / पत्याने प्रजानाति / फलेश इति किम् ? यश याजकाः / पचतिकराः / नियामकराः / याजनादिल दक्षिणादिन च्यिआ फलं क्रियानाः पूर्व सा च भाव का सोशः मियाकन्दाः / यमः समुदाष्टोऽग्रन्थ / / 114165 / / स . आप दस्यं तपः 11. मैले गरता पार पर अमानस्य सटो भवन्ति / वियर प्रयोग भवति / पदाद् गते नु वा / संवछत नाहीत् / उपते भारम् / आयमा सम् / पदागते-पान श्रीहीन संयच्छति / स्यान्त्रहीन सयपटते / सगुदाई इति बिग ? निसानाति बागम 1 जागा हत्याकार्यम् / अभापति? सि चिरिस्गित चियिदि ग्रन्थ / असाम यर्थ: / फलश ?r इन् ? संयम ब्रोहान् / न पर्यानवेरमः ॥रामा परि आज यि इत्येतेभ्यः परस्य रम पार हो न भवन्ति / इदिति ...:.:-.-- .-. -. . . 5, -शे पदा-4.. m। . "इम च पुरापासगृध्रान: चिद पायरन / भएन्तः सारमेयाश्च भीपयन्ते तसमिसे // ". म. त्ति। 3. पापयते-20ma0 ! 4. -क्ष्य - कमः / 5. चल्य द्याक0 ma01 6. स्यूमिम्- 30 ma0 / - प्रतीक ma0 / 8. -च्छाति क. म. !
Page #110
--------------------------------------------------------------------------
________________ . .. . A. पा. सू. 61-18] अमोघवृतिसहित 10 // माप्तिः प्रतिविष्यसे / परिरमति / भारमहि / यिरमति / पर्याड येरिति किम् ? रमते / अभिरमते / उपात् ॥दा अलि सोमाओ. न भवन्ति / उपरमति देवदत्तम् / उपरमतीपर्थः / योगविभाग उत्त्राय्ः। . बाइकर्मकात् / / 114170 / / धर्म का उप.पूर्वाद् रमेलस्तको धा न भवन्ति / उपरमति संतापः / परम संतपः / अरगययद्यात् / उपरमतयात् / व्यादानोऽपरा - 118017शा व्याइपर्यस्य दाओ लकारस्य तो न भवन्ति / अपरा पराजविषयश्चेत् रा. यादा न भवति पराकम्पारचेन्न भवदीत्यर्थः / नुदाम-प्रच्छः / छोधिति च प्राप्तिः / शादारिखं सार : कलं. परददाति / विवादिकां ज्याददाति / ब्वाग्रहणं किम् ? द्से। आद्ते। विदत्ते / अपरा इति विम् ? याददते पिलिकाः पतङ्गमुखम् / असारो देनिवृत्यर्थः / परानो कुः / / 1 / 4 / 72 / / परा अनु इत्येयास्म फुः वृजी जस्तो न भवन्ति / पराकोसि / अनुशारोति / गानादी लेश प्राप्तिः / प्रत्यत्यभेः क्षियः / / 1473॥ प्रति अति अभि इत्येवर क्षिपलस्त न यति / प्रतिक्षित । धसिक्षिपति 1 गिपियति / एदिल्यात प्राप्तिः। .. प्राद्धहः / / 1:4711 पर्वस्य वहतेलहसओ न भवन्ति / प्र्ति। प्र्भ्त्ः। प्रवदन्ति / इदित्वात्प्राप्तिः / परेपश्च / / 15 / परिपूर्वस्य भुर्दहश्च लस्त न भवन्ति / परिमृष्यति / परिवहति / इदित्वात् प्राप्तिः / कंपचिच्यापारी ने स्यानकर्षणार्थः / / व्यतिहतेऽगतिहिंसारान्द yhshcaaprspraanyo'nyetret||14|76|| नेति नियत्तम् / परस्परसायनिहरगं म्लार्ः। सरसंबन्धिआ इतरेतर संबन्धिमश्यकरण ग्रहणं सस्य कर्मभ्यतिक्षरा गतिहिनापन्दवजितेथे तभानस्य हरते बहले त्यस्य च धातील: कतार दर्तमानस्यो भयन्ति / पररपर अन्योन्य इतरेतर इत्येतस्मितरादि vytilrte। ptiente| vyatigavate वामनगरमोः / यतिमा रोनानाम् / ज्यालयबहरन्तं राजानः / यतिब हुन्नै न्ध्। व्यतित इति किम् ? लुनन्ति / ततः संप्रहरिष्यन्तो अटी' क्र्न्न्ध्म्की। टन्ति नाः / अगतिहिमाद इति निम्? प्यसिंगच्छन्ति / व्यनिघ्नन्ति / यतिहरास्ति / व्य्जिल्प्नि। यस प्रतिवाथ नरायो धात्वन्तरार्थ: / अपरस्पराउन्योन्यरेतर इति शिम ? परस्पर व्यति अन्यो-यस्व nyshilnti। इतरेतरमा व्यलिटनन्ति / हिया व्यतिहारो लिनेनं तिल ति परम्प सादामस्तकाभिरबयते / परस्परस्य नदारगति / कर्मभावे / / 1 / 17 कर्माण नाधे च यो लप्क्षा रस्तस्म नमो भवन्ति / मामगि-किलर्स बाटो देवरलेन / हिया गो देवदोन / मार-यते देवदत्तेन / सुपा देवदतेन 1 कमायोरोन विधानात् यातार गद: रामवधिः / / - माइलटशात तड्वच्छधानशौ / / 18 मा यो लट् या धातोर्माला योग मा यो ल य गय : धानस साइबर समानापादेशो भवःः / 8 मनिधन बनर्भाइद्रशेवगा था यचिदत व भयति / ततो पातोस्तेन विशेषन तथा नियमनित्यं या पानी भया: इत्य. / अरावरता ग्ति। सबवाना मा जोधन यः परावज्ञादुःखदाऽपि जीवति / मा पचन् / मा पचमानः / बस एकादेशवाचितस्मिन् विप लडपि विज्ञायते / सड्यदिति नियभार्थम् / 5. पचन्धिमा गुवन सदा सफर्मको भवति तदेव राइन भवतीत्यर्थः, -- ka0ma0 di0 / -स्वाङ्गकर्मक म भयति चेत् / 2. दे रक्षणे--- 0 ma0 di0 / 3. दृष्ट्वा क- क. 01 . क्रियाया vya- m0|1. -sho-ke-bh.| .
Page #111
--------------------------------------------------------------------------
________________ शाकटायन कर गम् [ a. पा. सु. 75-83 तय सल्लुद्दल्लुटो चाऽनिती] ॥ 14॥ नमिति वर्तमानेओ वत्स्थति नविष्यति यो तस्य वल स्थान सन्नानशी वा भवतः । अनि न घेता योगे प्रयुज्यते । यान्याची या यानी शयाना निरस्यत् । निरस्यमानः । पचन् । पचनः । पचसरः । नः सूट उत्व्वित्। यावती यास्यतः शविध्यमाणः शंसिष्यमाणी । शयिष्यमाणाः पत्यम् पश्यामः परः । पश्यत्तनः । वचनात् तिनेऽपियादि । वदति । कारते । शेते । निरस्थति । निरस्यते । पचपिचतितराम् । पचतिमान् । यास्यति । शविष्यले । पदयति, पक्ष्यते । पश्यतितराम् । पश्यति । पचन्तम् । वचनानम् । पचला पाचमानाय । पवमानस्य 1 पचति । पचमाने पचन् । हे प्च्मान्। तिष्ठन् मूषमक्षि । गच्छन् भचयति शयावा व दूध, जसीम वद्धले त्रिराम् । तिष्टन्तोऽति गणका युवानः पक्षः पाचकः क्षनाणि कुर्वशक्तिः । मानक्रियाकरणादी गन्धासोदा शिल्पावादेशौ । रा पंचतः चमानात् । 79:1 शयामा पुराच्छायाः । अभिजानाति श्राकारमोरेषु वत्स्यामः अमित फिम् हन्तोति पलायते । वर्षतीदि प्रायदि पारितोति राज्ते। हरिष्यामीति प्रगति इ किम् ? 110 | लिदा कानी ॥ 1॥40॥ लिटो : स्थादेतत् वाती शादेशो वा भवतः । जग्मिवान् संयुगे । अस्थिवान् सानिया अम्वापेत्रानः । तितिति पूर्वा पुराणः । जीवन् । सरजाः । नियति-जवान कार श्रयाण्वस्तदोऽनुवचञ्च कर्तरि भूते ॥ za81 ॥ यः परस्य भूतें सामान्येओत्येनानस्य दत्वा भवः । इरानुपूर्वाच्च वादिनःक्वः अनुवचः जनः एडम एवं युवान् इथिवान् सनीविधानान् विचिएर बाबुति नित्याः परत्वादिटि द्विर्वचन बस्-अधिवान् । अनूरिय्न्। updisht। अनुवचनधनूचानः । अनूचानी । करीति किम् ? अनुक्तरित्येवान्य कानों भावकर्मणोरप्राप्नोति । यस्तु अतङ तङ्यदिति नियमान्न प्राप्नोति अत एवं सम्पदाका व्यति भूतहृणं भूननान्यदित्य नागरिक सु । अघोषीत् । अगात् । नात्यो नेम्य: प्रतिपत्तिरति भूतभागी नक्षत्र मनः क्रियते । / व अतएव वचनादादेवी लिनुमीयते । सदभाव उपाय अन्वशेषद् अनयनस्वार्थप्रकरणादिनिरपेक्ष प्रकरणाद्यपेशाय न सामान्यशब्दानामति विधेधे वृशिरस्तीति अवाश्वान् ॥1।ष्ट ॥ अ नोयन इत्येतत् कर्तरि दिः देश बाहुम्यः । अनार्वान्। नाश्त दयावासकासमुर्विज्ञायनेकाचोऽनृच्रा दम्पतिचा ॥ 122/83 ॥ स अथ आयुकात् इत्यादिमान्य दियो वा भवति दयानाय । पायांग कांच के कानू उज्ज्ञांवभूव । उसामा छतजपलेल्या परम वभू पामोलिवार कुरं आसपास । मलायचभूत मागास आसचित्र । छतविभूप । आमा । vijAHIII उज्ज्ञांत्रकार उन्हांचचर । उन्छन । उन्हात च्छचिकाच्छ । 'धोतिः चलि 1 9. विप0 / 2. करिष्यामीति वा 6. प्रतिशणः tA0 7. "अश्रूचानः प्रवचने सा" इति अभिधानचिन्तामणिः । OM0ma0 di05 अपानांपणार्थ प्राप्रतिषेधार्थ । क. ma0 0 / 6. रौतेला आमः कुः । 0 0 di0
Page #112
--------------------------------------------------------------------------
________________ a. 1 pA. sU. 85-51] amoghasisahitam -Lawkineetahistlemarittweindia Ani जागाः / (ओइद् I AM । एधामा / गुरुमहग किम् ? इथेप / इजहणं जिन् ? बाव्र्च्। मासिनि / महाग / -भागाध्न्। 14गुष / मायामागे / यदि बाजाय्॥ अगेआपः- मसार / गुमच भुर्। गुगामा । परियार / दरिन / दरिधागायः / मा 5. / / / गाय / मुगलपकार / भूपचितुर / पुमाए 1 लोमाना। लामा लोजयामास / यदि प्रत्यवाहणादि यात तेषां गौरिध अपार / गांचकार / गयांबर / गामा / तसरे ग्च्छ्न्ति। लिनिमित्तात् विजारनेत्रापश्च राधिनात लक्षणो विधिरनिमिस तापाता न भवनि मतः / ईषुः / विभेद / चिच्छे / अनृस्छू रिति वि.ग? आनर्च / मोदान / महणं धात्वन्तरच्दाशार्थम् / लिग्रहणं प्रत्ययान्तरब्युदासार्थम् / अनुग्रहणं पूर्वध्यवहितमदास धम् / जाग्रुषसमिन्धो वा ॥ ... ॥ जागृ उप समिधा इत्येते म्यः परस्य लिट आमाको वा भवति, यु.म्यसिलिट याथी। जागरांचकार / जागरांबभूव / टागरामास / जागार / oshNkaar। ओण्पांचभूव / ओबामात / खोप / स्मिधान्के। समिन्यांबस्य । रागिन्धामास / समीधे / सम किम् ? दवचन / प्रेग्धाप्क्। केचिदिधिरुपसणाम न लभत इत्याहः / तेषां समग्रहणः सोलिभ्गाए। भोई इलम्वत् / / 1।4।5॥भी हो भह इत्यतेभ्यो लिट आमादेशो भवति सच पगुम्या / गन्त्ररिता विमानुप्रयुज्यते / विषयांनयार / भिगविभून । विभागाः / विग / f :: : / जल / बिभराययार / त्रिभबिभूव / बिरामाल / बभार / गुहवांचकार / पुहविशुद्र / शुदयामास / जुहाव / जुळ्यांचहो / जहुबे / विदारिकत् / / 14आमद / विद् मान इत्यतो यातोलिट आमादेशो या भवति स च कि कृम्वस्तिलिट' चा प्रयुज्यते / विधिकार्। विदाब भूद्। विदामास / विवंद / आम्ये च प्राप्नोतीति विट्चमम । विवालि वनारा नर्वयोगय वनानामहानि स्थानिवद्धान लिटका द्विवचनं द्धिआवरच न भवति / भजिमोदायर्थः / - लेटः क लेट / / 1 / 487 // विवादलेट आमादेशो का भवति स व कित् लेडन्तश्चास्य kRanuprayujyate / विशंकरोतु / वेत्तु ! विशंकतान् / विताम् / विदां कुर्वन्तु / विदन्तु / कचहणं मस्तिव्युदासार्थम् / मोऽन्तः // सदा पसलदिशस्यावयवसकारस्य अन्तत्ययमादेवो bhvti। bhavanti / haadli| edhate / bn| कार उच्चारणार्थ: / ल इति किम् ? ushilaa। चरन्तः / शन्तः / जगन्त इत्यौपादिकः / / सपश्चतोऽत् ॥उक्ती गश युक्तिः / विरुष इमर्थः / पञ्चवर्ग: पम्पत् / नाणां पश्या नक्षत्र मचिमित्यर्थः / विरारजक्षा दिन पञ्चमः परस्य आदेशावयाका रस्त वित्यरमादशी भवति / सन्तापवादः / ददति / क्षति / ददतु / दधातु / जशति ! जक्षतु / जाग्रति / जानत / द्रिद्र्त्। परिजलु / चनासति / चकासतु / शत्तिति / दासतु / . - तोऽनतः शाहओफारस्थानत: अनकारादुनरस्म अत् इत्ययमादेशो भवति / चिन्यते / निम्रताम् / अधिवः / उनी / khunshaamuH। alugata / tama iti kim ? cinvanti / sunvanti / mamata iti kima ? udayate / plyrt| शीडोरत् ॥11।9सा सोमः परस्य तो सवारस्य रह इत्ययमादेशो भवति / शेरते / शेरताम् / जदारत / ---...... ---- 1. लोल्या कर ma0 / 2. जरन्तः 0.म.1
Page #113
--------------------------------------------------------------------------
________________ 112 शरवाटायनच्यापरणम् [*. 1 पा. 4 सू. 12-102 वेसर्वा zA92॥ श्रीः परस्म सटो शायराम रमाशो चा भा। स्ण्पिआते। संविदताम् / सावित्रता / संघिदते / बिस्ताम् / रमविका / तसिविन ? विदन्ति / ये स्मिआरिकार र ग्रहणाद्रीधादिकस्य न मबति / बिन्दे / विन्दाले / विन्ध्। परितः / / 14| इस ल हरी चायति / भातः यहितस्य हितो लकारस्प यस्तङ्वल्य एफारादेशो गति / पदी / परन्ते / परन / बचे / पच:महे / टित इति विम् / रुपचन / अपचत्त / तक इति किम् ? पचति / पचत: / 'पचमानः / बह्यामो गेश् / / 14 / 6 टितो लकारस्य रहो बहेरिकारस्प आमश्च गेश, इत्ययमादेशो भवति / पचाबहे इति पते इति पचेरे इत्यादि कारो कार्याथः / दाकारः आमः सईदेशार्थः / अतएव बदाम इति इकार: प्र्दिल्स्स्य्ते। थासस्से ॥1।4:65 / टिको लगारस्व कासः से इत्ययनादेशो भवति / पचसे / चिपे / पयहासे / पक्ष्यसे / लोराझाबारीरस् ॥166॥ लोरितो सवारस्य लुट आदेशस्य टन आयात् त आशांझ इत्येतेषां यथारी रस इत्यंत आशा भवन्ति / एधिता। एवितारो। फ्तिआरः लोरिति किम् ? एध्ते। आसादिति किम् ? एपितासे / टीति किम् ? देविस्ट / rur3a पति किन ? भ्वित्तामि। डकारो डिकार्यार्थः / .'रोन सास आयारादारद सुषः / मे ॥ आइति यसरी / लोहितो लकारस्म सुट आमेरदेशस्य ति तस् झि इत्येतेषा माकडा रो रस इत्येत आदेशा भवति / भविता विमारी। 'म्थितार्। लोरिति किम् ? भवति / ति इति किम् ? अभूत / लिटस्त भास्वशिरे ॥14॥ लिडादेशयोरत इ इत्येतयोः एम् इरे इत्यही यथासरूममादेशी भवतः / पेचं / पंथिरे / जसोदामः / जरिवानाः / पमेरी शातः ॥21/18811 आकारानादातोलिको.णश् मिपो शादेशो भवति / ददो / तस्यो सः / : सुप्तोऽहं किल यां। सौ। भाइति निम् ? जगाम मोई भगवान युगंधर: 1 सुप्तोऽहं किल दिलरूप / बिलला / मतोऽहं किल विराम / चिररन / पिगम शर्थ सकारों में सदिशा: / / मिशेऽश ॥10॥ घाटोलिटो मिष अशियादेशो भवति / शोचाद: / पचनात् नोऽपि भवति / एवं चाय सियाल्पः राप्तीश गिल पिलला / विकलाप / चकर / चबार / तुला / तुलाप / मार: स्वदिशार्थः / मतपणशतसुमधाथरतश्णश्चमाः // 13101 / / लिटो नानां समय प र घर , नए घर पर माननादसा । ॥4 : c॥ तुः / 11 / / मेय्। प्पास्प्र्)| पेभिए / पेचिन / णकारी निशागार्थः / सकारः सर्वादेशीर्थः / चिदो खटो वा ॥14102॥विज्य्: पररय लोदो नाम या शायो नयाशा या भयान / cha / vigtH। विधारथ / विम्ः। 15 / च्य्। विद्ध / विधानात व प्त्त्। वित्तः / विदन्तिः / वेत्ति / वित्थः / विधा / विदः / बिहः / हट इति शिआम ? विवेद / विविदतुः / विदित्ः। विग्। त्रिविद्धुः। विविध / विद / विदिख / विधि:दम / लिटो नित्यमेव भवन्ति / समिति निव्'| विधाते। दिद्|वि। विन्दतः / बिन्दन्तियत्र शेन व्यवधानान्न भ्व्ति। 1.मः tA0 / 2. निदि विधागा shaidhaadiyaa। ka0 गा वि / 3. विष्ट लाने इति तुदादिः / विपाविचार / म bha0 di0| . 'तुझयः शः' R0 म. त्ति। .....
Page #114
--------------------------------------------------------------------------
________________ a. पा. 4 सू', 103-112] अमोधसिलहितम् . शतुः क्वसुः धार03॥ विदोलटः शतुः परसुरावेश भवति वा / स्वं विद्वान् / सत्वं विदन् / विद्वान् साधुः / ककारः राजूरहस्सोऽतिपादनबस्नंसुध्यमई रिरिति सामाग्यग्रहपार्शः ! असा रस्तदपिघाताः / नुवस्तिप्पश्चतो काशपञ्चम् अवश्चाक्षः // 1104aa / यूनो लटः तिम् तम् शि सिप थस् देतेपां गया सामागम मथुरा इत्येते गनादेगा भवति तत्सन्नियोग घ सुयः आहादेशो भवति / आह / आहा / आः। शत्वं / आहथुः / न वा भवन्ति अति / नूतः / नुवन्ति / भोपि / धूथः / सिप्पञ्चतः इति सामर्थपुनम याऽनन्तरस्थ शहुरेव स्यात् / महितापेश्याऽचात नवानामपि स्यात् / णपञ्चदिकविशार्थभराथानन्दर: क्यः स्याद् व्यवहितापेक्षायां च शादयो नबासी दि पच स्युः / एवं इति पुनर्गणमाई सिप्पश्चादेशत्यनियर्थम् / अन्यथा तस्य स्थानित्वेन प्रतीतत्वात् तस्यायमप्यादेशो विज्ञायते / पृथनिर्देशश्च पावतो यासस्वार्थः स्यात् / पर्डिग्तो लुक् / / 1 / 5 / 2051 जितो लकारस्यातङ एरिकार स्थान्तस्य लुरभवति / अपञ्चत् / अपचन् / अपनः / हित इति किम् : पचति / अन्डा मिति किम् ? अपचे 1 अपचयहि / मपचामहि / इकारान्तस्य विज्ञानाद् महिरङ्गत्वाच्चे न गवति / अदिताम् / अरुदित / श्राद्विषो मे स वा / / 1 / 1106 / / शाबा रास्ताद सिपश्च पाताः परस्य डिग्लादेशस्य डो सादेशो वा भवति / अप:, अपान I अम्:. अमान / अतिम अद्विपदावा मानाद आकार(2) लवाच ही गन् इत्यत्र न भव / जाननियन व्ययधानाद् अददः / दक्षुरित्यत्र परत्वाच्च नित्य एवं विधिः / जुरोति पद पार करति vishessgaa। सिविदरभ्यः // 1107 सिप्रत्ययादिः अज्झेच पाता: परस्य डिल्लादेशस्य नित्य जुलादेशो भवति अन्यः न क स सिदः परो ममति / से:-अकाः। अहा[: 1 दुः / अधुः 1 अपुः / अस्थ: 1 अगुः। नि:-shtiH। अथे-अग्ः / अददुः / अस्मियः / जिलयः / अजधुः / अजागरुः / अदरिद्धः / च्काराः। शामः / सम्पति किम् ? अश्यन् / अन्य इति सिविधरित्यस्य व्यधिकरण विशेषणम् / नरहरियस्लेत्यवोमरित्यय जु भवत्येव / . खेले / / 1 / 108 / सो लकारस्य ललको ले लिखश्च जर्जुगादेशो भवति / पचेयुः / पच्यागुः / - बाद क्यासद ! 115106 / / -देशप लिलादेवस्व घासर्3AM यमासकर्ष याद नयासद इत्येतायागर्मा गय / टोयोऽवः 1 लेड:-यजेत् / यजेताम् / बहुः / पञ्यात् / जागयात् / लिःइस्पात् / इज्यास्ताम् / ज्याः / उच्यात् / जगत् / इचिसोक्ष विज रिन विशेषः / इदमेक चकित्व लिमकासात शिस्त्र सदादेवाशि:कार्यान न भवतीति / अनिमयम् / असुननम् / रन्नी मेलोः // 115 |सो लकारस्य लेले श इल् इत्येतयोथा राज्य रन् अनु इत्ये. ताबादेशो मयतः / ल / परिन् / पचेय / प्क्स्सीय्। स्थाब्यादेशगोदामां हेलेन्तु बचन भेदान भवति / टीम् / 1111 / / लेक (लादेशस्य) लिआदेशक (प) सनः टोनागमो ति / पर्यत / पाता / पचेन / हावति / ल.पीयालाम् / स पील् / लिः सदा सहोत्तरमामहरियामः / सट स्थीचो लिङः // 1112 // लादेशत्य तकारथकारयोसोयश्च समागमो भवति / पक्षीष्ट / प्क्स्सीमास्त्म्। पाटा: 1 पीयम्भार / पीत्त्। समीपास्तार : vRApopTAH / युपीयायाम / लिट इति किन्ये त / सान् / पयाः / पदयान / त्योपामिति निम् / कृपीरन् / गीध्वम् / कृपोय / वृषावहि / फुपोमनि / i.me. केनक - ........ ... . .. .पंक्षायां पा-माम्। 2. आदेशस्य क. म. टि.. -रिभासस्य(रस्य) कम 4. स्तविता- / 5. अत्रुः / ( अगुः ) / अपान ( अपार ) 0 m0| 6. मागत्य रि ता.1 ..... .
Page #115
--------------------------------------------------------------------------
________________ [ a. 1 पा. 4 सू. 113-123 तस्थस्थवस्मस्मेस्तान्संतबमा लेट ॥ 1॥113 ॥ हितो लेटश्च परस्य सम् यस् भक्षूमि इत्येषां यथासंख्तम् राम् जयन्ति । डिल:- चताम् । अपचतम् । अपचतं । अपात्र श्रपचाम । अपच अनुकम्पा । अक्षम् लेट:- वचसा । पत्रम् । पावा बेटी भैय्या दशानां च इति न भवति चकारो ङिन्तोऽनुकर्षणार्यः । 114 शाकामाकरण ये न्याम् ॥ 2।4।114 ॥ ए मि इत्यवहिनि आम् इत्येते आदेशा भवन्ति । सुनोहि । पुनः । पचतु । पचन्तु । जाति पान । पनताम् । पचेताम् । पचन्ताम् । पचैनाम् । हन्योरिकारस्योच्चारसामध्वं न भवति । ॥1।4।115 ॥ ये मद्वारा देवकारादेरेकारादेर्नकारादेश्च लेडादेशस्य टापा (बा) म भवति । गावे - गारवा करवानहं । वादे करवाव । करवावहै । एकादे करके न नःदे:करवाणि । नमानि । ट्कारो देविध्यः पापाः । I आमगवादः । तोऽप् ॥ 1।4।116 ॥ डादेवस्य वनादेरेकारस्य ऐवादेओ भवति । अन्-अगकारानुरुज्यश्री- कर करवाहु~ / काचिना । चितवान । नकारा भावादनुदाहरणम् । ताम्पान् । गामेदमिव महिति भवति । मिति किम् ? पाहावयाम् । पकार । तम हपस्यादन्येआन स्यात् 1 स्वो वाम् ॥1।4।11॥ कादेशस्य कारवकाराम्यां परस्कारस्य यथाक्रमं व अम् इत्येतावादेशो भयतः । पचस्य । पच्व्वम् । कुरुष्व कु भृशादी दिः ॥1।4।11 सादी भूमी तपास्य हिरादेशो भवति । सुनोहि लुनीहीति लुनाति । सुनसुनी सुनतः । लुलुगीति लुग्। श्रीही पलुनीहि पूर्वहति । श्रोटीन पन पुनीहीति यतन्ते एवं सर्ववचनानाम् । इति किम् ? मनात बसते जयमधीध्यमित्यधीयनित्यत्र ध्वमोहाभावः " / "स्वविद्यायें । नीति, धस्य वा ॥19।4।119 ॥ भृगाची बेटवा दिया भवति । लुनीहि सुनील्येवं युवं सुनी। सुनील नोति यूयं लुनी ब्रोहो म सुनीहि पुनर्यये । वप सुमी दुनीति दूध क्ष लेदो देशो वा दि अमीष्यति युगमध्ये । सूत्रापोप्य नितीय शाप्याययेत्येवं सूक्ष्मध्ये सूत्राप्यवी । ध्रुवः ॥ 11411600 शीध्वमधीष्वमित्येवं यूग्रनधीचे निर्मुक्तीरधन्वं भाष्यायो तङः ॥1।4।12॥ बेसि निवृतम् माशे का स्वादेशो भवति वाद : अधीच शीष्वेत्यगोते । अधीष्व युवामधीय निर्गुतीरधीय ध्या धीमे अधी 1 तुझोस्ताद्वाऽपि ॥4122 विषावादेशो भवति वा जीव भवान् । जीवताहु भवान् । जब लम् । शिपिविष । ओके । I हिचा ॥1॥13॥ हिमादेशः गतव प्रति कुरु नहि खुनीहीति सुबाति कृया (0) अरे उये वैभः । इति श्रुतदेतविदेशीयाचार्य शाकटायनकर्ता शब्दानुशासने वृत्तौ प्रथमस्वाध्यायस्व पादाः प्रथमः ॥ 1. 0 / 2. कारस्थानेन पराकारान्न दायित यावत । कः bha0 di0 13. macayeOM0ma0 Tio4. मो मायः ka0 ma0 / 560 ma0 6 आशिषति किम्-ka0 ma0 9.-19 f4-451
Page #116
--------------------------------------------------------------------------
________________ द्वितीयोऽध्यायः - [प्रथमः पादः सुप्तुपा समासो हुलम् ॥2।11: लुमन्तं सुबन्तेन शह समारासं भवति बहुलम् । विस्पष्टः 'पटुः---बिस्पष्टपटुः । विल्मायणम् । व्यकप: / व्यक्तलवगन् । सुबिति किम् ? चरन्ति गावो यस्य । सुपेत्ति किम् ? देवरतः पशि । हटमिति किम् : योगानुमरणार्थ । बहुलपगात क्वचिदसपाऽपि समस्यते । भात्पर्क नगः । अनुव्य चलत् । अधिकारदलामम् ! दुधः समासोपतः, इति यायत् । रामारप्रदेशा:--योधौ. तो समास इत्येवमादमः । सुज्वाथै सङ्ख्या सदस्यया रसटल्येये घडवीहिः । / 2 / 1 / 2 / / बारः शुधोऽर्थः । वियप संशयो वा पाला व सामापि पा सपा समामिला त्याचे वर्तमानेन सुबन्तंग सह समास - राझं भवति बमोहितंज च । द्विमा विदसाः । दिशाः । द्विदिशाः । विदिशा: 1औथा भयो या हिनाः । विचतुराः । पञ्चपा: / अध्यक्षाः । सुज्वार्थ इति किम् ? पत्र का प्रयः । राति किम् ? गावो वा दश 1अमाप म ग गावो वा रत्यारोमा गापा । 21 म इति किन ? विविशति गंधाम् । बारिमा कामहरिस्पाययः । / आसमादुराधिपायाधादि द्धितीवाद्यन्यार्थ ॥ 211 / 3 / / अदिति नयादारमा द्विय स्यियदिति तकारण प्रत्यासारः । तस्यादि ति विषणन् । वात्तन्न बदूर आंधक अपार्थ इत्येतानि अर्थपूर्वपदानि मदन्तानि सुबन्तानिलयावाचि मुमन्तेन सह ल मस्सन्ते । सद्रूपये तिअउयास्तस्यान्यस्य पदस्थाभिधेये" समालो बहुत्रोशिस जो भवति । आतला दश येत आसनदया: नवैकादश का। एबमास विशः: 1 आसनविशाः : अदूरदशाः । अरनिशाः । अधिमा दा 4 ते अधिकदशा:-- एकादशाक्ष्यः । अधिकरवं दशानामे कस्वाक्षम् । अव्ययेन विप्राः समुदाय: समासाः । एवमधिकविशाः । अधिकविता : अध्य विशतिपा तेऽध्यविशाः । त्रिशदित्यर्थः । एकनम्वत्रिशाः । अध्यर्ध चत्वारिशाः । अर्धपम्ममविशतको येगा ते ardhpnycriNshaaH| नत्रतरित्यर्थः । एनमननशाः । अतृतीयविशाः । आसनादिग्रहण विम् ? सन्निकृष्टा नश येषां ते मनिकृष्टदसामः । इतोपनिविदोलणं फिस ? पञ्चनो विशलिपां से पञ्चमोनिशतमः । जनपन्नभा विशतका देश ऊनपञ्चमविगतयः । इदिति किम् ? अर्बमा विशतिर्येषां ते दयविशतयः । थे समास इक्ति अध्यय:र्धादि उहणं सहल्या संज्ञा चान्गोहिग्वी"| द्वितीयान्यार्थ इति 1. विस्पष्ट पटुः-विस्पष्टपटुः क. म । पटुः क्षेनं तोपर-इत्यभिधानम् । क. म. त्ति। 2. -दमवप्यसुपा फं. म । 3. स्यकेनमवः । 5. सहोताविति क्न्। 5. योग-गुरुपद्यमकविनिक तं चैपमादिक सनाराम्य प्रयोजनम् । kA0 ma0दि । 6.शिया कामाच्या नाविन्यौट । भाभ्यां च मानयिया सम्बन्ध्यभानी हि काला वार इत्युच्यते । स कालोऽनन पिठन संख्यायते । अन्न भयति क्रियाभ्यावृति: दशनावोह हिरावर्तते । धावस्थ चोगवन वृत्तिआ वारः । तत्र कमात्योट भवति । तीया ग्रि.fi किसाक्षया स्यात् । सीधारी भाति विग्रहः । 2. यदि । 7. श्रीन् बाराम् दश ने विग्रहः-ka0 म. त्तिण्। 5. "द्विना वा नयो या स्यादेवं निघतुरा अपि । पाःपञ्चा पञ्चपाश्च परसतानाच लक्षिताः' इति च्त्य्न्ती। क्न्-दि। 5. -रित्येवमादयः क. म्ः। 10, -वाचिना सु. भा . ये स स समा- कभः । 12.-शा adhishH। a-काम्ः। 13, -मेकाप-0ma0 विगुसमरस क. म. /
Page #117
--------------------------------------------------------------------------
________________ शाकटायगव्याकरणम् a. 2 पा. सू. - किम् ? नाना स । अधिका कातिः । धित अष्विपित्रपतिपय: / अधिकार शब्दयोन भरति । अपिता :म्र्म्माव्। चाइलयात् । सायद इति समाविशेषगाद् वा 'एका येव मिले प्रोपदविधानात इत्यरामात्यसाई याम् । अध्ययम् । / 10ई अमग स्वाधिना सुबन्तनमा समरमत द्वितीयाचपदार्थ सयभिधेय सवाल सभागात अगिता समीचे पा संगांत-दिशाः । नशापा वा । एवमुपदिपाः । उ शाः । यसमा प्रगानीसलाड इत्यत्र सम्प्रत्ययाश्रम् । सोगविभाग उत्तरार्थः । एकार्थ च ॥shkssaa e:, मानः, अथा पम्-अधिकरणं रय काश्रम् । समानाधिकरणमन्पर्म च सुबन्तं सुबन्तेन सह द्वितीयासत्यान्यस्व पदल्या बटुले समस्यते रा च समासो वश्री हिसंज्ञो भवति । प्राप्त यं स प्रसादको नामः । कहो रो न स ऊरथोमवान् । उपहतो बलियस्य सोपहत. bkisho। उदातगोदन रक्ष्याः गोजान्नास्थासो। चित्रमावो गस्य स्चिव्दा:| शुकणपटसासे यस्य स सुव्र्न्नाल्या। बारमशः यस्य स शब्दः । अविद्यमानः पृत्री बस्य सोविट मामपुनः । अविधमान शायः प्रपतिमानि पनि एस्य स प्रपति प्न्न्:| प्रपति पलाशः । ऊम्य ततो ये से अन्ण्त्तीपात्र्ता:| असिद्धितीयः शनाया यह सोपरि डिसोमः । naashpdvitiiyH| बोराः पुरुषाः बोरपुरपयां प्रातः । OMpayan- उनलं यम स उच्चसः । नोचइमुखः । नास्ति पुत्रो यस्य सोऽपुत्रः । बभाय: देवदतः । प्रपतितानि ईगि यमनस प्रपर्णः । प्रपलाशः भृक्षः । अस्ति क्षः यस्या: साऽस्तिक्षीरा गौः। राह पुत्री याय येनबा रा रात्र्.| अगतनार्यः । सलोमकः । सरक्षकः । स्थानक: 1 तानित्यर्थः । सुसुपेत्यस्य यो: परिसमाप्ताय धन दस्पादिति लिना बहानामध्यः समास: / लेहितस्तक्षकः प्रियो यस्य स दोहिततक्षक प्रयः । का योजनप्रियः । अध्ययवहामने कार्याथम् । एकामिति किम् ? पञ्चभि वतमस्य । द्वितीयान्यायं इति वि. देखें गतः । व्या में माता तया में पिता । नाम: / अर्थग्रहणं । सामाजिगवायद । यया शिधारमा पन्त विज्ञायमानम पदस्य विभक्त्यर्थप्रधानत्वात् तम समस्येव । पहलमिलविकारान् पध्य भुकावतो yst। sahaba दशभिः पुत्रारं दहति भो। अमा, सार्धम्, सत्रा, रारूम-या अस्वस्थ मात । मनिकायम भरहि । कर बुलं यन र नाकार्ः। काले बालो यस्य स वाले काल्ः। उरमिलामा । चिनियः smHmH। praNaH । prplaashH| susiau कन्या । फुशीलः मुख्यः । उत्स्य मुशमिव समरयर उन्मुखः । सर: | पितु: स्थानमिव स्वानं यस्य स पितुस्थानः । गुरुस्थान महावी बृत्तः, उन्लादेपद मुशादिल्य वर्तन इति समानाधिकरणानामेत्र समाराः । ' मिथो प्रणे प्रहरणे च सरूपं शुद्धेऽव्ययीभावः ॥ 2 / 16 ॥ मियोऽन्योऽयं गृहन्दि यस्मिन् येन वान्योन्य प्रहरन्ति त्र प्रवर्तनानं समानश्रुतिक सुबन्तं तब प्रबमानेन सुबन्तेन सह समस्थते द्वितीयारन्याय युद्धेऽभिधी सच साताव्यमोनाको नवति । शाश्च शादचान्य:'न्यस्य सहगं यस्मिन बुझे ल्गा। म्गा। काममा प्रहरी यक्षिआ यु "--.-मुरालामुस । गुटमष्टि । yhaa। basthati bada / niya sin ? बेहदाश्च योगाच ... / ग्राणे प्रदरगे इति किम् ? र योजन । कागाधिकरणावयम् ? रस्म च भरप पनि गरे । राति । इन सितारय समानारय मार्ग प्रहरण चान् । गरिब पियानणाम मुझे। युद्ध इति कि ? हस्तश्च हस्तसन्यास मानगिन सामानदेशाः व्यसीमा पर येवमादयः । नदीभिनानि ॥ 21 नयालिनिः राब: सुबन्तं जितीयामा संज्ञायां विषय सामन्यो । स न राहमा ( भयो योगा । उन्म-सा मा यस्मिस् उत्तान् । लोहिगाहम् । - .--.... 1. भिन्नप्रतिनियुक्तश्री: पाब्दयामाजिक सनावेशः समानाधिकरणम् , 6.0 bha0 0 / 2. DI यस्य ka0 म । 3. अर्थ न. 6.00 / 5. सव- 0 ma0 | 5. धर्मादन्युपदा -20 / 6. वादन्याक. मः । 7. नानाधिकार प्रयानि । E. चात का bha0 /
Page #118
--------------------------------------------------------------------------
________________ a2 पा. 1 मू. 8-13] अमोघवृशिसहितम् 117 तूष्मीरा । shgnggm। दान देशमामानि । नदीभिरिति किम् ? अयोतिः । चन्द्रकीतिः । नाम्नोति भि ? शीतगाको देशः । द्विशोगानन्याय इति बिन् ? कृष्णवेगा । सहया वंश्वा पूर्वपदार्थ ॥2।मा बसे भयो बंदय माधः प्रथमः कारण पुरुषः । रारखपायाचिसुगन्तं नोवाचिभिश्ययाधिभित्र सुबन्तः राह समस्यते पूर्वपदायियमोभावश्च समासो भवति । नदीभिः-सप्तमः । ससामा द्वियनम् पञ्चनदम् । सप्लगोदानरम् । बर:-दो मुनो वंदयो व्याकरपरय बानि बमाकरण । त्रिमुनि व्याकरण । ntyaashi। त्रिकोसलमय रज्यस्य । एकविंशतिभारद्वाजमस्यकुलस्य । पूर्वपदार्थ इति विम् ? रावतमा स्मन द्वोरावतीको येशः । ससानां गोदावरीणां समाहारः तुलगीदायरि । एका नदी, एक्दो। अमान्यपदार्थ ययायर्थ बहतीयादयः समासा भ्व्न्ति। द्विति व्याकरगम् । त्रिमुनि शरणनिति विद्यया तसामभवचित्रक्षायां भवति । पारे मध्येऽन्तः पष्टया 19 ॥ पार मध्ये . अन्तरित्येतानि सुमन्तानि पश्यन्तेन सह सगरयन्ते पदार्थ भिधेये सब समासोव्ययीभावलमो भवति । तत्कासियोंगे 5 परे सप इति एकारान्त निपात्यते गङ्गायाः पारं--पारगञ्जम् । पारसमुदम् । म गङ्गाया:--मध्येर हुन् । मध्य समुदा 1 पिरत:-गन्तगिरम् । अन्तगिरि । कृपया इति निन् ? गजापारम् । गङ्गमम्मम् । प्रति किन ? शोभनं पारम् । यायवधारणे ॥ 2 / 2 / 10 / अवधारभिदत्ता परिवरदस्मिन् गम्यमाने यावदिश्यतत्- सुबन्त सुबलेन सह सम्स्यते पूर्वन्दयो सब समान्ययीभावसंजो भवति : यावन्त्यमाणि । यावदमयम् । यायानोदनो भावदोदनम् । धापानमा पापकारामटियोर भोजर । थाइल्यमवाणि ताबा इति निज्तिप्रिमानाम्यादिनानिधिप्रिमानिहाय्वाद्। मात्रदिति किम् ? ताव्स्य्म्नागि। अवधारण इति किम् ? यावतं तायशुक्त नायपारयागि विपनाया भुत्तमिति । ... बहिःपर्यपाउच्च । 21 / 12 ॥ पहिस गर अप आइ अच् स्तोसानि सुबन्तानि सुबन्तेन राह समस्यको पूर्व पार्षभिधेये स हासोऽव्ययीभावर हो भवति । बहिनमात् । यहिग्रामम् । परित्रिगर्तेभ्यः । परित्रिर वो देवः । अनभिगलभाः । अपशिगन् । आ पाटलिपुत्रादापाटलिपुत्रं यष्टो देवः । प्रारनामात् । प्राग्रामम् । प्रत्यत्रामात् । प्रलपामा । चायागात् । नामामन् । उदगग्रामात् । उदग्नामम् । अपगतः शासाया साशाख इत्यत्र सुप: प्रतिविहितस्य प्रगान भवति । लक्षाणनाभिप्रत्याभिमुल्थे । 2 / 1112॥ अगि प्रति इत्येते सुबन्हे शब्दरूपे आभिमुख्यं वर्तमानेन रा.सयाचिना मुदन्टेन तर सनापते पूर्वपदानिधेम न च सगासोऽव्ययीभापरो भवति । अग्निम्भिः। अपनि । भ्यरमा ! अग्निप्रतिनि । प्रत्याय शलभाः पतति । लक्षणेनेति किम? साधदेवदती भासयनित । प्रतैल् यस? नाहिस्तेन gtH। abhima iti nima? पक्ष प्रति विद्यमान नियुटयात? या गावः । ध्येऽनुः ॥ 2 / 1193 / / जन इत्येतरतुवात 6 आयामनिये पल्लक्ष तद्वाचिना सुवरलेन राह समस्या पूर्वपदाभिधेये न प रानातोऽव्यर्थ भावर जो मति । गङ्गा मनु । अनुगम वारान्न्सो। अनुयमुन 1. विद्यया जगाला प्रणिनामकरस्पः सन्तानो vNshH। क. म. Ti0 / 2. -गा। स-ka0 म. / 3, परम् । प्याजदम् । श्यः कम 1. -णस्य क. म. 1 5. निश्वित-क. म. Ti0 | 6. माने ल.50 का m0| 7. वन shityaa। भाविनि च प्रतिपयनुभिरिधि द्वितीया-कर म. di0| 8, अभ्यता गाव:- क. म । 2. अग्नाप्युपवारणायामवाचिस्वादनुरवायामशब्दनोतःअनुगवाराणसीति । यद्यपि गायारामण्यालाभे अस्यायामचरयौ तथाप्यायामवत्तया प्रसिद्धरवादगनेबाय लक्षणम्, नहि वाराणसी 1 एसिहि लक्षगं नवति, नामसिनम् । तस्मागायव समासो भवति । ' न बारणस्या । एमुगल्यामन मधुरामानों पश्यत इति यनुनया लक्षणभूति शिता तं तस्माद्यस्यायामाधाय मनुदान न लक्षणनीमा समस्यते । मनासामवाच्य शब्दो न यसुनायामभ्यायामापरोऽस्ति । सस्मानायाम नेति तिमिर तृतीया। अनायानेन हेतुना नहत्या यमुनया लक्षणभूतया करणमावमापमया मधुराधामो लक्ष्यत इत्ययमनाची तिव्यः । क म टि.1
Page #119
--------------------------------------------------------------------------
________________ 115 [ a. pA. 1. 14-18 zathu N / अङ्गुगङ्गायाम् । धनुदिन ? म बोक्षगेनेति किम् ? बाराप्स्थाना। शाकटायनवारणम् समीपे ॥ 26614॥ सुबन्तं च सुभस्यते दूर्वार्धेऽशिवेवेगसमा भवति । चाप वचनम् । समीपवाचिना सुब्रतेन सह अनुवम् । ग्रामम् अन्त त्वसिद्धे तिवादः ॥2॥13॥ मेवमादयः समाता अयोगवशा नवन्ति दद्यायोग पूर्वपद |ति । हृद्गु पूर्वपदार्थ इति किन ? समा भूमिः समभूमिः । दिव्यवहारः तिष्ठद्गु दु । तिन्म्। एते देव मलूलयवम् लूयतामयम् एते प्रयाताः काले दे। समभूमि सम समानतीर्थम् समागतन् । अधोभम् सुनत् । पुष्पसमम् पश्चमम् एकम् । / उम्म्म्म्प्रति । गुरामुरालि । ब्रिड हिदुषि इति ष्टया इजा पाठ इज् बुद्ध यस्य वृत्तवतिपेधार्थः । द्विदण्डपदेवीभावाच विष्टवादिगणः । न प्रयम् । अवसव्यमित्यादिसिद्धम् । यदि ला ननुनपनिपाद चितारं रामसागावश्चतिष्ठद्गु पूतययम् । तमानयम् । महतम् । भूमि समपदाति । पदाधि समयक्ष पिम् । नियम्यम् नित्यं प्रविना ॥ 21.16 ॥ अव्ययीभाव समासः ग्रहणं वृत्तिपनि भवति किं ? दादां विजयोत्ये । शक्षणकेन परिणाऽक्षरालाका सङ्ख्या घृतेऽजये ॥ 2।1।17 ॥ अक्षम इत्येते परिबन्धन सहनिय राम्रो समावो नावो भवति न लया पृतं वा जये अक्षरशलाकार एकेनापन तथा यथा जयेद्विपरि त्रिपरि । चदुष्पारं । परिणेता मा भूत् । अक्षदालाकयोरेकस्यैवाग्दत्यानावेकवचनान्तयोरेव स्मात्तः । चून इ अजय इति ? पति मा भूत् । प्म्। पञ्चभि: शलाकाभिर्वा वीक्ष्य (व्य)हे । तएकरूपा भवन्ता (ला) ना अवताना दा तदा पादयितुर्जयः । अन्यथा विधाता समाज : किम् धावेन तथावृत्तम् । रस्ता शब्दप्रथा सम्पत्सग्गृद्धिव्युद्धयोगाचात्ययासम्मतिसुपपश्चाद्युगपद्यधासरसाकल्यान्तेऽयम् ॥2।1।1। दर्ता सुबन्तेन सह नित्यं I पूर्वाभिजे स समसोऽव्ययीभावो भवति संदस्य प्रथा का इति शिवर्यम् । त्च्छ्वान्। अहो शिश्रार्य वर्तते । शिवा लोकेन् । स्त्रम् व्यृद्धिः-जेनाः (?)सुविता नाम् समृद्धि । निर्यातम् । / दुर्व्च्न्म्। शर्माभावः परमोपकिनिक अधिक विमिन् । अनुपा भवति श्रह्मणः । अत्ययोत्यमविक्रमः । शीतस्यात्यां निरीक्षण । निमिषम् हि वाहि । कि 1. मधुरा 0 0 2.माणसूत्रे वर्तमानेनान्ते इत्यनेनैव सिन्हें सत्यपि समीप इति सूत्रारम्भः । पत्रे वाया बवस्थानु । U0 bha0 di0 / 3 अक्षादिति ki0ma0 / 4. prAzaOM0ma0 2. vi006 समतिक्षापि देजयन्ती । ka0 pa0 12|0 maM00 मतस्य सम्पत ka0ma020 ma0 / यदि प्रतिवदेनमा सुतं नित्यं समस्य शाति नित्यग्रहणं वाजयनित्यर्थम् । तेनान्यत्र । D i
Page #120
--------------------------------------------------------------------------
________________ LAYAT bha, 2 para, 1 sU. 11-12 ] anopratisahitam 119 - - rani diani. in 'आराम्प्रत्युपगंगादेवी माणसालतिवेधः / संकल्या यमाल इति अतितकम् / स्त्याग्न्म्। तिरका नाम सामः 1 ता भई मुकाम:छादना / सुध-स्त्रीषु इति अधिरित्र / अभिगार पश्चादधे-राना पश्नादनरथम् / पादाम् / गुगपद -युगगनपल चक्रे या देहि राम दाहसमर प्राज / यथा-पोपताया---रूपस्य सौम्बरनुरू गुरूमो वहति / वोप्सामाम्---अर्थप प्रति प्रत्यर्थम् / प्रतिपर्यायम् / भागिनि च प्रतिपर्यनुभिरिति द्वितीयाविधानाद यायमपि भवति / पदातितिकृत्ती-पेठानामन तिवृत्या अनुज्येष्ठ भयातः प्रविशन्नु / अनुबई साधूनर्सय / सदिये शोलस्य सादृश्य सशीलमायो / रावृत्तमनयोः / सवा सदाः / सदृशो देवदत्तेन सदेवदत्तन् / सदग्रहण किमर्थम् ? दयत्येव सिद्धं गुणभूरोषि सादृश्येच्या स्यात् / साकल्चमतवशेषः / सतुणनन्यत्रहरति / सशुपम प्रबद्रति / न हिचिदम्यवहार्य परिहरति ( तोवर्थः) / अन्त:--रामोपमवसानं व / कुम्भस्य तमीपमुपदाम् / उपाचाय्ण्। पड्जोवदिकायमन्त पात्या स्फ्लीव्निकाय्म्धीलें। सविण्डेपणमधीते / शव्यायादिग्रहगं ? लक्षो वा सोधो वः / अपमिति किंग ? समीय कम्मस्य / पर्वपदामिति किम् ? सुपन्द्राः / तुमगधाः / सन्छात्रः, सदुध मागतः / समृद्धौ साकल्ये व इति च प्राप्नोति / . यथाथाः // 2 / 198 // सत्यवरथामध्यान्तमव्युत्पावनन्मयं तुरशेन सह नित्यं समस्ले पूर्वपदास्. भिषेये त च सभासोऽयोभारांशो भवति / रूपस्य बोच यधाम / सुरूमी यहा / सूत्राततिक्त्या यथासुत्रम् / मथागार्गम् / ये से वृद्धा यथाद्धाभ्यर्चय / अधा इति किम् ? यथा जिनदत्तस्तथा गुरुदत्तः / प्रकारे या / यथेति पूर्वेण सिद्धे था गांधार्थ बचानम् / तिदुस्स्वत्यारम्वन्यस्तत्पुरुषः // 2.1 / 20॥ तिराज्ञानि दुम् सु अति इत्येतानि काव्ययानि सुयन्तानि मुबतीय सह समस्यन्तै सच समासोऽन्यो ब्रतीक्षादिलक्षणरहितत्तत्पुरुपरांजो भवति / ति-प्रगम / पारस्य / इरी' / मुग-निन्दितः पुरुषो दुरपुरुषः / दुराजः / पुर्वतम् / मुशीभगः पुरुषः सुपुरुषः / सुराजा / गुहतम् / अत-अतितमः / अतिरमणा / अतित्म्। गुसाहचर्यादतिर जावां स्म्स्य्ते। इह न भयति जतिसक्त्वा / बंदिस्तुरमा / अतिवृद्ध तु, कृरून महबसावातिकम तिस्समापि समस्यसे एवेत्येकः / Ar3a-पल पिङ्गलः, आपिङ्गलः / आफदारः / -पापः पुरुषः बुपुरुषः / कुराजा / ईपदुषणं कोणम् / कामहरम / इस्त्वत्याइग्रहणम् / सित्यतीत्येव सिम / अन्य इति किम ? निन्दितः परयो यस्य, स नुप्रयः / अत्र यदी नियन् कति / मद्राणा समृद्धिः, शुमाम् / गयिकानः पतिः, दुर्गदिकम् / थवाव्यपोभावत्याः / असमिति किम् ? कुकिंशाला पृथ्वीत्यर्थः तत्पुरुष देशा गोहतत्पुरुषादिदेवमादयः / गतादिपु प्रादयः ॥2॥21॥ इत्येवमादि सु बन्दं सादावर्थे वर्तमान सुदन्तेन राह समस्यते स च समासोन्यस्तादपको भवति / 'प्रगत आचार्य: प्राचार्यः / प्रान्तेवासी प्र्वासी। प्रवृप्टो वीरः प्रवरः / सङ्गो नवः / अलिशान्तः सच्यामसिम्बटवः / उद्गती पेलान् उदलः / अब पटः कोपिलाया स्यकोकिलः / परिगलो पीपनि हरियो गन् / रातो यभंगा स्ण्व्। परिग्लानोऽध्ययनार संध्ययनः / उद्यवतः सहकामाय उत्साहमागः / निनादः फौशाम्या पिकोशाम्यः / निर्धारापतिः / गतः पालामाः dhaapshaalH। Marer: / गमागोमाख्याः अनारकलो नसः / उशि प्रतिहि मधुरम् / गधाविधिति कि : शसि gifiri । ःइत् । | ईओ मारमा । Fift f ? पापाको देश स्वकृतास्युनाम् 222 // स्वश्रयः कृत् स्वकृत, अत्तिना पञ्चम्कयनानान्तेनाभिहितमस्युक्तम् / समाहाराहाता यः तरिहिसरसादस्पर गुबन्त तेन स्ववादादोन गुना सह नित्यं समस्यते / तत्पुरुषश्च समासो bhavati / kmog-kumbhkaarH| न्ग्र्कार्ः। स्वकृतेति किम् ? पदावावदस्य दस्ततो यरित्रभनतः / 1. प्रतीत्यु- के. ना। 2. सधुरं, ka0 ma0 1 3. परिणयति ka0 bha0 Ti0 / 4. -त्यके, ka0 ma0 : 5, नत्य हि ती- ke0 / 6. कौशाम्च्या निष्कौशाम्भिः / ka0 ma0 / .. bhanyata- iti ka0 ma0 / 5, yat di- 10 ma0 /
Page #121
--------------------------------------------------------------------------
________________ 120 टायनव्याकरणम् [ a.2 पा. 1सू. 22025 t धो वो रक्षनु । धनो रक्षा । स्वर्णकम् ? मुम्भ नात्वा । मुगवान् । नगरं वृटवा । वतगिति किम् ? निजलो कया । खलु कृत्वा । हा ॥2॥2shaanimli निव । TA ततीसकरपनान्तेनोरत: स्पमा रामस्य या श च समासरसत्पुरुषसंज्ञो म्ति। तृशी योपदंश:' / लोपदंश मुद्द्यते । नमोव्ययेनानिष्टोवती गम् वन:--नाग पान्या से गर्भिणी जाता विसवालोजी तापी उचः शतायो । नम् ॥ 2 / 124 / ननियन्तुयन्तै सुपा सह सगरमा स प रामारारुपरांज्ञो भवति । न गौ: अग: / अनश्वः । अनेकः । अयः । अनुच्वः । असस्न । अशनि: / वर्तमानसद्भाव उस रपदार्थः पर्बुदासेन गामासा; 1 सम्पादिपेये नन पदान्तरमंबध्युत्तरपदं वाक्यवत् स्वार्थ एब, "अप्रयोगेऽपि बथाऽभिधानं चलाधिकारात स्मास्ः। अत्यनेन विद्यन्त मांझका यस्मिन सोमधिपः । अमसको देपाः । मधिकरणाम. भावोऽमतिकम् । अमाकान् । कारी निपेयप्रतिपत्तिनिवृत्यर्थः । नेति हमारे पूर्वस्योत्तर वा विधेनिधो विज्ञ्यादे। पूर्वापराधरोत्तरमशिनाऽभिनेन 121 ॥ 25 ॥ अंशोऽवयव एकदेशस्तवान् अंशी । पूर्व अपर अथर उत्तर इत्येतान्यशाची नि सुबन्तान्यशिवाचिना मुदन्तेन सह समस्यन्से पास तत्पुरुपश्च समासो भवति । पष्टीसमासामवादः । शमिन्द्रंग न त सौशी मिनः । पूर्व कायस्प पूर्वकाय: / अपरकायः । अथरकायः । उत्तरकायः 1 पूर्णदिनदणं किम् ? दक्षिण कायम सल्पाविप्तायादहस्याहन को, इति लिङ्गादलोऽन्यवंशवामि । सुबन्त समस्यत इति । मध्याहः । सामानः । सिद्धम् । अंशिनेति किम् ? पूर्व नाभः, कायस्य । अभिलेमति किम् ? पूर्व "नावागामामन्यस्व-पतिवादिह न स्वति । पूर्व गाणिसदस्य-समादारस्याप्रेमात्षेऽगि पान्: TIR पशि शिरः । समेऽर्धम् ॥ 2 / 1026 / / गजवदः प्रविभाग वर्तते । तस्य सम इति विशेष समप्रविभागे वर्तमान "भमित्येतत्यु बन्तं शतरूपमंशवाच्यं शिवाचिन नुवन्तेन सह समस्यते वा स तत्पुरुषसमासो भवति । पालीसमासापसादः । न च तोंडशी भिन्नः । अर्घ विपल्या: अपिप्प्ली। अर्धकोशातको । अजिट बा । सम इति किम् ? ग्रामार्थी नेशः । ग्रामा क्षेत्रन् । दन्ताधमत्योतितं वभूय । समः प्र्विभाग्ः। नेममित्यादिष्टलिनसकायदेशेऽभिधेये लिन बाध्यत्वत्पुल्लिङ्गम् । लमप्रविमानेऽपि पात्थीरामाराः। अर्धपिप्पली ति विशेषणसमास इत्वके । शिनदि किम् ? अर्घ दिसलो देवदत्तस्य । देवरसेन समासोनमवति । अभिन्नति किम् ? अर्थ पिप्पलोनाम पिपाय इत्यकशेपेऽर्धनमोऽम विपली पचय कवचन स्यात् । द्वित्रिचतुर्डवा ॥ 21 ॥ 27 ॥ वित्रि चार इत्येतेन्यो यो इत् तदन्तं सुबन्तं शब्दभ्याशिवाशिबाचिगा सुराग राह सातों रा तत्काल समासः भवति न चेत् सोही भिन्न्ः। द्वितीयं भिसाय::, नक्नि तै मिनरन् .' 1. जमुविधायर्क सूत्रम्-क. म. Ti0 / 2. par3ह क्त्वा-क. म । 3. कृत्वा ता चक्षे-के mA0 / अयोगपि- 0 m0| 5. अन्यागन्य इत्येव m। अगन्ध इन्यत्र k0| 6. संन्यया दंशवाचीनति गम्यते । यदि हि पूआंदीने अंशवाचीनि न स्युः उत्तरपदस्यांशिर न गयो । अंशिना अंशेनापश्चात् । तस्मात्साभायनोका अपि पूर्वादयः सामदिशवचनानि समस्यन्त इति गम्यते-केमा Ti0 / 7. अंशिनेति वचनात् पूर्वोदगोऽशवचनादाश्रीयन्ते तनावी सम्वन्धेशिनः पष्टयामुपजाताया पाटीसमासः प्राप्नोशीशि- क. रा. tti0| 8. अत्र काय ekdeshe। एवं चाव्ययमकमयायुपश्यात्के म टि . अदप्यंश-ka0ma0 / 10. नाभरिति दिग्योगलक्षणा प्त्र्मी। नाभेस्परिधाद यत् पूर्व कायस्येत्यर्थी विवक्षितः । समान नाभिरंश येताची नाभिशब्दः पम्पम्हो न समस्यते । अस्तु, अत्रांशी तहाचिनस्तु कायशब्दस्य मयत्यय सभा सम्यपि कायशब्दस्य सान्जे कायपूर्वस्थ बनधान्यात् । प्राधान्यन्य सागशभ्यापि समासो भवतीति ज्ञाफिया-60 ma0ट. 11. एकदेशिनश्याना इति न भापति smaas। . ma Ti. 12. miye- mA93, prvaairpuru| ka. ma. shi| .........
Page #122
--------------------------------------------------------------------------
________________ श. 2 पा. स. 28-2] अमोधवृत्तिसहितम् द्वितीय भिसा । शिक्षाद्वितीयं का। एवं तुनीया ! भिक्षातृतीयं वा । चतुभिक्षा 1 नि:पतुथं वा । रीगनियाः । यिं या। द्भिक्स्सा। भिक्षादव वा। या प्त्तोस्माग्प्रान्नाया। असमासो निस्थानिकारागागास: / मिति मागमाससपेमान शांत । शिवमरितिका ? या निक्स्सास्ः। अदिति सिम् ? हो शिक्षामा: / गति किम् : द्वितीय शिक्षामा भिक्षुकर । भिग समासो गवति । अनिम्नति नि ? भिक्षाम् । / कालो द्विगौ च मयः ॥ 21 ॥ 28 ॥ पाले. मुतादिः । मालयाचि सुबन्त बोधलं द्विगो र विपदे वर्तमान मंववाचिस तुबन्तन मह समस्कले या (स) तत्पुरपश्च तमाशा भवति । मात्तो जालस्य मा सजातः । मास जालो । मारा जाताः । sshro-र्जाता। संवत्सरशातः । संवत्सरजातौ । संवत्सरजाताः । स्त्रओ-संवस्तराता । मासभः: 1वहारमनः । विगो दूहनो जात्य दृफ्नात्ः। विग्रहै यद्यपि जातादिकालविशेपणं स्वभावान समारो जातादिनधानस्तत रामासस्य लिन संरूपा च तदीयमेव भवति पदार्थसम्बन्धः रामासेऽन्तर्भोसन विभक्तिः जातादिश्च यवं जनादेः प्रभृति सत्सम्या (श) दिपाशा । माल इति पि? द्रौगो पामस्य । दिनुग्रह नार्थम् । अन्यथा सूप्सगेजि, अमावृत्त । परम्मामे मार्थ द्वरह मालः, यर जाराः । समाहारदिगोजति समासः । चार: केवलार्थः । गरितिक नाले देवदसम्वपटोसमासायदो योगः स्वयं सामिपतेग । 29॥ स्वयंमामि इत्येतो सुबन्ती प्रत्ययान्तेन गुपा सह सारस्रो वा त तणाव रामारा। ग्या॥ 2 गोलो पायो। स्वयं विलीमाज्या सानि: / नम: / रामारा एकार्थे ऽस्त: सुन्हिति । स्वागन्धोतिः । सामिक्षिरित्यादि सिद्धम् । मतेनेति किम् ? स्वयं कृत्वा । सामि वृत्या । हितीया खवा छोपे । / 2 / 1:30 ॥ रूट्वा प्रत्येतद् द्वितीयान्त एतान्तेन हुपा रा समस्यतं क्षे निन्दायां गन्धमानायां रा प समातस्तत्पुरुपसंझो भवति । क्षेपः" सनासायों न छाम्येन जम्यत इति नित्य एवायं समासः । खट् बाइकः । खवा तो आल्म: 1 उत्पथस्मिः एमपते । अधील गुहभिरमृशान खट्वा रोद्ध्व्या। यत्यतपन्या सियारोह गं तदुपथप्रत्यानन् । उपसक्षणं चेह वट बाजरोहणमुपास्वामस्य । पित कम : खहवामा दुः|हिनीयानात्रार्थ्म् । बह हिप नत्र ययस्था लन्यते । कालाः ॥ 21 ॥ 24 ॥ कालशचि सितीयान्त तान्न रुपा राह सनस्यते च समासस्मरपुस्पक्षो भवति । अहः असिताः अहतिसमागहतः । स्विस्ण्न्ताः। रायामद्राः । हरिचराचरा उच्यते । भात प्रभामिन ना.' / मासं नानुकारयः प्रतिपय उच्यते । अव्याप्त्यर्थ व्ज्ञ्। त्याप्ती ॥ 23॥ यति निनुप । व्याप्ती या द्वितीया तदन्यः कालवानिओ गावाविना तुरा हमामय रासयुमन समारोगपति । मह जलं नसला 2013 गुर्चगी । मर्थ राप्रपोभना : माउ इति वाम् : की गुटिका न्दी। ..भिक्षाया हितायो भान इत्यर्थः । 1. म. त्ति.| 2. -:म: प- R0 ma0 / 3.न नसावंशी, कि तहिं ! स्वामी- 10 मदि । . .मोरोः समाचार समान गोररहहोट सभा:- 300 टि. / 5. जात इति कर्थ स्यादिनि पर समा- कम । , सीनं रस्थान स्मृ परवं विलीनं विस्त हुलम् । अभिधानम् । क. म. त्ति"| 7. भकमूकम. / स, ऐकाव्य :- म । ऐकाय च्त्:-10| 5. स्वधा मौतस्थापत्वं मार स्वायन्धीस.. 5 मा दि। 35, अन्य 3::- . म. ईओ । 55. 'क्षमो विलम्ये निन्दायां लाप्रेरणाने ति धियःफ0 vi0 / 12. जाट वान्ट-क ma0113. सन्ति कान्ति शस्यामापीनादध्ययन शिप्या इतिवा, भागासनम् । गहिका-ka00 di012. ज्ञातेनापि खटवाया आरोहणे-ka0 मा टिक ", सध्यामारूडध्यापकोडच्यापरति म 16.चनमाः चन्द्रो मासनिशारी- अभियान ka0 / / 17. शन्द्रो मालो मीयतेनेति सक्षिण धीक्ष्यते ka0 म. त्ति। 16
Page #123
--------------------------------------------------------------------------
________________ 122 श्रितादिभिः ॥2। 1133 मी गति धनं श्र नस, मस्त प्राणा, आपन्न, गहि रियादसिद्धं । शाकटायनव्याकरणम् 2 पा. 1 सु. 33-38 यः गुप् तदन्तं श्रितादिभि मुखतः सह वा समस्यते स धर्मभिश्रितः । दुःशाली उपवितः । श्रिन, अक्षत, नामि इति भावः । बहुतकृतिमयम् तेन तस्यनुत्सुः । प्राप्तापन्ने तथा च ॥ 13॥ प्राप्त भापन्न इत्येती सुबन्ती तथा द्वितीयान्तेन सह वा समस्येले स च समातस्तपुरुपी भवति । तत्सनियोगे च स्योरकारादेशः प्राप्तो जीविकां प्राप्तजीविकः । जो प्राप्तयः । आजीविका। आपन्नजीविका प्राप्सी । अपश्नगवी । गोस्तत्पुरवादित्यट् । यच स्त्रीला दित्वाददयोतीनाः पूर्वेण सुक्तात् पूर्व प्राप्त पक्षे परत्वा वचनम् ईपद्गुणवचनैः ॥2।|।35॥ ईदित सुबन्तमत्पार्थे वर्तते तद्गुणवचनः सुवः सः समस्यते सो भवति । गुणते गुणवचनाः । ये गुणं पतित्वाद्रव्ये यतन्ते । ईपवलं (:) पाईप ईत्कारः । गुणवचनैरिति kim ? Ipabhuktam / linggH| ईपटि ईपार्थः । समासे समुदायाचखितातिः । ईम्पिलिङ्गम् । झारंग शुवलः धारशुक्लः । खञ्चः । सकुलगा हेतुना से तृतीया तत्कृतैः ॥2/136 ॥ सुनीयाः सुताः रामस्यते या स परव समार्थः भवति । कुमारी देवश: / गिरिणा काको विरिकाण: / वृत्कृतेरिति किम् ? अगा काणः । पान । गुरिति किन् ? धनवान् । बान्येन धनवान् । वचनग्रहणं वैसे भून पाव्यम् । टिम् । अ किम् ? गुण साधनं ॥ 37 ॥ साधनं कार "क्रियानिकर्ता करणं च तद्वाचि तया मन्थन यह सनवासी गवति । आयातम् आत्मकृतम् परकृतम् । दात्रेणम् दानम् । पदेननखनिभिन्नम् । कृषि कारकस्यापि किं विशेषणम् । कान एवं नाम कृपः । एवं दामाद कण्डम ओदनः । एवं नाम । एवं गामीत्य कुक्कुट इत्यर्थः । अधिकार्थत्रवनेध्वय" राजामहः । अपि दृष्वसेयुः ताधिकारादेव व्यवस्थापित किंम्वद्धयोः । अनेओपि छापेणागतः I तेन सद्र्क्ष्यः । कृतेति बिम्वन्धान्ये तु दानवान् । पशुमा पातव्यः - इत्यभिधानाद्बहुलाधिकाराद्वा चितवान् । नया गान न भवति । एवं नानासा तृगच्छेयम् । घनघात्यः । हेतुत्वर्थ । पुत्रेण गतः । 0 "" विचारामाग पूर्वाचार्थः ॥ कनादच गुनगानां समस्तं वा दुश्च रामासी भरी पूरी गाव । uppnnm। bhaapvidn| kavi pUrvA to तृतीया पूर्व अवश बन विकल, नियुग, मित्र, इति। आकृति वृत्ः। विचागमः 52 2. अनिकासी सवित्रिषु इ 0 ही 0 sa0 di04 यया ki0ma0 / सातः 0ma0 दिने सक0 0 1 10. काकः ka0 ma0 / 9. करणे ka0 bha0 दिव 0 पः प्राप्ता जी श्री ka0 20 / ध्वनिमञ्जरी । 3 500 000 सख्यम्) तृणन्य करग । 12 व्या svA0 ma0 12 रुवा, कलह, नि. ka0 ma0 / 1
Page #124
--------------------------------------------------------------------------
________________ a.25. सू. 31-43 ] अमोघत्तिसाहिराम गोऽयं सेद पान्य नाथ धाम:. उरण्यार्थः । धाग्यर्थी । हिर्न्न्यार्थी। आत्मना पञ्चमः । आत्मना par3अः । एकेन 'द्रव्यत्वादियामि मिगत । / चतुर्थी प्रकृति स्यादिभिः । / 2 / 1 / 32 / / स्वाथेंत्यति प्रकृतिः परिगामिददं तद्वाचिना नुबन्तेन अद्वितिदानस्थान राभिवामिना वाशब्देन सदादिभिरन्यः तुरन्तः सह चतुर्थ समस्मते बा स सरपुरुषच मारा: ग्ति। रथारा दाह रघदास । रयम् । स्वामि --वि एवम् पिठ्यर्थम् । श्रपानपथन् । नदम । उदकावों कोवधः । कर्थशब्देन नित्यसमास एवार बायये हि चना मोक्तालमाः । ... रादि-रचलि: / महाराजवलिः । प्रजाहिदभ । लोकहिलन् । चनुचीति किम् ? गहलं हिरण्यय । अत्यादिग्रहणं किम् ? रचना स्थालो । अवहनमायालयकम् । स्वाभावशेषणं कि.म ? पित्रेऽर्थः । मात्रेऽर्थः । धनमित्यर्थः । अर्थ. तुल, हित, रक्षित इत्यादयः । आदतगाडीच्यम् । तेन लश्यम्पो पास: भासः । शशू का मामलमुरं ?) हस्तिथिदेत्याधि रियान्। तयाऽसम् । स्यान्तर चलमित्येतत् सुबन्तं समस्त वा स आतापरव समालो भवति । अल जीविलाय जो विकः : अलंकुमारिः । तयेति किम् ? अलमतिप्रसन्नेन । पञ्चमी भयादिभिः बारा1|41: पमपन्त भयादिभिः सुबन्तः सह समस्या का सम्पुरुपश्य रामःसो भवति । कानमन, shm। चौराद्यम्, चोरभयम् । भय, भोलि, मो, निर्गत, जुगुला, अपेत, अपोट, मुक्त, पतित, अगम पनि नयादयः । बहुलाधिकारादिः न भवति-शावाद तिः । भोजनाका ) अग: : वाशिमोऽयं ते परस्पर इत्यादि स त । सेनासचे 1:2 / 1.42॥ रात्वं वर्तमाना सा पञ्चम: तमन्नं तिप्रत्ययान्तन सुया सह समस्या वा स तत्सरवरच समालो गानोकामयाः । अल्मान्मुक्तः । मानिसः । कचरानगर । इरादागतः । वित्रापावागत: ! मन्किआदागतः । न्यासादामल: नोसरमद सस्थत श्लान भवति । गति नि? स्तोकागाक्षः । असत्य इति कि ? स्तोकावद्धितम् । अल्पाद् अद्धम् । कामुक्तः । स्तोकाद् द्रव्यादित्यर्थः । समाजश्य समायाराद्वितलति.. पएचयत्नातू । / 1 / 43 पश्चन्ः लेन सह समन्यते ना स तत्पुरूपश्च समासो भवति । अयत्नात् । उसोशामिति पंध्यःकाम दो द्वितीयादिप्रदादे सतिन चिनिनेयानित्यादयत्नाद्विशेष चत शान प्रापिता भवति । रामः जपश्यः । ब्राह्मणकम्बलः; राज्गोभीर्म्। राजपच्याः क्षीरं राजगविऔरम् । समस् यो गुमरस्य कुलम् देवव सस्य गुरुकुलम् । एवं ऐसय दासभार्या, ऋदस्य राज्ञः पुरप यादो तापक्षमा मनासो न भवति । हाल pshminaa। वारणपप्रचायित्यादौ नित्य: समासः ! संशा सेगा कडागाः । न च सा वाक्येन नम्शो: अपना दिति किम : शतस्य द्यतम् । शतरून तो देवदत्तः । गियो ज्ञानम् । मनो जानम् । बाटकरणमायुक्तः । हत: प्रजितः । गोस्वामी 1. गन अध्यबादकदन्यत्र तत्वादि क. भ. 12. -भिवान्य्:-| 3. नित्यमनंदमयेंक. म. di0 / 2. चतुर्थमिदनगार्थ सदन सह नित्यं समस्यते इति यर्द्धमानीयन - इदम(शब्दः क. ग. दि. / 5. राथ दानरमानभवनालसरं ka0 m0| 6. भाविशन्दनात्मनेपद परस्मैपदं पादाभ्यां धियत पादहारको माप त्यादयः 60 di0| 7. भय, भीत, भाति, भी.क. म. म. तेन तादपि परस्त पर इत्यादि व.. म 6. आदिवादन जीपान्तससोयात् लवमगुपैरीभास्घमायागतन स्थानभ्रष्ट इति च क. म. टि. .. हुमान कमिनरलनामशरे काम्पसमयलामवक्षत आवत विवाति भीय लवमपि निधनो धनमित्य लुचिसमासः कमिति बत् ; ना तृतीयासमासस्वात् । पत्रम्बतचे समासो न ग्व्र्तीत्य्थ्ः। 4. मटि0 / 11. अस इन कम. di0| 12, राज्ञी गोक्षीरं राज्-कास्।
Page #125
--------------------------------------------------------------------------
________________ 125 शाकशायनक्याकरण a.2पा. सू.34-45 पृथियोश्वरः । विजयामामति सवारिसर मध्यमसिहा सप्तमी पक्ष प्राप्यन इति समासः । सस्य गद गा। माईमानित्॥ सानोमारिदिनाहिरापिति परवा अदी-अर्थ, बाल, हित, सुवा, नुवरमादसा, जमथाह प्रणामस्वादेरनेनैव निजत्वा तत्र सुखग्रामनियंस स्वा धर्मागरम pifirica 1 रु। म मत रोहि' प्रसिपधारा मस्पलें, कमरियर्थमात्रापेक्षा मा बनायोगाराम पताका वचनात् समागं सम्माधि प्रतिपदा तेत्यभत्नादित्यनुवाइः । याजकादिभिः ॥2या कायम.: शादः पारधन रामको बारा तरतुरूपाच समास भवति । झापामा वामगा । स : 1 फर्मणिमा लिप्रतिपत्रधनन् । गाजर, पूजक, परिजाता , परिवार का, याक, दक,. वर्तक, ससर्तया होत. भात इति भाजहादिः । तिवणोऽयं देन तराजको नु सिरि 'पत्तिरथं भान ॥ 2:118! पत्ति रथ इहोतो पाचसो नगन गुरन्टेन सह तामत्यते वा स सत्यल्पर कसनासो भवति । पत्तीमा गगमः शिकः । रगणकः । पत्तिरयमिति क्रिम : कापमाना गण: / नाणमा निशिगजानन । सुनाजीवे ॥ 21 / / मुल्यमा गुमा सह पोजमस्यते सतगुरु पश्न मादी गति हाजी गभ्यम ने ! कोपसमासाद्यों न बामन म्यत इति नित्यरामारा एकापम् । पसलेखरः । नाडलेखकः । शवकरसुदवा: / सणामका सामालिनीना जोविज्ञ गम्यते । अव इति किम् ? ओपनस्य भोज । गाय: / नगि तालिप्रति च्क्ना। न कतरिनाशकांना दिपा प्रत्ययान्तेन ह्म्स्य्ते। भ्व्तासिका। भयतः यिका । नाम जाति का ? मक्षिका में धारमसि । पयःपारिका में धारयसि । कर्मणि पाच !2:14| राति नती । तदिह वो विशेषणम् । गार निहिती यो प्रत्ययस्तृमत्स्य तदर्शन पा ऋण पटीन बनायले । मोबस्य भोज्क्ः। रास्तुनां जाण्च्क्ः। अगर सहा । पुगंभेक्षा । कपोत ? - क को विशेदकः । कर्तरीशियन ! शुभक्षियां में धारयसि । पयःपाथियां में धारमति । नमी बमोति जाटनी पतिपय यस्तेन स्त्रस्मसम्बन्धेन षष्ठः याजकादिनिराइत या समासः । शिलाव कति । तृतीयायार । / 16 / / मातीर, सोमायः : द पडो न समझें । आयीं गया 1. रोयानि 60 ma0 / 2. न या तरी प्रतियवाचदम् - क. म. Ti0 / 3. ननु फोन पसीसमानामधिनि:: विशेस: पसनासप्रतिप, सम्मन्यालीसमासः फन पायो? शंव सन्यापु म । पि सामपि राजपूजित इति कारि विनियाभ्यामपि तुवकान्या यशा नी ग्लान्नामाम्। सरकारमोस्तुत्वं क्रियालापभावनृव्यं नरकचाटुकारकः । तुकासमा स मय : निशेषनाराकतादुपसरस्पर पाकिम् । गुमो रतिविशेष मायभू । A. शेमपियविरजिये, अन्यथानुपमान प्रतिषेध निदध्यात् । यय गई धमांच शिजाति मध्यविरमाललिपप विदर्भात । सत्यमरी सूत्रः स्वरचिन्यायागुपयांचाशनी नाप । णिनि- समाशु म पेतां जानः । चैदिक.पु च मागेपु विसंधांतिक तास माणिनि मामाले कतः । अनि करितियोमालयाशक दस्यपि ॥ " कथं सबिनको मारियादिगिल शतक्यते । यावत्सूत्र वायमिति पागितिक सभी मात इति मननीयवृत्ती चिनाव्म्.नादि। 4. भुयो बाक्षि पोपायर्य: : tri0 / ... न भवत्येय - bha0 /
Page #126
--------------------------------------------------------------------------
________________ a. 2 पा. सू. 55-53 . नीभवृतिसहितम् .. गा। सनि नाम : नामंग । लीयाप गिनि: शामिर राना मातामाधान सती कला द्त्स्प्। कतरीति किम् ? नाजिद सावानामनुजननाचार्यस्मनः पुण्यायोति किम? तो जिनरसेन गाइन मधमः पाट: यार देवदत्तेन / मोरनस्य पाक इस्पाको तान्न मयत / ___तृप्तार्धाव्ययनिर्धायदाछत्रानश्मति पूजाधारक्तैः // 2 / 1 / 5-1 हप्ताधरमनिर्दिवाचिभिःदन्तः शत्रस्तरानरो: ननिमार्थे नस्ल स्ता यूजः स (8) वनाने यः कः, गत्यकर्मणारे च आदादिति बाधा यः सल्लमारी सुदतः पन्टो र रामस्यते / तृप्या-कलानां तुः / फलाना सुहितः / सपना पूर्णः / औदनस्यानि : OMvya-राक्षः साक्षात् / ग्राम पुरस्तात् / देवदतस्त्र कृत्वा / जिनदत्तस्य प्र्त्य्। अध्ययोगावस्याप्य विभानामये प्रसिदेश दयते / देव्त्स्पोरिक्। निधाय-वां प्रणा shaasnH। महासमियः रताः / समुदायसाधारणेन धर्मग बुद्ध्र्। पृया क्रियमाण एकदेशो निर्विः / इत-धकारापोशः / दकधरण पञ्चमः shaantiH(ना:| छापां द्वितीयः / छानाला तसीयः / दात-देवत:य वदन्न / रामस्य हिपन् / भाना-दस्तस्य पचमानः / दत्तस्य पक्ष्यमाणः 1 गि:-राहां IT: / शानिएः / राज्ञां बुद्धः / राक्षां शाआः / राजा बिपितः / पजामा:राशा गजितः / समानामा: / गार:-सनही मान्द भेषां यातम् / एवमेपांसारितम् / सदमे हाम् इदं सपना नीला। म किन ? ब्राहा पासव्याम् / स्वनः / shaatnH। राश: निरुत्य रायगुरदास्य रस का काम क्षिआ पोत्या भयति / / गुणेरमामयः ॥21 // 12 " सह पटसन जास्वत / ये स्मन्येवाधितिछन्ते न विशेप्यानि न तस्लिआइम बादाचदनु बिदन्ति ते स्वस्थाः / काकस्य कार्यम् / बलाकायाः शौक्त्यम् / दुषलाप पाम् / रूणा कर य लक्षणम् / 36 वा.गदर्गुणश्य तृष्णः त्यादी अस्वास्थरतम्यते / देवदराव मारलाः / देव दत्तम : / पस्य शुक्रः / कम्बलस्व कुष्णः / तस्य तीवः / चन्दनस्य नृतः / पर दत्ता वणों दः / पररामेश्यन्य नितने य इमे दादलास्ते देवरत्तस्येति सामविपत्तेः समास: प्राप्नोति / गुरित किम् ? रामपुरुषः : अस्वस्वरिति किन ? बरवनः / कन्या रूपम् / चन्दनगन्यः / साना दिस्तिः। मिशत् / गीतम् / गोसद्धम् / न या समाश्यात्वादिष्यादि / बहाधिकार-t / सामी शौचादिभिः / / 152 / / ससम्वन्तं शोण्डादभिः मुवन्तः सह समयत बा र तागुरुपरच समासान ! 11." असा / युद्धशोर्3अः / शब्द इहामी पनि पते वृत्त प्रसविता भाभावः / मन: / अतः / शौण्ड, पूर्वा, किसब, जमाल, रुस, काय, सम्मान. शवीग, कन्द, जना, दु, मांसा, युगल, चल, निगुग इति शोण्डादिरातिषणः / न कामिनस्यसिद्धः / आपकाः / स्वाति, दमादिगि भवति / नामिन / / 2 / 1653, नान या निये सम्पन्सं सुपः सह, सनोज सत्पुरुपदय रानासो चति : तिरपदयः shaa। निस्सामामोडकम् / न हि पावन संज्ञा म्यते / araATE । अरण्ये 5. मोहोऽगोपाकन-20ma0 / 2. नि कर ma0 / 3. च्चि ka0 ma0 | 1, कधं लान्छपाकिमनि सत्यम्: सनरत्ययधारण अष्टव्यम् / इह / क. मटि / 1. प के / 6. गुमाउन मानावयाच्यः / समा चन्द्रसूत्रं न निर्धार्य पूरा मावतृप्ता रिति धनाने क म. ! 7. विमान / 8. नाणस्य तस्य प्रतीयते गा काम इति यथा / क. म. त्ति.| 2. आदिशन शुद्धिकौशलमानार्दयं, कर्णपाटयम्, अर्थगीर, शब्दलायमित्यादि / * म. टि / 7. शोधय अक्ष क. ma0 /
Page #127
--------------------------------------------------------------------------
________________ - - 126 शाकवायनव्याकरणम् [a. 2 पा. मू.-5 मापत्राः / पाने मितानि वर्गवल्यमाः / यो कौश(क)मा: / वहरिद्रवाः / पूर्यास्फोटिसाः / अपरास्फोश्मिआः / हरत. सम्पादत परभावः / . ध्यपाषश्या54इल् नात्यामारगः प्रत्ययासन मुरन्तन रामान समस्या माथगोऽवयम्भाविनियोगमा स्मानुपाति। आबश्यक माया धापन गम्थत इति नित्यसगास एवायम् / मन देश मरादेयः / रामसारदेयम् / पूर्वराग यम् / प्रापरव्ययम् / ग्रामदेवन / नगरयम् 1 बावना निबिनमाल देवः भिसा / ध्यपायनलयनव स्मास्माह्ः। अन्यत्रापि दृश्यतो संचारकर्तव्य मति (पातालका व्यपरथा / तत्राहोरात्रांशंतन / 2 / 1155 / / त्तद्रव्य ववापि ध्यययपाधि व सप्तभ्यन्त सुबन्त यता सेन सुपा सह समस्या का रा त पुरुष र समालो न्त्। तमतम् / तत्रनुस्ताम् / नवा क्राम्। पूर्वाह - कृतम् / अपरान्तम् / चन्द्राराम् / पूर्वराजालन् / अपरकृतम् / साहोगमांसमिति हिम्? घटे कुलम् / अहोरात्रग्रहः किम् ?क्स वालो नसांश: / ग्रहणं वि.न: अलि भुक्तम् / रात्री गुलम् / वर्तने ति किन भोक्ता / पूर्वा भोला / काकादिभिश्च स 2156 / / पाकप्रकारः (कबरः) कन्नर) तुग] सह समन्यात रामस्यते क्षेपे गम्यमाने सपगारच समामोश तीर्थरमा नगरवायसः / पारपानीमा मुटः / सीशुगालः / तीर्थ्य्वा। तीर्थतामः / अनदस्था परम्पले लेन-अयाप्त स्वतम् / काय्द्य्स्थित्न्याध्य्॥ (यादि / उदय व समुच्यता सर्थयात्रीपभाकादमः ?).: / नाम : नैव स्यात् / यता: 11 व स्वाहा पति पि॥ : कात्तिनि / सत्र सत्या / पानेसमितादयः ॥1।57पाक्निकाय्: समीतत्पुरु' निपात्या परमाने / पाहोसमिशाः / पात्र बहुलाः / अत्र पाक एक समिता नान्यत्र यायं त्यधारणार क्षेतः / उदुम्बर मशकः / उदुभ्चर मुभिः / भूपन छपः / अयर बामपः / रूपयाः / युम्नमाकः / उदपानमः कः / नागरकावः / सनिकायकः / हागमन क्षेतः / मारिपुतः / अत्र प्रतिपिलादीन पिशूरः / हेली। गेहेंगलो / गेहेनौं / गेहेन्दी / गेहवि: / गेहेता जिती / गेहेपालः / गर्नेदप्तः / तृप्तः / पधारः / गर्भेदू(शरः / गोस्स्त्थ्सूर्ः। गोरो। yjishoN। गाः / गोपाडतः / गोगन: / परिधिरिः / कणचुमनुगः / अत्र निरोतया टपः / मिपासका गा मलुक् / अत एब' परमा: पासमताः, इति / पसन्द रेपासमाः / आतियोऽयम् / एवमेव बहुवचनम् / पास मितादीनां गफ शिज्ञानामिहोपादा पदान्त रेग सगासप्रतिवाद / विशेषणं व्यभिचार कार्य कर्मधारयश्च / / 2 / 16 / 58!| भेद निरोग्, भगं विमोलपम्, 1.एक शाप ग्रीशिका । पर्यायः / क. bh..| 2. सफर (स्फाटिका क्म्। 3. पी ली उच्य मटि / 4. तीथ, गुर-कुले, अन्यमा पाअनय स्थितः क. म. | 5. वाह क ग / 6. गुरुमा नि। 7. यस्तनारा रचिद्गच्छति स तमनं विनायमस्वानं म्न्य्ते। नास्ताप्र्मानी। सोऽयमविस्तार अय्यते / एवं विपण्याप ऊधम् / ka0ma0 त्तिण्0| 8. अल्पवयसुच्यते / कम दि.5. ज्यटः स्याम हायधि: * म. Ti0 / 10 पत्य खनदि-सागाति जानन म्हा। जल अगः क दिक्। 21. गह विजिसि । गरविरिति / 10 n। 12. सलीम / 3. विहिरीन सलंकरणम् , 2.0 mri0|14. चुम्बुहरिति बाप्या धान्या काच काम. di0|15. घ च क्म्। 56. अदफमिति असामान्याकारण प्रचुतमननामारवस्तुकारान्दाभ्यो व्यवभिटोन प्रकार व्यवस्थापयति तारकम् / भेद्यमिति यदनेकप्रकारबदमारामारेन्बो प्यपच्छिका प्रकारे व्यपराप्यतं तदभ् / क. भ.201 .---.- 1
Page #128
--------------------------------------------------------------------------
________________ A. पा. 1 5 -51] अमोधवृतिसहितम् 127 मनागमनन गररि सदिशेणवाचि, एकाएं समानापिकरणं गृयन्त विशेनानिगा रायतन सा नाय का T गागस्तगुरुपराज्ञः कर्मधारयसंशरम भरलमलम नील परम । प्णाटलाः । नवः । गौमात्रा । सा(ट:)1 कुषद्ध(ट) बनः । पर्वा सा-उत्तरा सा पर्वोत्तरा, उत्तरी यः विचिन् । दक्षिण पूवंदक्षिणा वा विधिक । नीलोपलादि उत्सलादिन्दांतिपादो विशेष्यतयं व निपातः । जनु हादी' अनियामः । विशेषणमिति क्रिम् ? लोहितस्तक्षकः । व्यभिचारोति किम् : तक्षकः सर्गः । बहलाविणारा चिद् व्यभिचारेऽपि भवति । पृथिवीद्रव्यम् । अद्रव्यम् । सामवृक्षः । शिशिपावृक्षः । भेरुपर्वत इति । पचव व्यभिचारेऽदिक भवति । रामो जामदाय । जनः कामीथः । संज्ञायां नित्यः । कृष्णसर्प: / लोहिताहि: / गोरखा । लोहितशालमः । एकामिति थि-m ? जातस्मोक्षा जातीक्षा । वृद्धोक्स्सा। वारस्तमुहपकर्मधारयज्ञयोः ममावेशार्थः । कर्मधारयश्चेत्यविकारः बामयूरव्यं सकाव्य इति । कर्मधारय प्रदेशा: डारादयः कर्मधारय इत्यादयः । पूर्वकालेकसजरपुराणनयकेवलम् । / 2 / 1:59॥ पू: कालो यस्यार्थस्य(स) पूर्वकालः, रुद्वाघि एक सय जरत पुराण मय बाबल इत्येतानि चैकार्यानि सुबन्तानि सुबन्तेन सह सगरमन्ते वा स च समासस्तत्गुरुपरंशः कभधारमाश्च कति । गमालः, अपरकालेन पर्व स्नात: :चायतुलिप्तः स्नातानुलिप्तः । गो गाग् । बधा: / एक पल: एकपलः । पूर्यसुधलः । जरदेशफरणः । पुसणथैपाकरणः । मघदयाकरण: / वलयाकरणः । भ्र्त्र्त्। केवलपुराणम् । एकार्थमिति किम ? स्मात्यानुलिप्तः । स्नात्वेति अरावाको नागलिम्गदेनेवाग । पूर्वपदत्वमवस्थापनाचे वचनम् ! . दिगधिक संभातद्धितोसरमदे za60॥ दिग्याचि अधिरः इत्येतच्च सुबन्त मैफा मातेच सह रामम्मत संसान जगे पर विपक्षमत, उत्तरपदं च परैरा च समाशस्तस्फुरुपसको भय निर्मधारयसंजश्च । दक्षिण कोशाला लिगको ताला:| उत्तरकोशमलाः । दक्षिगपायाला । समातः संज्ञा म बाप, तब नित्यः समासः, पूतिरपदविभागप्रदर्शनातु दिनाक्यम् । तचित-दक्षिणस्यां शालायां भवः दाक्षिकालः । औतरपाल: 1 अधिनमा पटया कोत:, हाधिक गष्टि गूतो भायो वा शाधिक पाष्टिक: 1 आधिकसाप्ततिकः । अयमगिनिहा: समास: 1 न हि तद्धित शययमस्ति । उत्तरपद-दक्षिणशालाप्रियः । उत्तरशालाप्रियः । दक्षिणगबधनः । उत्तरगनधन: / मधिक गवयनः । तापुरुषलवाणी मोकशब्दानट् । उत्तरपदेऽपि नित्यः समासः । सिम्पाभाविक योपिक्ष काथिभाषयोनिमन्वना । प्रयाणामेकाथिभावे यापेक्षा समयसि । संज.दिगण सिन् : जरवृतः" / विशेषगमित्येव सिझे निगराध वचनम् 1 . सख्यासगाहारे च विगुश्चानामन्ययम् । / 2 / 11616 ॥ अकस्य पाच जिलदेवत्वं समाहार :, राजा धोका तन र समस्यते मा संशयां वितेप्राय विप्रया उत्तरप पर समाहारे नाभिधये रा च तसा . चाय हिगुमशकाः भवति । मा समानो मानियां भवति । LONI ऋ इतिक्-ieciaRMANCHEARS 1. सम्मावाभिचारी . 0 | 2. "कागः कुण्स गुती दुभंगो अधिरः बुदिः । " इति सिदादासारपाटि । 3. "ननु नाम गुणी नीलमुहालं. जाहिरियते । प्रव्यं तदाश्रयोऽप्यन्यदिल्यवाश्रयाला कुतः .'' सश गाबन्दव्यं तदारमैप पाति न्क्र्न्न्क्। साविधायि! सिनियरगेकान्ताभिजामः ॥ मार विशंप्य जानकमित्यपि । रिकाश्रयापि स्यादन्यथा सदसम्भवः । " इस अनन्दचिन्तामणी . क. म. टिक4. खरा; क. ma0 | 5. कुतः पुनरयम् अनुहो विशेगो ल. न्यो । snbndishbdvyaas| 'बंगालशब्दस्य न ह्य नपंक्षा परं कालं पूर्वकालः सम्भवति । अतः पूर्वकालपरि की अपर मालगरिकहः कृती भवति । क. म. त्ति.| . अन्न 'स्नात' शब्दः स्नानेन निमित्तग प्रयुक्तः । अनुलंघनशब्दस्तु मरेपनेनेति तयोश्चका प्रवृत्तिरित्यस्ति समानाधिकरणबम् । ka0 वि। . -वस्था k..:0| 8. -स्यते ना संक. म । 9. पक्षाला 10 ma0 / 10. यो व्यपंक्षा 10 दर्यापेक्षा न । 58. -क्षा : pha0ma0 |
Page #129
--------------------------------------------------------------------------
________________ .. .. 128 शायटायनव्याकरणम् [a.2 पा. सू. 62-64 : र. र्ण्जाचा-यासा। : / पाटा: / सबटाः / गम्वाहपापीयः / समय समनः शाहीः / शातित-पचनानिचि: : चल1 जीनः / अध्यार्थकसः / अध्यक्षः : पंपूर्णः / अतृतीयसः / उसमानः / दशमला पन्चना ममिय: 1 40 भिमः / महजतः / ध्यमातः / र मार-माली / lii। पञ्चराही / दशराजी / ग्ग्री। इसग्रामो / पञ्चगवम् / दशगत्रम् / समाहारे देति किना 7 अटी प्रवन न्मात्र्ः। e.TIti-शोदेन र्यकति समासः / शाटशध्देन तु अनभिधानाद' एकभी न सार दते / कपीति समाहारः / एवारयाप्यने नापर्यायोपनिमा. सिनोकोका को मिः: चमारः, तत्पुरुषकर्मधारयज्ञासमुन्वार्थः / अनाम्नीति किम् ? पञ्चायोपानि पर्प / मन लुगिद्धगोरिति दलुका स्यात् / अनाम्नति द्विगुना वायते / अयं ग्रहण मुत्तरत्र विगु:चेवस्यागनुवृत्यर्थम् / हिप्रदेगा : निमोरित्येवमादयः / ' निन्द्योऽपाशणकेन / / 2 / 162 // निन्यः कुत्रमः ! निन्ययानि सुबन्त गार्थ ग णना इत्येत. जिसन नियममा चना तुचरन राह समस्याले पासा समासस्तकपतंज्ञः सर्मधारय संज्ञश्च भवति / सासूची-निसिभी सामः ब्याक्र्न्नाची। याश्यियावः / मीमांसकदर्द: / क्षाभियभीरः / भिनि: / छायसवरः / निन्दा इति vi.m ? वैयाक्र्न्नाचार्ः। प्रत्ययोत्पत्त: शाब्दप्रति निन्दायाम समास इश्यते / ग न नीरस्थेन वैचाकरमाय निसाले / फित? तदाश्रयो द्रव्य / पारिपत्य तु तपलक्षणमासम् / मापागा मत माम् ? भागनलाल. / पाननापितः / लाल्। अगवान्तापितः / विशेष् नि पारायं वचनम् / / गौणस्लेन / / 21 / 63: / अन्यत्र परितो गधेग वर्तमानो गौणः / गोगदाद कार्यों येन गुणेन रा प्रयनगरतानामनिनिन रायन्न तह सनस्य वा स तत्पुरुष सनासो गर / शस्त्रोव दास्त्री, शास्त्री नागा चोरबाना देवदतः / स्त्रीव साने दर्थः / एवं shrkaagorii। मानाधारिमग्ला / सिहारः / तितिरीमा ! माकपालोहिनः / विनी। हंगगया / गगवाल:ओण इति ? देवदत्ता यामा। नेश कम् ? अग्निम पायाः / नौयहोर : पाकलाला : 1 पता कलाहनाः / गाणरतनति नियमावं वान् / व्यायानिभिस्तदनुसौ // 21 // 646 का तं विभिः सुपट: रह समस्यते वा स रात्गुरुपत्र समामा गति न गुमन शान्ता :: पान न प्रतिसाद / व्याघ्र इव यात्राः पुरुषः रामच्या दरः / एवं पुरुपसिंहः / पुरापमा / मोरिति किम् ? पभो शिव वृपभ. आ महः । n अल् / सामावि ? रुपमानः रा मान / मात्र, सिंह, भूपा, माहिए, चा , वराम, रित, सुनार, रु, पुण्डरीक, स्ना, पलामिका इति ध्यानादिः / घमचनास निगम सेन दायजः / मनगर / पपिएल्बम् / करविसमा / गायिचन्द्रः / वन रश्दवाद सिगवां / 5. -तिः पाटनामित: प-27. / 2. 'कागर कंसोनियाम्' 8 मदि0 / 3. -नावक0 ma0. मानमानेमा वैजयन्ती 0 म. 5. वैयाकरणमानचिनो वियः / यः परः स मनाया निरीक्षत नियनिगमपति स एयगुरया: का भ य इव कित्व्ः। यौन किरा किंवा मगमयमाशे दात स्वतन सस्य साध्यापार तथा यानिकी पियानने प्रयामानो अणया ग्राज्यन्त धन-ससामात्रमपेक्षा व बागायताम् / स गणाशिकलय इशुभम / 0 0:. नमकामायनाकामनाय नमक का इति प्रतीयते-ह.. ! 8. प्रत्यामः / , -सिनिमित्तनि मः / 10. न्यस्य T- क्न्। 11. शलाकारयो नः परिकामः च विनता' इति विक्ः। 12. सुगर ते ग्याक. म. 11: सलंग क.. 1.0 | . ---- ....... - -
Page #130
--------------------------------------------------------------------------
________________ 129 पूर्वापरयरामानसयमध्यमधी ॥ 2116 ॥ पूर्व नगर जग छापा. 1. 65-70 अमोघतिसंहिसम् 1 साबीरभ सूर्य: पुरुष पूरुः परमपुरुषः । जघन्यपुरुषः । समानपुरुषः मध्यपुरुषः । मध्यपुरुषः । दौरपुरुषः विशेषणमित्य एकवीरः अथ हि राङ्कख्यान्तरादवचितं धीरत्वमसाधारणं प्रदीयते । विशेषणं व्यभिचःस्यायं प्रपञ्चः पूर्वपदस्य व्यवस्थार्थम् । पूर्ववदुः । पूर्वजरन् । वीरपूर्वः । श्रव्यादिः कृतादिभिश्च्यो ॥ 2।1।66॥ श्रेणी इत्येवमादि सुत्रमेकार्थं कृतादिभिः सुबन्तैः सह गम्यमाने समस्यते या राजश्व गुमासी भवति । अत्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषः ॥ एवं मूककृताः । गताः नमः । श्रेगिमिताः श्रेणोभूताः । विति किम् ? श्रेणयः कृताः । किं चित्तानां विनेओगतत्वात् नियमेव समासो भवति हि अयं समासः श्रेणीकृताः ॥ अकृताः । करो, कुन्कु, राशि, दिय, विशिप, निवन, कृपण, भूत, श्रमण बदान्य अध्यापक त्राह्मण शक्ति, पटु पण्डित, कुशल, चपल, मिथुन पति श्रेण्यादिः । कुल मत मिल भूक्त, u, सनाशाह, राम्नात रामाख्यात, संभावित अवधारित अवकहिपत, निराकृत, उत्कृत, उपावृत्त गणकृत इति कृतादिः । नादादिगणोऽयं तेन श्रेण्या स्थिताः श्रेण्या शृताः, श्रेया इत्यादि इत्याशे किसाआरक संयग्यो न विशेषणविशेष्यभाव इति वचनम् । देव, सिद्धम् । नाशितम् । छाताहतम् तन्नादिभिः ॥ 26 ॥ तान्तमेकार्थं सुवानन् प्रकार भिन्नैः सुबन्तैः सह समस्य समो भवति । आवृतम् भुक्ताभुक्तम् । अशितानशितम् । पृष्टाकृशितम् । पवितम् । तम् । मुक्तविषम् । पीतावपीतम् । नानिटेटि(डि) ति वचनाद्विकाराकव्यं । नलः दिभिन्नरिति किम् ? कृतं प्रकृतम् । अवकारणं किम् ? सिद्धं चायुतं च । कृतं कृतं गतस्त्र प्राप्तः अगराजाज्ञातः । कम प्रकृतिरर्थः, प्रत्ययदच शिक्षः, पूर्वनिपादार्थं वचनम् । किम् ? 1 नानिटे ॥16॥ नजादिनिम्न क्यामेमिट) समते । पूर्वेण प्राप्ते प्रतिषेधः । कवेशिता कि । वितानूतमिति भा भूत् । इङ्ग्रहृषगर्भमेवातीरागमस्य विकारस्य चोपलम् । तेन - अनशिताशितम् । शिवाद्यातम् । हिताच्छामिति न भवति । विज्ञाविस मिति समासे तोति भवति । अनिदेति किम् ? शितानशितेन जीवति श्रोताशीराम् । खिताखितम् इति किम् ? कृतः कृतम् । शासनात । छात:छात सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥2॥6॥ सत् नतु पर उत्तम उत्कृष्ट इत्येतानि सुबन्तान्येकानि सुबन्तेन रामच्यन्ते सा दूतायां गम्यमानानां सत्पश्च समासो भवति । (सत्पुरुष इति रात्पुरता उत्तमपुरुषः । उत्कृष्टः । पूजयामिति किं t जीवः । सन् दरो लोकः । अत्युष्टी" पूजायामपूर्वनियतव्धवस्थार्थं यन्त्रनम् । 7 कुन्दारकनाः ॥9। 4.70 ॥ वृन्दारकैत्येतेः सुतः गमेकार्थं रामस्वतं वा पृञःयां गम्यमाना भवति । गोवृंदारक व गोदारकः । - विति ni0ma0 5. विशेषमित्येक0 bha0 / 2. इच्छाव्यादिना तिः । तिदुस्त्रदिना स । ka0 bha0 3. अक pha0 ma0 / 4 फुदुम ka0 0 0 e0 | 6. उपकृत ma0 / 7. श्रेणीकृता 6 ka0 म । कृत तदकुतचेति । कथं पुनरेकं परंतु कृतं स्यादकृतं च ? आर यस्य तथा व्यपदेशात्न दोषः कृतभागमं स्वात् कृतम्, अकृतसंनागसंवादकृतम् । अथवा कुतं तत्राऽसमस्याकृतमित्युच्यते । यथा या पुत्रकामत्वात् एवायं इति । ka0ma009 विलम् R0 ma0 / 10, परळीका ma0 1 11. गौः कर्दम ka0ma0 / 12. यां नियमार्थ - 00:03 क इव गोवृन्दारकः । ka0 20 / 17
Page #131
--------------------------------------------------------------------------
________________ 130 शाकायमच्याकरणम् [म, 2.पा. 1 सू. 71-73 वृन्दारणा: गोनगि व सोनामः । अलगागः । गो. जव्ष काजदरः । अश्नकुञ्जरः । पूजयामिति किम् ? सुशीमा भानः । गुमोगा फ्त्ता। श्वदन नाग इय गर्थः । नाम नागशब्दः पूजां गनति । ज्याधादेराकृतितमत्वात् स नृमा' गुणायामथ' दाम् । गोनागी मलबार । / - कतरकतमं जातिप्रैने ! 21:01 / कतर करम इत्येता सुबन्तावेकौ~ सुन्न समस्यते या जातिप्रश्न गम्यमाने रा समस्पर समाती भ्ति। तनो भाग्यः naashrgaa। फतमो गया करामगाग्यः । करार कर: कतारकरः । कमला : | पात्र्याज्साग्॥ कसम. पार: सतपालः । "कतम पालापः । क्न्म्बाभ्रानेगी। बाशिरश्न iti bitaro bhvtodevdtH| सनोवतां देवदत्तः । अयं समासः । . मात्र mAthivizeSa'vasthehi वननम् सिमरन एवंति मिच्। कि क्षेरे ॥ 2 ॥ 1178॥ किमिमे अन्न गुबलेन तह रयत मा क्षेपे गम्यमाने स तारपाच रामामा मन्वति । शितो राजति भिराजा) किराजा या न राशि, किसला योऽरिमुवति । म शिवमाबरगो यः शयन ब्रतारा कियोस्। जयानक गायन क्स्सेत्ः। क्षेप हदि किन? को राश लिपुरे ? पोटायुधतिस्तोककतिपचविनुयशवन्या कयणी प्रपतृधोनियाध्या पकधूर्त प्रशंसारूढर्जातिः ॥ 173॥ पोटात र मेनु वसा बह जयपी प्रवक्ता मोत्रिय अआपक दुर्ग इत्यतः प्रशारदेश्य सुबादः .जानिय गुरागेकार्थ गनस्य वा स च सासरसंज्ञः पाचारयज्ञश्य स्वां: Fel- या पाति) भ्या । आय्पोत्ता। रमपेपवारिणी स्मी पोत्ता। गर्भ एवं दास्य' गला वन:--- मा सितितित पाव्त्। प्रियतिः । नागवतिः । इदार्क्राज्ञि। स्तोस्.-अग्निस्तोका। विपस्तौयम : पनियः-धः शिवम् । एश्वरतिपयम् । गृष्टि----पोधिः । अग! गुः । गृष्टि:--रा:प्रगुता (गर ( धि:, : म्य्प्र्गुला। गोथेनुः । 662 धनः । घशा। गोवा । अपामा ध्या । वेल-मिद स्द्ग्धारिन्नी। बकाणी-गीत। गणो । ajvsskrnnii। japa.ga pddhvr| nA kho मायामा । यति मा गर्भ या या नौगायो । स्फुत्प्रसूता गृष्टिः स्माद् वन्यस्वेवहायनः । : प्रवचन--काव्य वगना । कलापप्रवक्ता । yonibhoshriyH| कालापनोश्रयः । अआपक---काया । म्लागाध्याप्:| धूर्त्-व्युत्ः। कालापधूर्तः । धुर्तगणन विद्यार्थम् । संसारका माहिलपादन विलिया। गौमतल्लिका गोगतलिका । ashymllikaa। होम्विप्र्। ashvmdikaa। गण्ड । अस्वनःइफम् । गोमारी। विश्वकुमारी । गोलजिका तल्टजिया । राहणादिक नमन । गी: नमीयः । चौः शोभना जातिरिति कि? देवदत्ता पाटा । जापिशेषस्य पूर्वनिता" न्म्। --.-. --- --- - 1.पायधं च वच-ka0ma0 2. हरिकालापा, क. भ. 3. कलमकाकापः क.. . / 1. अध्यायक - म । 5. A.mAyAkana / 6. एचपा दासजना यु. के. म । 7. करशीक. भ.15. कालाप- म । 9. अध्यायक- 20:10. कालापक. म्ः। 1. भथ धृतररहणं किमर्थम् ? थावता साशदोध्य, त्रसितादीद निहायतमादि सिमित्यस बाह---धूत महणभनिन्यामिति । भादसिनिमिसम्म पुसायां सुस्मितानिनोग्याविना समासो चिहितः । अयं तु पुनस्नाः स्वयमसिताया कृतसंगो पिक्षिले सनायो विज्ञायते न कुत्साया। ka0 ma0 di0 / 12. विमाकारा प्रिवाशा- TENET: पर प्रयमानाः प्रशंसामा यक्षते, सिंहदेवदत्त प्ति। चि गुफाकलाः शालधन्धान वर्तमानाः प्रशंसारचना भवन्ति । रमणीयो तमः । शोभन: पाकः इति । फेग्जिद रूशिधदाः मतल्लिकादयः । तेन सघ । दिह रूद्ववानग्रहणात् प्रशंसायानिय तन्तः । प्रथास्ता गौः गौमसरिजका । गोन तल्लिका प्रशासरिय । क. म. टि. ! 13. गराएल-. जिका, अश्वतस्लशिका 6. म. 15. तनाथ ka0 ग ।
Page #132
--------------------------------------------------------------------------
________________ a. 2.पा. 1 सू. 74-3] अमोधवृत्तिसहितम् 13. I चतुष्पाद्गर्भिण्या ॥2॥ 74 ॥ चाजः तिस्तद्वाचि सुबन्ता गर्भिणोराब्देन हुगा सह समस्यते वा स सत्पश्च समासो भवति । गो: गर्भिणी गोगली । एवनजगहिंग अकाणी । चतुष्पादिशि किसू ? ब्राह्मणीगभियो । जातिरिति किम् ? काठाक्षी मणि । स्वस्तिमती गर्भिणी । कालाक्षी स्थदिमतीति संज्ञाददा सिजरत्पलिता ॥ पुराण समानाधिकरण खलति जयतु पलित वलित' इत्येवः राष्ट्र रामरुप था । दव समासो भवति । च्वा खलतिः युवखलति । एवं युषजदत् । विशिष्टस्यापि प्रतिछतिः श्रालतिः । युवजरती । युवलिता । पुत्रवचिता । सत्यानां पूर्वस्वप्रतिषेधार्थं वचनम् परे युवत्वस्य खलतोत्यादेश्च न पर विशेषणविशेष्याः ह्याभ्यामाश्रयो विशेष्यते अतो न विशेषणं व्यभिचारोति रामास इत्याएमाः । khshH। कुग्भः दद्धि मयूरव्यंसकादिः । हितार्णो हि दुरुपः शिष्टः सृज्य नातो नवख्यंत्तकादिरित्यायते । नीलोत्पलममादी तु बोलावलादेद्रव्यस्याश्रयस्यैव विशेष्यत्म विशेषणं जातिहि द्रव्यात पृथा अन्य पूर्वोदयः स्यादित्याह । तु तुल्याय्यमजात्या ॥22।76 ॥ त्याही रगृहीतप्रत्ययास्तं तुल्यपर्यास सुबन्तमजातिबाचिना सुबह रास्ते वा सवनुरुप समास नवति । (भोज्यं तदणं चेति) भोज्योष्णम् ! लवणम् । पानीय ए जलम् । हरणीपूर्वी घटः भरयः । एकोऽव vyava'nyaH शक्यः । तुदाय--- तुस्वश्वतः । तुल्यमहान् स्पृशश्वतः रादामहान् । सदृश्वेतः सद्महान् । अजारपैति किम्भोज्य शेदनः । तुल्यः । "शोरातोपानयदात्य जातिवाचन विशेषसमासः जाएगा ' * अजात्या पूर्वस्वस्य च प्रतिषेधवचनम् । समाजस्य वर्णः ॥ 12 ॥ 17 ॥ त्रिविशेषणं सुबन्तमेका वर्णविशेषवाचिताविशेषेण सुबन्तेन सह समय वाच गुरुश्च ननासो भवति । शुक्लकृष्णः । रोपिण्डः । शुकः । हरिवः । कृष्णवार कृष्ण लीला । हिमा दो शुकनामवयवद्वारेण रागुदामांमुख्यं सामान्यविक विशेषणविशेषानाविवनमित्यपरे । मिठिनम् । शुक्ल कुमाराः श्रमणादिना ॥ 26॥ कुमार इत्येतत्सुतं विशेषणमाभिः सह रागस्थ या उत्पतनानी कुमारी श्रमणा कुमभ्रमण कुमारप्रति गरी लागे अयापक कुमार कुमाराध्यापिका कुमाराभिः कुमार्म्नि। प्राति पवनगादोनां स्त्रीवाट 13 शब्दयोगतिरूप वगनादिसामानाधिकारस्य पूर्ववदनम् । ser, safian, am, pa, cod, ca, cat, f, g, ng, tea, gae, चपळ, निकु मयूरव्यंसकादकः ॥ 6 ॥ साइवरमाया निगाहस्ते व्यंसको नस 1. लाथा वादिकः 02. मतीति च सं 0 0 3 खिनैर्युक0ma04. बलिन i. OM0ma0 11. कुक0ma06 लक्षणेहि ka0ma07 नौलोमादी तु ka0 ma0 / मलेशिया विशेषणविशेष्यत्वाभावे क ma0 di0 1 10. कुण्डादिवत् 9. पदानियमः ka0 तरानियमः ka0 na0 di0 / 11. "पालि पानीयं जलाने सर्ट का पात्र di0 / 12. जातिय समस्य नरसिंह कटिन इति 13. ध्या0ma0 14. पूर्वा ma0 / .... ma0 / कीर्ति टि
Page #133
--------------------------------------------------------------------------
________________ शशावायनच्याकरणम् [a. 2 पा.. सू, 79 मयूरमारायःः / विष्ट विलुको गामाती , तुमी व्यंराकः', व्यंगति छलयतोति या व्यसम, एवं छान व्यसवाः, मांजः ममी ...नाहः / अथ विसंध्यं मृर्दम् / (इह इंड मो इति मलिगा / माणिजति यस्या (विया) का फियान्निगा। लर्टीयई ॥ Baa / अमेवा / अमेहि मचा दूगिति यस्यां सा म्ह्प्र्क्रा। एमि स्वामत करना एमिस्वाघा। मोह कदमिति यस्यां सा प्रोद्द्क्त्ता। प्रोद्द्क्प्क्स्स्। उद्बमधूला / हरवल] / आइत्याना / अआहविः / / / 'मिस ल्गा। प्च्ल्य्गा। हा घन्तस्येति भावप्रधागा: समासाः विहित पा सामना : उदरीवराजा / उद्व्रोत्सृगा। उमविरमा / निःसा / उस मिन' / तापनियः ! आशावातन मिपासातत्य इति समातः भसातत्यार्थ - मेषां पाटः / उदय च धान उच्चावचम् / इमोश्च उच्चनीचम् / आचिन सोचिहचआरोपनम् / आचिरा च यम ब मापपरा / चितं च चितं च निश्चप्रचम् / गपिन आफिचनम् / मामाकालः / पोलास्थिरकः / शुकवारसितः : प्रोब' पापोथान् / उत्पतत्यया का निव्र्य्लोहिगी। अब "परकालनियाभावाप गरवा nivaashyte। निदा माना जाला nipshyaamaa। aghpshcmii| इह्पार्गी। पीया। सद्विसा गंणा समीपये कसरं नादियालि / जहि चोर मिस्या भोग्य्माई। जो: / उहिमादः / उजाहिस्तम्बः / बहुलबरनाम भनि / पचोदनम् / अस्यासमारपाटन क्रियातस्य / अनीत गिरतेत सततं () वर्तते इति अनि तनियता / अपनोतपचता / टली । सामा||| AMITI AT: ANT ! माल: if । गरेप तादयः / गतं च र प्रत्यागतं चार गताः ..m / पासानुपार्म्। महान्यायः / अल्पाक्रविया / क्रयायमः / ऋषिकायमचः पिया / नागोकार साथिका साक्षागः / एवं पटपटिय! / फलाफ का। गानाजानमः / शा सानागः / निवारय / गोत्रो पाणि सापादियः / पात: गौश्रुत: 11: जामस्तोलबाल: अ गाव्लिः। यष्टिचारणो मौदगल्यः यशिमोगायः / घामशः राटे घरातः / ओदापाणिनिः / दहशुपसियतः ओदनः ध्योदनः / वृतोगः / गुसम्मिना भागाः माना: / शुकाः / अश्वगुस्तो रथः अश्वरम: 1 चिपूर्णो पटः किघटसमिनियमदलो: सोयादिसायमोज्दो तत्पर प्र्तिनि। विपिपसमामा इत्यारे / सहि मानानं तात्र नाशिम / बवचनादाकृतिमणोऽयं वा विस्पष्ट पटः विस्पष्टपटुः : नाज: नाराजः / पुनर्गवः / पदाः मोहारकः / गोपाइति चलेची पकः / इत्यादि हिलामा युज्यमानः / रव्यरका विरिति साधुमन्तव्यः ! निपातना देव मयूर सामागं : सा: / 'सो भयर पर रेण तातो न भवति / दिली वयोवासी अम्बरक2. तुल्य कः संजय रिति कः / क. मा Ti0 / 2. रसका मान पानी पुर्नस्तु ग्यसकः / * म. टि.दि श्या. कमः / . [-- ... 10! . iii-40 / 7. इस क्रियाकलाप स. ka0ma0 / म, सदी पुगप: सपा वि. मसा पुरया, पूर्व इति यस्यां सा आदविका / म अनिय्ति। अहमहर्शित यस्ता सा। अह्म्ह्मिका। इति क्मानीय्वृत्ती। 0ma0धि । 5.. -त्या परां- रु. म / 10. उफ अवाक व उच्- कम । 11. प्राण्यपापीयान् ka0 मा । 12. उपत्यका म 0 / 13. निपल्यरोक्षिणी का मः / 14, अब अपर-0न / 15. अनैक कर m0| 56. महिनी : .. भ . प. शनी- OM0 ma0 / 11. आवनिप्कस ka0 220 / 19. चातानुबातम् : 20. शादा टिका 20 ma0 / 25. रोटेः घृतरीहिः क म / 22. शाकादि शा- गः / 2.. / शानदीतगुनद / सायमाशः प्रातरासः / त्यत: प्राररासः सायमाशी दिनानायक / " हा जयन्ती / I. म. [80 /
Page #134
--------------------------------------------------------------------------
________________ a. 2 पा. सु. 80-83 ] अमोघसिदितम् 133 जन्मः सहोती ॥2॥80 सहरा समासः इत्संजो भवति । (द्म्। लघु व्यजायजगिध्ये त्याहून उन्हीं पति होनेटोद्वारा, उहि होदापोताने टोगातार येषात् । पितरामुदायेन वा तदर्थानां पदान्तरयुगपत्स्यायनं राहोक्तिः, प अपने सोनदोनोऽयमानायादिसंयन्यस्य यामधान समरेऽनि राहोचतात शिदन म्यग्रोधदच । बहरहमानो शानदर्वं पुरुषं पशुम् । वैवस्वतो न वृद्धति सुरमा इव दुर्मतिः । देवश्तं भोजय गुरुदत्तं च एकविंशतिरित्यर्भद सदाबद्ध विद्यस्यास्ति नितुनिंमरुस्येयमाचष्टे इति एकजनाको भवति । समरे चानवतैरिति स्त्रीलिङ्गो भवति देवाद्वन्द्व इत्यादयः ST-2441 त्यानी" शब्दादर्थस्य सहवचने तेपाने एवं प्रोक्य कुटिली या । सितश्च स्वेतव शुवलक्ष्त्र सिताः दुधः धयसविरी । वक्सदिलाशाः सहोताविति किम् ? कश्च कुटिलरचेत्तावपि समानस्यापि शब्दान्तरहय I समानामेकः ॥ 286 ॥ रानानां बहुवचनमस्त्रम् । यस्व कुटिल व वे या राजानाति विलक्षत्यो क्रश्च कुटिल । इन्द्रापयमारम्भः प्रयोगः स्वात् । सुप्यसंख्येयः ॥ त्रिदशाः संगागा एकरूपा भन्थि यः संख्ये । अनश्च शकटाक्षः गदाश्च "देवनाथाः । अपाश्च समानायाः । न च श्वेनी ! 1 3 4 एवं पादपादपादाः हरियो । रोहिणी न रोहिरो वृक्ष वृक्ष वृक्षर वृक्षाः । सुदी किम् ? मातृभावारी अविश्राचिः भादरी, धान्यमातृवाश्रितो माता इत्यादिरूपं भिद्यते । यत्र मातृभिरित्येके । यत्र यस्मिन् सुदि ये शब्दाः समाना एकरूपा भवन्ति तस्मिन् । असंख्य इति किम् ? एक एक ही चोच 4 हुन निघतेमा निए गत फोन इ विशति विश्मि "विश्वामित्या कम् सहश्चन एक एव 'भोतकाक्षः अक्षाः । हरिण y. did given by a // व्यादिनाऽन्येन च त्यदादेः सत्यदाशिव एकः । सा च दश्ती । अयं को यत्परं तत्तदेव प्रयुज्यते क्ष्मं च भवश्च भयो । भवनको लिन् । बुद्धं न लें। विशेषणे च कुक्कुतीया मयूरोचते । वधुतविशेषशेष इति अनिल शेति नार्थकसंव देवतान 12. सः 0ma0 0 . 14. सुपि एक 600 दिए । 15. तन्त्र मातृ 0 na0 / 96. संख्या 17. रामामा00 18 ते महति लचकुण्डं च ते । स कुकुटः सामरी कुक na0 20. सेलिन तत्रैः pha0 5. गावसमासान्तः ka0 ma0Ta0 धानसमाता ka0 ma0 / 3 इन्द्रविक0sa0 4 संग स्तः तासु चानवती स्त्रियामित्यमरः । ka0 20 / " तुल्यार्यानी कम 6. अधानम् 'तम्यं प्रधाने सिद्धान्ते' इति नामलिङ्गानुशासनम् । kaM0ma0 दिव 0 विशेषः ka0 ma0 दि. 8 सितश्च शुश्च श्वेतश्च । ka0 ma0" 2.विशेषः क्रियतं । प्रयुक्तशब्दप्रयुज्यमानानां शब्दानाममात्रष्टे । अन्यथा 00100 ma0 / 11. अक्षश्च विभी-ka0sa0 / 12. हम क नियमिति नियमः कयमित्य स्तः । ka0ma0दि । च ते। ka0 bha0 / 0 /
Page #135
--------------------------------------------------------------------------
________________ .154 साटागनलाकारणम् [ .2 पा. सू. -5 भ्रातानाः स्परहितभिः । / 2 / 184 ॥ श्रार्थस्य स्वधर्थन मापने भायर्थः पार्थस्य दपिर्थेन पत्रार्थ एवंय: शमः प्रजास 1 आसाच हसा चाह्ते। सोदयश्च स्वया व सोयीं जाता भगिनी व प्रासरः । गुरश्च दुहिता च पुत्री। सुतश्च दुहिता 5 सुती। पुपश्स सुना र पुनी। पहचान पात्रार्थन् । पिता मात्रा चा ॥2।1535 ॥ गिलादल्य मानुशन सहयरने पितृशब्द एको या पुज्यते । माता . अपिता च पितरी मातापित्रीमा। श्वसुरः श्वश्रभ्याम् ॥ 2 / 2 / 86 / / इससरसनस्य श्वश्रृंशन ताने सुरशद एवं एक: प्रयुज्यते का। "वशुधन प्रयभरकर श्यारो । श्वश्रूय गरी था। शिवधनं जाती निधास्वार्थम् । अन्यथा हि - षवयोगे सावकाशो विकल्पो नान्याय निति परत्यार नित्यविधिना बाध्यत । वृद्धो यूनाऽनन्यामती ॥ 2187 ॥ चरक गूना राहायने व पाध्ये पा एषः शब्दः प्रयुज्यते न नत् दयनी मुववादमीयों भिन्नोन्या च' प्रकृतिर्भवति । गायश्व गायिणश्र मा । यात्वन वाल्याएनश्च धास्यो। दाक्षिश्च दाशायजिव दादी। औपम्वच औपत्रिश्च ओप्न्वौ। वृद्ध इति नि:: गर्गमागमणी, गागारिन्नी। नैमिनि गर्गगायों, गानिगा। काम्यापनासाथिति पिन ? नागपत्तियागांव तनौ । यही सोपीरपंचायोऽर्थः । वात्स्यायनशीन कायनी । माया प्रवृतिः । पुरुषः ॥ 2 ॥ 18 ॥ वदस्त्रियायुमा सबनने वृद्धवाच्य कः प्रयुस्से मः च वा त्यो पुरुपः पुल इन भवति । पनत्वारिंदेशोग्य हमारा नायब ए तदेकायोलो विज्ञ्याय्ते। सागौं च माविणश्च गायों । कालो पालाय्न्य्नायी। इसी ददाक्षानगरच दाक्स्सी। मौरनबीच औपनिवर गोप्गो। अतिमद् गागी च गापाकणी ची इति यतः पार । गनिति नन्तः, मग इति नश्यन् । इमो गायित्यानुनो स्या: पुंस्त्वम् । पुमानित्यत्वा गप इत्युपादाननुत्तरवामि' प्रतिपत्यर्थम् । / - स्त्रिया RIP । गुपयस्य सः प्राण : स्त्रिया सहबाने ऽत्पाच्चे या एकः प्रयुज्यते अनन्यार्थ. प्रकृती न चेन पुगपात स्त्रियाः स्त्रीवादयोऽयः मतान्या भवति । दाहाश्य ब्राह्मणो र बागी । गुयपु.उदय कुछ मुटो न मुटी । पारश्य मादूरी य म . "कारकश्च कारिका च कारको । ग:मांश्च गोमती व गोमाली । प परयो र । गोदनायं गौग्नेकम् इनों गायो। पुरुप इति प्राणित्रण किम् ? तो न्दान्दीप्त्ः। "नटोमराबादमानाम् । अगत्यार्थप्राविति किम् ? गमारगणययौ । इन्फ्रेन्याम्यो । अत्र योगोऽन्योऽर्थः । गियानो : "हयाटरारें । 'श्यरोहितौ । 15 प्रतिः ! वणवला नाणीबत्यो । पिना। . . 1. अनुरः 0 म । 2. महारश्च शल्य त्रशुरौ क. म । 3, "ब छःशब्द पूर्वाचानांगा संजा गोसामि "-:11. टि . "पशपतपिलो प्राः पयल तथापि यायतिरित्र जीशि सन शुत परिमायायशादयन्ये यो वत्त स एच लायो न तत्साहत्यांमध्यस्थापि जपत्याथ लव यु प्रहामति गोब्रग्रह हुन .तम्"- के म Ti0 / 5. ध परमा - क स । 6, सावितिनामवित्तिआ क. म. / 7. या यूगा. क म "खिया" 3 न. दि. 8.पालका pr.km..| 5. "gagana pazya iyatra" 0 ma ni / .., "गान की चेति' . . 0 / 1. स्त्र प्राणिप्रति-ka0 ma0 / 12. "पतियोगलक्षणम्" कर दि 12. : करिन, सादावनि कारकम् । इति विश्वः । " 0 sa0 त्तिक्। :10. "T नदनी : जागरिकता प्रा मामलामा भ्ब्लीयां|" 10 sa0 vi0 / 15, योगरक्षण" क. भर दि. "सरला भामाश्म क्षीराया बाहर 2: / इत्यमरकोशः । " 60ma020 | 17. यु एसक पायजन्नाः पुरूषारण नस । इत्यमरः "0 ma060 |
Page #136
--------------------------------------------------------------------------
________________ a. 2 पा. सु. 60-65 अमोसिसहितम् 125 / प्राय इति किम् ? उष्ट्राचे मे आयरिसंशिशी स्त्रीप्रायः ॥2॥10॥ प्राप्या ये द्विराः पशवस्तेषां संधैः शिशावसगणी स्वषां ने प्रायः स्त्रीवान्वेष एक अत् त्रिगाः स्त्रीत्यादयो भवति । गामश्चेवामाइमा गाय: / बजावले में जादमाः गा भजाः । नान्यत्रगुणं किमू में इसे एक पवार पर पृषताः । द्विशुरग्रहणं किम् अत्राने ashvaaH। गर्दभाव गर्दभ्यश्च गर्षभाः । मनुष्यदछ H मनुष्याश्च मनुष्याः । पक्षिणच पक्षिण्यत्र पक्षिणः संघ इति किम् ? गोश्चार्य गोश्चेयम् दो गावो । अशिशाविति किम् ? बत्मादचेमे बत्ताश्चेमाः इमेलः रामे यर्कश्चेमाः इने बर्कराः उष्ट्र्घनाः उष्ट्रार गाते छाग्यश्देमा इमे छागाः । अनन्यार्थप्रकृताविति किम् ? गोवलीवर्दम् । नपुंसकमन्येनैकच वा ॥21।11॥ नपुंसक भ्रूपमन्येनानपुंसकेन सहायतावेकं प्रयुज्यतेउनन्यार्थप्रकृतौ च न चेत्", अनपुंसकात् नपुंसकस्य नपुंसकत्वादन्यार्थोऽन्या च प्रकृतिर्भवति तच्चेकं प्रयुज्य - नानमेकमेकार्थ वा भवति । वस्त्रं शुक्ल कम्बलः ते इमें सुक्ले तदिदं शुवलं का। बच लाच वृतिका ते इसे शुक्ले जदिदं शुक्लं या शुक्लं च वस्त्रं शुनलदत्र फम्बल: गुवला पवृतिका तमादिलानि तदिदं घुगलं वा । नपुंसकमिति किम् ? स्त्रीपुंसयोरपि प्रयोगः स्यात् । अन्येनेति किम् ? शुक् च शुक्ल र शुत्र । शुकाति । एवं चेति भवति । कृष्णले हिमहिमा अपरम्यो । हिमार प्रकृताविति किम् ? कृष्णस्त्र कम्बलः दुराविद पुरुषार्थात् पुनर्वसुर्ज्योतिषि ॥2। 1162 ॥ पुष्यार्थात् ज्योतिषि वर्तमानात् परः पुरु शब्दवर्तमानः सह विषयं सत् नित्यमेकः एकार्थो भवति । उदितो पुण्यपुनर्वसू । "विष्यन्दिनगु । पुष्पार्थादिति किम् ? पुनरावः । अर्थग्रहणं पर्यार्थम् पुनर्वसुरिति किं 2 दुमाः । ज्योतिपीत किए ? पुर्वसव मात्रकाः । बहुतः पुनर्वको गताः । सहोमताविति किम् ? पुनः उन्मुन्ध छन्द्रो वा ॥2॥3॥ 'इन्समा एकार्थी वा भवति । देवदत्त जिनदत्तम् । देवदत्त जिनदो । वधूवरम् । बधूवरौ । तिपाप्न तिष्यपुनर्र । ब्राह्म्न्न्क्स्स्त्रिय्म्। ब्राह्मणक्षत्रियाः । वात्रशालङ्कायनम् । वालङ्कारानाः । स्थावर जंगमम् । स्थावर जंगमाः । ब्रह्मार्थका सत्समानाधिकरणस्याप्येकत्वम् । रविन्दति किम् ? वृक्षश्च वृक्ष । चिरोन्यद्रव्यमभेदे ॥ 164 ॥ विरोधि सदद्वयं गुणःद्याधारो न भवति एकार्थो वाति मिली। सुखदुःखम् । सुखदुःखे । शीतोष्ण पक्ष । जीवितमरणम् । काम्याशी संयोगविभांगम् । गोगविभागौ । विरोधोति किम् ? ख्ग्र्राग्न्य्प्दा। टोपी नुवाणं खादितारी श्रम अद्रव्यमिति किम् ? सुखदुःखायिनी ग्रामी । शीतोष्ण में उसे । अनंद प्रति किम् ? बुद्धि-सुख-दुःखेच्छाद्वेष प्रयत्न-धर्माधर्मसंस्काराः बुद्धि-गुसिनाम् तत्र प्रत्युदाहरणं व्यवच्छेद्यम् । 1 अश्त्रजचपूर्वापराधरोत्तराः ॥ 21 ॥ 65 ॥ अश्ववदत्र पूर्वागर adharottara ityete inDhA एका का नवरत्री अपरम् । पूर्वापरं । करोत्तरम् । अधरोत्तरं । श्वष्टयेत्यल एक निपातना आदि निति । $1 3. नपुंसकं शब्द- 00 2. समुदायवाची ka0 ma0 di0 / 3. एकामिश्रेयम् ka0 maM0 Ti0 / 4. अनिष्पादन कर ga0 दिन एक वेति-ma0 6. तिष्यः एकः पुन होते 0 0 0 0 पुष्यपुनर्वस मंत्र । इन्नुसमासः 60 ma0 / 9ka0 ma0 / 106 वाचत्रशा 0 ma0 / मंत्री बहु . .. L
Page #137
--------------------------------------------------------------------------
________________ --'-... .--. . '-:. - कायमस्याकरणम् [a. 2 'पा. 1 मू. 1.6-102 पशुव्यञ्जनानि // 2 / 2196 // पदव्या पानावस्ययच द्वन्द्व एकार्थी या प्रत्यभेदे / पशु-गोमहिपा / गोम!यो / दृष्णिताम्यम् / गिरतम्यौ / महायोर पम् / महापौर श्री / गम्जनम्--दधिधृतम् / वधिकृते / शाक तूपन् / shaas। बहुवचनं पशुद्धन्द्धे रोनाङ्गकत्वबाधनार्थन् / हाल्पश्यम् / हस्त्यश्नः / 5 बहुवचन सावकारामिति नित्य औरषु नित्य एप विधिः / अयमहिपम् / अभेद इति किम् ? गौनरी / ब्धियारिन्नी। , . तस्तृणधान्यन्तृगपतिबद्धर्थाशः / / 2 / 2167 // बहवोऽर्थी मभिधेरी येपा से वहाः ( से ) अंशा अवयवा यस्य स ( बखशः ) ययययः तृणणायगयो पान्यवयवो मृगावरवः ययययश्च द्वन्तु एकार्यो वा भवत्यभेदे 1 तह-लक्षाश्य क्यग्रोधारवान्यग्रोधन् / प्रक्षेन्यग्रोधाः / पप:श्यकम् / ghbaashvpraaH| तण-कुशकाशम् / kushvaayaaH। रक्षाम् / शरशीयः : चान्द-ब्रीहियनम् / ब्रोहियाः। जिलमापम् / तिल्मापा। मृग-रुयगुप्तम् / परम्पराः / पारम् / पति-हंस च्क्र्वाक्र्। सपायाकाः / तित्तिरिफपिजलम् / तित्तिरिक्रमिजलाः / बाशि हलिभि ? प्लक्षच न्यग्रोधश्च / जयग्रोधौ / अर्थग्रहणं किम् ? धनयवस्य न स्म / इस च स्याद पवार सादिरश्च एलासर धवशादिरपलाशा: / अंशाह किम् ? घवश्व संदिरश्च पानवखदिरपसारा: / आप स्मात / वह पयाद / लक्षौ च न्यग्रोमो प सायनोबाः / अनेर 3 किन ? ग पृषत: / प्लसयाः / मृमाणां पशुत्वात् पूर्वेणेत्र सिद्ध होपाध्न्म्मृग्रे। बहपाशस्ये नकत्यासावार्थम् / सेनाममुद्रसन्तु ॥231:28 | तेति निवृत्तम् / रेनामा अज्ञापनमत्राः क्षुदजन्लयोऽस्पकायाः प्राणिनः आनाल स्मन नामावयव: शुगरवस्वर योगो द्वन्द्व . एकार्थो भवत्य भई / सेनाङ्गम-अरबरच रथश्च अदवरम् / रथिवाश्यारोहग् / शुजन्तु-यूकालिक्षम् / कामकृणम् / देशमाकम् / शत्तसूत्पादकम् / कीटपिपीलिकम् / बलश इति विम् : अश्व रथी / अभेद इति किम् ? हस्तिनशकाः / फलं जातिः ॥2:16पाल् जातिस्तन्यदयो बलशो द्वन्द्व एकायों भवत्यो / बराणि च आमलकान च वेदमिला 1 phalamiti ji? jlpksstritH| जातिरिति रिम् ? द्रव्यपरचौरमायां ना भूत / एतानि परामरजाति तिमि / बारमारत गि? बदरं चामलकं भ्व्राम्ल्के। अभेद इति किम् ? बदरलाः / शेषोऽप्रापी ॥2 / 1 / 100 // बलश इति निवृत्तम् / शेषो ऽयजनादिन्यो योऽन्यः अत्राणी प्राणिजिला प्रश्य जातिस्तों को भ्यो। आराशस्ती(रित्र) धागालि / सुगवरणम् / कुण्ड बदरम् / शेप ददि किम ? दयिते / प्लान्योधः / kushaashii। प्रीहियो / मप्राणीति किम् ? ब्राह्मणक्षत्रिय-विशताः / अप्राणीति पयुवासेन द्रव्यजात्यावरणादिह न भवसि रूप-रसनाद-स्पः / उत्क्षेपणापीपणाचनमानानि / जातिरिति ग्म्भ्क्र्वायो। आतिपरिचोदनायामयमे याद्रायः / अत्र न भवति-मी गाराशयो सिएल: / आनंद इति किम् ? व्द्र्गालो। माणितूर्याक्षम् // 21101 // शलदः प्रत्येक परिसमाप्यते / प्राङ्गाय ययस्मी मामयश्च हन्द एकाथों भ्व्त्य्दे। shshaadisdaayryg| अमवयवः / पाप-दन्तीएम 1 पापिसादम् / शिरोनीयम् ! यापनारि कम् / जिस मापदम् / इदं भेरोनशम् / माणिस्यगावकम् / घोणाधारकरिवादयान / कति नापिगप्नो : पान्न्प्त्थी। घर घणोई हा अनुवादे // 2:2 / 102 // चरणसम्यो पदासानिमित्त करतण्यायिउ पुरुपेतु 2. नियधः, ka0 ma0 / 2. अन रशम कम0 1 3. मृगैरयतांशव्य- ka0 m0| 4. अश्याश्च स्थान(एल)- pha0 ma0 | '2. -मलका, कुयशामलकम् , पहल- 20 ma0 / 6. इन 0 ma0 / 7. इम, आरा-ka0 m0| 5. "स्वाच्छाडिकः" इत्यमरः / 30 ma0 di0| 9. हिकमाणरिकम् । 10 गी। 10. कदाधिओकामायनविशेषः शाखा / यदान रणशब्दो वर्तते तदा जातिमाणिनामित्येव हितः / यदा शासानिमित्त पसे तदा प्राणिनामित प्रतिपेश्राम सिध्यतीति इदमारभ्यते ! ka0 म. टि. /
Page #138
--------------------------------------------------------------------------
________________ - - - a, 2 pA. . sU. 573-104] amoghatirahitam 137 vartate / प्रमानान्तरपतिपलस्यात्य शब्देन पोरीनगनुयादः / यज्ञमणि शमितानुशंसन मित्थे / अनुकरणनियन्ये / लुशारयोः स्था इप, इतवेदयायकर्तृचरगं तस्वयवः इन्द्रोऽनुकादविनय एकार्यों भवत्यमेट / उपचारकालापम् / FREETrakauthumam / उदगानोपप्पलादम् / प्रत्लान्मोप्पलादम् / चरणमिति किम् ? उदगुत्भपाजाः / रोरिति किम् ? अनिदाः कठकलापाः / मन्वारिपु: ककौशुभाः / छुटोति का ? ' उद्यन्ति कालापाः / प्रतितिआन्ति कठकोबुझाः / अनुवाद इति किम् ? उदगुः क्त्थ्क्लापाः'| प्रत्यः न्म्ः। मित्यरा रे // 2 / 0303 // नित्यं सदा वैरं येषां ते नित्यरा: ) तदत्रयो द्वन्द्वी वा एकार्थी भास्यगंद 1 देवासुरम् 1 अनिभा लम् / म नरिम्पकम् / श्वगालम् / श्वध राहन / अश्वमहिषम् / फाकोहुकम् / जातिनि नविन वरच्यते / पतिपदार्थस्तस्पोपलक्षमा / नित्यधरा इति मि? गोपालशालायताः / पपामतरमृतं वरम् / पैर इति किम् ? मासुरैरगतमम्बुनिमम / द्क्स्सिन्ना|' गम प्रशा श्वभगालमोदित औत्पत्तिको विरोध: यथा मरिम्पकयो / "यचाण्डामविसहासे इति गथापयादिः / मान्यतानपुंसकाध्वर्युकारवीत्यासनविलिङ्गनदीपूर्देशगवाश्यादि // 211 / 104 // 15दादा "अनसकात्रमः अधोत्यासन्नो निलिजनदी विलियर विलिङ्गदेशों गवाश्वादिश्न T एकार्थों भवत्यभेद / तत्र साम्प्रदायां भातं पात्रं संस्कारेण बादशति त पात्रमहन्तीति पाठ्याः / रान्छुद्र्ःव्ग्वा"-य्स्मार्। जतातुयायम् / कुलालबाजा / किनिन्धगरिषवाम् / shaashcnm। भकिम् ? "चाल्नृत्पाः। दाद्रग्रहणं किम् ? मणक्षत्रिया: 1. अआकाध्वर्युक्रतुः-अध्वयों बनायाविश्लेप अनर्गस्य यजुःशाखःसु विधानम् / अनपुंसकलिङ्गो योग्ययुक्रतु पुरालिया न गति तययका-अश्विमेधम् / साहानिराम् / पौडीकातिराभम् / अर्कादयः पुंल्लिङ्गाः / शगपुस महामं किम् ? गवामयनादित्यानमयने / प्रसज्यप्रशिदेधः किम् ? राजसूय या पेयं च . राजसूयवानपइ इमल्लिङ्गानि / लध्वजहणे किम् : पुकमजो / सिलभिवो / एते इमादय सामवमितिआद ' वा सोनयागः / हाम भ्व्ति। "दापौर्न्न्मासो। अपोच्यासन्न: अपोत्यासापाठेन / अविप्रशस्तदवयत्र: पदाधोयानः 15H / क्रममधीमान: नमः / पदकश्च नामक पदककामकम् / पदाध्ययनागसर कल्यवानतिमि प्रभाध्ययनमित्वासत्तिः / एवं क्रमकार्तिक / घर्षापारखण्टिकम् / अधीतहगं vi.m ? पितामुनी / kaaydridr। बासन्नग्रहां किम् ? yaashivaakrnno| बिलिङगदी विरुद्धं भिन्न लिई 1. यज्ञयज्ञकर्म- 0 म / 2. कटकालापम् न म / कटेन प्रोममधीयत इति कामोना) आण तस्य लुक ततः तदधीत त्द्व्ण्य्पा। तस्य प्रोताल्लुक / कलापिनीयवम् / कटाश्च काठापाश्चेति विमहः / क. मटि / 3. कटकालापा. फ. म . कालापा: 20 m0| 5. कालापाः 20 ma0 / धवास्यथ नाक प्रमाणान्तरं शब्दमा रयायनमस्य प्रश्ने प्रतिवचन घोपदेशः / स यदा भवति तदा प्रत्युदाहरणं उदगुरिति / प्रथम एबोपदेश इत्यर्थः ka0 ma0 tti0| 6. रो य- के. g0| 7. न्ह्रो बैंक एका- 0 म 1 ... यनि- 200 / 2. दक्षिणा मगमगं के bha0 / 10. चण्डालं सहास्त ka0 ma0 / 11. शुद्ध अन- के. स / 12. महः एष- क. म. | 11. सदावय: तक्ष:- क. भ. / 15. कुहालयस्टश् / 15. चपदाल-क. मः / 16. यजुर्वेदः क. म. टि. / 17. सोऽध्वर्यक्रतुरियर्थः / प्रयोगश्चानुपानात्मकचिनिशब्देनोम्यते / फ. म. टि / 18. सनथ अतिरायन साहासिरानम् / क. .म.di0 / 15. तप यदा नपुंसकलिङ्गी प्रयुज्यते सदेतत् प्रत्युदाहरण / क. म. टि. / 20.पुवत्राका म. / इपुनभूत योऽवयुक्तवो न मवन्ति / नहि. तेपामध्वर्युवेद विधानम् / किं तहि सामवेदे-रु. म. di0.1 21. चिहिया, अर्ग्:10 ma0 / 12. दापौर्णमासाविति क्रतुशब्दः सोमयागपु रूद्ध्ः। यत्र यत्र सोमपानं चिह्नित से ते सोम्यागाः। नेस्लेव बातुशब्द रूढी न दापोणमासी सोमयागी / 2. ma0 दिः / 23. वार्तिक 5-20 मा
Page #139
--------------------------------------------------------------------------
________________ 128 शाकटायमण्याकरणम् [भ. 2 पा. . सू. 1.5-109 पामां ता नशोऽवयवाः यस्य सः' / गङ्गा च शोणपच गङ्गाशोणम् / विपाट व चक्रभिच्च रिपाट्याकभिवम् / विपाट स्त्रो। वभिन्न सकम् / विलिहणं किम् ? गङ्गायमुने / नदीग्रहणे किम् ? कैलासगन्धमादने / विलिङ्गपुग्म-विलिङ्गपुरावयवः / मयुरापाटलिपुत्रम् / काञ्चीकृसुमपुरम् / विलिङ्गमङ्गणं किम् ? मथुरावाराणस्यो / पुरा देशत्वं तदग्रहणं ग्राभावयनिषेधार्थम् / जाम्बदतं च शालूकिनी च जाम्यवस्वालकिन्यौ ग्रामी। पणिनी च पित्रभद्रं च पणिनीचित्र भद्र ग्रामी। शोर्य नगरं केतवना व ग्रामः शोर्यकेतवन / विलिङ्गदेशावयवः-कुरवश्च कुरुक्षेत्र म कुरुकुमक्षेत्रम् / कुरुकुल्लाङ्गलम् / देशो जनपदः / विलिङ्गग्रहणं किम् ? मवाश्च केकयाश्च मद्रके कयाः / गवाश्वादिः-गवाश्वम् / गवैलकम् / गमाविकम् / अलकम् / साविकम् / जवाहनम् / कुजरातकम् / पुत्रोत्रम् / श्वचाण्डालम् / स्त्रीकुमारम् / दासीमाणवकम् / शाटीपच्छिकम् / उष्ट्रावरम् 1 मूत्रकृन् / मत्रपुरोषम् / यकृत मेदम् / मांसशोणितम् / दर्भशरम् / दर्भपूतिकम् / अर्जुनपुरूषम् / तृणोलपम् / कुटोकूटम् / 'दासीदासम् / भागवसीमा 11 मा बिन येतोपोगाने निदानात ! यपोश्चारितरूपग्रहणादिह न प्रयति-गोऽश्वौ, गो अश्वो / गोऽविको, गो अधिको / न धिपयादिः // 2 / 11105 // दधिपयादिद्वन्तु एकार्थो न भवति / दभिपयसो / सपिमंधुनी / मधुसपियो / ब्र्ह्म्प्र्जाप्ती। शिववैश्रवणों / skndhvishaakho| परिजाकोपाको / प्र्व्र्स्सोप्स्दी। शुक्लकृष्णे / इध्मावहिषो / निपासनाद् दोघः / ऋक्सा / वाङ्मनस / बनयोरकारान्तत्वम् / याज्यानुवामये / वीक्षातपसी / मेघातपसी / अध्ययनतपसी / श्रद्धातपसी / बदामधे / उलमलमुसले / माद्यवसाने / संख्याने // 21106॥ पतिपदार्यानां संरूपाने इयत्ता परिपछेदे द्वन्द एकार्यों न भवति / वंश हस्त्यश्वाः / यातं युकालिक्षाः / बहवः पाणिपाचाः / कति मार्दङ्गिक देणविकाः / तावन्तो गवावा: / एताबन्लो गवाविकाः / वाऽन्तिके // 21 // 907 / / संस्पानस्मान्तिके समीपे चन्द्र एकार्यो वा भवति / 'उपदयां हस्त्यश्वम् / उपदशा हस्त्यश्वाः / उपदशाय हस्त्ययाय / उपदयोम्यो हस्त्यश्वेम्मः / दार्थस्यकत्वाद अनुप्रयोगम्यापि पहवाहरेकवचनम् / अव्ययोमायस्य त्वनुप्रयोग / उपदशं" हस्त्यपवाः / उपदर्श हत्यश्वायति भवति / सूक्तं पूर्वम् / / 2 / 10811 समासविधाने सुना प्रथमान्तेन निदिष्ट पूर्व प्रयोक्तव्यम् / विसीयाऽऽकृष्णश्चि(श्रितः / तृतीया-शकुलानणः / राजपुरुषकम्बलादी राज्ञः पुरुषः राजपुरुषः / राजपुरुष इत्यनुगमः / राज्ञः पुरुषस्य कम्बल इति वा थिगृह्यमाणे समानाधिकरणे षष्ठ्यौ स्यातामिति राजपुरुषयोः स्वस्वामिभावो न प्रतीयत' बायापेक्षा च पुरुष षष्ठो, तदनपेक्षा रामपुरुषसमासः सा सत्रासिता भवति / वृत्तिवाक्ययोचोपसर्जमपूर्वत्वं स्त्य्मिन्नोऽर्थ्ः। सूक्तं पूर्वमिति च कृतं भवति / प्रधानपूर्ववं स्वों भिग्रते, उपसर्जनषष्ठव च सुपेत्यस्य प्रस्यासस्या षष्ठीति निविश्पते, वाक्यवस समासेऽप्यनियमः स्यादिसि वचनम् / राजवन्तानो" // 2 // 1106 // राजदन्तादौ समासगणोऽप्राप्तपूर्वनिपातं पूर्व निपतति / दन्तानां राजा रामदतः / वनस्याग्रे अंग्रेवणम् / पाठादलुक / पूर्घ बासित पपचाल्लिप्तं लिसवासितम् / नानमुषितम् / अवपिलभपक्यम् / सिमतसम्मृष्टम् / भृष्टलुषितम् / अपितोतम् / उप्तगालम् / उलूखलं च मुसलं च उलूखस 1. सः उभ्यश्च इरावती च उध्येरावती ग- 10 मा। 2. जोम्मकं मा। 3. स्व शा- क. m0| 4. शौर्य च नगर- क. म / 5. श्चय-- म .. मुग्धामुग्धध्यतिकरविधी पुष्पधम्या मनोभूः प्रीताम्रौढम्पत्तिकर विधाषिक्षुधन्वा म्नोभूः। राजीराजव्यतिकर विधी हेमधन्वा मनोभूः दासीदासण्यतिकरविधी पारुधन्वा मनोभूः // 20 ma0 त्ति। 5. एकशेष क. म. ri0 / 8, कपाण-क. m.| .. अध्ययमिसि समासः / प्रमाणीसथाः / क. म. Ti5 / 10. दकाना समीपमुपदशम, शब्दप्रथेति स्मास्ः। अनः 11.3 / ka0 ma0टि / 1. कश्रितः, क. मा। 12. -पुरुषकम्बल - m0| 1. तीयेत बा-क. m0| 7. ऋणे अधमः अध्म्न्न्;| पुषम् , उत्तमणः / परशातम्, परस्साहस्रम् / क. म. टिश् / 15
Page #140
--------------------------------------------------------------------------
________________ a. 2.pA. 1 sU. 130 - 131] sidditam citrarathakam / स्नातक राजानो / वैकारिमतरा जाजम् / उशीरवोज शिञ्जास्थम् / वारजारी । धारार्थम् / अन्त्य जन्मतो दम्पती गावान्स्पे शिरोबिन्दुः / मुसतकम् । आराठा यनिवान्धनि गोपालमान पृलःशम् / कुण्डस्थलय्यासम् / हमकम् शूद्रार्यम् / चिस्यादी / गार्यापती / जायापतो जम्भावभाव था / स्वसृपक्षी पुत्रपती सुत्र केशम विशेषणसर्यादिवं बहुबी ।2। 11110॥ विशेषणं सर्वादिसङ्ख्यायानि शब्दरूपं बहु से पूर्व उतेन्स्यम् / विशेषणम्-चित्रगुः / शबलगुः कण्कालः / उरतिरोमा~ / उदरेमणि: 1 सर्वादि-सर्वशुक्लः / सर्वकृष्णः / विश्वदेवः विश्वमित्रः / संख्या-द्विकृष्णः / त्रिष्ण / पंचरतः / पन्नतः 1 द्वन्यः / यथः / बहुविति किम् ? उपसर्वम् / सूक्तमित्यनियमे नियमार्थ वचनम् / 126 काः // 211111 / / स्तप्रत्ययान्तं बहुव्रीहो पूर्व प्रयोक्तव्यम् / कृतः कटो मेन लपट मितिभिनः / क कृतमनेन फटकृतः / कृतविश्वः / कुतंप्रियः / बहुवचनं प्रियार्थम् / यस्य पूर्वनिपातो विशेष्यार्थः पार्थः प्रियार्थश्च / कालाकृतिसुखादिभ्यो वा ॥2/11112 // कालवाचिन आकृदितिस्तद्वाचिनः मुखादिभ्यश्च याब्दतरेभ्पः बहूतौहौ समारी बतान्तं पूर्व वा प्रयोक्तव्यम् / काल-मासयातायातमासा संवरता / प्रातरांबद्वारा / आकृति ग्राङ्गरा / पाण्डुभिक्षितपलाण्डुः / सुखादि -- सुख्याता। हिमकृत्वा आकृतिग्रहणाद्याने या आतिः सदिक्षत्रियः / तक्तिदाक्षि: / प्रौणितकट इत्येके / यता ई आकृतिपूर्वेदियों को न व्यक्तिपरत्व इत्येके / बातसुखा / दुःखयाता । से विज्ञायते / न भवति / किम् ? बार बहुपलाण्डुर्देशः वाहिपर पाद सतमी च // 221123॥ प्रहरणवाचिनः सप्तम्यतं वदान्तं च बहुब्रीही पूर्व का प्रयोक्तद: पागो यत्य स दण्डपाणिः पाणिदण्टः / वज्रहस्तः / हस्तवजः / अस्युद्यतः / उद्यतासि / मुत्तलोचनः / चतमुतः दर्भपवित्राणि / दर्भपवित्र गड्वाद्यनिष्टा पातपरित्राणं प्रहरणमेव / दर्भवि पाणिरे स्मेति वा / भार्या शीइत वा भवति / गवादिभ्यः ॥11114 // गवादिन्यः सप्तम्या श्रीही पूर्व या प्रयोगक "अरशिराः / ब्ग्द्दुः"| परागकण्ठः 1 भादि // 2/2/115 // भाव इत्येवमादिषु बहुत्रो हिदु(य) अप्राप्त पूर्वनिपातनं'" पिता / भार्केटः / ऊन्नाः / गतार्थः / अग्न्याहितः / महिलाः पुत्रजातः / जानपुषः / जातः 1 BRANI VEDAN s de foud: Gaia:::: भागडादिराकृतिगः, रोग 15 प्रियः // 211/116 // स्यशब्दो बहुव्रीही समासे पूर्व वा प्रयोक्तव्यः / प्रमुख प्रियः / fax: st: Brut: fa " 1. आयामिक 2 मतंगा ka0 ma0 / 3. सिलोमा ka0 ma0 / क कृत ka0 ma0 / 5. विश्वः / कुत्रकः कृत 0 ma0 / 6. शाहरं व्यकम् 0ma0 di07. निपातन क na0 / 'आहरणम्' इत्यभिधानात् / 9. यष्टिषा 0 1 10, नेन्द्रादिभ्यः सप्तम्यन्तस्य पद्मनाभः 1 [पग्रहस्तः / पाणिरिति पूर्वमिति / इन्दुः खरेऽस्य इन्दुशेखरः / करिध्वजः / वर्द्धमानीध्यायः । 0 0 0 11. हादिरिति वा 20 | 12. गात्रजस्फोट' 'ब्रणोऽस्त्रियामि (श्री) देशस्तु हम 0 0 di0 14. पातं पूर्व नि 0ma0 da013 15 'पिपिच कापि मधुरी कापिशाच वृनि सन्दष्टः / इति प्रयोगः 'सुन्दा तु वारमा कल्या 6. न किं सिद्धम् ? दधिपती ka0 ma0 / ka0ma0vi0
Page #141
--------------------------------------------------------------------------
________________ 140 शाकटायनव्याकरणम् .. [a, 2 पा. 1 सू. 117-122 कसारादयः कर्मधारये / / 2 / 11927 // कसारादयः कर्मधारय समासे पूर्व प्रयोक्तव्याः / कारजनिगिः / जभिनिझडारः / गलशामल्यः / शाण्डिल्य गहुल: / फूटदाक्षिः / दाक्षियूटः 1 काणद्रोणः / ब्रोगकाणः / स्वास्थः / वासनः / सर्नपारय इति किम् ? ईपकडारः / कडारादीनां गुणवचनस्यात् पक्षे 6 6 | 15., गडुस, कू, काण, खंज, कुण्ड', खेल, खलति, गौर, वृद्ध, भिक्षुक, पिङ्गल, तनु, बैठर / कडारादिनिगण: / बहुवपनमस्याकृतिगपता द्योतमति / / धर्माधादिषु इन्हें // 2 / 1118॥ दिपु द्वन्द्वेषु अप्राप्तपूर्व निपातन पूर्व वा निपतति / धमाथी / अर्थधर्मी / कामार्थी / अर्थकामौ / shaay। arthshbdo| समिधुनो / मथुस:पषो / आचन्तौ / मन्तादो / गुणवतो / वृद्धिगगी / विदिशकृतिगणः / " .. laghudhyajAdyadalpAjaya'mekam / / 2 / 1 / 116 // द्वन्द्व समारं लघ्वार घिसंशमजाद्यदन्तभल्याच अध चैक पूर्ण प्रयोक्दयम् / अर्थमभ्यलिम्बु -कुशाकाशम् / शरशम् / तृणका प्ठम् / धि:-अग्निभूमम् / यागुतोय्म्। बोगितो 1 अनास- सा एन्न्भ्न्द्रौ। लियो। उखरम् / उष्ट्रशतम् / इन्द्रानो / इन्द्रवायू / अआन्द्रो' / अपाच्लान्यनोधौ / पवखदिरी / योगन: / बदायू / वागर्यो / घवाश्वका / अयम्-श्रद्धागे / दीवातासी / मातापित्रो। व्धूव्री। आबनीयोकरी / वासुदेवा नौ / मों-परम्परम् / लाग्यमा ययगा जमिन किम् ? गुमलुट गसूरौ / मयूरमुनमुटौ / आमेतृय पितारी / kaashshyoN। स्यो। एका मति किर ! अनेक प्राप्लायकस्य ममः । अनियमः शे-गुरुरवि भास्करतनपाः / रचिगास्करतगयगुरयः / एतत् तु न भवति-मस्करत नयर विगुरद इति / एवम् अवरपेन्द्राः / राजदुन्दुभिवीणाः / मृगायःः / नाति वा पसि / पारस रामशब्दयोरुत्तरेण वृत्तयोः पूर्वेण वृत्तिः / द्वन्द्व इति फिन् ? विस्पष्ट पटुरिति विनष्ट पट्टः / वर्णाननुपूर्वम् // 2 / 1 / 220 / / . भासा 'घ द्वन्द्रे पूर्व: पूर्व प्रमतव्यः / ब्राह्मणशानियो / धियो / vaishyshdro। वहाणविविवाः / भीमसेनाजुभो / बलदेव वासुदेवो / युधिष्ठिर भीमसेनाजुगाः / आत्महमा कमिति निवृत्तम् / भाकसचा च / / 21 / 121॥ भतक्षत्रम् ऋतुश्च एकरमा च समसयाक्षर मन्नुपूर्व पूर्व प्रयोपानम् / माहाकारोय; | अश्विनी भोतिकाः / मृगशिरःपुन / हेमन्त shishire। हेपन्तशिशिरबसन्ता / एकरामाजिलि किम् ? भिम्वार्साम्व्स्न्तो। सङ्खयाऽल्पा समासे / / 2 / 1 / 122|| समासे अल्पाः सङ्ख्या: महत्याः सङ्घयावाः पूर्व प्रयोकव्याः / दिनाः" / विचरा: दिशाः / विशाः / ति / श्रिशती / त्रयोदश 1 चतुर्दश / अमोतिशतम् / नवतिशाभ् / सभासह निवत्यतराव / गा। 1. कुणा ka0 ma0 / 'काणः कृण्टस्तथा पडो यधिरो दुर्भगः कुणिः / ' इति सिद्धान्त्सारे। क. म.di0 / 2. अन्नानका 10 / 3. -ध्यकामिल का.म. / ... / वैविध्य्तारी। अश्वा-ka0ma0 त्ति। 5. एप चाओं जात पदार्थस्य अश्श्रियणालभ्यते व्यकौ हि पदार्थ प्रतिब्यकिशास(स्या प्रवृत्त्या भवितव्यमिति लगा लियस स्थान्। अर्त् पदाधि लक्षणं सत्पवर्तते / तेन चस्व निपातोन जातिसंस्थत शेषायामनियमी वसे / नमुत्तास्याप्येऊस्थ नियमः / शनियमः शेपे / ka0 मा टि. 6. पूर्वः पूर्व : पूर्न भूनामानुपूर्व प्रादुर्भाय ना, नक्षत्राणामुदयकृतम् , ऋतुनक्षत्रमित्यय वर्णग्रहण करताय निति पर्चनुयोगमाशाह समेत्यादि या पृथवचनः / अनुपूर्व स्रवणानां जन्मकृतम् / होकि व्यगदारे व प्रसिद्धम् / सन्दिश्च श्रुतिकता, अती हि पश्यते मुख्नो ब्राह्मणमरसृजन / बाहुन्या रावस्थम् / उपन्यां इथ, पद्भ्यो दामिति / क. म. Ti0 / 2. पूर्व पूर्व पूर्व पूर्व प्र. के. म । 3. सी, गुष्य पुनर्वसू मी- 40 ma0 / 10. 'दी वा अयो या द्विवाः स्यात् एवं त्रिचतुरा अपि / चनु पञ्जा: पाश्च पदासात्याइन लक्षिततः // " कम0 दि।
Page #142
--------------------------------------------------------------------------
________________ a. 2 पा. : मू. 123-20] अनोधगृप्तिसहितम् न्यग्गोप्यतोऽनंशीयो बानी ईस्वः ॥ 211123 ॥ न्यगुपरागर्न यो गोशब्दो यश्च प्यत्प्रत्या हारगृहीतरत्ययान्तरसदस्य समासस्य हस्यादेशो भवति अनेशीयो बहुपी हेर्न चेद् अशावको समासः । यस या शेवारदार बाहिति । विमानायो यस्य स निमुः। श्यलगुः । पञ्चभिगोभिः मोत: पदमः । dshguH। खट्वायलिन्तः अतिखद् वः । अतिमाल: / प्रिया बट्या यस्य सः प्रिनषदवः । प्रियगालः । गौशाम्ब्या: क्रान्त निरौशाम्बिः । निकारापतिः । तिब्रह्मबन्धुः । अतिदेवबन्धुः । कतिनक्षत्रमाला निस्तिलपार्3आनः । म्यग्रहण किमलगौः । अतिगौः । नक्षत्रमाला । राज्कुमारो। गोष्यहणं किम् ? अक्स्सिती। तिलक्ष्मी: / अतिश्री: 1 - अतिभूः 1 अशीयो बडयोहेरिति किम् । अर्धपिपली । तुर्य भिक्षा । बदायशी । विधामनोगसी । यनीहेरिति किम् ? नियतिः । प्र.प्तवासः । मायसिः । तदन्तस्य सभातस्यति किम् ? गोकुलम् । वन्यापुरम् । सुगोः पुमः । सुगोपुनः । राजकुमारीपुनः । पञ्चकुमार्यः त्रिया यस्थ (स:चमारप्रियः, इत्यायोग्य प्रतिन्यहडा प्रत्यासत्तेस्तदन्तस्य विज्ञानान्न भवति । बहकमारीका ब्रह्मवधू इत्यय परवाः हस्वादेशात् पूर्व समासान्त मुद व्यवन्तता नास्तीति न भवति । समासार्थाच्च समासान्तः । अतिखटवाय । अखिकाट्वान् । अतिखट्वेन्द्रः । इति खट्वेन्च इयत्रासिकं भिर्ज्ञ्न्त्र्न्ग्गे। अन्तः । 2 / 3 / 124 ॥ समातस्येति पसे 1 समासस्यान्त इत्मसमयिकार: अपादपरिसमाप्तः । मदित अमनुकमियागः (समानान्तः अयशवयवो भवतीति पेदितव्यम् । समासान्तत्यायोजन बहुमो छव्ययीभावहिन्दसामनन् सुजम्मानौ स्त्रियो-भातो वहनीसिपहन ग्रहणाद, नाइनि निधः । उपधुरम्', उपशरद गोऽव्ययी भावप्रहगेन ग्रहणात् सुपोऽम्भान: 1 हिधुरी। विधुरी-अत्र विसरणेन अहणा हो। yoshnikliii। संयोपानहिनी-15 सन्दहणेन ग्रहणादिन । तथा नुराज्याच्चाहत्याः पादस्प लुक् --याबगान, हिमाद्---अत्रान्त इति वचनादन्तस्यैव भवति अन्यथा पादस्यादेः स्यात् । मासस्थति का ? अपव्ययुः पञ्चभूमकः । मनमः । / 2 / 12511 नपात रामासाद् पक्ष्यमा समासाती ग्व्ति। न ऋत्र अन्यः । अराजा । दाता। अप्स्याः। समिति सन्धरदस्य यथा कृपयम् गरिति प्रतिपशेयतसमासातिपत्ते रिह प्रतिबंधो न भवति । न कि दूरस्य इति अधुरं शकटम् । राजामभायः अरानं वर्तते । पि.मः पे ॥ 6 / 3.1156॥ हो माया यः फिशब्दस्तस्मात् परे में प्रागादो कागुपादाय समासान्तो विधास्यते वस समासाद यापापः समासान्तो भ्व्ति। ता झिआर्थी तथा गुभी। स किगोषों न पति । करिना ना . रा स किस सामोभियत । म पति कि ? युगजः दुःराषिः । गपति कि : करा सका राज । क्स्स्ः। पगल्लक्षण प्रतिपदोकापरिभान नास्तीति विज्ञायरी । सनया यूरस्य दादा यरं गुः । किंः शकटम् । किमक्ष प्राह्मणः इत्यत्रापि प्रतियः । प्राकटात स्वतेः पूजायाम् ॥2।2।127पृजायां यो मु अति इति तान्या परं चे ऋभादयस्तमन्तात् समासः बद्रोह का प्ठे उ इट" प्रलयात् प्राग् यः समासान्तो वक्ष्यते स न भवति । गु- शोभना धुः .:. प्रियया) सट्या यस्य स इनि- क. g.| 2. कौशाम्या . म । गिरायो निशंसनाथ पमा सय शयाः निगगनाथ पम्या सह यन्त्र समस्या स समास स्तरपुरुषसम्नी मात कौशाच्या निर्गतः । Ei )- निष्काशम्पिरित्यादि - ल्घुप्त्ती। क. म. di0 / 3. निष्काशम्विः । kra0 m0| 4. कोहम्'-चे । . प्रिया अस्य इति ka0 में। 6. -न्य प्रत्या- क. भ. / 7. -रीका यत्राह्म-40 ga0 / - र बि-k0m0| 9. निषेधा 3-2 म्ः। 2.. "धुरा नमस्त्रक0 मा टि । 15. 'शारवामितः R0 ma0टिक । 12. दस्यस्य म-क. म: 1 13 क्या वासटायाया ट इति. 10 bha0 di0 / 14. साम्तो भव-ka0ma0 / 15. दुःससस:- क. ma0 / 16. तिस-साना ।
Page #143
--------------------------------------------------------------------------
________________ [2 पा. 1 सू. 128-126 सुथुः । अतिधूः । सुराजा । अतिराजाः शकटम् अतिभूः शकटम् प्राक् दादिति किम् ? स्वलम् । अत्यद्भुकाष्टम् 1 गुवः अतिसययः । स्वक्षः अध्यक्षः 1 स्वतेरिति किम् ? परमथुरा । परमराज: / पूजायामिति किम् ? धुरनतिक्रान्तः अधुइराः । भविराजः ॥ वाकटायन 142 बहोई ॥21।12॥ मासः । ततो बन्तात् समासात् समासान्तो छः कश्च न भवति । किम् ? दिवा jndshaaH। इति किम् ? पिबतुकः । कम् नानि ॥2।1।122 ॥ नाति संशाय विपये कर्मों समासान्तो न विश्वदेवदत्तः । बहुविष्णुमित्रः । विश्वविष्णुभिः । विश्वदेव: विश्वयाः कमिति श्रम् विष्टरम् । गवति । बहुदेवदत्तः । / श्वेताश्वरिः । ईयसः ॥ 2।1।130 ॥ ईयसन्सात् समासात् कल् समासान्तो न भवति । बहुमेयान् । बहुप्रेयान् । बहुत्रेओ । विद्यमावती! विद्यमानभइयो । L सहान्ये ॥2।1।131 ॥ तुल्ययोगे यो वर्तते सब्दस्तदा देवप्रीहेः कञ समासान्तो न भवति । 1 अत्र पितुः योगो वतिपदार्थ वृत्त्यर्थेन सह क्रियादिना साधारणः सम्बन्धः सपुत्रः आगतः । सपुत्रः स्थूलः स्वचागमेन योत्येन च तुल्ययोगः सादिति किम् ? श्वेताश्वको वेवदत्त आगतः । तुल्य इति किम् ? सह विद्यमानानि मानि (सः) लोमकः । सपक्षकः सकर्मकः 8 तत् समारान्तात् कन् समासान्तो न भवति तौ भ्रातुः आता कल्याणभ्राता । बहुचाता प्रिमभ्राता भ्रातुरिति भ्रातुरस्तुती ।2। 1|132 ॥ समासान्तस्य वा प्रशंसाले गम्यमानायाम् किम् ? मातृकः । स्तुतासि किं ? दुर्यासुः । नाडीतव्यः स्वाङ्गे ॥ 21।133॥ यी nAr3ईतन्त्रम् तदन्दात् समासात् कय् समासान्तो न भवति । बहुः कायः । बहुत तन्त्रोधमनोः । यदन्तो नैति हस्वाभाव: / स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रोका दीना । केचित स्वाङ्गमिति अन्यपदार्थैकदेशमाङ्गः तेषां बहुनाहि स्तम्भः । बहुतन्त्रोर्वीणा । स्वगादिह न भर्थात बहुताढीकः कुविन्दः । बहुतन्त्रीको नटः । निष्प्रवाणिः ॥ 211234 ॥ निष्यवाणिरिति कजभावो निपात्यते । प्रवाणि तन्तुवायलका सा निर्गताऽस्मादिति विष्यवाणिः पटः । निष्प्रवापिः कम्बल लिन इति वायं । तेऽस्यामिति वानि: प्रस्तावानि: प्रवाणिः सा निर्मातुभ्योऽस्येति निष्प्रवाणिः । दश प्रत्येके 12 43 इज् युद्धे ॥21।13॥ युद्धे यः समासो विहितस्तस्मादिज् समासान्तो भवति । केशः केशि 1 दण्डाधि । मुरामुरुलि । मुसिकार आदिजन्तविशेषपार्थः 13 दि 2136॥माः समासा इजन्ताः साधवो भवन्ति । हो दण्डा। भावा । उभयवा । हरति स्मिन् प्रहरणं इदि । द्विपुलि उनावन्ति । जनयन्ति उभी हस्तायस्मिन् पाहत उहस्ति । उभाणि उभवापाणि । उभाञ्जलि । उभयाञ्जलि । उभाणि 1 उभयकणि युयोति अन्तेवासोऽस्मिन तथा स तिष्ठति । संहितानि पुन अस्मिन् सरणे संहितपुर धाव्ति। एक: पास्मन् गमने एकपनि समानौ पादावस्मिन् सपदि ग्च्छ्ति। आध्य क्र् 3 क नास्तिक0 sa0 1. :, अधिक0 201 2. बहुः उपवहन, यो ka0ma0 5.दिव्यत्प्रत्ययः ka0ma0 Ti0 7. कच सम ka0 ma0 / 6. कच्समामा ka0 ma0 / 8, ऋतु सभा- ka0 ma0 / 9. समासार्थस्य वा ka0 maM0) 10. कच् समा7. धूसमा ka0ma0 ka0 bha0 / 61. 'जन्तुवायः कुविन्दः स्वात् 0012 प्रवाणी तन्तु ka0 ma0 / 13. 'भवा14. प्राणिक ka0 bha0 / निष्पवाभिः सन्नम्यमरः ka0ma0दिये । 14. - 50 TO 1 11. HANNIS- 40 40 1 1 T
Page #144
--------------------------------------------------------------------------
________________ a. 2पा.. 1 सू. 137-143] अमोधवृतिसहितम् 123 पादी आध्य्प्दिते। प्रापारीह्यपदि हस्तिनं. बाह्यति । निकुध्यकर्णी निकुच्यकणि धायति । भाव उपस्थानियवाद मध्यभावज्ञा । हि लक्षणे नानु तत्सर्व निपातनात् सन् । क्रियाविशेषणाचान्यत्र न भवति । हो दण्डावस्या शालायां द्विदण्डा । द्विमुसला । खौआशित खकर्मापुरुयात् ॥ 2।1।137 ॥ अपडल आशिजू लंबा, अप इत्येतेभ्यः खः समासान्तो भवति । अनुयाणि क्षोप्यस्य अपडलीणः । पितुः पितामहस्य पुत्रस्य चादृष्टीन्यते, अष्टानि नानवा पक्षपक्षीण मन्त्रः । अपक्षीणा kriidd'aa। द्वाभ्यामेराद्धिघेत्यर्थः (? द्वाभ्या प्रारत्वधः ) अपन को क्रीतः । न विद्यन्ते वा पक्षी व्यस्थापडीपो मनस्कः 1. विचारेण विया प्रवर्तत इत्यर्थः आशिता गायो यस्मिन् तावित जयनगरण्यम् । निपातनात्सम्बल बलङ्कर्मणः । अलम्पुम्पेण राजापानस्थित समासः अस्ति वाघीनशब्दः वायवधीनं होति । 7 वोऽदिस्त्रियाम् ॥ 2।1।13॥ मयत्यन्तात् समासात् प्रत्ययो भवति वा न चेन्स दिए (द)स्त्रियां वर्षति । प्राङ्- प्राचीनः । उद- उदीचीनः । सम्यङ्गमीचीनः । अदिस्त्रियामिति किम् ? प्राची उदोची दिए । विग्ग्रहणं किम् ? प्राचोच शाला । अर्थावना शाला स्त्रीग्रहणं किम् ? प्राक्प्राचीनं रमणीयं । दिश्यन्तिं नपुंसकम् । परोत् ॥ 12/1139 ॥ ऋ पुर् पचिन् अप् इत्येतदन्तात् समासादकारः समासान्तो भदति । अर्धर्चः । उप उच्चारितः । श्रीपुरम् । विस्स्त्त्र्म्। पुरम् । त्रिपुरम् । स्फीतपुरी देशः जल मथः । स्वलवथः । उप्व्थ्ति। विशालपनरद्वाजोऽस्मिन् द्वीप m । समोपोन् भम्--उटाम् । गुरव सिद्धं गुर् पथीत्येतयोरागमेपि तत्प्रयोगनिवृत्यर्थम् । 'डुरोऽनस्य ॥ 21 ॥ 140 ॥ या धूरक्षसम्बन्धितो न भवति तदन्तात् समासादकारः समाखको भवति । राजा दम्पम् । अनक्षस्येति किम् ? अक्षः 1 हृदधूरक्ष: / सङ्ख्योदपाण्डुकुष्णाद्भूमेः ॥2॥ 141 ॥ यायानिः उदक पाण्डु कृष्णैत्येतेभ्पश्च शब्देस्यः परो यो भूमिशब्दस्तदन्तात् समासान्तो भवति द्वयोर्भूम्योः समाहारः द्विभूमम् । किभूमम् । द्विभूम प्रासादः । विभूनः प्रासादः उदशेची भूमिः उप्न्न्म्ः। उदग्भूनो देशः पाण्डुनूनम् । पा भूमी देशः । कृष्णभूनम् । भूम देश इति किम् ? सर्वभूमिः । उपसर्गाः ॥2॥ 142 ॥ उमगे या प्रादिः उपलभते तस्मात् परादध्वनः यत् समासान्तो भवति । प्रगतमाज्यं शकटम् 1 प्रावो रथः । उपक्रान्तमध्वानमुपाध्वम् । निरयम् । अत्यध्यन् । प्रत्यन्यवात सामलोय ॥ 21 ॥ 143 ॥ प्रति अन्य परो यो सानन लोमन् इत्येकी शीतकतात् समासद असतान्तो भवति । प्रतिगतं साम प्रतिक्षामम् । प्रतिगतं सामान पः (सः) प्रतिग्रामा । एक अनुग्रानम् । बामः प्रतिलोमम् । प्रतिलोमः । अनुलोमन् । अनुलोम लोनम् । अक्लमः । अशाने तु परत्वात् विकल्पः ग्राम सम्म प्रतिसाम । प्रतिसामम् अनुसाम । धनुषामम् । 1. यो पादित किं ? निल्यास वचनम् । निर्लोभ पुरुषः । सामलोम्न इति किम् ? प्रतिकर्म । व्यर्थः अपह कम 2 पक्षाण्य- OM0ma0 / 3. अलकुम, ma0 / 4. अलम्पुरुषीयः रा 0 ma0 / प्राचीनं भाक् स्मृतं प्राज्ञराचीन नपा तथा । प्रत्यक व प्रमोदचीन 0 0 0 5 उपाची ka0 bha0 6 पनि छि, अकारस्य कारक "वाटप माथा" इति त्रिकाण्डशेषः । ka0 ma0 di0 / भूमः स्यात् पाण्डुमा पाणुमृत इत्यभि ॥ टि 8. उमदद कर गे। 6. वाइ
Page #145
--------------------------------------------------------------------------
________________ 144 [ a. 2 पा. सू. 154 - 117 प्रतेनतः सतस्याः ॥ 21 ॥ 144 ॥ प्रतिदावरी में परशब्दः सप्तम्यमास्तदन्तात् समासात् उरसि वर्तत इत्यर्थः । सुवर्थेयीभावः । उरसि प्रतिष्ठित तु समासान्तो अति प्रशुर विगतः प्ररः । शाकटायनध्याकरण समयान्धान्तमसः ॥2। 2|145 ॥ गत् समासान्तो भवति । सन्दतं दमः रु अर्थहीन समसा, अवहीनं तमोऽस्मिन्निति या अतसम् अम्बे च तमश्चेति वा अन्यतमसम् । सम अत्र अन्य स्त्येतेभ्यः परो यस्तमस्तदन्तात् समासाद् समक्ष सन्दतं तमोऽस्मिन्निति का सन्तमम् । अग्रहीनं रामः, अन्धं करोतीत्यत्वम्, अन्तमा, अन्तमोऽस्मिन् तप्तान्यचाद्वदः ॥ 2112146 ॥ तप्त अतु अब इत्येतदसत् समासान्तो भवति । तप्तं तुम इवानधिगम्य रहः तप्तरहसम् । तप्तं रोस्थेति तप्तरहसः । अनुगतं रहः अनुगतं रहसा वा अनुरहसम् । अनुतरोऽस्येति अनुरहसः । दाहीनं रहा अवहीन रहा वा भवरहतम् । अवहीनं रहोस्पेटय रहस ब्रह्मदस्ति राजपल्यासः ॥ 21 ॥ 247 ॥ n हस्तिन् राजन् पल्य इत्येतेभ्यः परो यो वर्चश्शशब्दस्तदन्तात् समासात्यमान्तो भवति ब्रह्मचयम् । हस्तिव सम् । राज्यवर्चसं । पत्यवर्चसम् । एतेभ्य इति किम् ? नृपाः सोमाचसः । स्पिर्धि मात्र राजस्थीति समासान्तविधेः बवचिदमित्यस्यात् तत्र जीवकोष स्थापोइदिति निर्देश गिते । ॥ 2114 ॥ अशिशदान्तात् समाधावद् समासान्तो भवति न चेत् सोऽक्षिशब्दः प्रावर्तते । लवणाक्षम् । पुष्कराक्षम् । वराक्षम् । गाक्षम् । महियाक्षी गुग्गुलुः । माण्यङ्ग इति किम् ? अजाक्षी । जो वाभा परमा काभ्याम् 2/4/146 ॥ राम् कट इत्तदशिशदादत् समासान्तो भवति समक्षम् । कटाक्षन् । प्राप्यर्थ' चनः । प्रत्यमरव्ययीभावात् ॥ 2।1।150 ॥ प्रति अनु इत्येतत्पूर्वी बोऽक्षिशब्दस्तदन्तादव्ययो भावादत्समासान्तो भवति । प्रत्यक्षम् । अन्वशम् वर्तते । प्रत्यनोरिति किम् ? उपक्षि वर्तते । अभावादिति किम् ? प्रतिगतेऽक्षिणी (अस्येति प्रत्यक्षवदत्तः । ॥12॥ शराद्यन्तादव्ययीभावादत्समारो भर्यात उपशरदम् । प्रतिशरदम् । उपत्य - दम् । शरद्, स्थदु, तद्, गद्द् इहि हिमवत् दस बुमसू मनस, विवान् दिश, दुर्गा, विश आगह, जगह दम् इति वरवदिः । न्न्वानिया। जराया ॥ 11 ॥ नराशन्दादाभावात् समासान्तो भवति इसित्यय मादेशश्च । -उपरस दिनरम् । उकारोऽन्त्यादेशार्थः । 1 उपराजम् । प्रतिराजम् । नपुंसकता ॥25।दीरासो भवति वा । उपन्न । उपन्दर्मन् । प्रतिद्धनं । प्रत्रिक प्रशाम निशान अब पूर्व L विकल्पः ॥ खानः ॥ 211434 अन्नभावासमतो उनतम् प्रतिक्षम् । अयान् प्रत्यात्मन् । गति । 4. अन्यं तमस्वपीत्यमरः 00 / 2. बरहल, ka0 ma0 6. विधिमान् राजवचेस्विति समा ka0ma014 -वाक्षम् स्वाक्षम, महिषा ka0 ma0 / 4. उपत्यदम् प्रतिपदं शरत, ka0sa0 / 6. ki0ma017 अन्यत्र जयन्ते गिरिनदीति सूत्रेण विकल्पः । ka0ma0pra0 8 रथयं चादेशः । ka0 ma0 / ..
Page #146
--------------------------------------------------------------------------
________________ ERNAT a. 2 पा. 1 र 1663] मोधवृतिसहित गिरिनदीपमास्याग्रहायणीजयः ॥ 212 ॥ 255 ॥ गिरिनदी योनास आग्रहायणी - व्यायाज्जरन्वाच्याययभामायान्तो पति गिरेशतः गिरम् गिर्म्। उपरि उपयोमा उगमान उपनम् । पद् । उपनिधम् । उपराम उदककुभम् । उप अन्तगिरि । गिरेः समीपम् उगम् । उपायहाणि । सख्याया गोदावर्याः ॥21।15॥ बेति निवृत्तम् । यावाचिनः गरी यौनदोगोदावरीच्येतदन्तादावर त्रिगदाधरम् । गोदारा इति किम् ? उपनंद अव्ययीभावादिति किम् ? एकनदी । सर्वमेकीदीरे । वह न दित्यार्थम् । सरजसो पशुनानुगम् ॥ 219 ॥ 157 ॥ सरगरा पशु अनुगन इत्येतेन्दयोगाय अदन्ता नाते । सहरजसा र्ज्सा। माकपचाः । समीपमुपशुनं तिप्यति निपात देवोऽय् । आयो । गधावा सानुग्म्। नुरित्यव्ययीभावः यदि न भवति । गवां पदनुगु यानम् 145 जामद्वाणः कर्मधारयात् ॥ 2/1/158 ॥ जात महत् वृद्ध पत्येतेभ्यः परीक्ष शब्ददन्तात् कर्मधारय समासान्तोद्भवति । जात उक्षा जातोक्षः । महोक्षः । वृद्धोक्षः । जाति किम् ? परोक्षा उत्तनो उन इति किम् ? मद्दारयधुः कर्मधारादिति किम् ? जादस्योधा जावोक्षा । / वृद्धोशा । स्त्रियाः पुंसो ब्राच्च ॥2॥13॥ स्योदात् परो यः इन्द्रादन् रागान्दो प्रतिकाराच्चस्त्र विस्मयं गताः । कर्तवारयात्स्वा पुमान् आशः स्त्रीपुचः किम् ? विमान् स्त्रो इति शब्दस्याद् स्त्रीपुंसम् । स्त्रीपुंस्त्रीपुंसा: स्री दिख राधायाच्चेति चेन्नडुदयं जुवाहोरा नदिवरात्रिदिवाहविर्यष्ठीवपदृष्टी वाक्षिभुचदारगवम् ॥ 211 | 160 ॥ गायत्रान्ता निपात्यन्ते । धेनुदय धन्वनाः । जयमाहारान्यनम् । रामहरे उतरे सिद्धम् । ऋ च यजुद ऋग्यजुषम् । महत्व राति महोराक्षः पुष्याधिकाही नवदिच रात्रिश्च दिवा च रात्रिधिवत् । रात्रिदिप च प्रितुम्। निपात्नान्। अह्त्व दिवा च अश्विम्बहर हरित्यचः । वीप्सायां द्वन्दस्मादेव निवासाद्दशमित्यर्थैत्यपरे । अआज्यतरः किल रात्रिधचः । छन्दोन ऊर्मीयम् । अयागादिलोपोनिनादनात् । पादौ च भवन्तो व पदोयम् । पश्च । अक्षिणी च भुवीच अधिध्रुव्म्। दाराश्च गावश्च दारयम् । अत एव nipAtanAdupAdezI'kSidAravAdamoraca पूर्वनिपातः । इन्द्रादिति किम् ? घेओरनड्वान् धेन्वनान् । ऋग्यजुर्यस्य स आग्यजुः । वसनवाङ्मयवधि पठा समाहारे ॥21।16॥ कारकात् समाहारे वर्तमानात् गान्यदिवा व अनयोः समाहार इति वाक्त्वम् । श्रोम् । वाग्दृपदम् । पदम् । धावम् विछोपानहम् । गोदम् । चुप इति किम् ? दृषद् च सच्चि दूपत्थमिधा समाहार कि ? प्रावृन्द्रादिति किम् ? 19 1. नदीसरे ka0 ma0 / 2 आयायां स्थात्प्रभूतागामिकालयोः' इति वैजयन्ती ka0 ma0 Ti0 / 3. याइसक0ma04 पुंखु, छवि 0 na0 / 5. अनस्य ru0 sa0 6. समाहा धान ।
Page #147
--------------------------------------------------------------------------
________________ शादटाथनन्याकरणम् [a, 2 पा. 1 सू. 162-121 हिगोरखनोद za162॥ अन्नन्तायन्शब्दाच्च द्विगो: समाहारे वर्तमानावट समासान्ती भवति / (पच शक्षणः समासा इति) 1न्य्च्त्क्स्सो। पञ्चतम् / दशाक्षी / दशाक्षम / द्वमहः / यहः / अहोऽस्याटीसि पर्यंदाराआदवारस्म लुग न भ्व्ति। द्विगोरिति किम् ? समाहृतास्तक्षण: सन्ताणः / समलाः / समाहार इति किम् ? दाभ्यामुधाम्यां : भुक्स्सा। अक्षा / योरलोभषः मह्नः / ytH। ala idamaDdhiAna सभाहारे लादेश वाधनाम् / द्विरायुपः / / 2 / 1 / 163|| "द मि इत्यताम् परो म आयु पाउदर तदन्ताद टिगो: समाहारे वर्तमानादट् समासान्तो भवति / यो रामो: समाहारः द्वधायु पम् / न्यायुधम् / द्विवेरिति किम् ? चतुरायः / समाहार इति किम् ? तयार: प्रियः / यामुः प्रियः / अजलेश्चालुधः rA964 जिम्नां परो योऽजाल वायरतापाता विभौरद रामासात्तो भवति ने चत् स द्विगुद्धिसलुगन्छो भवति / स्योर जल्यो: समाहारः द्वयनलम् / यदलम् / सारामजलिभ्यामागरान् द्वयञ्जलगलम् / जलरुप्यम् / व्यञ्जलगयम् / यलरूप्यम् / दायञ्जली प्रयो यस्व रामलिनियः / व्यरलिनिय इत्येवं तेषामुत्तरे वा ग्रहण मिहापि सम्बतयते / चकारो दिरित्य्स्यान्क्र्स्स्न्नार्थ्ः। अलुच इति किम् ? दाम्यामचलिम्मा कीतः दूधम्मलिः / यजलिः / हिंगोरिति किम् ? योरनलिक पशि । यजलिः / खार्था वा // 2 / 1 / 165 / पारोशासार द्विगोरटु योऽद् सगासातो भवति था। दिनरम् / द्विसारी। पिञ्चवारम् / पम्पसारी / शिष्टारमनन् / डिहारेगयम् / पञ्चखारहप्तम् / पञ्चसारीरुदम् / हिसारप्रियः / द्विखारीजिंगः / स्भ्य्तार्माः। प्द्मारोध्न्ः। अथ सुमनविसेपः / तत्र लुच्यगोणीमुतन्योः यत इति लुनि पुमनामाकमोदितारः / निशामा दियो दिगोरितीकारे द्विखारो। द्वि गोरिति किम् ? जगतारी: kvishaarii। अर्धाच ॥2॥166 // अर्थात् परो यः सारो शब्दस्तदातात् समासादलुचोट् समासान्तो वा भवति / समामिदस्म 2: प्रतिपदं समासस्तत्र' विधि:1 अर्ध खार्याः अपंखारम् / अध्खारो। योगांवभाग उतरीय द्विगोश्चय भयोरस्यानार्थः / भावः / / 21 / 167 // दति नितम् / दाईशब्दात् परो यो नौशब्दस्तदन्तात् समासादहिगीय नोशब्दारचोट समासासों भ्व्ति। अनाव: अर्थवावन् / अर्ध्नावी। द्विगो:--दिनाथम् / पञ्चनावन् / द्विनावस्यम् / पम्मनाम्यम् / दिनावरप्पा / मिति : / द्विनामधनः / अलच इति विनाभ्यां नोभ्यां फ्रोतः विनोः / पानीः / दार्थाच्चरिंग किंग ? 6.5.1.1 परमनः / कारो ज्य्र्थ्ः। मनावम् / भर्पनायोस हि स्त्रोमाया श्यते / गोस्तत्पुरुषात् // 2 / 2 / 168॥ गं:शब्दान्तास् तर पुरुषाबलचोट समासान्तो भवति / राजगनः / राज्ग्यी। पुशनः / योगगो / सिंगरः / अचगनी / पञ्चमयम् / दशगवान् / पञ्चगयमयम् / प्यम् / पपगशियः / म . ! विषगुः / शगुः / अमुच इति pi.g ? पञ्चभिः मउभिः कोतः ओर्य्: / दशगुः / __ राजन खलः // 22:166 // आनुस त नितम् / रामन सन्ति इत्येतदन्तःत् तत्पुरुषाद स्मासाम्लोनाल्। देव्स्ः। महाराषः / दिनम: / पहादी राजां समाहारः प्च्च्राजी। dshraajii। दशभिः भि: मोतो नाराज्ः। भारत / एवं raajshkhH। महाराखः / अतिसखः / अतिस्खो। 1. साहिति- 2013. य:, चलप्रियः, द्वा-0 bh0| 3. इत्यायेके, क. म. / 1. मुलापा-50 सः / 5. सर हिल- m0| 6. सत्राविधिः कन0 / 7. सखेक0 ma0
Page #148
--------------------------------------------------------------------------
________________ a. 2 पा. सू. 170-76] अमोघप्तिसहितम् पञ्चसत्रम् । दशसखम् । पञ्चसालः । dshskho। पञ्च सखप्रियः । मद्रागां राजो मदराज्ञो । कश्मीर रागो । विद्याराजीति राजनिति नकारान्तोनदेशादनकासन्ते न भवति । प्रधानमोडम्योऽविति विपि उद्धृतद्धितमीवास्यामा शनिवार्थ भावान गुमायागाचे ज्ञापन भवति । ग्रामकोटालक्षणः ॥ 2 / 1 / 170 ग्राम कोट ताभ्यां परो यस्तक्षनशब्दस्तदन्तात् तत्पुरुपादन समासान्तो भवति । ग्रामस्य तक्षा प्रामतक्षः । ग्रामभृतः साधारणस्लक्षोच्यते । फुटी-शाला भस्या भवः कोटः । कौटल्तक्षा कोटतक्षः । स्वापणशालायां यः कर्म करोति स्वतन्त्रोऽप्रतिबद्ध इत्यर्थः । ग्रामकौदादिति किम् ? raajshkssaa। राष्ट्राख्याब्रह्मणः । / 2 / 12171॥ राष्ट्रवाचितः परो यो ब्रह्मन्दाब्दस्तदन्तात्तत्पुरुपादट् समासान्तो भवति । राष्ट्रे बहला सुर:ष्ट्रब्रहाः । य: सुराष्ट्रेषु यसति सौराष्ट्रको ब्राह्मण इत्यर्थः । एवमयन्तिग्रहः । काशीब्रह्मः । राष्ट्रात्यादिति किम् ? देवब्रह्मा गारदः । आरपणं राष्ट्रवाश्यर्थम् । कुमहतो वारा।172॥ कुमद्दत् इत्येताम्मा परो यो ब्रह्मन् शब्दस्तदन्तात् तनुरुपादद् समासान्ता या भवति । पापो ब्रहा हु , मुना मा म . | महालसा काह्मण इत्यर्थः । सुनोऽतेः ॥21।17॥ अतिशयात् पसे नः श्वनशब्दस्तवन्तात् तत्पुरुषाद समासान्तो भवति । श्वानमतिकान्तोऽतिश्यो पराह: अपन: / असिश्त्रः सेवकः-स्वामिभक्तः । दातिश्वी सेवा । नीचा । गोणात् ॥ 2 / 117॥ जणेन यः दाब्दः प्रशिक्षाविपयादन्यत्र विषयान्तरे तत्सदों यर्तते लत: परी मः श्वनशब्दस्त तस्मादः समासान्तो भवति । व्याघ्र इस पानः श्या व्याघ्रश्वः । व्याघ्रादिगिकोणत्तनुगताविति समासः । स एव वचनात् शब्दस्य परनिपातः । एवं सिहश्यः । वृकश्यः । एसपथः । गौणादिति पर्वपदनिशानादिह, भवति- बालर: वेव वानरहवा । गौगोऽयं का सतायट नयानः दबैव व्यानरवः । वृकारवः । पुरुप्त्र्ः। गौणादिति वचनादिह न भवति, कारक: श्वा कालकश्या समासान्तो विधिरनित्य इति वानरश्वत्थन न भवतीत्येके । अप्राणिनि ॥ 2:1:175॥ अवापिनि यो गोगः श्वन्दाम्दस्तदन्तात् तत्पुरवाइट् समासान्तो भ्व्ति। वंव वा अरूप: त्राति आव्.pshcH। फलकश्वः । शक्टवः । अप्राणिनीति किम् ? कालका वेव कालकरवा । गोणादिति किन ? आप या नाकपश्वा । गुरवच्छारेऽपि स्वब्दो रूढो न गौणः । तथाप्नुपमानादेवापर्यश्व इत्यो व भवतीत्यने । कोजित लु गौणादिति मापेक्स्स्न्ते। अपरे गौणादप्राणिनी त्यामेष: योगमनीयते । तेषां व्याघ्नश्चमाधिन भवति । सगोत्तरपूर्वाचन सपथना ॥ 2 ॥ 1.176 ॥ गुग जरा र पूर्व सपो गणाच्य पाया गरों यः सपियशपरता तारबार लामासत: मयति । मृगस्य सत्रिय मृगरावपन् । उत्तरं सविथ सपिथ" उत्तरं वा, उत्तरतक्थम् । एवं भय । गौणात्-कालसमय हलक, पालक सदिय फल कसक्यम् । मृगार्या दुतरपूर्वान्त्र सवनोद । रामनगर । 1, नृधुनिश्च यादिना डो । क.. म. दि. 1 3. विपि बन्दवाचित- क. ma0 / 3. समा10 ma0 / 1. शाला, दया- ka0 ma0 / 5. 'पार संपदः ' इति नामालिङ्गानुशासनम्- क. म. टि । 6. दमा, ग. सिंहसः, पा- 20 m0| 7. माश्वा A- का. म. "तेऽक्षे शारिफल केळतोक्षामिति । " इत्यमरः, ka0 म. tti0| 8. 'अथ स्याचिकोड कालकोऽस्त्रियाम् ?' ka0 मा Ti0 / 2. श्राकरशमोन स्विच, क. भ. टिः । 10, शास्सन्दः शास्यिआयकः, सधा योग:-"कालकास्या सपा महमल: क्राति रागिरिः|" विदग्धचूर्3आमणिः । फै0 m0tti0| 51. -दि चिमन्ति । ka0 ga0 / 12. नीती- क. m.| 13. सकटन उत्सरं kA0 m0| /
Page #149
--------------------------------------------------------------------------
________________ मायादगाका गम [a.2 पा, 1सू. 137-183 .::. सरोडको मायसो जाजिनाम्नीः // 2 / 1 / 177 // सरस् आगत् अग्मन् अयम, इत्येतदक्षात् तसा गानाको भवति मातापि नानि च विषये सम्भरतो विशेषणम् / जलसरसम् / मानुस नरशम् / एवंनामनो रार्मों। मानवारीत jaataavishyko। उपानसमित्यन्नविशेषस्य sNshaa। महानरा फकस्थान / र स्थिमित्येक / गोगसं जातिः। अमृताहमः ! स्लाश्म: 1 विण्डारमः / कनकाश्मः / समाजासाबारी / पिडामविनामेत्ये के। कालायसम् / लोहितायसम् / तीक्ष्यायसम् / ayojaativishessaa| लोहिलामी: हिमामयये / जासिनाम्नोरिति किम् ? परमयरः / परमानः / उरसोऽने // 21148 / / अयं मुलं प्रधान श तत्र वर्तमानो यः उरस्सन्दस्तदन्तात् तरपुरुषावट समासान्तो गवति / अश्वा उरः अन्योरसमश्यते / अश्वाः सेनामुनमित्यर्थः / अश्वानासुरः अश्योरसं दर्जवत / अश्वाना समपरेशनिस्व:श इत्यर्थः / अपवार काहि / श्वानां प्रघानमित्यर्थः / एवं रबोरराम / हस्यू. रसम् / अन्नपति निम् ? ashvaarsyaarii| ग्रहः // 2 / 9 / 17 / / ठानामात सापावट् समासान्ती भ्व्ति। परमाहः / उत्तराहः / एमाहम् / पुण्याहन् / 'दिमागम् / / सख्यातानाजरच // 31 // 188] सख्याशब्दात् परो योऽहनशब्दस्तदन्तात् सत्पुषाक्ट् समासम्तो भवाश सत्य साहमय बाउलादेशो न्य्ति। सहरूपातमहः सल्माताहः, राख्याताः / देशा मनाम न सिखः / नमार उत्तरलाभादेशत्पाद snniyogshisstthaarthH| अन्यथा हि अटोऽपया विशाता तथा नियात्रा न स्यात् / सरुमा उपयसाशात् ॥1॥ गङ्याशयोऽश्य प्रः सर्वशब्दादश एकादेशमादि भनय पर. योघन्तामरतनात् परमारतो नयति तत्व पाइनशब्दस्य नियमहादेशो भवति / उपोरहोर्भयः द्वमा गः / इगली । एवं मल्लः, वह्नीं / हनी प्रिये गरम स महप्रियः / यह प्रियः / वन्दनी जानलमा: / यहा / प्रत्ययम् / मत्सलः / अत्यही कथा / निरल, निरली बेला / यर्थ:-जयो / संगलि / अपरालः / मध्याहः / साथाहाः / पुण्यवसिनशानेबाच्चाहाः // 21 / 1826 पुष्य बर्मा दोघं राहयात एक इत्येतेभ्यः शम्यारात मागिन्याप परो यो राभिमाभ्यस्तदन्ताद तत्पुरुपादन समारतो भवति / पुण्या राक्षः राम्ः। रामः / स्ण्त्राः। राष्ट्रमात रात्र्ः। नारायः / सरयायाः-द्वयोः राभ्योः समाहारः रामः / निराधः / गी: यामः द्विराषः / द्विराना। पिरानः / विसभा निराश्रियः / मिश्रिप्रियः / रामजातः / गिरानज्ञातः / अम्बाश-अतिरायः / अतिरात्रा। नौरात्रः, नोर्ना। सर्वातरारानः / शारीरामः / आर्मार्ः। कानः / तितोयसयः / एकरहण सङ्गानालेदानेपानामाणार्थम् / गुला: "I SENA: | दोब्बर स्त्रियां ह्प्भाया। नेयमश्वावसीयस-निश्रेयस-सुशवायुप-गोष्ठन्व-विस्ताच-त्रिस्तावाः / / 2 / 1 / 183 / / 5यःश्रेयशादयः प्र्त्य्नाम्स्त्पुरायो। यह सरगनानु पप तत्सयं नित् शिम् / शोभन श्रेयः स्वःपनन / योगिनियामागचनमः / थाशीविपर्यनयोः प्रयोगः / श्वश्वसं तेबात्त्। दव पसीय ने भुत / विदितं वा निःश्रेयसभन रहित कल्याणमित्यर्थः / पुरुपस्या: स्पायुम् / गोप्ठे शनीयः / स्वावशी, shistnaa। विलायती, निन्तावा। बैदामन यो: प्रयोगः / निस्तावा वेदिः / विस्तार दिः। प्रतिधा मिगुगा त्रिगुणा च विकुली वेदिरेवन्यले अन्य प्रापि दृश्यते द्विस्तायोऽग्निः / 1-समिसि का ma0 / 2. सुदिन शोजना स्याद् बुर्दिन सहि पर्यये / ' इत्यभिधानम् / 10 ma0 त्तिक्। 3. न्योपाल-कम । 1. -नुनमा कम / 5. गोष्ठश्वच स यो ट्रेष्टि स्थान इव स्थित पुमान्" स्यानचिन्तामणिः स. स. 12- | 5, "तदिलिमुद्रायां युधेऽलक रामाले" इति विश्यः / : ::... .'--:.
Page #150
--------------------------------------------------------------------------
________________ a. 2 पा. सू. 184 - 160] भोपतिसहितम् व्ययात् संख्यावा उः ॥21।18॥ व्ययाच्च परो यः संख्याशब्दस्तदन्तात् तत्पुरुषात् डः समारान्तो भवति । न दश अदाः। अनवा । न्यूना दशेत्यर्थः । कल्यते । गितस्त्रियः निस्त्रिराः सुगः । दिगर्भता पण त्यात निश्चारिकानि । आगमन जीपीए वोचत्यात् । नशग्रहणं न नव्हति प्रतिपेद नित्यम् । यया इति किम् ? न तस्यादिति किम् ? न विद्यन्ते यो यस्य ( रा ) अभिः । शोभना (सः) नृषिः । निःस्वरूप nishit। (वत्) निक्षेपष्टते । दर्षा गुधिः । जामा इति किम् ? स्ख्यायाः232285॥ अन्यच् परो यस्तदात् तदपुरपात् समासान्तो हो त । धगुलम् । इदम् । गुलत्रिय । गुलप्रियः । गिरङ्गुलम् । जत्गुलम्पादिति किं च्ला। अनङ्गुलिः पुरुषः बहुवीहेः काष्ठे टः ॥2॥16॥ अगुल्यन्तावद्रोह का वर्तमानाद : समासान्तो भवति । | | चतुरङ्गुलम् । प्न्य्चान्ग्गुल्म्। धान्यानां कण्टकानां वा । वीणादिति किम् ? उपाङ्गुलिः । परमाङ्गुलिः । प्रमागाउनुलम् उपाद्गुलमिति प्रमाणागुलधान्यः myn। नकारार्थः । स्वा ॥ रा सन्तो भवति । गोगरयः । विशालायाः विशालाक्षी । कमलाक्षः । कमलाक्षी । राव्यक्ष्य प्रतिसादानुः । त्वा इति किम् ? दीर्घरा विश्व शनादम् । स्यूलाक्षिरिपुः । त्ररिति नि ? उत्सव यामाथि । दक्षिणाक्षि । सूनुशब्दस्तदन्ताद्बहुत्रः समासान्तो द्वित्रे मृनों वा ॥ भवति का विविध 149 विष ॥ 21 ॥ 18 ॥ प्रमाणीसा माणाव्दान्तात् सहावा चिद्यदाताच्च बहुब्रीहेड: सभासन्ती नवति । स्वोग्रमाण पांगणा: कुटुम्बिनः । कल्याणं प्राप्यस्य (सः) सल्यान । द्वित्राः पञ्चशः दिशः शिवताः । आसन्नदशाः । उप । उपगाः । पावस्तपद अनुत्रिः । प्रियायाः । त्रिचतुरोपचतुरातुरविचतुरचतुर सुमात सुश्व सुविधैणिपदाजपदप्रोष्ठपदन्यतुरलशारायसमक्षणिक निषाद सम् । रिकुः ॥21।10॥ श्रयचत्वारी या विचाराम ते उपचतुराः । अवश्यमानानि अविद्यमानानि चत्वारि यस्य चारि यस्य स विचतुरः । सुमानि शोभनानि नाचला । (तु) प्रातरस्ता (सु)गोभनं करोतिसुखः (तु) नोभ फर्म दवात दिवः । एवति एयोनः पादशन्दस्य पशवः । एवमजपदः । प्रोष्ठपदः ॥ प्रोष्ठो गीयते । पोयो " इति च्र्खा। शादविकुक्षिरस्यति शारिकुशः । निपातनाद्विपव्यवस्था । न भवति यत्मात्यः । उपात्वारो येन (स) उपाः । 4. शब्दान्तरम् ka0 00 6. किम् ? कन्यार्थेषु इषि संख्लक0 ka0 sa0 [hiM0 1. नमः a0 bha0 2 या म्यूदा नव न्यूना दशेत्यर्थः । ka0ma0 / 3. निखि सत्र इव । निशि मटिव -तू इस्समासान्तो मदति । ka0 ka0sa0 / 7. गृहस्था । " प्रायेण गृहिणीनेत्राः । 8. कल्याणी शमा ka0sa0 बहु तथा कोटिंग्स कोण कथ्यते । " इति एआयुधः कुमारसन्तपः ka0 bha0 di0 / " ma0 /
Page #151
--------------------------------------------------------------------------
________________ 150 शाकटायनस्यकरणम् [ a. 2 पा. 1 सू. 191-199 4 प्रधानस्त्री उद्भ्योऽम् ॥2॥ 161॥ समासेनाभिधीयमानोऽर्थः प्रधानं या स्त्रोतदभिधाय यो उत्त्मान्तयन्तरम् रामान्ती भवति । कल्याणी पञ्चमो रात्रियां रात्रीणां ताः कल्याणीपाराश्रयः । अग रायमः रागासाथ वा पञ्चम्यपि रात्रित्वेनानुप्रविष्टेति प्रधानम् । एवं कल्याणी पछा भायो । कल्याणीतुर्याः । कल्याणीतुरीयः । कल्वाणीद्वितीयाः कन्याः । बहुवचनात्कज् वाध्यते । प्रधानणं किम् ? कल्याणपञ्चमीकः पक्षः स्त्रोग्रहणं किम् ? कल्याणपञ्चमका दिवसाः । कल्याणद्वितीयकान्यहानि । उद्ग्रहणं किम् ? द्वितीय वाणीका भार्याः । वकारः विति तद्धित इति पुम्भावाः । स्त्री निवृत्तिः काम्यत इति राम स्त्रियामुयपादः पुरवावी न भवति । अन्तर्बहियां लोम्नः ॥16॥अन्त्र्भिस् इत्येताभ्यां परो यो लोमनुशब्दस्तदन्ताद् बोद्देश् मसान्ती नदि । न्यस्य स शन्तलमः । बहिर्लोमः प्रावारः । L नञ्होचउ माणववरण ॥1।13॥ बहु इत्येताभ्यामुत्तरीय ऋकुशब्दस्तदन्ताद्बहुमोहे समासान्तो भरत या मायेन विद्यते टोस्स्पषो माणवकः । बहुवृनो ब्राह्मणः । माणवरण किम् ? सूक्तम् । ऋक्थ्यपोऽदित्येव सिद्धे नियमार्थं वचनम् । मान्नेतुः ॥ 21164 ॥ भान्दानवाचिनः परो यो साहुग्री हेरसमासान्तो भवति । तर रात्रीणां (वा.) मृगनेभा रामयः । पुमनेआः । भाविति किम् ? नेतृकाः । नेत्रेण सिद्धे नेत्र प्रयोगनिवृत्यर्थं वचनम् । रान्तो भवति नाम्नि संज्ञायां विषये । अतः ! krshnaaH। वचनाभः । नास्तीति किम् ? पोऽयं विध्यादिषु तथा पाठात् सिद्धः । नाभेर्यानि ॥ 11 ॥ रावी. मामी यस् स) निरण्यनाभः विकसितयाः । अधोनाभं प्रहसितदानिति । " मन्दुः स्थिते ॥2/16666॥ नव् दुत्सु इत्येतेभ्यः परो यो सविध-हलि शहंदी तदन्ताच् बहुव्रीहेरप् सभासान्दों या भत्रति । न विद्यते सम्परूप (सः) असक्थः असरिय: / दुस्खक्यः, दुस्तक्यि: / सुथः सुसंवि: 1 ला ला, ला सुहल, गुलिः । नास्तोरिति किन ? गौरसक्यो स्त्री वशम् । बहलिः पुरुषा । हशब्दः प्रकृत्यन्तरमस्ति । तत्र हलेः रामायान्तविधानं क नार्थम् । न हलक इति न भवति । अस्माः ॥1167 ॥ नजादिभ्यः परो यः प्रजाशब्दस्तदन्तान्री रस् सम्यसान् भवति । न विद्यते प्रजाति जनजा । सुप्र्जाः। सुप्रजसः । . अपाच्य मेधायाः ॥2॥16॥ नादिपशब्दाच्च परो यो मेधाशब्दस्तदन्ताद्बहुव्रीहेररामस्वान्दी भगति में विमेवास्या । दुवा: / 'धुनेधाः 1 अनघाः । अल्पमेधराः । मन्दाच्च ग्रन्दमेघैत्येके । 13 धन विदात् ॥ 166 ॥ पयसा द्वोन् समासान्तो भवति । नायि धर्मोऽस्य (सः) (सः) अनादार्माधर्मादिति किम् ? धर्मा I 6. yo0 ma0 / 2. द्वितीया ऊल्या ka0 ma0 / 3. कल्याणीपञ्चमेत्यत्र कल्याणीशब्द इकारान्तो विश्यान्तः । काञ्चमीक यक्ष विशेष्यवशाज् जिप्रत्ययान्तः । क.ma0 Ti0 / 4. कम्बलः । "कम्बल पन्नाष्टिनिकारणम् स एव विपरीतन्महावृष्टिनिवारणम् " ka0 20 दि । 5. कं साम bha0 ma0 / 1. नेत्रशब्देन ka0ma0kri0 7 नेतृक ka0 ma0 / ऊर्णानां संस्थान भाशी यस्य इति विधि । ka0 ma0 di0 / नित्यव्ययी ka0 ma0 / 50. तिथादिक0 ma0 / 11 ना लुक0 ma0 / 12. गाः सुप्रजसौ सुप्रजसः ka0 ka0 32. दाना महोपाध्यायमानश्च तथा च तत्सूत्रम् भन्दानुपाच मेधाया इति ka0 ma0 di0 |
Page #152
--------------------------------------------------------------------------
________________ मन त के क . 2 पा. 1 सु. 200 - 204 ] अमोधवृत्तिसहितम् 14 लम्यकणैः । द्विनयादिति किन् ? परमः स्वोस्थ ( स ) रमस्वधर्मः । कृतः सर्वधर्मो मेन सः कृतसर्वधर्मः । धर्मादिदेऽपि बोहोरागवियविज्ञानान्न भवति । सुहरितगुणसमाज्जगत् ॥ 21202 ॥ हरित तृग सोम इत्येतेभ्यः परो यो जम्भ स्तदन्ताद्बहुवम् राजशाको भवति (शु)शोमतो जम्भोस्स्य सुमना । हरितजम्मा तृप्पलम्भा । सांगजम्मा । कुरिनुपशमादिति दिनु ? चारुजम्भः । पतितजम्भः । जम्भदाददोभ्यवहार्यवचनः ष्ट्राची वा । दुग दक्षिणे बास्यैति कृत मी व्याधेन वा दक्षिण ॥ 22.20123 मिति वीरो निपात्यते सुन व्याघेत गो|द्क्स्सिन्न्मृग्ः । वेद्धुकामस्य व्याधस्य दक्षिणभागं बहुकृत्यव्ययनसुखं स्थितः । उच्यते । सुन्नेति किम् ? दक्षिण में शकटम् । दक्षिणेः पशुः । जाते सामान्यवति ॥ 222 ॥ जातिप्रश्माचान्तो भवति सामान्यवति रामःन्याधवैऽञ्यपदार्थे । आण अतिरस्य ब्राह्मणजातीयः । क्षत्रियजातीयः । शुजातीयः । दुर्गातोय: नानाजातीयः । किजातीयां भवान् । सामान्यवतीति किम् ? बहुजातिग्रमः । अत्र ग्रामं न सामान्यवाक् । कि हि ? अआपाप्रतिषेधस्तु नः । सामान्यग्रहण किम् ? 'जतिः पुत्रस्य तथा दशारानस्य 53' अस् शिशे जन्मपर्यायः । न सामान्यमर्थः । विद्वेष स्थानीयः पितृस्थानीयः । स्योयतेऽस्मिमिति स्थानीयः यथास्थान दुर्गमिति भवतीति स्थानान्ताद्विगाया स्वानेति चेदिति नरपते । 10 सृतिप्रत्ययान्मासाः ॥ 1.223 ॥ भृतो वर्तमानाद्यः प्रत्ययो विहितस्तदन्तात् परो यो मासव्यावन्तात् हुए समासान्तो भवति पन्वभृतिरस्य पञ्चकः, पञ्चको मासोऽस्य पञ्चकमासिकः । सप्तकमासिकः । त्रिष्मातिकः शत्यमात्रिका शतिकमासिकः कर्मकरः । भूतिप्रत्ययादिति किम् ? सुमासः भृतिग्रहणं किम् ? वर्षागु भयो नाविकः । वार्षिको मासोय बार्षिकमासिकः । प्रत्यग्रहणं किम् । भूमिभूतिमासकः । मासादिति किम् ? ञ्चक दिवसोत्य पथक दिवसः 1 t मुत्पुतिर मेन्यादिद्गुणे ॥ 21204 ॥ मूर्ति सुरभि इत्येतेभ्यः परो यो शब्द गुदा टेरिट्मावाली भवति । (सु) शोभतो गम गुणों 'इस्मेति सुगन्धिः । नतो उन्नधिः सुरभिपन्धिः । मूलूतिगुनेरिति किम् ? सीव्रगन्धो हिङ्गुः । नार्दित किम् ? सुरतः गुण इति किम् ? शोभना गन्धाः कुष्ठतमशदयो यस्य स भुगग्ध आपदिकः । दिति निर्मार्थः । 12 1. धर्मो यरय(सः)- kra0 ma0 / 2. धर्मान्ते द्विपक0 ma0 / 3. 'गूगल जलजम्भरसीन्मुख' इति धर्मशमदिन di0 / 4. दन्तपक्षे नृयमिय जम्भः जन्मा वाऽस्य (स्वः) गुणजम्मा । सोमश्चन्द्रस्तद्वन्भो जम्मा वास्य(सः) सीमजम्भ इति महोपाध्याय वर्तमानः । ka0sa0 di0 5, "व्यामै जम्बीरेणेपि च इति विश्वः । ka0 ma0 di0 / 6. "दक्षिणास्लुब्धगारक्षम कृ॥ 0 0 0 / 7. ब्राह्मणो जा 0 0 अनेकासु करकलापादिव्यक्तिषु अनुत्तत्वाद माह्मशशे जादिशब्दः क 8. जातिस्सामान्यजन्मनोरिति वर्णसम्भूतितिः OM0ma0 di0 6. स्थानीय pha0 ma0 / 10 का विंशकमासिकः । त्रिक0 ma0 / 55. गुणा स्वागानिको नाराको गुणस्तर्हि पिकं महोपाध्यायमानआगन्तोषी स्वादिभ्यः परान्तः कन्पस्य छा न भवति । आमन्दुरादार्थः सुगन्धिः सुगन्ध छवि वि । ka0 bha0 डि । 12. अव्ययामिति न भवति गान्धिका कम0vi0 / 0 Ti0 / 1
Page #153
--------------------------------------------------------------------------
________________ 652 शाकदागनरमा कर पा [a, 2 पा. 1 सू. 205-212 पाल्पे ॥PRON यो काशवान्ता बहुदो हरित समासाम्लो पा भन्नति / वृतस्य गन्धः स्तोम गात्रा निमशेदनः / मुगन्धिः / पाभ औदनः / अवगन्ध, जगन्ध भोजनन् / बहुवचनावामानावतार न कर ! चोपमानात् / / 2 / 1206 / उपमानात परो को गन्ध दाव्यस्तदन्ताद्वीहसमासान्तो भवति / पद्मस्येय गन्योऽस्मेति गन्धिः, पान्धः, उहालगन्धिः, उत्प्लान्ध्ः। पुननिहण नुतरत्र वाधिकारनिवृत्यर्थम् / उसल्याचाहास्वादः पादस्य दक् / / 21 / 207] / र इत्यतः रामपा निगो हुस्त्यादिजिला : 47: श्रीमद भाग्। -shegaa। पादावस्तुमान / सानोति विशारामा चतुःपाद / उपमानान-मानस्यत्र पादास्यति ज्यान गाद् / सिंगाद् / मायाद / सुक्षपाद / शुलपाच्या किम् ? चारुस्सार्ः। अस्त्यादेरिति किम् ? हस्तिगादः / य: / प्राय ? गुगः / पारः / व्यावमलः / इरान, चटोल, कन्टोलक, काण्टोल, काटोला, गण्डोल, महार, मा. दातो, चा, गुल भति हत्यादिः / वयसि दन्तस्य दर 2 / 11288॥ गमरमादिति वर्तते / सुशब्दात् सामाचिनश्च परो यो दन्तशब्दरतस्य यमाहेर ययनरय दतु ययमादशः समासातो भवति यति गम्यमाने / सुशोभनाः सुजाताः समस्ता यन्ता अति शुमा मामार: / सुदती गामारी ! लौ दन्ताय द्विदन दालः / चतुर्दन / पोछन् / वयसीति दिन् ? सुरसा त्यः / चतुत मायाः / अब मदो नास्ति / अनुततामध्यदिवश्वस्यापोति बेशित् / स्त्रियां नामिन / 21:206 / स्नील नाम कायां पिपरे बनान्तस्य दर इत्ययमादेशी भवति समासान्तः / जब दव इन्ता नगा अदिती / बाल्द्ती। prshudt॥ एकनामा कावित् / स्वियामिति कि? अयम्स: / नागवा ! : कि ? समवस्ती / स्निग्ध्द्सी। असमारा उत्तरन नाम्गीति एतावनमत्यर्थः / झ्यावारीका 110 माया रोगा इत्ये नान्यः परी चो दन्तराममा बनी रत्यययस्य शल्यानाश पासना या ना! नशामा / श्याना दन्ता भस्यति माना, यावरतः / अरोकरन्, अरोपदन्तः / नाम्नोमि किम् ? श्वावदन्ताः : अरोकदन्ताः / अरोमो निर्दोप्तः / निरिद्रता इत्यो / अग्रान्तमानसपथराशाहिपिकात् |21216 // अप्रपातापात् गृद्ध गुट वराह अदि मूपिया इत्येतस्यश्न गरो भो कुलमालायमि यन्ता अन कुमाराचन् / समागभाव दा अत्यंत शिखराद / मानवन्तः / शिखराप्रदन्तः / माला दा रा सना शुभका: अतः / उपल्या ॥ 5 प. पदको / घराबाद, परासः / जापा, दाः / म !... I AMT . वृत्तम् पूर्णान्टमकादश्य / / 2 / 1 / 212|| TT पनी यः गागपरदस्तवमा नीलबा समानान्त्री भपति वा / पूर्ण का जाद, पर्णपाद: / दिति कि ? / 1.जसा shi। सामाजिक 2 di0 / 2. 'गन्धो गन्धोपले मोशे सन्धिगर्घयोः / सतिति / shaadi। 3. सी- 1 | 1. पद्मस्य गानन्धीरयेत्यर्थः, 20 गकिअ... - इनायादिना , क म टि... 14 नाती का म्दि। माहात-पा.म.नि . अरोका निदीपम: नाम विगानाको डायसार / बा. .. समोरो मापदायत इअस्: 1 2010 त्त्। 11. तालशुदाकुदम्प रः, करन हि /
Page #154
--------------------------------------------------------------------------
________________ अ 2 . 1 गू. 213-222 ! अमांपतिसहितम् म: / 1 / 213|||4TAIT ट्रो यः का मायरान्त मोहाना गरामा Hi fi Milan IIT मरममा राम् / गागो रिया। हादस्याद्री / / 2 / 2 / 210 // निशब्दात् परो यः कम्दशब्दस्तदन्तस्य बहुप्रीहेरद्रो यर्तमानस्य लुक्समासातो नत / नगि 'कदानि ककुदाकारागि शिखराणि यस्य स त्रिकफुदग्निः / श्रेरिति किम् ? उत्कन शेजा: / परयति कि ? रिटरिः / जनादिति किम् ? निकोमः / अवस्थायाम् / / 2 / 1 / 215 // ककुदस्य चहुबोहेरवस्थायां गन्यमानायां लुक्समासान्तो भवति / आतमाहा याममा गामासाद् / वाल इत्यर्थः / पूर्णककुद् / युवेत्यर्थः / सन्नककुद् / कृश इत्यर्थः / यष्टिवन / र इत्यर्थः / न / पर इत्यर्थः / स्यूलककुद / यलमानिदयर्थः / अवस्थायामिति विम् ? एवेतकदः / जागाया जानिः // 21 // 216 // बाहेरवयवस्य जायाशा जानिरादेशः समासान्तो भयसि / सुतिर्माया भन्न 1 बजनिः / वधूजादिः / प्रिय जानिः / शोभन जानि: 1 धनुर्नम्नि ::2 / 2 / 21 // नियमाननियम् / धनुःशब्दोऽपि बटौरय ययः समामान्तो गायक प्रयोगत: / 6.तं धनं पर सतधनुः / dRshynuH। नाम्नोति किम् ? पायया / गण्टो यधन्या / घानःप:यो प्रत्यक्ष या यासारभस्ति / नाति मियान्तरल्या. प्र / विसंत fmona पति / "म्नि मजः प्रतिषान् / नरनुरान्नस् नासिकायाः // 2 / 1 / 218 // खर खुर इस्येताम्या परस्य नासिमपारस्य बनीसकयवस्व नरासाशिः समासान्तों भवति मानि संज्ञायां विस्स्ये। खरस्येव नासिका अपवरणाः / सुर द्रव नाशया रणा: / दाम्तीति किम् ? परनासिकः / गुरनासिकः / सरादिम्य इत्य के / तत्र हितीचा: / अनि: / बनाः / नमोऽस्थलाज / / 2 / 11216 // स्थूलजितात् पूर्वपदात् परम्पुर शब्दाप च ) परस्य नासिफा माग गयमादेशः सभासतो भवः / पुरव माविमा कास्य ण / वासोप्रास्। गनिनांगला अन गांचाः / स्र्ग्त्ः। पुरणसः / अस्वलापिति वि? स्थुलनाशिवाः / चकारः गाव जामानियस्याः / नाप्नोति विम्: नासिकः / तुङ्गनासिकः / उपसर्गात् / / 2 / / 22 / / पायोग ग: मादिरुपसर्गसंशो भवति तस्मात् परस्प भारिरकाशदाय बहली स्ययनवरकरा 5258मदेशः सगातार पनि / उगला नासिका अस्व सं सुखम् / प्रणता प्रद्धा का नासिषः सय प्रा / .संगमनम् / / हे straabaa1:221॥ जपर गर्मा विशयात् परस्य नातिनाशनस्य बहुरहदयरम्य सुख ग्र ररत भादसाः समामा नन्दः / विगता नासिकाऽस्म दिषुः / बित्यू: / विग्र्ः। उपरगादति किम् ? वैः पक्षिण मनिकाप भिमतिका समाजाजीना222॥ सम्प्र सम्म गरस्य जानुमादरम बहुमो ह्ययन हम प्रत्मेक का vaa55| 5:56साली मयाः / रजनी यस्म स संशुः / संज्ञ: / प्रणले प्रदरे या जानुनी अस्य UE । NET: / :) Fir ? PAnuH / स वार गाथारां ममायः / . कन्दः, क. महि / 2. नवोडा- क. म. हि / 3. धनुइशब्दनियमो नास्ति- . कम दिला. सतसंग संगामातुः क. म. टि. /
Page #155
--------------------------------------------------------------------------
________________ शाकटायनप्याक वोस् ॥2॥23॥ t परस्य नुशब्दस्य बहुवयवस्य वा रामाष्टान्तौ भवतः । उच्छ जानुस् । ऊजानुः । 157 नमामि ॥ 122 ॥ श्रीस्थान मिस अभिनेत्री नाभि नित्रम् (स्त) सुहृदयः कारुणिकः । दुवस्य इति पूर्वस्य दुःपूर्वस्य च हृदयदान्दस्य बहूइत्ययमादेशो निपात्यते । (सु सुष्ठु हृदयं यस्येति ) इति किन्तु शोभनं हृदयं यस्य ( सः ) यः सुरः । 1 L स्त्रियायुधोऽनङ् ॥ 142 ॥ स्त्रियां वर्तमानस्य बहुवोरुपदान्यस्य नकारादेशः रागासान्तो भवति इकारादेशः कुण्डमिवोधोवसाः कुण्डोनी घटोनी गोवर स्था पो प्राप्तीचा मोः । हो कि ? नाः पर्जग्गा बहुव्रीहरिति किम् ? प्राप्त [ a. 2 पा. 1 सू 223-221 ज्ञैत्येतावादेशी इनः कन्त्र ॥ 12 ॥ 1 ॥ 226 // स्त्रियां वर्तमानात् कच्प्रत्ययः समासान्तो भवति । वाचकत्वमिकः । बहुरातरावित्रा बाला स्त्रियामिति किं ? (तिम्रो बहुदण्टिको ग्रामः । चकारो 'न कच्' इति विशेषणार्थः । उरःप्रभृत्यु सित्यादः ॥ 227 ॥ उयमान्तादृकारान्ता नित्यमानागमो यस्मात्तदन्तान कन् भयर बकः । नित्या:- बहुकुमारीकः । निग्रहणं किम् पृथुश्रीः । पृतुदीयः । अम्बभूयम्भूक (लम्बभूः । भूताः ) दुर्लभ स्त्रियामिति योगविभागः । वर सर्पिस, उपानह दधि, मधु, शालि मान् ,,, en regenfa ननित्यायनानेकवचनान्तनां पाठः । न वचनान्तरे व चिल्लम शेषाशिनः कि भन्दा बहुलक्ष्मी बहुलक्ष्मी परीति च प्रार्थिकः राजनीति को बहुत नयोऽर्थात् रारा मजः परो यो शव्दस्तदन्ताद्बहुव्रीहेः कच समासान्तो भवनि विद्यर्थीत्य अर्थकम् इति किम् अन्र्थ्क्म्। शेषा सिनः ॥ 2116226 ॥ बहुप्रोक्षेः कषु समायन्तो भवन आना बहु कि ? निः परायाचिदिन आनन् । नाः (खड्वा 2. दूस स्वर्थः pa0ma0 टिंओ पुस्तक नास्ति । आदेशो वा न विहितस्तस्माच्छेषाद नः) H बहुवः । / व्यानरात् विष्णु अति प इति शुल्काचार्यस्य शासनस्य महाधणाशासी द्वितीयस्याध्यायस्य प्रथमः पादः समाहिमगमद् ॥2/1 1. लक्षि0 ma0 / 200 da0 / 3. त्रिचनहुवचनयोः ka0ma0 Ti0 / di0 / 50 ma0 / औदिकग्रहणाकारान्ता नानी ki0 0 0 "समातिमगमत्" इति ka0 म
Page #156
--------------------------------------------------------------------------
________________ a. 2 पा. 2 सू. 2-01 अमोधवृत्तिसहितम् 155 [ द्वितीयः पादः ] प्रत्ययस्य च सुपः श्लुक ॥22।2॥ समासस्मेति यतते । सभासस्प प्रत्ययल्य च निनित्तस्य रुपः न्मयते । (चित्रा गायी गमगा) मित्रगुः । शाला:! गिगो अर इति स्थित सय सरासंज्ञान तयां समायायदर या भुमा स्टक । जाममोपगावर भर तिमि तद्धितत्य. पसावमवस्य लुक 1 मिहत्यात्मनः पुकम्पति । दस्थकाम्पति । पूर्व क्ष काम्द रिपते ऽधातु प्रत्ययान्तावयवस्य मयः । समासप्रत्यमार मारय सुपः दलम्भवति 1 सीगावस्येत्यारम्भार प्रत्यारतिय गोमा भरपग: परिगलत । मयार: / अस्य यस्य अध्ययस्य त्राकृत्येह पृधारमः भलुचः पराप्य प्राप्यन्तरादुगानमारना । अन्यथा हि विश्लेपें भापासविषयं प्रस्थन्तरमनु नीदेत । . नोसरपद 'सत्त्वे शशा पतनोऽसत्त्व पक्षि यः समास उवास्तववयवस्प सुपः रम्यम्याम् उदयदे न शकुम्भवति । स्वोकायुक्तः । अल्पान्मुयतः । कतिपयानुस्तः । कुनामुक्तः । आरादागतः । अन्तिबादागतः । उत्तरपद इति शिम : स्तोकामु चिनः । उत्तरार्थ च । असस्त्र इति किम् ? स्तोकभयम् । स्तोकापेतः । खितीच एकाचोडमः ॥ 2 / 2 / 3 / इसन्तादेकानः पर मामः खिदन्त उत्तरपदे इलुग्न भवति । रायममा: / मायग्मन्यः आ TREEmarAH" / परमात्म्यः । स्त्रीम्मन्य: | त्रियम्मन्यः । श्रियम्मभ्यः । श्रममन्यः ! थियमन्यं फलमित्यनोसर युति पर्तमानः स्थलिए हानिचामषिदिति नगरलगभवति । अम्पे मया मिसियल: पति वा प्राय: स्त्रसाम तप पूरा कस्नु नि र जीम्मति भार्ताम्। वृतिश्चार्य प्रारपेयो ने npuNraabshlucH। सोलि किम् ? स्मोभानी। एचति किन् शंभन्यः । मायः । मन्दः । एकाच इति किर? ? कालोमन्याः । ह्रिगीम्न्या। पनवे प्रातिपदिकार्थे मामः शापिसोज । प्रोजोऽनस्सहोऽम्भस्तपसाष्ट्र राधा ओजस् अन्जर संहस् अम्भरा नगर इत्यतयः परस्य दस्तीकवचनस्योत्तरपद पर लग्न मति । ओजसाकृतम् । अन्जतावृतम् । सहसाकृतम् । अम्भमा पृतम् । तरसाकृतम् । तपमानासान् । तरा इत्य कवां पाळ. / तेषां तमसाकृतम् । र इति किम् ? बोगसो मानः ओजोमाव: 1 इत्यात्म्न्ः॥2:25॥ साइमन शब्दात् परस्य टो या उत्तरसंदरे काम भवति । अयनाएञ्चमः । आसन पयः । पूर्वाधिस्वार र मासः । जनार्दनः स्वारगचतुर्थ एति शामा चतुर्थोऽस्येति यहुप्रीहिः । मनस श्राशायिनि ॥26॥ पनवादात् परस्य (2: आज्ञान्नित्येतस्मिन्नुत्तरपदं परे दलुम भवति । मनसा प्रशाद शोलमन्यात मनसायी । मनसश्चाहायिनीत्यरोपां रात्रात्मनाशाय 1. नामिन ॥ 2:217॥ दादा परश्य (ट) उत्तरपद परे नाम्नि संशयां विपी शरन गति । - - 1. रापानुस्माम्यप्रत्ययावयवस्य 10 मा Ti0 / 2. स माव्न्नार्य्काम्..| 3. अध्ययीभावस्य पश्ययस्य तुप: इनुगिति सूत्र कृते समासपोऽपि नारा इति पत्र निधेइ प्राप्त जमादिकार ! अपग्या: समारं प्राप्नोति। शव्ययीभावेन पाटाव्यधानुपरत रित्यनुमानम् । मा भूदिति राशगारम्भ कर di0| . बाधाथः ka0 na0 | 5. पृथगारम्मामाये- कम. त्ति.| 6. हि विभाषा सर्व- क. म । नृतीया या सप्तम्या. 10 m00| 7. - यस्त. क. ma0 / अम्बसम्पा: i। 8. . 0 m0| 5. पञ्चभ्या u. क्र. 0 / 10. -पदं 3लुम्न भवति, ka0ma0vi0 / 11. गानमन्धः क. ma0 / सातः क. m.tti.| 12. क्रें। तथा च श्रीशब्देन न वा भवितव्यमिति धन : न; अरोपार : क) na0 / 13. दस्त्र: अनप्यमस्यानास्त्र निम्न उपदे स्मशानी कम टि.
Page #157
--------------------------------------------------------------------------
________________ शाश्वासनव्यायाम [ a. 2 पा. 2 s. -13 पूर्वोत्तर समाना नाम गाताना मनसा मन एवं नामा काचित् । किरण रा मोत्तम परे पलुमन भवति व्यापारमा मिन, बंग नम्नान वाहकी । मीनदा । परस्मैलापः । आमनेपदम् । आमाः । तिने व्यार.रण संशा पता: डगि ? सर्वेयां गामना । तांरत इति निकालनात शिसम् । व्याकरण ति नि.ग? परहितः । __ हलतः साम्याः ॥2 / 26] हलमा रदताच परस्याः सप्तम्या उत्तरपदे पा इन भवति नानि संज्ञा थिय । नचिकार । दिमादकः । अरपतिलका: / अरण्यमाषकाः । बनेकाशकाः । बहरिद्रकाः । shismaadikaaH| pepishaacikaa;| हरू शद वि ? गली वात्तिकाः। नमितानः । तम्या प्रति कि ? उन्मत्ता saanaatindeshH। वृत्तामासबीनन्दानि प्रातिपदिकासार संहानिभक्तविगेपः प्रयत सा र रामभदानुगुणा अनेकत्वलक्ष गेत्येव वनं न्यायम् । त दनोपादानव कर्तव्य मुचसे अपार्शनि वाल्वमाक्षिपससि सतो बचनेन भवितव्यमिति सप्तमोप्रहगम् । नामोति किम् सोप्यः कारे माचा इलिस।10॥ ra'rtha प्रजाना ससे धनं देयं कारः । हलन्ताकासाद परस्याः राप्तम्या लाभुता पर प्राचां बसे ग; कारहिमन पिरमे पशुस्न भनि म धामो मापन: नाम्ः। एवं नामिबिमायाः । स्पशाणः । मायाप्न्म्ः। हलेदियविला । हलगिदिका । वतो बीमाया औरय । चान्सर्भावः । कार इति किग ? अन्माहितः । कारावस्यदेतदेयम् । प्रानः मिति नि ? गाणः । या । तोति तिम् अनिपाटी गणः । दल इति विन? जलयानाः । - वाग": / नाशः । पूचंगु नानीति लोके दो विज्ञायते । पदिमापकाइन सान्प्रतिका: बाराम साथमः ..... नियमाय का अभिनिगमरम्बाहितपशुरिया दर्यदिवट । या गुरी ॥ / 19 / / नम्रीति निवृत्त । मध्य अन्त नेतान्या समसः सतम्या gu28 उत्तर पर लुनि बसि । काव्यगुणः । अन्तरः । अकामे पूर्धमस्तकात स्वाक्षात् । / 2 / 12 ॥ नूधमस्तकादाद का स्वागयातिनो हल्लावात पार परस्याः समन्या: मानशब्द का रारपदे रे दसुग्न अलि । ushigaa। शिरस्तिशिखः । pANThe haalH। bhegH| "pura बओण्ल: : 'उद्र्न्निः। शकाम इति विन्? "सुखे कामोर तुकामः ; अर्थमस्तकादिति कि शिरएः ! मस्तपः । स्थाङ्गादिति किम् ? रक्षाशी0डः । 'ऽगुजमुल्पा शाला । हाल पति विम् : अलापन । जमायालः । / वन्ध पनि वा ॥raashaa हुलकाः परस्म:: सप्तमा घन्ते वास:युत्तरपदे ग लुमति पाय: / हर मोतिरसंचा: / एतबन्धः । चक्रेबन्यः । तस्याः पति किन ? अन्धन दलगव गतिमान पत्रकार सामान्यः । धारधः । वपना: 7: | करनाल इतिज गति धाम, पासवन्धः । स्वादस्वालादाय विकल्प: / / 1. सदससु- म. 2. करण व्यव. 0 m0| 3. नाम्नीति समास । क. ma00 | 4. गुवक- क म । 5. कारसिहायएडभागाः इत्यमरकोशम्याख्याने क. म. di0| 6. दृणाति चूर्णयति मन्दपलव्यगिरि अनायते ऐपयत परणीयं दलिटर पेप्न्नी। क. न. di0 / 1, गुआभिः समसिमापः शाणा भाषचणभू । शानी हो बदल तारक उदुम्भरः ॥ लक्ष पाणिमय सवलयाः पिचली ढालपदक शुकः पाणितलद्वयम् । / क. म. Ti0 / 8. दास्य चा. म . म . म. / ..पुतेय्लि:0m0|11. उमनिमः । उपस्थे पादक मी मनमः- सिणिः । म. म. vi01 52. गवं क्षाभी का m0| 3. मुकामः कम । 14. गुरगुरुपा pA0 / 15.कसो क भ di0 /
Page #158
--------------------------------------------------------------------------
________________ म.2 पा. 2 सू. 15-21] अमोघवृत्तिसहितम् तन्मय कति बहुलम् / / 2 / 11 / लम्सात् परस्या: जाम्पा: मात उत्तम रानुनमा कलं इनका भवति / र्ल्म्भ्र्ग्ः। यत: | भस्मनिहतम् / स्मविभोर । प्रवाहेनक्तिग, उद्दिसोप्। अयानलस्थितम् / पचित प्रसिपंधो न भ्व्ति। मद्रचरः / लामकारः / क्रषि विकल्पः / सारसामगारायचा वर्ग तोति हरिपुर / दिधि । दिसोमाय गप्ता / तितुतिःचदशतिः कथिरिभाषा धचिदन्यदेव । विविध सांस्य पतुर्विधं बाहुलकं वदन्ति । का पति गिर ? भनि गारको न धन्दकारकः / हलोमि किम् ? अशाण्डः / हल इति किम् ? पुरन्दर': / रन परः / नदीचरः / ययोजिमतिचरजयः / / 2 / 2 / 15॥ 1 इत्येतस्मात् परस्य: राप्तम्या य प्रत्यय योनिमति चरज तपु चोत्त्र्53॥ सुगन) भवति / अपर स्वः / अप्सुमन्यः / अप्सुतिः / अप्सुमशि: अप्सुपरः / अतुज्ः। खुधावृधाशरत्कारमा उजे 12:2 / 16 / / दिन प्राप्त या सात काल इसरोभ्यः परस्याः राग ज एमस्मिन्नुपरे लुग भयति / दिविज्ञः / प्रायपिजः / वर्षातुनः / शरदिगः / कालेजः / क्षरवरशरबपद्धिआ / 217 // क्षार वर भार वर्ष इत्येतेप: परस्याः सप्तम्या ज उत्तरपदे इलुग्धा न मयाज, धाराः / रजः, गरमः / पारंग, पारजः / वजः, य्म्ः। शयवासिवासकालात ॥21:18 // अकालवाचिन: शरत्काल इलेभ्यः परस्याः सप्तम्या: शव पासिनु घास इत्यनारायः लुग भनाति / विशयः, विलाय्ः। बनेवासी, वनवासी / प्रामेषाम:, सागवासः / अयालादिति ? पूशिय: / अपर' लगया / हलत इत्येव / गुहाशयः / भूमिशयः / कालाद उत्तनट्काले // 2 / 2 / 16 / / इलदासात् कालबानिनः परा: सप्लम्साः तरे में न त. नट च प्ररप्या मालास तरपद परतः रदुम्बा भवति / पूलिस्। अपराले सम् / अप्र्। तरें / पूर्वालामःम् / पूर्वाहा। समा हो तमाम् / असक्षेतमे / पूर्धातनः, पूर्वाहतनः / अपराहेतनः, अपाङ्गतनः / पू काले, पूई काल / अपराले काले, अपरालकाले / कालादिति किम् ? शुक्लतरे / कालादिति स्मनपसरणं ना तनध्यक्षम्मात् / उसनट्काल इलि किम् ? म्ध्याल्य्ल्पे। तन डिति टकार: प्रत्ययायिक पर्मः / इतनमामिरे प्रत्ययाहगे प्रत्ययभार ग्रहणम् / तिनदातस्य चुदन्त इत्पग्रह पात् / हलत हि किम् / गिराया / नेसिस्य // 2 / 2 / 20 मा इत्येतयोरचौरपदय: 57 :ifi l mrsheyrnmH| मला श इल् . यसिदः / समय: 1 बिग । परम / अदरकारली / / साता ईइत्र मा हामो माया स-11 शुर पातायः याय नगरि परजेश इत्यादि विकल्प:' तिपत्रानुन तत्पुरुष बलमित्यर्थय प्रपञ्चः / ते पिन का " च / ब्राहाणाच्यंशिसानुजजनुपान्धमोपुन्दरदिवोदासदेवानांप्रियाः / / 2 / 2 / 21 / / नागाच्छमायासिनु' मिगस्यन्ते / ब्राहामाद न्याद् गृहोत्या शंसतंति हाहाणामी ऋयि. ..मन मुनि ndi0| 2. 'स्थान दुकः प्रापिळ:' करन.टि.13. नः परस्याः क.. . मप्रति / पूराराम, : पार्ण्। ka0 s0| 5. राहतम क. 20 / 6. हणम् / म तदन्तस्य / मिरासीन्या . म. त्तिण्। 2. न्दयो सक्षम्य:: क.. गर / 6. पनाति-060 10. - गप yA0 10 11.34मा निक0 म. /
Page #159
--------------------------------------------------------------------------
________________ : :. 158 शादायनव्याकरणम् [a. 2 पा.2 सू. 22-28 :. ...... विवोन उच्च मन नारा लगायः । j: अनु शानुजा कन्या । अनुपा जप अन्यः अनुपा: / अधिकृताक्षो कात्यन्ध पते । अप अतीवया (लुग्माः)| अन्य' पलुभवत्येव । पुरुममता पुमभुजा । गोई असु बरसो दुकः । तस्याः ! [3: पास. दिवशमः । दिवोदास नमः पाश्चित् (पुरुषः) / देवानां मियः, मकाः पात प्रसिद्धध पसमा अंगः । पाट्या आक्रोशे saa2॥ हलाः शानोति mnilm। Ano गम्यमाने पछ्या उत्तरपदे इसान भ्व्ति। चोरम । वासस्थमाया दावा: अमन चौरबलम् । दासबलगर । तपास्यानल भवति । पुने वा ॥ 23॥ टिल् गन्धा नवा उत्तरगदे धष्ठयाः रग्या न भवति । दास्याः पुत्री दासीपुनः । चायाः नो पाप्की। अकोसि गिम् ? पोपुत्रः । पूर्व नित्ये प्रतिपंधे प्राप्त निकालाः । घाग्दिकपश्यतो अतिपयरे रारा प दिक् पश्यत् इत्येतेभ्यः परस्याः प्ठ्या यथाप्रा गुगतान न गया : 11: / दिशा: / पश्यतोहरः परसत इत्यनार पटो । पक्ष्यन्तम्नादृत्य कृतः पश्यतोदर उच्यते । shaaynik। बामप्यालित्यत्र बुभि पारादी तया पाटादस्नु । आका:ति 6 तथ: 31 ! शेपुचखलागलेषु नाम्नि पुनः । / 22 / / श्यन् शब्दान् परस्था: पट्याः शे पुछ मामल इत्यत्तस्य नाम्नि संकायां विपये कान भवन । सरकः 1 शम" ज्छः । दानोलागलः ! नानीति किम् ? श्वशेः । श्वना । 65.ग! / रोकाल लालयित्ति विभः सिंहस्य दोकः । मिहल्ल लालम् । सवस्य युयाह गोपदं सक्तिप्रमाणे 26 ॥ मिति सभा भावः पावं च निपात्यते रायिते प्रमाण चाय । गोपदो ब्याः। या गायः । सभा निजी प्रामसभोगादिशा उर्ते। "प्रमागं गोपायो । मादकम् । आज गोपरगायरय यता परिरममादीयमान प्रमाण भई । संबित प्रमाण दल : नोपय! ! असावतेऽमोष्पदम् ॥वाना27॥ न पिसे गरन पस्मिन लोनिगिनगौरवारिति निपा। समापन विसायान् । जतिनदगोव्यदकाननोकाभिः गायन प्रतिपेधादपोपपद विज्ञापमान यत्र गया जहाभिः सरकारलया प्रकल इति म एक्ल एणप्रसनः स उज्यते । गारमायाशादिः यत्र वाचामत्यतारामभवल्लम न स्यात् नया स्मादित्यमर्थमिदं वचनम् । जाता विद्यापोविसम्वन्धमा ॥ MEETtAnAM विधाको योनिबाट सम्बन्ध मिले गति प्रवर्तगानाम्वचिना: 54 विधामानिरायनपमित बोल रपदे गुन्न भन्नति । होलः पुत्रः । हो र्न्त्बासो। पितुः पुचः । निरन्तवामी । तामिति कम? आचार्यत्रः । मानुलान्ते वानी । नाह के 1. अन्य स्थास्तु शवम् न । सोकदस्य प्र्त्य्य्वाच्द्न्। 10 di0 / 3. रलरभाव: टि । 1. "शानःधिक्षको कारण मानिनगन् । " इत्य्भिधान्म्। 25 डि. / 5.दासीपीय अध्यापनमारकासा , यिमानुसारच : 0 ma0 त्तिः। . 'य: पश्यतो हरेदर्थ समीरः पश्यामि चितागि। 7. "मचिम्म परं न सन्ति पश्यताहगः" इति नासिवान्याशुभ । कग. I , म मुलायमान कि रानाध्यमुनिका: ययमुबली भूत्या यस्यसलात्य निबार नि पूराण । 4. ग्दि। . .लिक भुजियो- कलम । 10. "आरप्यायण उपही या प्रकारात पितुः ॥ " द्वय भिधानम् । ka0 मा di0 / 11. प्रमाणगो का मा ।
Page #160
--------------------------------------------------------------------------
________________ : मा. ? 5. 2.:..3. प्रतिसहितम् 156 वच विद्यासम्बन्धस्य विद्यासम्बन्धे, योनिराम्बन्धस्य योनि सम्बन्धे, इति यथासंख्यप्रतिपत्त्युदा सार्थ, अत एव न यिवायोनि सम्पन्ध्र इति, उभयविशेषणम् । घ्प्त्त्रा। विद्यायोनिसम्बन्ध इति किम? भगृहम् । पूर्व पक्षविशेषगं किम् ? माहिएयः । मनः । उत्तरपमधिशेषण निम् ? होतधनम् । पितृधनम् । पितृगुनम् । स्वस पत्योर्या । / 2 / 2 / 29 // विधानानिये वर्तमानानाम्माराकानां पश्याः स्त्र पति इत्मे - टयमनिराम्यविनिमयपतरपस्योः या न भवति । होनुःस्पा होगा। पितुःस्त्रमा, "पिरास्वरा । गातु:मनका रास्ता । :गतिः, मुहितपतिः । मनागदुः पतिः, जनारदपतिः । विद्यायोनिसम्बन्ध प्रति किन ? भास्करा । होलपतिः । गग निले प्रतिप्तधे प्राप्त विकल्पः । मातापित उन्हें या 2 / 2 / 30 पिशव्ययोः पूर्वोत्तरपरसोईन्दै मातरवितर दधि महकारस्य भरभावी निवारय । मासा चरितच गार्पित्त्री। मात रचितराम्याम् । मातरपितरयोः । माताचिरारौ । मातापित्म्पाम्। मातापित्रोः । शरूमाम क्षों पलके वचन निर्देश उत्तरपदस्य भरभावाभिममत्वर्थ: / ह नाग्रहणायुत्तरत्र वैलि नास्ति । आड 2 / 31 / / विद्यावामिसम्बन्धे निमसे सति प्रवर्तमानानामहारान्तानांद्वन्द्वस्तरोत्तरपदे परे पूर्वस्य आज आकाराईको भ्व्ति। उकार aadshaaH। होहा च पोताच झोतापोतारो। नेटोमातारी । shaasaaprtihaaro| मातापितरौ । यातान्नान्दारी। होता च पोता च नेता पन्द्गाता च होतोतनेष्टोदुगाराआर प्रसानिति किम् ? gugshissyo। "बन्दविशेषणं किम् ? पितृपितामहो । विद्यायोनिसम्बन्धनिमित्त द्वारा किम् ? यसकारयिता रिसायोनिम्यां सम्बन्ध तामेय मिथो विज्ञायतें इतीह न भवति-देवदत्तस्य स्वहितरी । देवदासस्य पितधातरावियत्र यद्यपि प्राता देवदप्तस्य श्राता भवन पितरमपेक्षते तज्जनितस्य वधाभावात, पिता तु पिता भानु मातरमोपाते होतामोतारो, मातापिससबित्या होनादमस्तथा भवन्तः परस्परमपेक्षन्तं स्पाणि यंगे प्रजणे च सहिदानामेव प्रवृत्तेस्तरकर्मनिमित्तश्च तेषां तथा व्यपदेशः । स्वसाहितराविति व चित् । पुत्रारा।32॥ विद्यागोनिसम्बन्थे निमित्त सद्धि प्रवर्तमानानां यो दन्तस्तत्र पुत्रशब्द उत्तरपदे मारातालामाकार मदेशी भनि । पितमो नालापुत्री। इन्द्रासोमादिषु देवतानाम् ॥ 2 ॥ 33॥ इन्द्रान इत्येव नादिमु देवतावानिपु द्वन्दपुत्तरपदे पूर्वपरफा का भवति । इन्द्रश्न सोगच इन्द्रासोनो । anaavshno। इन्द्रापूरो । इन्द्रावृहस्पती । मित्रावरुणः । मूर्याचन्द्र म्सौ। अनागोरो : मनामस्तो । अआन्द्रो । अग्नावित । इन्द्रासोनादिष्विति किम् ? दयानापो । mishrvnnii। एक्न्द्मासी। अग्दिनाय । घावग्नी । इन्वायू । vissnnushvo। मूर्य्च्न्द्रो। vivaavaanishaakrii| विशनः हासरस्वदधोकनाये र्ह्व्प्त्म्। उत्तरपर परे दृश्यमानाकारत्वं प्रकारः । देवतानाति बि? इन्द्ररोगी मान्न्को। 1.-पशिसुदासार्थम् .. ग. | , "स्वधीयो भागिनेयः स्याजामाता दुहितुः प्तिः|" इति रामरिझानुशासनन् । ka0ma0 tti0|3. त्यसा- कम! . पितृष्वसा0 m0| 5. 'ननान्दा तु स्वसा पक्ष्य: 0 bha0 रिक्षा क. भ. / 7. री। दुहितरी या- क. g0| 8. -तारः । अन्यतरपदमिति दफ्टुराभारः वायपोका च नेनोद्गातारौ पोनृपोतारोद्गातारः । झोतापोतारी घनद्गातारीच होजातानेधोद्गातार प्रता-ka0 ma0 | 2. ऋकारान्तानां यो द्वन्द इति उन विशेषणम्' 0 म. 50. अत्र पितामहाशयदस्य अकारान्तवादनां द्वन्द्वो न भवति । क. म. त्ति.| 11. होता परन् पांला मान । 4 mdi0| 12. शुनाशीरी- 2. म । सुनाशार रति च विदग्धामविन्द्रराय 10 bha0 vi0
Page #161
--------------------------------------------------------------------------
________________ शाकटायन्दव्याकरशम् a.2 पा, 2 सू. 34-35 पोमवगणारी ना! पोइसोरतापदायनामाईमारादेशी गस नामाण्गो। |काम्:14स्नाद्ग्रीकार् मामशग्म विधिशात । बमा :: ना। IFTER सामगोगो माग्द्र्। नात्यविमिन्द । / 2 / 35 ॥ अनिआरय अजि श्रादेरकारे विषयभूते विष्णु इन्द्र इत्येतद्वजित उत्तरगर सागसबरीना । मिसोमवार विन्द्रग्रहणादाकारणाप्यय प्रतिषः । अतो नाम्स्तो। औद्व्र्गो। आतीत्यादेशकारोऽस्य गह्या नातस्य: घयत्वात् । अतिवाद इस नि ? समागम् । आनोनन् । उपासोप्स्ः।2।2।36॥ वायोत्तरगा परे देवताहन्दु उपाता इत्यवमादेशी भवति । उपश्य सूर्यच उपासानुम् । उपपलानाम् । पासानदेन । नन्दतमन्दो कोरान्तः रस्त्यानायकम् । . . दिवो दाया ॥22137 इत्यःस्मोत्तरपये परे देवलाद्वन्द्वे द्यावा इत्यमादशो भवति । धावा । यामी गी 1 वाटते । दिवथिव्यां वा । 12 / 28॥ नित्येतस्य यत्री इत्येतस्मिन्नुत्तर पद पर देवतानन्दः दिवा ityymaadesh। झयत । विभिन्यो। दावापृथिव्यौ । सकारभिशाद्रित्वं न भवति । दिवः पयिन्यामिति प्गी। व स्कादियवस्फारायः ॥ 22 पर्चरकादिवर्षे वनस्कारापका पादाः सपान्तपूर्वपदा: साधपो ब्ण्दित्म्या.| आपिक्षी प्रकारों । अबकीयंत इत्यरस्कार: 1 वरकम मलग, तत्सम्बन्धादेशोऽपि सबभारः । एपमारी रसग । गालाम्मोप्मिः''| जाति: / अवरस्परा शिसातत्य । आरूप दिया । -नगुना : अनिमा लिपः, सहायः युरोगायो, गिता वा । प्रस्कयो पः । हरिश्चन्द्र पः । गा निम mi'neneti "मस्को वशुदण्डो वा माकरणशील; / मस्करी परिवाजकः । स व सहगावात काणि शत: श्रेगनोति । कामोरं मगरम् । अस्तुरं नपरन् । हारकरी MRI रागिरिरथ । पानी" निधारं ग्रहण किमान्न्म्। विधिः यत: / निमः गुहा । A. ना.22 / स्मरश्मीरः । गृहमतिविना । बनस्पतिष्यो वृक्षः । अनितन् । प्रायवत: अलिभारायनम् । taspirA~ga अपिकान परशलानि । परदादेन समानार्थः । परदः सान्त रत्येकः । तारबार एनिमातः । 1. सादेराकारे का I पत्रावरिल्यानिदिवाकार" 0 ma0 Ti0 / 2. कारो गृह- कर भः । 3.-:य तश्या -कम । 4. सावशेष आप इत्यपि दृश्यले । ' इति रभसः । कर मरि05 -या। म. म. 6, -मायाकारनंद- क. म. 7. वस्रा - क. म.1 म, याराद- / 5. न्यानो ... / "देवासुरमनुष्यपुद तं पश्यामि पूरुपम् । अबनाव:करि स्त्रंणामस्य नोरन मनः ॥ " क.. m0shi0| 50, रधानम्, 30 ma0 / 11. पधिजातिः, कभः । 52. अपम "कम किया बलातत्यगम्ये स्परपरस्पराः" इत्यकार: / अपरं च परे च अपरारं नवीन । परम्परा इति मोदिदिपः । .. म. त्ति। 13. "मतिमा सत्यमापदम्" ka0 ma0 दि. 15. सारे पक्ष सुमन" क... म. दि. 15. रुपव ऋषिः, कम 16. मदनपिः, का मः । नयारोमा 50 | 14 कारतो काम । 12. अजस्तु क. m। 20, कार" म Ti0 / 21, न । क. स.1 22. किमीमा-ka0 ma0 / 23. शिपिग- m0|25. विरहवा का मः । 25. अतिचार - ka0 m0|26. परशताधारक यंपारा सस्या तनिका । का
Page #162
--------------------------------------------------------------------------
________________ HT citimirrincip i -- A.2 pA.2 .50-43 ] govatisahitam सर्वादिः सवाऽपि पुमान shraa। सीदिः सर्वाःपि पुमान् भवति शब्दस्येव तस्य रूप भानोत्यर्थः. : : निधियः । भवत्याः पुत्रो भवत्पुत्रः । एकस्याः क्षीर (एसीरम । एनारा भाग m। यम् । तथा प्रकृत्या सभा । मथा । सस्षां लाया तदा । तहि । सर्व मतांत सर्वचारम्पति । य पानकि । वामपनि । राविका भार्यास्य राईपनार्यः । विश्वका भाई। सी निवारयात्रीतयः । गगनांतः । दाति किरदापुरम । मानिधास्:| सर्व इति प्रतिविषयेऽपि यया स्यादि । अनीति Fin! सारः क्षिणाय । अत एव यह उत्तर प्रति नाहित । ___ मानिसहयकार्ययोः स्यन्यतोऽतः । / 22 / 11 ॥ अन्यतो विशेष्यप्रसाद यः शः स्वौलितः, अतः, कात्यवान्ती नगलिग यामिन इत्याश्मिआ स्त्रीलिमार्थे समानाभिकरण उसरपद परे पुमान् 'ल्लिगो भवात पु-यंत्र रच स्माप्। मानी असमस्याः । मानिनी स्म्स्याः। शोमन ! नार्याऽस्य दाभिन भार्यः । भूत भार्गः । प्रहाले मार्यः : गर्भभायः । पटुभार्यः । श्यत भार्यः । युनजानिः । बक्षण्डिवन्दारिका । घातप्यान्दारका : बदबोकदारका अरव बून्दारका ! नर्गन्दारिका । कपोतपाका बन्दा रिका नायिका सार । पदीयो भा गस्थ पदयोगमायः । अन्य पदार यं स मदुपरस्य तरेण सामानाधिकरणं पूर्यस्य तु परधानाम्न भवति । मारिया सिल्यास: घर प्रल्यामीवस्था । मानिनग्रहगगरप्रय स्मासाधिक्रागाध्न्। स्योग र ? म न्म्मिक्ल्सावानाः। क्ल्लाजोप्र्मान्नाः। एकाधग्रहण ग? 44: इकहानीश्री ? सामला । सानो दधरस्य ग्रामणोदष्टिः । अन्यतः पति र ? "गाना गानाः मर्थितः गब्बतस्चात काय वद्रोपदी प्राप्नुमः । अनूरिति किम् । प्रायः मानः । आमा पाभार्गः । 'माया । पिति नलिने । / 2 / 2 / 22 / / RT : गिति सहिद आरया पर नः गुगान् भवति । 'पटप - अजाता था । माचिका । अरर-ननीयचरी । प्तन-बोम्पः बहुतः । सा-यह पु बहन । -शेन maashaa। न्म्-drshniiytgaa। स्र्-drshniintrH। रूपे-द्स्ण्गीय्रूपा। ramapa-- drshniiyvaalaa| blp-nvshyaa| निगशादी कार्-daardishaa। अनपल्यापरपञ्चमा रात्र्य्:| 'अभि समासाने नमोसमय गम्भाचे सतितरपदं नास्ति इति पूर्वपदरूप पुम्भावाभावः । पितोति किम् ? न्कारा। नगर ! म्नाना। गददेशोत्यार ग्रहणाद्वति । तद्धित पति किम् ? प्त्थाधीन्|पा। नाराय: / ती एतारले पनी येतायते इति काशित विश्व रसामनिति । निमः" गाना गा 52 वर्ग नि च । / जातिश्च यज्यि ॥24 / / अन्या: नतिश्चान्या च पहावी यकाराशे च सद्धिले विषय: / तरपनिमामि T.IELIT लीमा पनि प्रयतगति । नवी गान? / ल्गा। / ::-::कि गाना गागियो जाल्म: | Fli: सोहास्तिकम् । भति 1. भागिर ! भिसमुपादाय र लि (शब्दः) प्रपती । सायवृत्ती नदेव स्मार दि. भाकिस्तानम् ॥ " म दि . " लक्ष्णं च रघर मा काम शुरन् । दर्शनीय मनोज च चिसनीयतारिज ॥ " ति धालयः । रु. म.टि.1 3. 'जातायत्या प्रजाता च प्रसूता च प्रसूतिका । इत्ययक । 3. जादा त-क- ma0 | 5. शन्न । 6. पास्य-कर भ । 7. नाकाबारेमा इनि- ग. -- मयुशब्दस्यो:0ma0 / 5. -मससा- क.. m। . : निकायां न साधाइदा|' इति विवः । क. म. Ti0 | 11. न्यूसमास::-: म । 11. - शिय म । 13, पवर- bha0 | 15. प्रत्यय- ma0 / 15. नागरेचा दीडरविकाररियान- म. टि. 16. सुमि पिरवेऽपि तजिनात्ययो na bhavale, karana EiO2 10, - 1.0ma0 | yrics : - '-........... ...... .-i-rai-Ex- Liri---
Page #163
--------------------------------------------------------------------------
________________ शानदार प्यारा a. 2 पा. 2 मू. 45-58 मायेन पट्दो टिन्डा ! पटीपरी । यि-न्यासः एत्यः । श्येत्यः । शेन्या.मात्रः दरीयम् । लहित्यम् । जातिग्रहणं आतिप्रतिवनिमृत्यम् । स सस्मिकारोन्मार्गः गाभ्यः । अकृते हि जालेरेंव पुम्भावः स्वात् । 'माग्योति निम्: वामयम् । पार्टीका परसध्यम् ! यीम्यम् । सापल इति रापमानव सपत्नीबाम । मादी नानासायासः । अन्य दसि यो व्यानरायोरिति निधारादाए । यज्योति पिच्यराणायाधः किम? पटक्या: भावः पाद्य्न्। मार्दवम् । अत्र प्रत्ययोत्पत्तेः पूर्व नेत्र पम्माने ऽलव्याकिः ' ति अग् भवति : णियाणम विज्ञार्थम् । तद्धित इति किम् ? एन्यः । एनीयदि । देऽग्निः ॥ अन्यत: समान: पिन नमान् भवति । अग्नाची वरतास्य आगयः स्थान: / गा लिगा पा : नयन-पन्या अपत्य नगा रीमेवः । गुणरत्यते । / 2 / / 15 / / ; 411: सपा तयाः ॥ 2 / / : गुमान भात । पदव्या: भाय: पतुल्यम, ता: भायः सर्ग, गनमा । गुण इति किम : बालोवा, माटीता । स्थत हाता निम् : पयोमन्यम् । प्त्त्व्ःग्या। / बाराः शसि । / 2 / 2 / 46 / / ब्रह्मान :: द्वारा तक्षित 'नुमान् भवति । माहोमो देहि वो हि । स्पान्य! 6: अल्या या मृगनीदिषु 2 / 244 मनशोराचि मासे यापूर्वपदं तदने बाध्य चउतरवदे पुमान् भवति । या दीरं मुगलोरम् । मणगदा । गावः । न कंट्या: अगी कराउन् । मागण्यम् । काकाएडम् । kaamshaarH। गोत्रादयः प्रधान अनुसयाः । भृगशीराणि स्मोपद विकासलत्या सिद्धम् । वाचनिय तु पुम्भन एरोन टम्म नितिलस्वार, पत्रापि वशिष्टलिङ्गासम्बन्धविर तवानि निवृत्तिः प्रायोनि 1 का न गवाये । / / माजाचेन तद्धितोऽरचाविकारंपरित्सा 28॥ अनः स्थान, नाक, न च कृतो पस्मिन हो तदनःशदंबर: स्न: लस्वा मनिस्देकार्थे उत्तरप परे पुमान भवति, न घेत सोजाच सदिशी रविकर चारों दिमागोमानी । कास्याबीनाली। वैदिशीमानी" / ' सोनीमानी । माधुरीभासः । गायुरोपापाः रोदने : अनारजित विम् ? भन त्र्माय्ः। अर्धार्न्न्भाव्ः। "अर्धास्य भवा शप्रस्थो । अन्य कम् ? पैसाकारणाभायः" / सापदार्गः । अहणं किम् ? 1. सरस्थानों समुदाय हस्ताभ्यागनमतः । त्रिरावृत्य अणं इत्या तत्स्थाने स्थापपुनः । यमग्निमुलं यांना पाचापाकान्तमम् । यहापरिनभूमध्यस्थांडलेऽग्निपुरं लिखेन । ताग्निकुण्डले चल्यो स्थाली सजलाम् । आरोग्य पधास्थानी जानुल्लीं चाम्यत्र विन्यसेत् । / 30 ma0vi0 / 2. चन्द्रमुख्यारचन्द मुखत्वम् । अन् "कामिनां नानुनी जति च सफलत्वं बालभालोकनेन, संन्या (न्य स्त्रियासनएसागनिरर्शवाय मिथ्यापादानुन बनगिनिसानाम् । बभी बहनया पिनाकिनी त्राकोशकोकागदता यतो गलिन्यः ॥ इयप मा कमबन्ध्यरूपता सा सुमोच इति मुसलताम् । यदसनारूरकरूपतायाः निरोय ना यार कास्। पपुरन्धहितपरिसम्भावसमवस्यधानीलुकतया न वधूः !, भाभिप रोपणमा भारतीय नम: i, शिश्या निशुनावदेशिनः सहारस्य रहसि प्ल्या। शिक्षित युपसिन तथा सा गुरुदक्षिलभू ॥ यह को विविकता अपि रामा शाकामतितरामुनिन् । सुन्यनामधुगी दयितानामतिसुभरनात्रिपुप्य । , स्त्रियमतनु सत पत्र सन्तान इत्ति जातिसंशावास्तु च्यानिः । पटी पानी पंतपम् इति प्द्मान्वृत्ती। 3. रयान्कुलीरः कटक, त्यमरः । काग लि. | , गम्भ । 2. आ . स हि..कायानी - फ. sa0 / भार- 10 लि । 7. इकारस्कार- क- म. Ti0 / E, उकारस्थाकारः, फ. म. ri0 / 5.: गधे इत्या परिमाणस्थानसाधारयार निकपःक. ग. दि. / 10. अवं पदयष्टच इति यपि यकार पारेन. का. 250 दि ।
Page #164
--------------------------------------------------------------------------
________________ 4. नं. 2 पा. र . 43-2 ] बन्यभार्थः, क्षांव्रत इति पिन राकापायी । यविका देशीय देशीयः । -F कुम्भकारणाय । 163 विकार इति किम् ? कति लोकः । रत्स्वार्थ यहि किन् ? जातोयर् - माथुरजातीया । विभक्ती वृन्दारिका । सिनि लौर्3I । बहुतविकोपास्यायाः ॥ 246 ॥ उ पूरणयन्तम् । स्तद्धितस्य च प्रत्ययस्य यः दुन्यमज्याशाप अपि मानियेआ दुमान् न भवति पञ्चमीमा द्वितीयाभोभाद्विशा द्वितीयत्याशा । पञ्चनवते । पष्ठीयते । कारिभावी । मानी : कारिकामाप हरिः । कारिकाः हादिना । कारिकाय । हरिवन मिनी काक्षिकीतिकः । लक्षिका सामानी गुप्तामानी । दत्ताभार्थः । ' किता यांदाकोपाला मारवा ganasta esti generi qacharifing ? det piedeni: a जापकमार्यः । अदिया कि ? पञ्चमज्ञातीया । पञ्चमदेशीया । पञ्चमन्दारिका । द्वितीययुद्धारिका । कारनजातीया कारीया । कारकारिका । हारकवृन्दारिका । मन्त्रकजालीया मद्रकदेशया : मद्रकन्दारिया या ददेशीया । दारिका । गुवृन्दारिका । स्वाज्जातश्यामानिनि ॥ 252 ॥ स्वाङ्गाराईका बिलिस्तद अतिवाचिनान्यतः मनः मानिन्यजिवाभवति । पोर्घकेशीभार्यः । स्नुपानीभार्यः । दीर्घकेशपाशा agmen ind i aqueine auftr-dagar: graf: कपाशा । बपाशा । दिशा फीयते 1 बहु च । "कृतिग्रह जातिरि लिङ्गा व पाया। असारे ददुः ॥ " अ यथापूर्व जातिकरणं तथा--कुमारोभार्यः । किशोरीमार्थः । यथा दूसरी तथा कुमारभाः । किशोरभाय स्वाङ्गणं किम् ? पभावः । किराशभार्यः अशणार्थी । अम्योऽनन्देहार्थः । समाहिति किम् गुस्याङ्गस्य विरोधहस्त राति अमानोति भिन्? दीर्घवंशमानी की। अरित्पार्थं इति किम् ? दोय!" / दीर्घकेश वृन्दारिया कन्दारिका । I 7 2 प्रियादी ॥2॥ वन्यतः स्वः प्रियादावस्यार्थ उतरपदे मान्न भवति । कल्याणीप्रियः । क्ल्यान्नोग्नीज्ञ्य्ः"| कथं क्रियेति नपुंसकमत्र पूर्वपदम् । अस्वार्थ इति किम् ? कल्याण " यिनी । कापी सुभगादुर्भगा दिया, स्था, कान्ता, अदा, सभा, बाला, दुनिया 2 रूपकल्पस्योत्रमनचैवं खच बोगितः ॥2॥ रातो सुन्नच न चेद् (D) ध्रुव विकर परत गुम्गानीक भरता ततः पिया रूप स्वीकार्थेषु समान् दुत्का दिपकला । 1. ही वाचनीय दिवेति कर्माचार्थम0 0 bha0 / 5. "अतिग्रहणा जातिविज्ञानासन सर्व सहास्यातनिर्माला गोयं च चरण saha"ka0ma0दि । सपरिस्तिमुण्डादिवत् कम0 di0 7. अनुप्रत्यय हेतु इत्यमरः 2006 माधुरीचाही वृ का वैदेशीवृन्दारिका kra0 ma0 / 4. जननाय 0ru0Ta0 सामान्य ka0 0 0 शोया । कलजानीया । nakatares a Ho | 19. HIS I safe: 0 चामी । प्रियाप्रिया, अपना पाणीत्रिस्थान ka0ma0vi0 13. नीता प्रियमा । *** qui fighter fag. ** ** 192, . figlie fog a Ho
Page #165
--------------------------------------------------------------------------
________________ 166 [ a. 2 पा. 2 सू. 53-180 वित्तमः', विदुयोतना । वेतमा सोनामा" पचतोमा ब्रिदुर्गादे, विदुपिया विदेशी विमा बिदुगा, माता दुदुहा पिलो, विपि चेली, विदुषो-श्रेष्टौ । विद्भदा, दिवा, रूपादि ? सामारिका । रूपकल्पाः प्रत्ययाःगोमा न्युक्तानि सांमध्ये क्षेत्र चेलटिति प्रकार इत् ङोप्रत्ययार्थः । ध्रुव इत्यस्मादेव विवादमा । उगिदिति ? गौरमा प्राचीन रुग गृहाते । तथा च इति । एवं दति किम् ? विदुष्य हा विदुषीहता । घफारः पुमानित्यस्यानुकेपणाची कण इथोऽनेकाचः ॥2॥ ककालमापादिषु स्त्रकिआर्येषु प्रत्ययासरतः मित्यं स्वासो भवति गरि गरि गति परिगरिसमा । परत्वादनेन पुनानो बाध्यते । रिगिरि गोरियेको गौरिनुवा तौर्3a इति लकारादिज्ञाविति । इह भवति । पदिश, पढोसी । पटौरान शांतिस्वयज्योति पुम्भावः । य इति किम् ? कारिकाणा । हारिक अनेकाच शेत कि ? अन्यतः इति मनु ? आमलकतरा । एकार्थे कि ? गोरी नाटी या पुरस्तादपक । 1 भोगपद्गरिमतोर्नानि ॥4॥ भगवद्गरितनम्ति संज्ञायां वर्तमानयोरप्रत्ययस्य रूपादिषु नित्यं भरत गोगवति मांगत गोरिनी (ति) सरस गोरिमती (शिवना । नाम्नीति किन ? भोग भोग भोगी। नित्याद वा 2255 अस्थिया इति निवृत्त्म्। सामान्येनं विधानम् । निश्माट: शस्य रूपादिषु स्वाहा मवति पदविनिर्मुक्तोऽस्य विषयः स्त्रिरूप, थापा । आमा आगनका नवरा, कटनोल क्षिरा, त्न्नोत्रा। बह्मबन्धुतरा, ब्रह्मबन्धूतरा । नामो ह वागवानीमा वामोरुनता वामोलमा । वाहता, वामहता मामी बागोल्या मित्यष्ट इति किम् ? कारिका । या एक किन ? स्त्रियातास्ता । महपचन दनिसिशब्दस्य पाक pacana tyo stara on majestatis. MSANI cAnyatyArthazabda harikalA ? mAkapacane // 6 // meddhr einfarmer based दर्थेऽन्यस्यापटीतील श उत्तरपदं नित्यं धनागमो आ व अन्य जन्यस्वाथी अन्यार्थी अपी इ रागोकास्थितीत्याशाच्याशिषि ॥ इन्द्रपसख्यादतीयान्तस्यन्दन्यशब्दस्य राग vafgevsky Sed amma sakratu: anyathA dndshH| upaloka a.it: Re: play wit Stem: 1 * fer als am ser अन्यदुत्सुकः । अगस्त । 134 *!@ICnayAmtaya 5. पिमा ki0 0 1 अन्यार्थः । अपठतुतीयस्यैति किम् ? 1 3. चमा । पाप यक्षमा श्रेयतिमा0ma0 / गना गोत्रा 0 0 di0 / 5. चलो नीचेइस गति स ri0 6 दीरयुक्त0ma0 6. गौरिया 0 0 | नदीनगर्यो नाम मोमर ka0ma0 Ti0 / 10. धुवोचिया वार्कय इत्यभिधानचिन्तामणिः 0 0 जेवरा इति त्रिकल्पिता । दिए । 12. स्यार्थम् । अन्योन्यस्य (इति) जन्यकी । nyA0ma0 / Bing yoga a sa a e na 50
Page #166
--------------------------------------------------------------------------
________________ 165 अमोघसिदिसम् भ 2 . 2 सू. 59-67 / छकारके ॥22॥ अन्यदस्य छप्रत्यये कारकशब्दे चरपदे परे दगागमो भवति / अन्यस्मै हितं शन्यदोयम् / इत्छः अन्यस्येदनन्यदोषम् / महादिपाठाच्छ / अन्यस्य कारकमन्यत्कारकम् / जोगविभाकरण नवस्तनम् / नमोऽश् ॥26॥ मन उत्तरपदेशादेशो भवति / अहिंसा / अयम् / वर्ततं / अमक्षिकं वर्तते / अनी देश अमक्षिको देश / अकारो निपातस्य विस्पष्टप्रतिपत्यर्थः / तकारः raavdishaa। तिङि क्षेत्रे ॥ shraa6॥ तिङन्ते परतः नञोऽशादेशो भवति क्षेपे निन्दायां विषये / अपच एवं न पर्थात देवदत्तः / जाल । अकरोधि हवं जनं दिति विनु ? न पाचको जाल्मः क्षेति किन् अनुत्तरनदार्थ वचनम् / एकादन्नानी ॥2262 // एकदा दात्तरस्य न उतरपदे अम अदद इरयेतावादेशौ भवतः / एकेनीनामितिः एकान्नदशतिः / एकाविंशतिः / एकान्नवित् / एकादशत् / वागोऽप्राणिनि ॥raash6॥ अप्राणिति अन वा निपात्यते / गंगाः पर्वताः / अगा वृक्षाः नया वृक्षाः / अत्राणिन्दति किन ? अगो बृपल: वि गच्छन्तीवगाः पर्वताः / | पूर्वेगादेशी निय केंद्रीचा । विष्वक s अशोऽचिट छ मजा deshaadjaae। वृतपदे परे तस्योत्तरपदस्य नागमो भवति / अनजः / अनश्शः / a? हिस्पास हो नगरी श्रमेयाताम् / अन्योति किसा टकार आदिविध्यर्थः / चादितरवस्पजादी हि कशेय प्रतिषिध्यं मन्नानपदासा नमुच्चिकुली" नपुंरु 1 दवनचञ्चः / इति शिन्दाः पृदादिषु द्रष्टव्याः / विवदेवसद्धिकी // 265 // देवतात्मन उग् ) इत्ययमागतो भवति / विष्वञ्चमवति विगञ्चति वा विष्वङ् / विद्रो विश्वः / विवादकांचा विद्रोचि देवद्रयः / देवद्रधञ्च / देवद्रयः / देवी ॥ सद्रश्च / सर्वद्रवः / सर्वद्रोचः / रात्रीचाद्रीच / / चन्यः / द्रीचः / तद्रोच्च तद्वीचि कद्र की केंद्रयञ्चः 1 कद्रोचः / निविदादेदिति किम् ? अश्वाचि गति डकारों' देशार्थः / अञ्वीति किम् ? दाविदि किम् ? धानुग्रहणे तदादिग्रहणं भवति / समूहस्य समिति // 226 // सम् सह इत्येतयोरपित्याना उत्तरपदं यथासंख्यं सरि रात्रि इवाभवतीति सम्यङ् / स्म्य्न्यो। सम्यन्नः समीपः / समीचा मो मायति / प्रययौ यचः / सभाच सोचा। सचिन चाहयेद किन ? माइतीति किम् ? सवुक् / सहयुक् / तिम् सन तिरसखिये // 6 // त्र्प्तिरित्यादेति। हिरः दिवसको या जस्त्री' तिये । विवेकी / तिर्यञ्चः / विग्भ्याम् ग्भः e-इति किनी लिखचः / तिचा हिरमो ka0 0 / 5. कारो गच्छतीति 0 0 Ti0 1 2. दि दत्त ka0 ma0 / 3. -लो नखो नपुं- ka0 ma0 / 1. धीचि : अप, शराबी, अतः । अतीचा अधिक न्याजादिः प्रकारी 06 अद्धीति किं 60 ma0 / 7. संयुक्00 उत्तर के naM0 / 1. ki0 0 1 श्री तिर्यग्भ्याम् / ka0 bha0 ! पुकार
Page #167
--------------------------------------------------------------------------
________________ गावाटसनमाकरण [..पा. सू.68-76 लुग्यप्यवस्थमः ॥ 8॥ अब मायेतस्प या उत्तरपद सामवति । 'अब्क्गाया। अमरपाठ-g । अब म । मन् । तुमो नाजस्ता ॥राम्स्य् भगवान पत्रेतयारत्तयोभनी । माय्नामा:| भोव्तुः|||| समः । .2274 मा काम इस्पदयात रार्जुन्या का समाना: : सकाम: / राघकोमा : मन: प्रयोगांमा सम्मतीअइलादी गानप्रय पदाशी तथा सामा योगादिसाय उत्तरायः । हितातदेदा राम् इत्यादि योरत्तरामीलग्भवति या । सहितम् । रा I II T ईइअ' लुक । 52यरि बतायभायेति शानदगियानाकर र सतसादा । झवन्ते या मर रायबर: जया दात उतरणदे मागगो भनांत c। 1 राश्चिर: सनिर: / : / रामटः : भन । सारणम् । वृदन्त इति किम् ? राम्य परम् । रागिन्यनरियर परामित्व । असपिन रावरियावरति राययिता । इदनान्तरण कारामित उत्तरपवादिका प्रत्य यस्य न तदन्त तत तनष्टोत्यादी पक्ष्यमायब महर्ग किती व मादी मावा विस् कार तीर्थहर: इत्यपोच्न राव नदी या गि योगांग: पयः । सस्थागदास्तोः कार ॥27॥ वा अगर अस्तु इत्येतेषां जारसायद उत्तरपदं नित्यं ममागम भति । म गरी समय कर या तत्यकारः । एवरगदवारः । अरु पारः । अहिल गिगा । भ्रायान्योरिन्छ । 24 ॥ भ्रामारिदियः रिन्धराम उत्तरपद न नागनो भवति । मन्तः । माया मीणा 20 ॥ 22.5 / / भद्र इच्मा इत्येत्तयोः करण शब्द उत्तर 1.मागगो । म पार प्र्। लोकंपृणमध्यन्दिनाबल्यानित्यधनुमव्याः 176!! सोयगायकः तमाम निपात्यन्त । लोक मी कापनः । मध्य दिन- नन्दिनम् । अदम्यामित्यमस्वमायामित्या, दूरात. FyAMsA । / गिलगिलचिलवीरोगलस्य मा जन्तस्य गिलपारामजस लि कमल दामोदरणयान |g ! मालिः । तिगिलागल: मिलिगिरः । गले गिरानीसारपत ल्गाया। अति तदिआलः । "गलरीति nima : tifri IMilaiiii I firi - निलांग दरयम गिलांगले व्यक्षो निपातय माना गिल्ल्या मनात देवः । खित्यार्षियतश्चानस्यस्य नारा अजसका अरुय हिपद लेख्यो किना छतरपदे या गाः । काम पामन्यः । शुभगंमन्यः । कारभरिमः । रामायणः । 5. औरा मान्य वर्तनाना ma0 / 6. " . यिण 13:18 | 2. भाषाविज्ञा-ka0 20 / अपवादाविषयं परिव्यय स्थिति :पा । 3. -हार- क. m0| 4. तवरतन- 40 bha0 / 5. कारजस्यपरमे, ' गणपणे । " इति भनञ्जयः । 60 भ. त्ति।
Page #168
--------------------------------------------------------------------------
________________ PS4 amotravRttisahitam 067 2. 2 rA. 716 training fanggan fange: ame: Re: feafa fan? feupAnI || यः विपतिको दिन दि सत्यान्भावयते दिल उस सुदेश तथा / खदभवति अव्यस्यति किम् ? सम् ? मन्यः / चकारात् ( ? ) केवलान Fang gente antreft refait उत्पलमालमारिया जन्मा करिणा / स्वीर / पक्तम् / प्र्म्| ज्ञापकाचा प्रातिपनि दिपः / sired Bend renkti | मापिष्टपस्य व भारिलचिते // माया pingerie and d भुवोऽधिरारा तस्योपदेशी wafaagt: अ गिगिग वोद्दीयुः||उपास्त् इ इंदादेशी बल्ब लक्ष्मीः ग्रामः गानो BETAPARA, WANTVEen verge, Geggae of ling ... 7 gas - Making & miferamiyespor | WISH | yan पुनः / यस्येति किम् ? काण्डोभूतम् / नृपीगुट धरी / उर संज्ञाय :: #fg: Sterne keuran valam wischenz | aptor media: 420mar, vigator I andAdhe bahubhANi // tasyAn fatto! afgespare: L Alvas devar Tevben, Vilar spI kim ? aSTrA yA varan type, yang walangfalar, qiz ging, par intense, f-isam" नाम्नीइ परीक्षिक शत्र रोटियर्स रोटियो Ali Mehr that was a fay? weid omg! सुतः 1 स्व्त्ः| 12 -4157:" | मुम् पूर्वस्य कृपीक अनोदी | 1. Sup: W. efu I 1. min - 44 5. qugal Farmen- ok faqe. To fo pati kA pa5. "rohivakavita jaganti र्मकाः" इपिटिए / सारण के म i0rA0zi0 / सिंघ iti roi 3 Bal pigraham / pi 0 0 15, zizava kara 50 55 vA WINE | | 13. 1. To
Page #169
--------------------------------------------------------------------------
________________ [a. 2 पा. सु. -1.2 :: : : मान्म्ः। : . -23: / 6:: : : : पाक न आदिवाने ... . :: ": म" / | ... - म्याग नग लगा र । ..... .... गुगा ना नो:: .. / / / भीम RELIEFT : 1.15.7 उतरपये मान । 1-1-::::| : . [ATR: . IT: / मामः गंगा-मामी : पय: :.....: ' नार: समारः, I : / परम: : सा ... | . :न्यः । पाव : : :::..: : :: अगरः । / 2 2: RRE. :: ::: एमागे . . :: बागा चिज गया ! ! समय: / अपामा पा । श्रीद: / म. .. अमा: ... आधदा , न... : स.पता : :: :" / मास:: :: .. :. : :: :: : :: : ko miti : 26 :is finale: :::.:.::. ... mo . मात्र # / नाट- n : घरमा : : : -नायुद्ध । - / म ! .'' T -7 :- -: - :योनिमोति ::. :या भी। यात्रित 1.: ? praap। lina / a-: " gaa| zA aL "ka: 1: nii...:.::.:..::MIR SITE : it' I I nito PRE ......: mati : : : / Tuk: mi कास्य प. ! ॥ .......... 1 0 0. . | 3. नागदा । भी कम : .. m0| 2. गुहया निमः कि । 6, पानसार. ma0 / रित्रित यावारी देश उत्समापसीशनः । इन्सव. पानग !! .. - टिन् :: 5 . ".. पः पराय :10 / 10. नकाशा yaH00 ! 2. ! 1. 0 a" / 13. ना : 1.0 e0 /
Page #170
--------------------------------------------------------------------------
________________ *OR STRAT. CR खनिक 5 प्रतानिवस्त करावी भवति कणों यदायकी streaming? tror evaM ka papadi gai hoved for ? earn adam shakkia My meat: wgen: maqci: | ferui: | fame: i fszei: i geni safer, oe i and cha kay ? amore" i ziva PERMAN . agada gu1ye apila माह्विः| अष्टानिनीग मध्यागद फलम् बरामद ह रोपेण गुरुपीठाक पडद् गुफ्ताभियानम् / हृवियुक्त इसलिए? हर प्ल्| डग याज्य कनालग इनि मतिसहित उपाइप शान्ति ||उरामा चीन्नि| उप्या hlvt.| a अपनान पोटजनगदी कानात गी पिंज्ञा कोत्त्राव्न्न्म्| भिम् / कु वारिखयपद् / अनतीइत्रशुलकारिः / सत्वारि गिरिकूटगिरिः / कोटनाति किं / भशालपनम् / कृष्णगिरि नाइ गिरि को किए शारिक efa nitserier : mean ama, fiege, avu, difka, guzz af semi anglais | Sa mamit an dina se Tara T maydilar? Front 1 मावशीन माया परे दीर्घायति गांधारी दिये शिरा वर्ग उदुम्बरावती / महाकायत niva 4 grab-srosta and viagrages Panfufo fang? Dipia" | egon i sport i solanktidina ? ana? 'latI karapA kii| mc, ais, si, 4%, nik, gia, and, de eft quamq di danIT 4 awek tetik, ek, ekx, age, gian, micosa, rents geabsahu piresana पीत्यादिका ||ज्ञुत्त्र्दायि / यूपी एवं नानानि नगराणि / golddaadikm| ca 158 bhara pharina para ki ? 534651 ufka do we at Sintala 03. nipA 4. Rift! e Ri it so we | samitIcI bhAvana yadA / 6. densit
Page #171
--------------------------------------------------------------------------
________________ i ma:.: :. saminilaya nama: / ni / / iiira : : भागकः । नाम्न लिम् ? मिनः । मानसी 1 : :ओमवतायत । 2018 सोनोग Pain इ ईई. पचरामः गणमान्यानोरि नि । माया पोता. स्मारायः समः वातपासा. राध:::: नराश, गोवा क्र्न्। अमेयायाधीः । पत्तरा i.., नार पारः : म टिन । अप दासत्य मानिस तीन myH। ततः मोती: शिर्ट । naTHE : I.::: या वाव नमाननियर । या यो :: 2172 / / / / दासाया संहासी ममता RE : स्यानपनामा नियन्ते कायमोडी स्मारी। ::: / .ईति । तिः । अत्त्रिना। गोदश । समीतिः । भयानक । TITHIL I । .:: शतादित किसिम ! निशान । असार । THI डाथितिः । नियशाः । माया दारोगानिसार 1. GET: .. नानादिन म । च्मा। अत्रिईत पानामा मान सिक परे । मातुरः । मानरः । नाम: / गि बारामा । भामरा : परिशदायी या शापात रवाशीय:पत्यारिंशदादादुगरकर पाए पन्नोर दिशा वा भनि प्रामारी को पत्यारिमःइई । मन अनायासानयास्ति निति:, आर्: ! मिलना : निक, योगतः । गनगेले मित्र : : : हायर पर बदलेर हा का । मम, +उत्कर: / कर एनकारी मार: / म I I .: ::. : नि? म कसनामाटत ! ! रि.:.': :: :: :: :: : / / साधा। मा 26 ॥ ..:.. / .:: नारा । माला. ift: / / 'इ- : .. आम निवासमा . / / / ...::.::... नाम .... ... E :1:11 :: :...:". या। माशाग : लामो .: / / मा :: : ... ... . रामगिरणा सजनपिना पर पार - . माननमः । न ममगाद ::: गा।
Page #172
--------------------------------------------------------------------------
________________ 31.2 पा. 2 . 107 - 13] था धरणाची राशी प प्राप (seismomeals pas cani gardy, ganga amIsahita dudha dUdha ra and ang (anta peau de Buber een wed सुतः / / अन्य इन उन क्या टोल की नामिति / चिभिः||shkssaakssitye कि देवहानदेशभरिमा ) श्रीम् / श्रीः / कीज (इति) सस्तनागस्य धर्मादिषु च 260 चीनी स्याफार संत / signage I ! zrI navanaiti) ma agga wynifes: (ant vibe) was quen | eka i ,,, b, c, and, achter, 4, 5, 4, 5, 4, 5, 41, varga, वारा, पवन, ध्नादानियोस्स्य्ः| 151 गध नावा MARTINI & BARRA ऊ ARE ANESTI AG सु एग्ग् परीकस्यापि kH| www.civ.sex.zeret 1992 I 57 erstered mach cimaNI saiyamI bhavAna sping agt glammayi as ris free safer, artawy, sortare dla fan? arguar i magen अभ्यान्तादधि // 19 // इओ / 1. SOR GE / ग्रन्थानं जाणायार" अपि च सत्यस्थान्दो प्रयातः / "antikai ga svile. gyii| pahala kama / Kocit met for an at any aurul og gaf - www: Prakte ara el and event i akt Milegra wizvane araj i onim ara verdicante lagutip 1 64 antenner words: anuge French "; pu 1. mAyAdaya0 pIsI 3.- T uffer, pa tauper dag way for I fat fem nephrink w.oneal dig ating my more geariations for sng 4 Rai * girang, 41 au 1:--: 54. Rangan wars, di. 15 कार्यक 600 12. आयी जापनि मया गुहाविद्याराज्याविधवमान त्रिभिः सीद पतुयारी मार्ग गुणगाने u the todo o f. 1. se pot wer weder dafen wytardim, qa ...firm.im ve ya / 2. yA kama / ka pra narivalaka sada zida i:1
Page #173
--------------------------------------------------------------------------
________________ . . . . . 1719 16 Ini U 1 8 4: 14: 15 XT ! ;* 1914 : RTRS 13 .!. :3. ! : ,KI3 S123 p. ; IGIST: SRSli ? 779713=T=" Y ... . mari . Y illi " Wi ; iii ... 45 Yf.: 14.1 . 1 9:..: 1,341,1R : DRS- LI TER!, 11., 1 Widi 17!1:. . :Siri 1976. Trid: 3: K 711437** T 5674 STORY * k! KR REY 16. . ! 7. OZRIT: I 1:1? 11 !!!l29- R797402 i ... .. ..!!!! !1; Hitri 12. 1 1 R! ir..!! W ... il 12V I! (1 313 141 W3124 799m 1 1 1 $! :) .. . . . .... . .!! ; . ? . : T1, F3 329 3. i $. VIR & Slim - Se 2 , BS c 20, 4.4.2 IST.. 7: 22.9 .1941-30 1:1 1:. 417 !
Page #174
--------------------------------------------------------------------------
________________ Hi t ...!: नायिका या । iii । / |आकारी यानन्हा ) / 22125 / माया: वय मुद्रा मोर कासा : न : ना । I टिर्: I..... इ । / : ! " .. नायना । ना.. ? मी.| H ... आइति IIFAL: सन 2.18 : 1 / ईइलि ॥:: AN 2 / जाना। . !::::: : I !! ! ::: .ई...: / गम I योविस्. . ... . . .....:: . ... .. ift प्रिः। ती या ! म: 1 रा: मम । मादो मोलकी मिना!| गतिः । पास नदी T:--:: : : :: II: HT: ITI हि TRE । THE ना ..." लि.: ITI नामम् । नगरमा मला viff :IH पाया मन: गा . 1 !:: ::-लि.. सादा इ TE: / पा: 11, इ 1972: C RT T O UT 11718! टेरि माया मकाः मास्याम: : :: : : नामा तीनको मनमा मायो सन्तानः । HTTE :: / ... II. आनि H । :: ..' : :. . "ई. :::: : :: 5.लि:-- / ... मायाना । ... .. / ..... ... : गाः - टि
Page #175
--------------------------------------------------------------------------
________________ I ::? ' ," :: . : : : : : : : yagwaarwarune :f - 1 | ! F. . 'i } yo. [ , :: : : : naanye, -: | 2 1:7 ne 3.! ::::: : : : : nyaa.. 4 : . :. 1, ,kaabei il: i i , . . | 5,31, ,..::: :!: . ru | : 3 11ru.:: - ! : : : : : : : :i .. | -'' naga : :!: : : : ::::: : :ili * 1 . . * . * ::. nekwaa kxaa{T.: 3: ::: | |..| *:::: : : : 5:31: 3:naa , :i 5 | 33 : ... :?:: 1 : 3 is , . . . . . . . . 4: 3;-sin......... ." - 1,35, 13, naaof jii 1 ::: ::... : 5 : : : li 'naane ":: ] i's! : : :i '; .. | F: : 1 nyaafigana . | , 3..: ::::: :: . :: - . / * . . : :? : :i..:: baane * ::. :- . ' .ii. , :i.1 . . . :: | :!: : : naa 4.! * ::... ...... . . i1 :iifii 'naa, 3 nyaa, :: ..:: : :the 'i
Page #176
--------------------------------------------------------------------------
________________ क रा परम स्थल हरपुत्तरपन्य मुलांना नियनं को गिमी ! . . / म ? गायोगा । मायनियुखिशाराम बहादविपरोठः ॥ 212 / 145. / ग" TREATminimama पर पोतेभ्यः ::: :: : / गोम् । अगा। प्रायः । पय्: / अगः । आ L L-11-TEL/ HAUTH अभीन्यः । णिर्ल् ! !: :ओक : नाम: / 8. मीः रा याप: मग हो । / यः । साना झाइलि... / बचतमानपाना । F :: :: ::: . पान । ..... 2 .. इ :: : र मायावः । ..., '..::.:. ::.:.., ना, नियम । हामीमा मना , 7-. : भियानात गति को 21 ॥ निनीया का मामला दिसा मातः कमारो । iii : नारी । रा : / / . मामि SIRLife ! :: :.. : ! " ...: . . .: ::: : : : / :: . -... -... iii. ........ I ... मिली + 1. :. ::.:
Page #177
--------------------------------------------------------------------------
________________ :, . !:: / gari :...... kA / ::.:. : ii.:. :: ::: : x i / : / ... :: :: lAsyAta. ..::...: maaynnmn| sa नः । गतः । / : 25इन्. I : ... ....... : पनातिः । नाम : नानाः । "..': / / ..::.:: :: : ईई. :| :. :: ...... / : पारमा । / कोटवाः । / ..::- : .... . . . . ..... / यो :. : 226 66 :: :: : ...यालय ... : f. .... / ... : :-...! ! ! mA .rin / dI ... ::
Page #178
--------------------------------------------------------------------------
________________ 1182-141 | benfica agrangiang sembari mengi frangowa Congo Cof fe? kvarter wemand: Vera: sanatos da lag? gay plazom, the sedang akong i confang i gedefver sin fue Regeng * Came aga spremam ori a wild heal (anfs japanengi has age agai we veritat qum gwwdom. - SEMA: WARHEZ nga d 153 Pony PRIZE ! Vouchante ameuniere at a whit Batua, Bows, fe lava, PPR twee, su colegear, qeligent i vodkaer, sehra izjava, ofmet i enda, erin: varies, spavati grapes gorevardin stige Albay we may wat die a Cakran, nga and space a ARAO we have a ment deco tan den Bagnoza un servei malla vas or fraud screed wi wause, warspagne, me. Aung -MAN, SAMME ben, a fur www der log? wadsfenfakt men i siresome are staf metadena serang i RIPARA TERRIERSER Ofais qui vi fare able and SOVINE SEPARATE BARGAgent Can a bedeuter kit and i watch fing? afkoma sefa lagt erumay i vs gud with imi:: MOTOR *te 2006 we van sy di spolvores v5 Te famed cards i det i PUN X w po 45 5 or a! muni ex hac feel t PARKLARI Wanted on savers sur dla ws Wee! Lichiga 4 LP Graph tridim afers P! . vafer wytha | BR 242 g giant som man votuerinten ever down be 440K got sta sive wear for a ingen av vila 149 ? an den du; 1 sgatela fait ? Martese que i 1. *. un mod krwawakili sen, the metal tipo de gasiwarss aber fe TIME 1 14.9. -semi pas: get: 22. de g o R. a. furan inak ezin dusza diced na genom fotog
Page #179
--------------------------------------------------------------------------
________________ का... कामगार: दाग STRI गरम र:- गाना !: :पातसाद स्वर माला |... !::..::.:: :...:स माया। | भ!.. .!-ई -N की TEN निध: / - मुल्ला। पलाम । ई, मानवाः । निमामा: साय: मारः । नाति सामान :: 'म य: / नाम : कास्य l म । 5सोमः । ःइनाला :: शोति मुनलः । बागी पाना पल्लामः । सो । मी.. .': / .. !मेर्। -टै रोनर: ! कोको ईइसे: / गो सार सः । याबान शयन मसान् । पातोपासावन्तीति गी। भाजपा विमलयानिच्: ! यताति :: ::: / 3.. / शोधावः । मदनगोसा अकाल्ः। यता : निशा दाआत । गाय सिमापार : :: :ओति या माश्यापतीति दुष्यः । पुरी मा. .. ! .. ::: ....||::पा ना ! Pii । ली ......पोरी माशी । अर्:: :: 2010 / I. निराश मान । आमावि र कम इव् ! ".. :::::: निच् f: .. म । 8. पुरमा 20 | 5. नाम प र : :: :: नारा ...... ..... ::: 16. :::ओमः . 4 : 33:224 .
Page #180
--------------------------------------------------------------------------
________________ अमोमतिसहितम् [ तृतीयः पादः ] .सम्भ्रमेऽसकृत् ॥ 2।3।1॥ सम्भ्रमभः प्रतिपादने प्रयोक्स्स्वरणम् वर्तते पदं वावयं वा सदसकृदनेकवारं प्रयुज्यते . अहिरहिरहः । बुध्यस्व अस् हस्त्यागच्छति । लघु पलायध्वं लघु पलायध्वम् । सम्भ्रमादी पदं वाक्यं वा वर्तते द्विर्वा भवति । तच्च पदं वा वर्तसे नापरिनिष्यन्नमिति लादिषु कृतेषु तदसद् द्वि भवति नाविति वेदितव्यम् । तेन द्रोग्धा द्रोग्धा, द्रोढा, द्रोढा, इत्येव भवति । न द्रोग्धा होढा द्रोवा द्रोपेति । a. पा. सू. 1-4 ] 179 तस्मिन् द्यो यद् दुष्यस्य । हस्स्यागच्छति इति नासावसद् pmr. भृशाभीच्याविच्छेदे प्राद्विः ॥ 232 ॥ क्रियायाः साकल्यमवयवक्रियाणां कात्यं भृशार्थः । पौनःपुन्यमावृत्तिरादण्यं सातत्यम् क्रियान्तरैरधानमविच्छेदः एतेषु योत्येषु यत्पदं वाक्यं वा वर्तते सातिशायिकादेः पूर्वमेव द्विरुच्यते । भूथेनोहि लुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवायमधीते । अभीक्ष्ण्ये -- भोज भोज यजति । भुक्त्या भुक्त्वा व्रजति । अविच्छेदे - पचति पचति । प्रपचति प्रपचति । ब्रह्मत्रयं परति चरति । एतेष्विति किम् ? लुनीहि । भुक्त्वा । प्रजति । पचति । यङ् भृशादावेवार्थ इति यन्त न तत्रैव द्विरुच्यते । अन्यत्र तु पडन्यत्र द्विर्भवस्येय । पापच्यते भूयमविच्छेदेन पचतोत्यर्थः । गेहानुप्रवेशमास्त इत्यादी समासेनैवाभीक्ष्यं वीप्सा च गम्यते । प्रागिति किम् ? पचति पचतितराम् । विष्ठति । मत्र प्राणात् पूर्वमेवातिशायिका द्विर्वचनम् अन्यथा नियमः स्यात् । नानावधारणानुपूर्व्या 'धिक्ये ॥ 2॥3 ॥ नानाभूतानां भेदेनेमतां वच्छेदो नानावधारणम् । क्रमानुहलङ्घनमानुपूर्व्यम् । प्रकर्ष आधिवयम् । एतेषु महतले यान्दरूपं तदुद्विरुच्यते । नानावधारणे -- अस्मात् कार्षापणादि भवद्भ्यां माषं माषं देहि, प्रत्येकं माथमा दालभ्यम्, माधिकमित्यर्थः । अत्र कार्यापण सम्बन्धिनो भाषा न साकस्थेन दित्सिता, इति न वीप्साऽस्ति नानाग्रहणं किम् ? अस्माकार्षापणादिह भवद्यो मा देहि । एकमेवेत्यर्थः । अवधारण इति किम् ? इह भवद्द्भ्यां मायं देहि । द्वौ श्रीन् वा देहि । आलूपूर्व्वे मूले मूले स्थूलाः । अग्रे अग्रे सुस्मा । ज्येष्ठं ज्येष्ठमंतृप्रवेशय । मूलाद्यानुपूष्णैषा स्योत्पादय इत्यर्थः । अत्र मूलादोनां स्वत्यादीनां चानेकरूपत्वात् सर्वकनीयसाज्येष्ठत्वाद्वप्सा नास्ति । माधिक्ये नमो नमः । अधिकं नम इत्यर्थः । कन्या दर्शनीया दर्शनीया महो दीपा महोदोमा रोमा रोचते । एष तवाजलि, एवं तवाञ्जलिः । योगविभागात्प्रागिति निवृत्तम् । तेन महा' 'रोवतेतरां मह्यं रोचतेतरामित्यपि भवति । उतरतमो समानां खीभावे ॥ 22324 समानः केनचिद्गुणेन तुल्यत्वेन सम्प्ररितानां स्त्रीलिङ्गमात्रे इतरानां तमन्तं च यद्वर्तते शब्दरूपं तद्विरुध्यतं । उभाविमावादयो कलशकत राज्ययोरायता fe दैवकृता कि पोषकृतेत्यर्थः । कतमा कमानयोरायता किं साधनसम्बन्कृता उत] रत्नसम्बन्कृता । आहोस्विदुभयसम्बन्ध कृतेत्यर्थः । एवं सर्व इन आदधाः कतरा कतरा एवामपिता कतना कमा माता सर्व हम आयाः यतरा यतः एषां विभूतिः सतरा ततरा चवम्या । यतमायतमा एषा सम्पतमा तता बरतत्र्य । इतरतमाविति किम् ? उभाविमौवाढो कानमोराढद्यता । अन्यस्यापि दृश्यते । उभाववाढघों की दृशी कीदृशी अनयोरायतेत्येके । समानमिति किम् ? आढघोऽयं कतराख्याताकतमास्यावता । स्त्रग्रहणं किम् ? उभाविमावादी कारोऽनयोविभवः । अपि दृश्यत इत्थं । भाव 1. हस्यत्यादिषु ka0 ma0 / 2. पापच्यते पापच्यते ka0 ma0 / 2. हं हं प्रवेशमास्तं ka0ma0 Ti0 / 4. मूलीशहर णमंतन न प्रत्युदाहरणम् । ka0 ma0 Ti0 / 5. नु पूयिक0 ma0 / 6. त परि0 pra0 / 7. कार्यावणः कर्षिकः स्यात् ka0 ma0 Tio5. मीयते ज्ञायते उपयुक्त मेनास्मिवर काकणचतुष्टयमिति मापः । 0ma0 di0 /
Page #181
--------------------------------------------------------------------------
________________ पाकटायन व्याकरणभू [ 5.2. 3 . 5-11 ग्रहणं किं ? उभाविध लक्ष्गोमन्तो कतराउनोदमः । कलसाइनलक्ष्मी कतरातेत्येवंप्राप्ते स्वार्थिकं त्रिचनम् । 180 पूर्व प्रथमान्यतोऽतिशये ॥ 2।3।5 ॥ पूर्वशन्द: प्रथमशब्दश्वान्यताऽतिशत प्रकर्ष त्यं द्विरुच्यते । पूर्व पूर्व पुष्यन्ति । प्रयमं प्रथमं पचपन्पूर्वतरं पुरन्त मतरं वन्तं इति । अन्यत इति किम् ? पूर्वतरं पुस्स्प्ते। अत्र स्वव्यापारापेक्षोऽप्यतिशयो गम्यते न वादिनः यावत्सुताः न तावदमे पुष्पिताः यावत्पत्ववा इति । अतिशय दति किम् ? पूर्व प्रथमम् । पोत्संपादपूरणे ॥ 223।6॥ उप उत् सम् इत्येतानि वादरूपाणि निर्भरतापूरपाद श्चेद्द्रवंचनेन पूर्वेश । प्रणम्य जितं भभ्यः । संबंधित्य तपः परम् । वामयः । पादपूरण इति किम् ? प्रथम्प्रतिपतम् । इदं छन्दसोति कश्चित् । उप sAmIpyaM'dho ऽध्युपरि ॥ 3 ।7 ॥ अधि उपरि इत्येतानिर्भवति सामीप्य विवक्षिते । रामो प्रत्यासत्तिः, देशकृता कालकृता वा । अथोऽय श्रागम् । अध्यधिराग दुःखानि भवन्ति । सामप्य इति किम् ? उपर चन्द्रमाः उपरि शिरसाट यांघमा विक्षितं समिति समय प्रति बमोति सूत्रम् हाधिगमयानिकपोष इत्यता वितता विवस्वान् यथावमिति मकारान्तरम् गामिन्यम यथास्वं यथाऽमिति नारभ्यतं । वीप्सायाम् ॥ 3 ॥ बहूनां सजातीयानामर्थानां साकल्येन प्रत्येक जियादिवित् प्रयोक्तुरातुमिच्छा स्वायते शब्दरूपं तद्विरुच्यते । वृक्षं वृक्षं सिद्धति ग्रामो ग्राम रमगीयः । योद्धा थवा छत्रिणः । ग्रामे वा पानीयम् । आयतरमातरमानय । kssttssttshritH| संपाभिधानान्न हुम् । तुप्रत्ययं निश इति समासेनैव वीप्साया गतस्थाद्विर्वचनं न भवति । मानावधारणादिसामकरणमृत्तरार्थम् । परन्तु चैकस्यादौ सुपः ॥ 2/3/9 ॥ एकशब्दस्य वीप्सायां विमानस्यादया पूर्वीवितन्तत्र तस्य सुपः भवति । एक एक एक एकका एकमा एकएका एक एकराम् । एकस्याः । एकएवरथाः । शकारः सर्वादिनार्थः । पवारः दुवा वित्त्वं पितृकरणसामर्थ्यादतद्धितेऽपि चुम्भावः । अभेदाश्रवणे सुपर इलिन सर्वादिः सर्व इति स्यात् । उत्तराश्न उत्तर पलुगु dvida'canayoH समुच्चयार्थः । इह तु द्विर्वचनं पूर्वेर्णय सिद्धम् । आआदिति किम् ? उत्तरोक्तो मा भूत् । सुप इति किम् ? एकस्य गा" अ " बन्छ वा ॥ 10 ॥ अम्भावः, कारण अत्यं सुगवन व्यवोऽधो द्वन्द होनानि । idamiti ...er fagend qe keq QUITEZ अभाव वा निपात्यते । इन्द्रं तिष्टतः । हो हो तिस दलाहीनानि । द्वन्द्वं युद्धं वर्ततं कृतम् हर वायां कृतम् । वृन्दंस्थितम् द्रयोः स्थितम् । मर्यादोति व्युत्क्रान्तियज्ञपात्र प्रयोगरहस्ये ॥ 23811 ॥ मतलेयत्द. मालाणच । प्रयोगां रहस्पत्येव विशदस्य निर्वाचनमादी सुपः पादाम्भाव नित्यं निपात्यते । मयशिकवतुरं ही पशवो शिवाय गिधुनीवत्यश्री । उक्तिग्रहणं शतायां नयां यथा स्यात् । राग भूदिति । 1 इत्यर्थः 0 ma0 / 2 प्रतिपत्तों ka0 ma0 / 3. संक्षेपेण ka0ma0zi0 / 4. एकशब्दस्य प्रकृतेरित्ययी ka0 वदि । 5. चालू ka0 ma0ri0 600 दि गुन्द्रस्य वाच्य्म्। इतरं विषयभूताः ka0 ma0 Ti0 म. चतुर्थं विहाय पर्य ग्रहणम् । pa0 0di0 /
Page #182
--------------------------------------------------------------------------
________________ क. 2 पा. 3 सू. 12-10] अमोघत्तिसहितम् / 181 / 13 व्युत्क्रान्तो पृथगवस्थान-द्वन्द्व व्युत्क्रान्तः / वैराश्येन पृथगस्थिता इत्यर्थः / यशपाचप्रयोग--दन्द यज्ञपामाणि प्रयुनबित / रहस्ये-चन्द मन्त्रयन्ते / वन्द मन्त्रिसेन रहस्य नेत्ययः / इन्द्रः समासः / द्वन्द्वामि सहन्त इति shbdaantrm। लोकज्ञातेऽत्यन्तसाहचर्ये // 23 // 12 // lokajJAta'tyantasAhapaye द्विपादस्य द्वन्द्वमिति पूर्वध. निवारयते / दन्द्र नार्द्प्र्व्तो। दन् राम्ल्म्न्नी। दन्द ब्ल्देव्वासुदेवो। लोकशात इति, किम् ?हो देवदत्तजिनदत्तो / अत्यन्तसाहचर्य इति किम् ? दो युधिस्स्त्थिरार्जुनो। 'द्वन्द्वमिति नपुंसकं वेदितव्यमनुप्रयोग मपुंसकार्थम् / श्राबाधे ॥2 / 3 / 13 // माघापः पीलाप्रयोक्तृधर्मस्तस्मिन् विषये वर्तमान शब्दरूपं द्विरुच्यते तर पादौ पूर्वोक्तो मुपः पलुग भवति / ऋक ऋक / पू. पू: / नन करोति / सु सुगतम् / गतगतः / नष्टनष्टः / गतगता / नष्टनष्टा / अष्टमी अस्स्त्त्मी। ऋगादेदिरुच्चारणादिना पोख्घमानः प्रयोयता एवं प्र्युझ्ते। अष्टमी अष्टमी इति उत्वादपुम्भावः / रिद्गुणः सदृशे या / / 2 / 3 / 14 // गुणाशब्दो गुणे गुणिनि वा मुख्यसदृशे वर्तमानी या द्विरुच्यते / सत्र चाशे पूर्वोक्त सुपः इलुग्भवति, सा प प्लग रिद् भवति / शुक्ल शुक्लं रूपमस्य / शुक्लशुचल: परः / पटपटुः / प्त्तुत्त्यो। कालाकालिका : शुक्लादिसदृशमपरिपूर्ण गुण मेवमुच्यते / रिग्रहण मरिस्वार्थ इति पयुवासान् / मुसा कि गांधकः . . / सदृश इति किम् ? शुबल: पटः / वामणाज्जातीयरपि भवति / शुक्ल जातीयः / पटुजातीयः / ... प्रिंयसुख चाकुच्छ / / 2 / 3 / 15 / / प्रियसुखशब्दावन वलेशाभावेऽर्थ वा द्विरुच्यते, तत्र चादौ पक्तिः सुपः श्लग भवति / प्रियनियेण ददाति / मुख सूखेगाधोते / सुखेनाधोते। अक्लेशनत्यर्थः / चकारः इलुक् च सुप इत्यस्यानुवर्षणार्थः / अकृच्छ इति किम् ? प्रियः पुत्रः / सुखो रथः / वाक्यस्य परिवर्जने // 2 / 3 / 16 / / बाबमस्पाययो यः परिशब्दः सः पदस्थावयवो न भवति सर्जन या द्विरुच्यते / परि परि त्रिगतेपो यष्टो देवः / परि विगतभ्यो हो देवः / परि परि गौवोरम्यः / परि सोवो रेभ्यः / परि परि सार्च सेनीम्मः / परि साम्सेनीभ्य्ः। वाजयस्येति किम् ? परि विगत दृष्टो देवः / वाक्यस्योत्यवधारणविज्ञानात् पदावयवत्वं व्यवच्छिद्यते / परोनि किम् ? अप त्रिगर्तेभ्यो वृष्टो देवः / वजन इति कि ? साधुदेवदत्तो मात ग्रि। आद्यामन्यं सम्मत्यसूयाकोपेऽयन्त्यश्च तुतः / / 213317 // भादाविति वर्तते / कायवाभिमत्यं सम्मतिः पूजनं वा / परगुणानामसहनमसूया ! कोपः शोधः / एतेष्वर्धषु वर्तमानस्य वाक्यस्यादिभूलमामध्यभागीया गादिस्यते तत्र व द्विवचन दो पूरतो, अश्वधा मध्येऽन्योऽन् प्ती या मा सम्मतो माणवका3 माणवक' माणवक माणवक / अभिरूपका3 अभिरूपक अभिरूपक अभिरूपवः / शोभनखर बसि माणवक / राजा3n राजन राजन राजन् / शोभनखट्वास राजा / अनुयायां माणयका3 भाणव माणवक मान्न्य्क्। आमाका अभिपक अभिरूपक रिक्तं ते आभिहप्यम् / शक्ति के शक्तिको प्रतिक शक्तिके / यि 3 याष्टके यष्टिके यष्टिके रिक्ता तं दाक्तिः / कुत्सने न्ययाऽस्त्येव असूवर्ग हि कुरस यते / 1. द्वन्दु कलहयुग्मसमासादि द्विशब्दस्य निपात्यते / द्वन्दः कसहः / द्वन्द्वं युद्धम् / द्वन्द्र समासः / द्वन्द्वानि सहते दुपनि सहसे इत्य्र्थ्ः। इति बर्द्धमानोपाध्यायः / क. म. त्ति.| 2. सहत इति ka0ma0 / 3. द्वन्द्वं सूर्याचन्द्रमसाविति चद्रमाजीयवृत्ती क. म.दि. 5. इन्द्व इति क्म्। 5. इचुतद्धितकोपा त्याग्न्याः इति पुंवद्भावाभावः क. म. त्ति.| 6. माणवकेऽग्नित्यारोपी हि तद्वास्यायों भवति / न च प्रधानम् / आरोपिसरपामेरमभानस्यात् / स तदारोपिप्रधानभूत 55 / गोगमुख्ययोः मुख्य सम्प्रत्यय इति वचनविरोधात् / इति सपालाकवास्किआऽकारे क. म. त्ति.| 7. नान कृच्छु विपर्यय निय्सुख्वान्दो। कि तहिं / द्रव्ययोः पुत्र्र्थ्यो। क- ma0 di0| 8, परिशित ka0 मा / - ---- --
Page #183
--------------------------------------------------------------------------
________________ 183 शाकरायनम्याकरणम् [.2 पा. सू.18-22 कोपे-माणका3 माणवक माणवक मान्न्क्। अविनीतकार अविनीतक अविनीतक अविनीतक-इदानों ज्ञास्यसि जालम । आदिग्रहणं किम् ? शोभनः खल्वसि माप्व्क्। आमन्यमिति किम्? उदारो देवदत्तः । सम्मत्यसूयाकोप इति किम् ? देवदत गामम्यान shuklaam। अक्ष्विति किम् ? हलन्तस्यापि पषा स्यात् । अन्त्य इति किम् ? आदिमध्यो वा मा भूत् । चकारः समुच्चयार्थः । अन्यथा प्लुन एव स्यात् न द्विवचनम् । / भर्सने उन्यतरस्याम् । / 2 / 3118 / / भर्सनं दण्डाविष्करणम्, तत्र वर्तमानस्य वाक्यस्यादिभूतमामन्य पदं द्विरुच्यते तत्र घान्यतरस्या पूर्वस्यामुत्तरस्या वा उक्ती अश्वमोऽच् प्लुतो वा भवति । चोरा3 चोर चोर । चोरा3 चोर चोर । दस्या3 दस्यो दस्यो, दस्यो3 दस्यो दस्यो घातयिष्यामि त्वा बन्धयिष्यामि त्वा । तिजोऽपेक्षस्याङ्गेन ॥ 2 ॥ 3/16 / / भर्सने वर्तमामा पापयाचा मपं योगी शिन्तस्य पदस्यापेक्षस्य वावधान्त राकाङ्क्षस्य सम्बन्धी लुतो वा भवति, बङ्ग इत्यनेन निपातन' योगे सति । अङ्ग 1.3 इदानी समाज का इनानों माझ्यास जाम । अङ्गव्यावहारा3 इदानी ज्ञास्यसि जास्म । अङ्ग व्यावहार इदानी जास्यसि जाप । तिङ इति किम् ? अङ्ग देवदात मिय्या ददसि । अपेक्षति किम् ? अङ्ग पच ! ' सक्न पिच । अङ्गेनेति किम् ? देवदत्त कूज इदानी ज्ञासि जास्म । भर्मन इति किन ? अङ्गाधोष्व मोदकं तं दास्यामि । क्षियाशीः रे ॥ 320 ॥ शिमा माराभंशः', भाषो: प्रार्थना विशेषः, प्रेप: असरकारविका व्यापारणा, एलेप वर्तमानस्य वावधस्य योवन्स्योऽन् वाक्यान्दराकाइक्षस्य तिङन्तस्य पदस्य सम्बन्धो. (स:)प्लुतो वा भवति । सियायाम-स्वयं रथेन याती3 उपाध्यायं पदाति ममयति । स्वयं रथेन याति उपाध्याय पदाति गमयति । स्वयं 'ह्योदनं भुङको 3 उपाध्यायं सक्तून पाययति । स्वयं हदिनं भुङ्क्ते उपाध्यायं सत्तून् पाययति 1 आशिषि-पुवांश्च सप्सोष्ठा3 धनं हात । पुषश्च लप्सीष्ठा धनं च तात्। प्रवेट च कुरु3 ग्रामं च ग्च्छ्। कटं च कुरु माम.ca gch। त्वं है पूर्व ग्राम गच्छा3 देवदत्तो दक्षिणम् । त्वं ह पूर्व गच्छ देवदत्तो दक्षिणम् । ति इति किम् ? भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः । अपेक्षस्थति किम ! दीर्घ ते आयुरस्तु । मोमः प्रारम्भे ॥ 2 / 3 / 21 / / प्रारम्भ प्रणामादेरम्पाधान वर्तमानस्य ओंशदस्य प्रयत्पादन प्लुतो वा भवति । ओं: पापभं पवित्रम् । मो अपनं पवित्रम् ! oM3 अग्निमोहे पुरोहितम् । प्रारम्भ इति किम् ? ओं ददामि । अत्राभ्युपमे । प्रतिश्रवणनिगृह्यानुयोगे ॥ 2 / 3 / 22 / / प्रतिक्षवणं परोवतस्याम्पुपगमः, स्वयं प्रतिजान अक्षणाभिमुख्य च । निगृह्म स्वमतात्प्रच्चाठमानुपोगो निग्रहपदस्पाविष्करणं निगह्यानयोगः, एत यावंर्तमानस्थ वायएस्यावास्योपच प्लतो वा भवति । मभ्युपगमे--ग्राम्य देहि भोः हन्त ते दशमी3 / हन्त तं ददामि । स्वयं प्रतिज्ञान । नित्यः शब्दो भवितुमहतो3 / नित्यः शन्दो भवितुमर्हति । श्रवणाभिपुष्य--भी देवदत कि मर्या3 / निगह्यानुयोगे--नित्यः शब्द इत्यात्या3 1 नित्य : शबद इत्याप नित्यः पारद इति चेनचित्र प्रतिज्ञालं तगपतिभिनिगा साभ्यमूकमेवमनु युक्त । एवमद्यपातभित्यात्था3 / अद्य प्राणाय । अद्या. भावास्यत्वात्या3 / अदामावास्यत्यास्थ । 1. निपातमेन ka0 m0| 2. भय क्षिया इत्यमरः क. म. त्ति.| 3. आधारभ्रंश इत्यर्थः । 20 मादिक्|. -यमीद-ka0 m0| 5. महेतुवादशाध्यषीरसतुवादं च तात । अहेतबाद चाध्यषाश हतुवादं प तात क. म. | अबादआगमवाद क. म. त्ति.| हनुयाद-युक्तिवाद । इयं नाते यद्धेतोः साध्यं सद्येतुसाधितम् । आते वकरि तवाक्यासारुपमागमसाधितम् । इत्याप्तमीमांसायाम् । क. mri0| 6 ग्रामं गच्छ ka0 ma0 1 7. स्यादभ्याधानमुद्घातात बारम्म इत्यमरः क. म. टिक । . 4. त्वम् ka0 मा tti0| 9. 'भूपु सहने' 5 दादी bhato heralukka . ma. Ti. /
Page #184
--------------------------------------------------------------------------
________________ -: 2 पा. 3 सू. 23-28 ] अमोघवृतिसहितम् चिती ॥ 23323 ॥ इवार्थे उपमायां वर्तमाने विद् इत्येतस्मिनिपाते प्रयुज्यमाने वाक्यस्याक्ष्ययोऽब् लुतो वा भवति । अग्निद्भूइत् । राजा चिद्ब्रूयात् । राजेत्यर्थः । वितीति किम् ? अग्निरिव भूयात् । इवेति किम् ? कथंचिदाहुः अत्र चित् कृच्छ्रार्थे चितीति रूपससाश्रयणादप्रयोगे न भवति । अग्निर्माणवक भूपात् । भूमि I 183 पूर्वस्य विचारे ॥ 23/24 ॥ किमिदं स्यास्किमिदमिति वनिरूपणा विचारः सत्र वर्तमानस्य पूर्वस्य वाक्यस्याऽथयन्त्योऽच् प्लुतो वा भवति । ahi3 रज्जु । महिनुं 20 जुनु । स्थाणुर्नू 3 पुरुषो नु स्थाणुनुं पुरुषो नु । पूर्वस्येति किम् ? परस्य मा भूत् हे प्रश्नाख्याने ॥ 2/3/25 ॥ प्रदनस्यास्याने पृष्टप्रतिवचने वर्तमानस्य वाक्यस्थ योऽन्स्योऽच् हि प्रश्येतस्य निपातनस्य सम्बन्धी स प्लुतो वा भवति । अकार्षीः कटं देवदत्त ? अकार्ष ho3 / अकार्ष हि । अलाबी: केदारं देवदत्त ? अलाविपं ही 3 / अलाविये हि हरिति किम् ? अकार्षीः कटं देवदत्त ? करोमि ननु प्रश्नग्रहणं किम् ? कटं देवदत्त अकापं हि । प्रदनपूर्वकं न भवति । आख्यानग्रहणं किम् ? देवदत कटमकार्योंहि । उत्तरेण सिद्ध नियमार्थ वचनम् । भने प्रतिपदम् ॥ 2/3/26 ॥ प्रपने प्रश्न मानस्य वायस्थ सम्बन्धिनः तदवयवस्य यादो या भवति । प्रश्ने प्रमा3: पूर्षा3n ग्रामान् dez3 / अगमः पूर्वान् ग्रामान् देवदत । प्रश्नाख्यान - अगमाः पूर्वा3n ग्रामा3n देवदत्ता3 / अगमः पूर्णान् प्रामान् देवदत्त । प्रश्न चेति किम् ? देवदत्त ग्रामं गच्छ प्रतिपदमिति किम् ? वावयस्यैवाश्वन्यः प्लवंत । तृप्तशिखा । आगच्छ भो lu3प्सशिख । आगच्छ स 4 दूरादामध्यस्य गुरुवैकोल नृस् ॥2॥27॥ वामवस्य मोक्ष्यन्त्योऽच् दूराशमन्ध्यस्य सम्बन्धी, जनन्त्यो वा लुकारः कारवजितश्च गुरुरेकस्तस्यैव सम्बन्धी सलुतो वा भवति । आगच्छ भो माणवक बलका3 / भागच्छ भो माणवक दलक । आग भोः पलुप्तशिख । सक्तून् पिब देवता देवदत्त । सक्तून् पित्र देवास्त सक्तून् विय देवदत्त । देवदत्ता । पायस्व देवदत्त । पलायस्व देवदा3त । पलायस्व देवदत्त । दूरादिति किम् ? शृणु देवदा तात् प्रयत्नात् प्रयत्नविशेष आश्रममाणे सन्देहो भवति श्रोष्यति न श्रोष्यतीति तद् दूरम् । अनन्यस्पात किम् ? बागच्छतु देवदत्तः । प्रधाने कार्यसम्प्रत्ययादिह न भवति । आगच्छ भो कपिलक माणव । माणवेति कपिलकेत्यस्य विशेषणम् । गुरुरिति किम् ? लघोर्मा भूत् । वाग्रहणमन्याचा सह गुरोरौगपद्यार्थम् । एक इति अनेकस्य गुरोरगौगपद्यार्थम् । लुकारग्रहणमनुदिति प्रतिषेधनिवृत्यर्थम् । इदमेव ज्ञापकम् - सुवर्णयोरभेदेन सङ्ग्रहणस्य अनूदिति किम् ? कृष्णमिषा 3 कृष्णमी3न फुटण मित्र ऋकारस्य न भवति । तकारः किम् ? मातुश्कारः । अनूदिति गुरुविशेष्यते नादयन्त्यः । तेनेह न भवति -- आगच्छ भो भर्तृ3 | वाक्यस्यापत्य इति च वचनादि न भवति । देवदत अहो आगच्छ अभि पूरे नेच्छ्ति। अनुप्रासाभिदूषितयोरिति नावेन प्लुतो विकिन्तु रातादिविषयस्यानुदात्तस्मायमित्याहुः । हे येषामेव ॥ 28 ॥ दूरादामन्यस्य सम्बन्धिनो यो हे शब्द को तो ? यो तामन्त्रणे वर्तेते तयो: प्रयुज्यमानयोः तयोरेव वाषये यत्र तत्रस्थयोरन्यः प्लुतो वा भवति । हे देवदस आगा। हे देवदत्त । देवदत्त है । देवदत्त है । है 3 देवदत्त आगच्छ । हे देवदत्त । देवदत्ता हूं 3, हे देवदत्त । है है 1. शिवमायात् ka0 ma0 2. श्चिद् मायात् ka0 ma0 / 3. मध्यात् । 4. त्रिपातस्य ma0 / 5. सर्वादिपतिभवतुशब्दस्य सम्बोधन एव । तथापि एकवचनस्यैव मोरिस्यादेशस्वादमधानखम् स्वातन्त्र्याभावाद्वावाद्वा ka0 ma0 Ti06 ग्रहणस्य ka0 sa0 7 दूराद्भूतादि 0 ma0 / 8. देवं ka0ma0
Page #185
--------------------------------------------------------------------------
________________ 150 शाकटायनण्याकरणम् [म, 2 पा. 3. सू. 29-32 वित्यवधारणस्य विषयार्थम् । एपामिति स्थान निर्देशार्थम् । बहुवचनं ह + इ = है है + ए = है इति लाक्षणिकयोरनिग्रहणार्थम् । एवफारोऽन्यस्य प्लुराव्युदासार्थः । अस एप पंधकारात्र तत्रस्ययोः पटुतो विज्ञायते । __ भोश्च प्रत्यभिवावे चास्त्रीशूद्रे ॥21326|य्द्(यो')भिवाद्य्मानी गुरुः कुशलानुयोजन माशिप घा प्रयुहको म प्रत्यभिवादः, सस्मिन्नस्त्रीवादविषये वर्तमानस्य वाक्यस्य योऽश्वन्त्योऽच् भोशाब्दस्य प्रधानस्या चामन्यस्य सम्बन्धी सप्लुतो वा भ्व्ति। अभिवादये देवदत्तोऽहं भोः आयुष्मानेधि bho3॥ आयुष्मानेधि भोः । नायपाधि देवदत bho3: / आयुष्मानधि देवदत्त भोः। सायमानधि देवदत्ता3 / आयुष्मानपि वादा। अभिवादगे गाग्यो भोः। आयुह मानेधि गाग्र्या आयुष्यामधि गाय 1 गुगल्यास pA3 / नमस्कार ग्र्य्। भोषचेति किग? देवरा मुशाहपशि । देवरत अनुपानेपि। भोयाम्प्र्धानाग्। तास्मन् क्रिय्मान्ने। aamntryaarthshckaarH| प्रत्यभिवाद इति किम् ? स्थाली अह भो: अभिवादये आयुष्मानषि स्यालो3 अभिवादयिताउद खरफुटीवन मम ईसारान्ता संज्ञा । का तहिं ? दण्डीयन्त्रकारान्ता स प्रत्यभिवद्यते । आयुष्माने स्थालो3n । सम्प्रत्पाह-ईकारान्तय मम संज्ञा स प्रत्युच्यते असूयकस्वासि जाल्म न त्वं प्रत्यभिवादमहोस भिद्यस्व पलस्पाली । द्वितीयश्चकारी देत्यस्यानकर्षणार्थः । अस्त्रो शूद इति किम् ? गार्म्यहं भो; अभिवादये । आयुष्मतो भव गागि । तुपजकोऽहं भोः, अभिवादये । कुशल्यसि तुस्स्क्। 23130॥ सन्धेय एच यः पचिदन्धरो भवति तम्मिश्च विकारमापद्यते तस्य वाक्यस्याक्ष्वन्त्यस्य पूजायां रिपारे प्रश्न प्रत्यभिवादे च प्लुतो भवन् प्रत्यास त्या इकारपर उकारपरश्चाकारः प्लुतो भवति । पूजायां दूरादामनपस्येति प्लुतः । शोभनः खल्वसि अग्निभूता3i पटा3 / विचारे-वस्तग्य किं निग्रन्थस्प सागारिका 36 उतानागारिके। प्रश्ने । अनमा3: पूर्या3n ग्रामा3n अग्निभूता36 पटायेउ अवास्तस्मा 36 प्र्त्य्भिवाद्। माधुमानेपग्निभूता3. इ पटा31 आयुष्मन्तौ स्त: देवदत्तजिनदत्ता33 / पूजाविचारप्रश्ने चेति किम् ? आमच्छ भोः, गिगभूत3 / शम्यादयन्त्यस्य विज्ञानादिह न भवति । AmA3: pU3 पामो3 देवता3 / मन्यस्येति किम् ? भद्रकोऽसि मो। अपायता 3मोदनाम कन्य3 / अगमा3: पूर्वाश्न प्राम्|3n हो 3 भो 3H । एच इति किम् ? भद्रिवाऽसि कुमारी3 / प्लुताचेन इदुताविति नोच्यते, अन्यथच एवाभावात् । छघदखफः प्रत्ययस्येयियेयीनायन् ॥3।31।छ्कारादीनां वर्णाना प्रत्ययावयवाना माइस्यमीयादम आदेशा नवन्ति । छस्य ईय्-स्वैगुश्छ: (स्वसुरपत्य पुमानित) स्व्स्त्रीय्ः। प्रस्य i-"भार" क्षत्रियः । ढस्य एय-"दितश्च तुम्" देतेयः । khasya In - "कुलारनः" कुलोन: / फस्य आयन्-"नादिम्पः फण" नाडायनः । चारायणः । "तिकादे: फ(फि" तैकायनि: / कैतवायनि: / प्रत्ययस्येति किम् ? छिनत्ति । घूर्णते । दौकते । न्ति। फषकति । दनादेशानादेवायोषिविशेषान भवति । कदघ्नम् । जानुघ्नम् । पढादयो व्युत्पन्नानि प्रातिपरिकानि ऋतेर यदनगं वा तिवा धानुप्रत्ययानामीयादयादेशो भावस्य प्रत्ययविधी द्युमधार लाचार्यम् । इकटः ॥ 23 ॥ 32 / / प्रत्ययाय यस्य ठकारस्प इग इत्ययमादेशो भवति । पारोऽप्रयोगी न देश विधार्थः । नामि प्रत्याहारार्थ: / "प्रावधछः" (प्रापि जात इति) प्रावृषिक: / रण । साशिकः । पालानितः । प्रत्ययग्रहण ? पठति । शति । फर्मट इति निपातनाग्न भवति । योगविभाग उत्तरार्थः । - 1. पूर्वस्य चिनार इति वा प्लुतः क. म. त्ति। 2. ठोऽगारान्तात् इति नियुक्त त्ता। सप्तम्येकवचनम् । इकार परेडकारः प्लुतो भवति । क म त्तिक्। 3, प्रश्ने च प्रतिपदमिति सूत्रेण सर्वत्र प्लुतः । क. म. त्ति.| . तस्मै इत्यन्न तस्य ए इ विधिशेष विधाय पश्चादकारोऽपि अ इति विश्लेषणीयः । तत्र अकारस्य प्लुतः ka0 म. tti0| 5. अन्न पविसर्जनीयपरत्वान सन्धेयः क माटिक 1 6. लुमि मध्यम पुरुष द्विवचनम् क. म. टि. / 7. सम्बुद्धिद्विवचनम् क. म.टि.1 8. स्वसुइच छ. ka0 m0| 5. खनते काम. .. सिहं क. मः ।
Page #186
--------------------------------------------------------------------------
________________ a. 2 पा. 5. सू. 33-4.] भमोधवृत्तिसहितम् 185 दोसिसुसुगशश्वदकस्मात्तः कः // 23 // 33 // दोशब्दाद् इम् उर हत्पवमन्तादुगन्तात् (छ)श्वदवा मायजिताच्च तकारातात्परस्य प्रश्ययावश्वस्य 8कारस्य कमारादेशो भवति / दोस्दोआ तरति दोका। इस-सपिर पण्यमस्य साविस्स्क्ः। वाहिकः / उस-धनु: प्रहरणमस्य धानुष्कः / पाजुकः / u--निराशयी भवः नेपाहकमुकः / थापरमायुक: / ओठ / मानुरागतं मातृकम् / पैतृकम् / उधम् / अशश्वदकस्मातः-उदश्विता संस्कृतमौदश्वित्वम् / शकृता संस्कृतः शाकृत्क: / याकृतकः / शश्वदकस्मात्प्रतिपेघः किम् ? शश्वद्भवं shaashctikm। आकस्मिकम् / आशिषा चरति आशिषिक: / उषायां चरति ओषिक: त्या प्रतिपदोचतयोरिसूसोरहणान भवति / सिति 'वस्त: विवपि रूपम् / 'मथितपण्यो गाधितिक इत्यत्र लाश्रयत्वन स्थानिवद्भावाभावान भवति / बोरकः ॥23 / 34॥ इत्येतस्य प्रत्ययस्य अक इत्ययमादेशो भवति / औषर्गवकम् / कापटवकम् / कारकः / हार्क्ः। छकौरक इति निदशादयं धातुप्रत्यः स्यापि भवति / प्रत्ययस्येति किम् ? बुनूपते / प्रावुकूर्पत्ति / युधियानं लाघवाग् / लुग्योर्चलकौ ॥213 // 35 // प्रत्ययस्यावयदे कार्य वलि वो च परे. वकारयकारयोलुभवात / (वस्य) / दंदियः / सेसिवः / अचेचिवः / दीदिवान् / दीदिवासी। दीदिवाण्स्ः। यस्य-ऊतम् / ऋतम् / मातम् / गौधेपरन् / म्नोप्रि। भागयति / कण्डमिळतीति पाण्डूयो क्न्न्द्दू। की। फारसा लोस्ः। भोभूः 1 लन्युः / न्यु: / ज्योरिति किम् ? पक्वः / पकाविति किम् ? सध्यते / म्नाप्यते / अप्रयोगोस्क्विविति क्विग्रहणं दक्षय् करोती त्या विच् / प्रत्ययस्पति किम् ? प्रश्चकः / वकारोपदेशो ववश्व वृश्चतीत्याद घर्थ: स्यात्तत्र परिहारान्तरं अस्तव्यं भवति / ओदउतोऽवाव्यि / / 2 / 3 / 36॥ ओकारौकारयोः स्थाने यकाराची प्रत्यये परे अय् आव् इत्येतो अमेणादेशो भवतः / गव्यति / पते / गम्यम् / लव्यम् / पन्यम् / नाम्यति / नान्यते / नाम्यम् / ओदौप्त इति कि? यति / रइयते / यीति किम् ? गोकाम्यति / मौकाम्यति / प्रत्ययस्येति किम्? मोयानम् / नीयामम् / गम्युतिमात्रमध्वानं गत इति अपरिमाणपत्तिः वृषोदरादिः / उपोयते / औयत / लौयमानिः / पौयमानि: इत्यवासित बहिरङ्गमन्तरङ्ग इति न भवति / पयच्यसक सम्लालसायाम् // 2 // 3137 वधि यिप्रत्यये परे पूर्वस्य असक सर इत्येतावाग. मौ भवतो लालसाय गम्यमानायाम् / लालसा जिघत्सा, भक्षणे दिः / दधीच्छति लालमया दध्मस्यति / मध्वस्यति / दधिस्पति / गधुस्यति / क्षीरस्यति / लवणस्यति / पचीनि किम् ? काकायते लालमया / लालसायामिनि विग ? यधोयात / मधूयति / सोरोयति / लवणीयति / वृपाश्चयोमैथुने / / 23238 // थप अश्व इत्येतया~ थुने वर्तमानयोः यच असक्सबागमो भवति / वृषस्यति मौः / अश्वस्यति बहवा / अश्ववृषावत्र मैथुने मनुष्यादावपि हि प्रयुज्यने / अश्वस्था वृषस्वेति मंथुनेच्या पर्यायौ / मेथुन इति किम् ? धीमति / अश्वोति / / . सुत्तुड्गधेऽशनायोदन्यधनायम् / / 2 / 3136 // शनाय उदन्य धनाय इत्येते क्यानम्ता निपात्यन्ते यथासंप शुनगर्थेषु वाचैपु / अशनायति / उदयति / घनायति / अशनायधनाययोरित्वा पवादः / आत्वं निगान्यते / उदयेत्युदकस्योदन माय: 1 क्षुत्तड्गध इति किम् ? अशनीयति / उदकीयति / धनीयति / च्ची चास्यानव्ययस्यः / / 2134 // अस्यावस्यानध्ययस्य चो च कचि च पर ईकारादेशी भवति / शुक्लीकरोति / मुम्बीभवति / शुषलीस्यात् / खट्वीकरोनि / ग्ववोभवति / पटवौस्यात् / पुत्रीयति / 6. संस्पृष्टः km0| 2. वसेः क. म / 3. मथितं तकं पण्यं यस्य सः क. म.टि / 5. गोत्रोक्ष इत्यादिना कुन क. मटिक / 5. पा. न. 6159 / महादिपाठाचा इति वचनात् क. म.लि.
Page #187
--------------------------------------------------------------------------
________________ 186 शाकटायन व्याकरणम् [ a. 2 प 6 सू. 41-46 जोगवा / mul meter lang? gulastetufungang: 1 fangat xifre prati दीर्घा ॥ 22341 // थीति व्र्त्ते। कार दीर्घावादेशी भवतः युगः गत तसे असे कृति नित्रयति / विभीषले मात्रा } कयो-- मिश्रीकरोति / श्रीपति त्रिपात् / मात्रीकरोति / मात्रोभवति यदि --चेत्रीयते / तोष्यते / अलेद् कृति चीयात् / स्तुयात् / भृशायते / मुखायते मन्तूयति / बति चीयते / स्तूयते / शुचीकरोति / शुचीभवति / शुचीस्यात् / पटूकरोति / पटूभवति / पटूस्यात् / वात्येतिङ्ङ्ग्रकारे रीभावापवादी यस्वयाश्शेरिति भावः / मङ्ग्रहणं रीवाधनार्थम् / लेडकरप्रतिषेधः किम् ? यात् / चिनुयात् / गुयम् / ध्रुयम् / कुपम् / दिव्यम् / श्रित्स्यम् प्रचित्त्यादो परत्वादल्लुगादि भवति / अधः गात्रीस्यात् 1 1 1 शिरसोऽध्ये तद्धिते शीर्षन् ॥ 23:42 ॥ शिरस इत्येतस्य व्यवजिते तद्धितं मित्रता परेश इत्ययमादेशो भवति / शीर्षण्यः स्वरः / श्रयो व्रणः मंष्य इति किम् ? हास्तिशीर्ष्या / शीर्ष्या / छात्र यशोपदेशयोः स्थानिवद्भावात् शीर्यन्नादेशः स्यात् / स एव शिरस आदेशः प्रकृत्वस्व हरित इत्यादी विज्ञायते / तद्धित इति किम् ? शिरस्यति / शिरस्यते 1 केशे वा ॥2।3।13॥ शिरस् इत्येतस्य केशविषये विप्रत्यये तद्विते परे शोन्नादेशो वा भवति / (शिरसि भवा इति ) -- शीर्षण्याः केशाः / शिरस्याः केशाः / I शीर्षोऽचि // गिरजा परे पी इत्ययमादेशो भवति / ( हस्तिशिरसोऽयमिति ) हास्तिवीर्थः / वैखुशीः / मृगशिरसा चन्द्रोपेतेन युक्ता मार्गशीष दोर्णमासी / स्थूलशिरस इदं स्थौलशीपम् / अभीति किम् ? शिरस्कल्पम् / तद्धित इति किम् ? शिरसा । विन्मतोः श्लुङ् णीष्ठेयसि ॥2। 3 । 45॥ विन् मत् इत्येतयोः प्रत्यययोः णि इ ईम् दत्येतेषु परतः लुग्भवति / श्रचिणमाचष्टे सजयति / अयमेषां त्रग्विणां (अतिशयेन श्रग्वीति) सजिष्ठः / अयमनयोः त्रिणः (अतिशयेन स्रग्वीति) सजीयान् / त्वग्वन्समाचष्टे त्वचयति / अयमेषां त्वग्बल (अतिशयेन त्वानिति ) स्वजिष्ठः / अयमनयोस्त्वन्तोः (अतिशयेन त्वग्यानिति) स्वीयाम् / कुमुद्रन्तमाचष्टे कुमुदयति मयमेषां कुमुद्वतां ( अतिशयेन कुमुद्रानिति) कुमुद्दिष्ठः / अथमनयोः कुमुद्वतो: ( अतिशयेन कुमुद्रा निति) कुमुदीवान् / निर्दिश्यमानस्य प्रत्ययमात्रस्थ पलुक् / अत एव वचनादगुणवचनादपि इष्ठेमस्या । 1 कन् वाडलायूनोः // 246 // अ युवन् इत्येतयोगोपस्तु परतः कन् इत्ययमादेशो भवति / (अपमानष्ट इति) नयति / कनिष्टः / कनीयान् / अल्पयति / अतिष्ठः / अल्पयत् / युवति गविष्ठः / त्रीयान् / अल्वार्थ वा यहणम् / प्रशस्यः प्रशस्यशब्दस्य गोष्टवसु परतः श्रैत्ययमादेशा भवति / (स्वा इति) धयति / श्रेष्ठः / श्रेधात् / वृद्धस्य च यः // 4 // वृद्धशप प्रशस्यन्द्रस्य च गोडेर परतः कायम । देश भवति / (वृद्धं प्रशस्यं याचष्ट इति) ज्ययति / ज्येष्ठः 1 ज्यायान् / ज्यायान् ॥23॥ ज्यायानिति ज्यादेशात्परस्य ईयम आकारादेशो नियमननियेन कुछ इति / ज्यायो ज्यायः / 3. व्याजादेरिति लुचि 1. oki0ma0 di0 / 2. शिरस्कम्पम् ka0 ma0 / 4. कनीयोस्तु युवालयोः इत्यमरः ka0 ma0kri0 / मासायां नैकाच इति प्रतिषेधः ka0 ma0 Ti0 1 ma0 Ti0 / 5. वृद्धप्रशस्ययोज्यान् इत्यमरः क
Page #188
--------------------------------------------------------------------------
________________ अमीसहितम् 180 a. 2 पा. 3 सू. 50-50 ] वर्षः भवति / (वृद्धमाचष्ट इति ) वर्धयति / वर्षिष्ठः । वर्षीयान् / एवं वृद्धशब्दस्य रूप्यं भवति / बाढान्तिकयोः साघनंदी ॥23।511 बाट अतिक इत्येत पोर्णोष्ठेयस्तु परतः साधने इत्तादेशी भवतः / ( वाढमाचष्ट इति ) साधयति / साधिष्ठः 1 साधीयान् / (अन्तिकमाचष्ट इति ) नेदयति / नेदिष्ठः / मेदीन् / प्रिय स्थिर स्रोगुरु तुलतु प्रदीर्घवृन्दारकस्येक्नि च प्रास्थास्फावर्गद्वायवृन्दम् ॥2॥2॥ प्रियादीनां पीप्यस्सु इमनि च परतः यथासंख्यं प्रादम आदेशा भवन्ति / प्रियस्य प्राप्रापयति / 4H / प्रेयान् / प्रेमा / स्थिरस्वस्था स्थापयति / स्थेः / स्थेयान् 1 स्थैमास्फिरस्य स्फा -स्कायवति / स्फेष्ठः / केआन् / स्केम्ग उर्वर्श्यति / वरिष्ठः 1 वरीयान् / वरिमा गुरोर्गति गरिष्ठः / गरीयान् / परिभा / भुल्हुतिस्स्त्थिः। बहीयान् / हिमा तुप्रेस्य p-त्रपयति / श्रविष्ठः / यान् / माययति हापिष्ठः द्राघीमान् द्राघमा वृन्दारकस्य वृन्द-वृन्दयति / वृठिः / वृयात् / वृन्दिमा / विहगुरुबहुल शेर्पाः एते पुत्रादिषु पश्यन्ते / तेनेतरेषां पठेयोऽर्थमंत्रीपादानम् / अन्ये वृद्धदिराकृतिगण इमामपतिमन्यन्ते / तथा च प्रयोगः / महो स्थेमा द्वियामिति / 1 रः पृथुमृदुकराभृशद परिवृढस्योः ॥2।3।53॥ पृथु मृदु कृश भूश दृढ परिवृढ त्याकारस्य NI इमनिच रतः रशब्द आदेशो भवति / प्रथयति / प्रथिष्ठः / प्रथीयान् प्रथिमा श्रदयति / प्रदिष्टः / श्रयादिमा शति / ऋशिष्ठः क्रशीयान् / क्रशिमा / अशयति / अशिष्ठः / अशीयान् / अशिमा / प्र्तिस्स्त्थिः। द्रढोयान् / प्रढिमा परिक्षकयति परिप्रदिष्टः परियडीयान् / परिडिमा / केचित् चुहेति पठित्वा ब्रढपतीत्यादपि उदाहरन्ति / एतेपामिति किम् ? जति / ऋष्टिः / यान् / जिमा कृष्णमति / कृष्णिष्ठः कृष्णीयान् / कृष्णिमा / अनुजीयात् / स्पृजीयान् / कुलपति / उरिति किम् ? सर्वस्य मा भूत् / होठे भूय् ॥2॥54॥ बहु पश्येतस्य पीष्येश्री भूय् इत्ययमादेशो भवति / भाषापवादः / सूयति / भूमिष्ठः भूवान् / बहों भावयतीति केचित् / भूर्लुक् चे ॥2॥25॥ बहु इत्येतस्य ईयसामिति च परतः भू इत्युपमादेशो भवति अनयोश्चैवर्णरूप लुग् भवति / भूवान्। भूयांसः भूमा भू ऊरित्युका प्रलेपादवादेशो न भवति / एरिति किम् ? अन्त्यस्य स्यात् / स्थूलपूर युवहस्वक्षिप्रक्षुद्रस्य वादेरे चेकः ॥23।26॥ स्थूल दूर वस्त्र इ शुत्र इक्षेपांणीय इमनिच परतः लकारवकारादेर्लुग्भवति एङ् चैकः / स्थूल - ( स्थूलमाचष्ट इति ) यति / स्वस्थवीयान् दूर - ( दूरमाचष्ट इति ) दविष्टः / दीयान् / युदन् - ( युवानमाचष्ट इति ) यति / यवीयान् / हस्व - ( ह्रस्वमाचष्ट इति ) ह्रमयति / ह्रष्टि: / भीगा हसिया / (शमागत) मतिगःक्षेपमा क्षुद्र - शुक्रमाचष्ट इति क्षत धोदिष्ठः / श्रशेषान् / पृथ्यादि / येन नामाप्तियेआजादिलीपोऽनेन बाध्यत इति खादेरि इक इति किम् ? ह्रति / दिगोश्च पकारयकारयोर्न भवति / 1 T प्रन्याजाः ॥2।3।47 // यान्तस्याश्या जादेदावयवस्य गोप्य इस पर गुग्भवति / कायदे क्र्य्ति। करि करीयान् / माचष्ट इति पयति / पटिष्ठः / पटीयान् / पटिमा । 2. समक0ma0pra0 / 2. पृथ्यादिसक0 ma0 / 3 मार्चपामिति ka0 ma0 / 4. यहोण ka0 sa0 / 5. अवस्थयतु इति प्राप्ते ka0 ma0 di0 /
Page #189
--------------------------------------------------------------------------
________________ 1 वाकटायनव्याकरणम् [ a. 2पा. 3 सू. 26-64 लत / चिष्ठः / लघीयान् / लक्षिमा विमनिमा सम्म निमा (मातरमाचष्ट इति) मातयति / मातयिता / आतयति / इत्यत्रार्थत्वातु भवति / 1885 नैकाचः ॥28॥ एकाच: शब्दरूपस्य योऽन्याजादिरवयवस्तस्य गोष्ठेयस्तु धर्मानि परतः शुग्न भवति / सविणमाचष्टे जयति / सग्वितमः / स्स्रविष्ठः / सवितरः स्रजयान् / सुम्बन्तमाचष्टे सुचयति / सुचिः / सुचीयान् / एकाच इति किम् ? वसुमन्तमाचष्टे वसति / वसिष्ठः / बसीयान् / इमनि ति किम् ? श्रिये हितः श्रियः / शो देवताऽस्य ज्ञः स्थालीपाकः / इमान् कियानू / योगविभागादे रिश्स्थापि प्रतिषेधः / श्रेष्ठः धेयान् / दरिहस्तिनः ॥ 2/3/59॥ व्हिन् हस्तिन् इत्येतयोः प्रत्यये परे ऽन्त्या जादेर्लुग्भर्शत न / नोपद स्येति प्राप्तिः प्रतिषिध्यते / दण्डिनोऽपत्यं दाण्डिनायनः / हास्तिनायनैति किम् ? समूहो दण्डम् प्रस्तिम् / चाशिजिह्माश्यध्वाथर्व यूनः पिढखठा के ॥ 223 60 // वाशिन् जिह्मन् अन् अथर्वन् मुत्रन् इत्येतेषां यथासंख्यं किख अकैत्येतेषु प्रत्ययेषु परतोऽन्वजाग्न भवति / वाशिनोऽपत्यं वाशिनापतिः / दोर्वा वृद्धादिति फिन् / जिह्याशिनोऽपत्यं ह्याशयः / शुभ्रादित्वाढन् / मध्यानमलं गामी (ति) अध्वनीनः । "अध्वानं यतो" / अथर्वणो बोद्धाऽध्येता वा भ्रायणिकः / न्यायादित्वादृण् / यूनो भावः यौवनका ए / चोरादित्वाद्वुञ् / वाश्यादिग्रहणं किम् ? द्विराजिका फिसटाक इति किम् ? युवा प्रयोजनमस्यौविकम् । नोट ॥ 23261 | अन् इत्येतदन्तस्य यत्रतत्रत्ययेऽस्वजाग्न भवति / सामनि साधुः सामन्यः / वैमन्धः / मूर्धनि भवः शूर्द्धन्यः / तयोऽपत्यं साक्षयः / कुर्यादित्र: अघा इत्यतः सानुबन्धेऽपि प्रतिषेधः / य इति किम् ? परमराजिः / अन इति किम् ? त्रिषु साधुः छपः भटघ इति किम् ? राज्ञो भावः कर्म वा राज्यम् / अणि ॥ 2।3।62 ॥ अनु इत्येतदन्तस्यापि तद्धितेऽन्त्याभयति / गुनोऽपश्यं शोहयनः / नाग देवताऽस्य सामनम् / वैमनम् / योगविभाग उत्तरार्थः / गाधिविधि के शिफणिगणिसंयोगादेरिनः // 22363 ॥ गाथिन् विदचित् केशिन् फणिन् गणिन् इत्येतेषां संयोग आदियंस्य नस्तदन्तस्य च अणि परेऽन्याजादेर्लुग्न भवति / गाविनोऽपत्यं गर्थिनः / वैदयिनः / कौशिनः फणित गणितः संयोगादेः साग्विणः / माद्रिणः / भाविन्न्ः। वाचिणः पात्रिः / चाक्रिणः / गाथ्यादिग्रहणं किम् ? मेघाविनोऽत्यं मैधावः / अपत्यार्थोऽयमारम्भः अनपत्ये // 264 ॥ इन्नन्तस्थान पर योऽणु तस्मिन् परतोऽनादेन त्रति / सांकोटिनम् / सांराविण्रम् । सामाजिनम् गुणित इदं गौन्निन्म्। मेधाविन्म्। गर्मियां समूहगणम् / अति किम् ? गर्भिणां समूहो गर्भम् / दण्डिन समूहो दा नक्रियां चाक्र्म्। अनपत्य इति किम् ? मैधात्रः / स्नोऽवर्मणः ॥ 2365 // भत् इत्येवमन्तस्याऽनपत्य एवाणि परतल्या जादे भवति वर्मन् शब्द वर्जयित्वा / चर्मगच्छतश्रमणो र्थ्ः। साम देवताऽस्य सामनम् / बेननम् / अशोत्व सिद्धे मनोन 1 पत्र लिहादिभ्यश्च इति एतदर्थरहितत्वात् ka0 ma0 20 / 2. अंगान्दिक कृयस्तस्य क्रमः / 3. विद्वान् सोमजीवि च (सोमजो युधः ) ka0 ma0 zi0 4 पुरिति सूत्रस्यापि ka0 ma0 di0 / 5 न शतायविनिका ते ka0 ma0 di0 / 6. परमराजः ka0 ma0 / 7. सुवपि कृते इत्यमरः / सुत्त्रा (कृताभिषेक इत्यादी) सुत्रामपूजित इत्यार्थम् / ka0 ma0 टिम अहिसारिकद ma0 0 / 6. चक्री, कुलाल कुष्टको काहि मामजातिषु ka0ma0 Ti0 /
Page #190
--------------------------------------------------------------------------
________________ START25Han n a. ra pA. 3 sU. 66-73] अमोघवृत्तिसहितम् 155 पत्यश्चेति नियमा नापत्य इति निषेधो वाऽयम् / तेन सुपाम्नोऽवत्यं सोपामः / मादसामः / भादसा: / म्न इति किम् ? मुत्खनोऽपत्यं सोत्वनः / याज्वनः / अवर्मण इति किम् ? चक्रवर्मणोऽपत्यं चाकर्मणः / मालम् / / 2 / 3 / 66 / / ब्राह्ममिति ब्रह्मन् शब्दस्यानपस्येऽप्यन्त्याजादेलुग्निपात्यते / ब्रह्मण इदं ब्राह्मास्त्रम् / ब्राह्मो मन्त्रः / जाती !! 2 / 3167 / / जाताभिधेयामां ब्राह्म इत्यनवत्यै एवाण्यस्यामादेलुम्निपात्यते / 'माझी औषधिः / पूर्वेण सिद्धेऽनपत्य एवेति निममो नापत्य इति प्रतिषेधो वायम् / तेन ब्रह्मणोऽपत्यं ब्राह्मणः / अजातो. लुगेद-ब्राह्मणोऽपत्यं ब्राह्मो नारदः / औक्षम् ॥ 28॥ ओमित्युदानशब्दस्यानपत्ये ऽण्यन्त्यादेलुम्निपात्यते ? उपण इदम् मोक्ष पदम् / अनपत्य इति किम् ? उगोऽपत्यमोक्षणः / ___ सब्रह्मचारिपीठसर्पिकलापिकुशुमिततलिजाजलिलामलिशिलालिशिस्त्रण्डिसकरसद्मसुपचनोऽपदस्य // 36 // सब्रह्मचारिन पोठसपिन् कुथुमिन् तेतलिन् जाजलिन् लाङ्गलिन् शिलालिन् कलापिन् शिखण्डन मुकरमन सुपर्वन इत्येतेषा नकारताना चाऽपदसंज्ञानां तद्धिते परन्त्याजादेलग्भवति 1 सब्रह्मच 25 में साबा नाराः / पाठविण ime peNtthsH। कलापिना शेषतमयोयाना: कालापाः / थुमिन इमे कोयुमाः। तैक्षला, जाजलो, लाङ्गली चाचार्याः, तत्कृतोऽपि ग्रन्थ उपचारातच्छन्दैरभिधीयते / एते तितलाः / जाज्लाः। लालाः / तस्येदं विवक्षार्या त छो भवति / शिक्षालिन इमे कोलालाः। शिखण्डिन इमे shkhnnddaaH। गूकररावान: इमै सोक्र्स्माः। सुपर्वणः सौपः / न:-यहः / व्यहः / उत्तमाः / मेधाविनोगत्व मेधावः / मायावः / 'औलामिः / shaarlomiH। आग्निशामः / हस्तिनां समूहो हास्तिकः / संग्रहाचार्यादिग्रहणं किंग ? ( विद्युत इदमिति) वैद्युत तेज्ः। न इत्येव सिद्धे सब्रह्मचर्यादिग्रहणं 'ये नोट इत्यादिप्रतिपंधवाधनार्थम् / अपदस्येति किम् ? मेधाविष्य मेधाविमयम् / तद्धित इति किम् ? हस्तिना / इसिसने / चर्मशुनः कोशसंकोचे / / 213170॥ चर्मन् श्वन इत्यतमोरपक्ष्योः कर्मण कोशे संकोचे त्रा) tAr3अते परेऽन्त्या जादेलुग्भवति / चर्मण: कोदो-चाम: कोशः / च्र्म्न्नोऽन्य्। --शुन: संकोचे / शौनः संकोचः / शोवनोऽन्यः / विकाराएत्येऽश्महितनाम्नो बा / / 2 / 3171 // अश्मन् हितनामन् इत्यतयोरपोयं गायस्थ विकारेश्पत्ये चा) तद्धिते परेंत्याजादेलवा भवति / अश्मनो चिकार यामः / बाश्मनो का। हिननाम्नोपरय हेतनाम:, हैरानामगो 41 / विकारापत्य तिगि ? आश्मनः / नागनः इत्येवाग्। 1माण 1.1 गगन प्राय स्वरादीनाम् / / 3 / 72 // स्वर इत्यादीनामपदरांज्ञाना दिने प्र्न्त्याजादेव्ति। सर्मय: गौय: / 11, बाम: | साम्प्रात: | गोन.निकः / पीनाम्यम् / पिवर र प्रताप । A1गाना M aitri Anita . mAgAulta | | initin. gA5 | N-11 vizoraDitirAza7:35निदाहापापदगंशस्य मतदाता ठ्तल्.. / भाग ईणिर्। आइई आअरद् 141 14थि ॥ ईत् 52||| M4141: / 14 11.[?पसरातः 4 marite: f iillta किया जान sirf :o / ऐन्देआदिमनो 1. दिलैत् ऐर्न्गा स्यानमा च पुषचना इनि गपाती / .. ma ni / 2. waitin:
Page #191
--------------------------------------------------------------------------
________________ शकिटायनध्याकरणम् [.2 पा. 3 सू. 1-51 ... प्ः॥2।374॥ अश्व इश्च इति 9H, तस्यावान्तस्येवर्गान्तस्य चापदस्य तद्धित परे लाभवति 1 अस्प दक्ष-दक्षस्यागत्यं पुमानित दाक्स्सिः। लक्ष-लाक्षिः / व्याध्-वैधिः। ब्लाका-ब्लाकिः। e:-नाभि:नाभमः / निधिः--नधेयः / shyetii-इप्नेय्ः। रोहिणी-रोगियः / वत्सं प्रीणातीति वाणी: तदपत्य दाहसप्रेयः / चतुष्पाटा / अगदस्येति किम् ? ऊर्णा युः / शुवलतरः / शुक्लतमः / तद्धित इति किम् ? वृक्स्स्निध्योः। __अदरेऽसादि / / 27 // अहग्नित्येतस्यापदस्य व अट् इत्येतद्वजित तद्धितं पर यदयणं तस्य लुग्भवति / अह्ना निवृत्तम् आह्निकम् / अह्नां समूहः आह्नः / येन नाव्यवधान तन क्वहितप कवनप्रामाण्यादिति नकारव्यवहितस्यैर लुनाचस्म / अखाटोति किम् ? बापामहोम्यां निवृत्तः दाभ्यामहोम्पामधीष्टः . भृतः, उहनो भुमी भावो vA dhhiinH। महोणः / अटि---परमाहः / उतमाहः / होरहोः समाहारः वघहः / प्रहः / पन्हधृतराज्ञोऽणि ॥2376 / / पन् हन् इत्येतदन्तस्य धृतर राजनित्येतस्य चापस्याणि तद्धिसे परे यदवणं तस्य लुरभवति / पूगम्-पोष्णम् / तक्षन्-ताक्ष्णम् / भ्रूणहन्ध्रौणम् 1 वृत्रहन-वातघ्नम् / धृतराजन्-धात राज्ञः / एकामिति किम् ? रामिनम् / वैमाम् / अणीति किम् ? तक्षयोऽपत्यं ताक्षण्यः / तैपपीपं भात // 37 // तैप पोप इति तिय्य पुरुष इत्यतयोर्भादाण प्रतिपदं नक्षया या विहितोष्ण गुरूदयाद्भायु सेऽदे चन्द्रोपेताकाले मतुः सन्ध्यादेरण् इति च तस्मिन्नण यलुम्निपात्यते / तिष्येण गुरूदमेन पुस्त: तपः संवत्सरः / पुष्येण पीपः संवत्सर: / तैपमहः / तषी रास्सिः। पीपमहः / पोपी रात्रिः। तिष्ये जातः तैषः / पोपः / भादिति कि? तिप्यो देयताऽस्य taissyshcrH। पोष्यश्चरः / नायं मादिति प्रतिपदं विहितः / विल्यकां छस्य // 2 // 3/7II बिल्वक इत्येवमादीनां सम्बन्धिनबाट इत्येतस्यावयवस्य अपदस्था पदसम्पन्धिनस्तद्धिते परे लायति / विल्या अस्यां सन्तौति विरूपकोया नही, तस्या भवः वैल्वा: / वेणुनीयायां मय: वणुक / यत्रकीयायां crm। तसनीमायां वेतसकः / त्रिकोयायाण्क्ः। कोयामकः / काष्ठकोयायां वा कपोतकोयायां सापोतकः / कञ्चकोयायां कौञ्चकः / ताकीमाया भवस्ताक्षत्र काभिक्ति सकवारनिर्देशात गडादेवलेत छकृत ककारावस्य छस्थाऽन्तस्य सिद्धत्वाशदेश्चापचमीनिर्देशान्त भवतीति सर्वस्य खुब / कुञ्या हस्त्रत्वं तथा पाठात / विल्वकामिति किम् ? धाइकोया, प्लक्ष कीय्ः। विस्वकादिनडाद्यन्तर्गगः / छस्येति बिम् : दिल्यकादीनाम स्यात् / लक्षित इति किम् ? बिल्वकी यायाम् / अपदस्थति किम् ? विरुको नरूप्यम् / विरुद्कोयाम्य्म्॥ हलोपश्चि क्यानात्यापत्यस्य ॥raashaa ॥ अपत्ये विहितस्य प्रत्ययस्यापदस्य यो बार हल: परस्तस्य यो ऽनाति-अनाकारादौ च तद्धित परे लग्भवति / बो-गीभृतः / वात्सोभूतः / गार्गीयति / जात्मीयति / 'गाय पासीयते / अनाति-गाणां समूहो गार्गरम् / वात्सकम् / गगस्या gAifyaH / वासीयः / हल इति किम् ? यारिकेयीभूतः / हारियो भूत: / कारिप योरात / हारियति / कारिक यिः / / हारिकेयिः / य इति किआ ? शारहतायनोकः / चिक्यानातीति किम् ? गायिणः / वात्स्यायनः / अगस्येति किम् ? संकाशेन निर्मत सांकाश्य. तर मन्त्र : saaNkaashyk। खोपान्त्य लक्षणो यज / राजन्यमनुष्ययोनांके ॥2।180॥raajnymnussyshmdyaamkaarsyaayo प्रत्यर्थ घरेलुगमनासरामायकम् / म्नुस्स्य्ताम्। श्रोऽकद्रवाः पारा381 // कदशब्दवजितस्योवर्णान्तस्यापदस्व ढे तद्धिते पर लुग्भवति / कमाल्या अपत्वं कामण्डलेयः / भाद्रबाहेपः / भौतिबाहेयः / जम्मा अपत्यं जाम्बयः / त्वांधेयः 1 नोति किम् ? वैमात्रयः / शुभ्रादिवण् / इ इति किम् ? माण्डव्यः / अफवा इति किम् ? कात्त्वेय्ः। 3. हमनम् 1अर्णा मंपादिलोम्नि स्यात् सिदद्वल्यधातोरिति पदसंज्ञा / फ. म. दि. क. ma0 / 3. गायते / वात्सायते क. m.|
Page #192
--------------------------------------------------------------------------
________________ a. 2 पा. 3 खू. 82-8 ] अवस्वयम्भुवः ॥ 232 ॥ स्वयंभू देवजितस्यापदस्थावर्णस्य तद्धिते औपगवः । कापटवः । बाभ्रव्यः । / दव्यम् । दारुविषय ए अस्वयंभूव ह परेवादेशो भवति । ? स्वायंभुवस् : कैकयमित्रयुप्रलयस्येप्यादेणिति ॥ 2383 ॥ केकय मित्रयु प्रलय इत्येतेषां त्रिति णिति तद्धिते परं मकराः रूपस्य इय् इत्ययमादेशो भवति । केकयस्यापस्थं केकेयः । राष्ट्रराशः सरूपादित्यञ् । मित्रयोभवेइन मैत्रेविका वलायते । गोत्रलक्षणो वुञ् । प्रलयादागतं प्रालेयमुदकम् । पिति किम् ? केकयत्वम् । अमोघवृतिसहितम् 141 श्रान्रोआदेः ॥2।3।24॥ जिति णिति च तद्धिते परं यः पूर्वस्तदासनः प्रकृतिभागस्तस्याचां मध्ये आदिर तस्य स्थाने आ आ ऐ ऐकार मोकारश्चासमा आदेशा भवन्ति । त्रिति - दाक्षिः । प्लाक्षिः । kaafor: / नैवाकविः । चोलिः शिति-पटवः । भार्ग्व्ः। शेयः । श्रपव: 1 श्रीआर्स्य श्रा । 'हम्मः स्थालोपाकः णितीति किम् ? शङ्कष्यः आरंच ( इति किम् ) ? दाहपिचपः कार्पासः । तद्धित त किम् ? चिकचिक: / जिपिकः । अक्ष्क्षिति लामपरिग्रहार्थम् । तेन हलादेरपि भवति ! देविकाशिशिपादीर्घसत्रश्रेयसां तत्प्राप्तेराः ॥ 2 । 3285 ॥ देविका शिपा दोर्घसत्र यस् इत्येतेषामध्वादेरचः तत्प्राप्तेस्तेषामारचा प्राप्तिर्यस्यास्ति वस्य स्थिति तद्धिते निमित्ते अकारादेशो भवति । देविका भवं दावमुदकम् । देविका कूले भवा दादिकाकूलाः दाआलयः । पूर्वदेविका नाम प्रायामः तत्र भवः पूर्वदाविकः पुरुषः । शिशपाविकारः शशिप: स्तम्भः । शिशपास्थले भवाः शशिपास्थला देवाः । पूर्वशिशिपा नाम प्रागामः । पूर्वांशगः गुषः । दीर्घसत्रे भवं दार्घ्स्त्र्म्। श्रयोऽधिकृत्य कृतमिति श्रापमं द्वादशाङ्गम् । प्राप्तेरिति किम् ? सुदेवि भवः सोदेविकः । केवलपूर्वोत्तरपदभार्थ वा प्राप्तिग्रहणमुत्तरार्थम् । वहीनरस्यैत ॥2/3186 ॥ वीतशब्दस्य निति तद्भिते परेशमादेरचः स्थान ऐकार भवति । बगरस्यापत्यं वैहोनरिः । होनरस्येदं चैईनरम् । पदे खच् ॥ 21387॥ मिति तद्विते तत्प्राप्तेरिवर्णस्योवर्णस्य च स्थाने यो यकारवकारी तयोः पदे परत जागमो भवति । उकारो देशविष्यर्थः । यवारस्यैकारः । वकारस्यौकारः । व्यसने भवं व्यसनम् ॥ व्याकरणस्य बोद्धा अध्येता वा वैयाकरणः । न्यायस्य योद्धाऽध्येता वेति नैयायिकः । न्यासस्य नैयासिकः । स्वागमस्य सौवागमिकः । स्वश्वस्यापत्यं सौवश्वः । शिवाद्यण् । पूर्वत्र्य हिन्दे भवः पूर्वयलिन्दः । स्वाङ्गादेरइज्वच नाने न वृत्यन्त इत्यस्ति । परत्वानित्यत्वाच्चा रइजादेशात् प्रथममेव टैच् । पद इति किम् ? यत इमें याताः छात्राः । यत् इति इणः शत्रन्तम्य्व इति किम् ? वैकल्यम् । सौकर्यम् । तत्प्राप्वेरिति किम् ? दाध्ये दिवः । माध्वरिवः । द्वाभ्यागोतिभ्यां निर्वृत्तः द्वाभ्यामशीतिभ्यामभीष्टो भृतो ऽशीतीभूतो भावी वाद्वाशीतिः । प्राप्तिग्रहणं तदभावार्थम् भावे हि यत इमे याताः व्याकरणभार्या इति च सिद्धयति । प्राप्तिश्चावारे प्रज्ञादेशच सव्यम् कृते हि इवणोंवर्णयोरभावान्नास्ति प्राप्तिः । : द्वारादेः ॥ 22388॥ द्वार इत्येवमादीना मो यकारो वकारश्च सत्प्रप्तिमतोऽस्याः समीपे तस्य शिति राखिते देशागमो भवति । द्वारे नियुक्तः दौवारिक द्वारपालस्थापत्यं श्रवारपालिकः । स्यस्येदं सोत्रम् । स्वग्रामे भवः सौयापकः । अध्यात्मादिणू स्वाध्यायेन चरति सौवाध्यायिकः । तत्प्रा समस्येति किए? व्यल्कशे भयः बेगरकणः । कारस्टेज् न भवति । द्वार स्य, स्वर, व्यल्कश, स्वस्ति, स्वर् च स्याकृत स्वादु, मृदु, पथन् इति द्वारादिः । न्यग्रोधस्य प्रकृतेः ॥ 2।3।1॥ यगोषशब्दस्य प्रकृतिभूतस्य यो यकारः निति तद्धिले तत्प्राप्तेराकारादिप्राप्तिमतोऽनामादेरचः स्याने रामो वा तस्य जागमो भवति । न्यग्रोधस्य विकारो वैग्रोधो दण्डः । 1. इयः कार्पासिः ka0 ma0 / 2. शरदन्तात् ka0 ma0 Ti0 / दूत्यनयोऽव्ययवायाव इति आणि कृते श्राय इति स्यात् । ka0 ma0 यः इति मध्यपदलोगी मयूरव्यंसकादिसमासः । अत इञ् । अत्र 5 ताकारमाप्ति ma0 / 6. वास्तव्यः ka0ma0 Ti017. स्वाध्यायप्रवर्तकः ka0 ma0Ta0 ॥ 3. श्री अण् इत्यत्र विधि कृतं भ । 4. दधिधियोऽश्वः मधुप्रियोकाराकारस्य प्राप्तिः । ka0ma0Ti0
Page #193
--------------------------------------------------------------------------
________________ 112 शामरामनग्याकरणम् [भ. 2 पा. सू. 10-10 नैयग्रोधः कपायः / वकारामाबादौकारागमोन भवति / प्रकृतरिति किम ? म्यग्रोधमले भश इति न्यग्रोधमूला: सालय: 1 गयोधा अस्या सन्तति मनोधिका ऋष्यादीयः / न्यग्रोधिकाया भय इति न्याधिकः / ग्यमोहतीनि म्यग्रीपदा शुत्पत्तिपक्ष नियमा, पुत्पत्तिपक्षे बिध्यमिदम् / अः स्वङ्गादेः।2।zaE आरंच इति वर्ततं / व्यतिहारे a; प्युक्ष इति यो प्रः प्रत्ययस्तदन्तस्य स्वङ्गा. देवच मिति तद्धिते परेऽवामादेरच: स्थान आरच मादेशा भवन्ति / अपवादः / अस्य-व्यायकोशी / म्याच. लेखी / व्यायचर्ची / म्यायहासो / स्वरङ्गादे:---स्वङ्गस्यापत्यं स्वाङ्गिः / पाङ्गिः / स्वागतमिताह स्वागतिकः / स्वस्वरेण चरति स्वाध्वरिकः / स्वपतो साधुः स्वायतेयः / व्यवहारेण परतोति व्यावहारिक: 1 स्वङ्ग, व्यङ्ग, व्यद, स्वागत, स्वन्दर, श्वपति, व्यवहार इति स्वङ्गादिः / श्वादेरी ॥2361!! श्वन आदिग्वयवो यस्य तस्य शब्दस्यरूपस्य कारादो मिति तद्धित परेऽनामादेरच: स्थान आकारादेशी भवति / ज्प्वाद्ः। बन्द भस्त्रस्यापत्म स्वाभास्त्रिः / श्वार्दष्टिः / श्वाशीषिः / वगण चरति शागणिकः / वायथिकः / आदियह किम? भिश्चरति शौविकः / ओ इति किम ? श्वहानस्येदं शोवहानम् / शौयभस्त्रम् / यदंष्ट्राविकारः शौदन्ट्रो मणिः / दुञः / 2 / 2॥ श्वादेरिजप्रत्ययान्तस्य मिति तद्वते परेऽचामादेरनः स्थान आकारादेशो भवति / देजपवादः / षाभस्वेरिदं स्वाभस्त्रम् वाकम् / इकारादीनिमित्ते उपमान: पूर्वणापवादोज्यत्र न प्राप्नोतीति इद य्च्न्म्। पदस्यानी या // 2 / 36 / / श्वायेः पदशब्दान्तस्य रूपस्याऽनिकारादौ मिति तद्धिते para'cAmAderathaH स्थान आकारादेशो का भवति / हैजपवादः / वदस्येदं shvaapdm। शोचापदम / अआणि सति दीर्घः / अनाविति किम् ? स्वपदैश्चरति श्वापदिक: / परवानेन विकल्स / प्रोस्स्त्त्भ्द्राजाते॥रा जातेय णिति तद्धिते यः प्रकृतिभागस्तदवयवात् पोटशदाद भद्रशब्दाच्चोत्तरस्य पदशब्दस्याचामादेरच: स्थान माकारादेशो भवति / प्रोष्ठपदासू जातः प्रोवादः / भद्रपादो माणदकः / जात इति किम् ? पोष्ठपदासु प्रोष्ठपदो मेघः / अंशाहतोः // 2 / 3 / 65॥ मिति तद्धित यः प्रकृतिभागस्तदवयवादवदवाचिनः परस्य ऋतुवाविनः मागस्याऽचामादेरनः स्थाने बारेच आदेशा भवन्ति / पूर्वासु वर्षांसु भवः पूर्ववार्षिक: / अपरबार्षिकः / वर्षाकालेभ्यष्ठम् / पूर्वशारदः / पूर्वनदाघः / पूर्वमनः / अपरहेमनः / ऋत्वम् / अंशादिति किम् ? सुपर्वाम ऋत्वन्तरान्तरान्तरितासु भवः पूर्ववार्षिकः / Rtoriti kim ? paussipplH| सुसर्वार्धाद्राष्ट्रस्य ॥2 / 3 / 66 / / सु सर्प अर्थ इत्यतम्यः परस्य राष्ट्रवाचिनो णिति तद्धिते परे:चामादेरारंवो भवन्ति / सुपाञ्चालेषु भव: सुपाचालवः / सर्वपाञ्चालकः / अर्धपाञ्चालकः / सुमागधकः / सर्वगागध कः / अर्धमागधकः / दिशोऽमद्रस्य // 2 // 367!! दिवाचिनः परस्म राष्ट्वाचिनो महादयजितस्य णिति तों परेऽचामादेरारेचो भवति / पूर्वपाञ्चालः / दक्षिणपाञ्चालकः / उत्तरपाञ्चालकः / दिश इति किम् ? पौर्यपाञ्चालषः / ठास पूर्वशरदोऽवयवे वर्तते, न दिशि / अमद्रस्यति किम् ? पौर्वमद्र: / प्राग्ग्रामाणाम् ॥3॥ प्राग्देश प्रामवाचिनां योऽवयव दिवशब्दस्ततः परस्यावावरय दिश: परेषां च प्राग्रामवाचिन मिति तद्वित' परेऽयामादेशरची भवन्ति / पूर्वकृष्णमृत्तिका नाम प्राग्रामस्तर भवः पूर्व काद्र्न्न्मृत्तिक्ः। 95मपरकारण मृत्तिकः / पूर्वपुकामशमी नाम प्राग्यामस्तष भवः पूर्वेदुवामनमः / 1. -शि, व्यादिः, स्वा-ka0 m0| 6.-स्थ शब्दरूप -k.mH। 3. -भ्यः प्रकृस्यवयवेभ्य: पर-ka0 ma0 / 5, -ते मचा - ma0 15. -se acaa-km.|
Page #194
--------------------------------------------------------------------------
________________ a. 2 pA. 3 . 99 - 104 ] amola tim 153. पूर्वस्मिन् कान्यकुब्जे भवः पूर्वकान्यकुजः । अपरकान्यकुब्जः । पूर्वपाटलिपुत्रकः । अपरपाटलिपुत्रकः । ग्रामग्रहणेत नगरमपि गृह्यते । श्राणं किम् ? पूर्वदेवदत्तः । अपरदेवदतः । देवदत्तं नाम बाह्लीकप्रामः ॥ शब्दस्य संख्याधिकाभ्यां वर्णस्याभाविनि ॥ 233 ॥ संख्याया अधिकान्यान्चोत्तरपदस्य तितद्भिचामादेशकार आदेशो भवति । न चेत् स तद्धितो भवत्यस्मिन्नर्थे विहितो भवति । द्वाभ्यां वर्षाभ्यां निर्वृत्तः द्वाभ्यां वर्षाभ्यां भृतोऽषीष्टो द्वे वर्षे भूतो वा द्विवार्षिक: त्रिवार्षिकः अधिकादिकः । अभाविनीति किम् ? वर्षे भावो वकिः । श्रवर्षिकं धान्यम् । मानसंवत्सरस्याशा णकुलिजस्थानाम्नि ॥ 233100 ॥ मीयते परिच्यते येन तम्मानं संख्याया अनि परस्य शाकुलिशब्दवजितस्य मानवाचिनः संवत्सर शब्दस्य व णिति सद्धिते परे वामदेव भवेशावन्ति, अनाति अज्ञाविषये । द्वो कुडुदो प्रयोजनमस्य द्विकोविकार । त्रिकोविकः । भ्यां सुवर्णाभ्यां क्रीतं सिकिम् । विकिम् । द्विनैष्किकम् । त्रिनंकिम् । द्वाभ्यां पटियां निर्वृत्तः, द्वापटिपोष्ट भूभूत भाव वा द्विपास्स्त्तिक्ः। विपाष्टिः अधिक अधिकराप्ततिः । विष्टःकाल त इति कालाधिकार विहितः प्रत्ययः । द्वाभ्यां नवतिभ्यां की द्विनवति तेन नित्यावा की द्विनावतिकम् । विनावद्विकम् । संवत्सरस्याभ्यां संवत्सराम्यामधीष्टो भूनी ही संवत्सरी भूतो भारी या विसरिक विसांवत्सरिकः । अधिकमात्सरिफ । वचनमेशन येषामरहणात् कालो मानग्रहन न गृह्यते तेन समीकः शत्रिकः । त्रैरात्रिकः अशाणकुलिजस्थेति किम् ? द्वाभ्यां शाणाभ्यां क्रोशाणम् । traiANam । kulije caivana संभवपारन् वा द्वैकुलिजिकः । अनाम्नोति किम् ? लोहित्यः परिमाणमस्य पाञ्चलोहितिकम् । पञ्चकपालिकम् । तद्धितान्तमिदं नाम । परिमाणस्यानतोऽर्धाद्वादेः ॥ 23 | 101 ॥ अर्धशब्दात् परस्य परिमाणवाचिनः कुडुवादेश्च दाब्दरूपस्य पति तद्धितंयामादर चोदनतोऽनकारस्यारंच आदेशा भवन्ति । आदेः परिमाणात् पूर्वस्य त्वर्ध शब्दस्य वा भवति । अर्धवेग क्रीतमको विकम् । श्रर्धकौडुबिकम् । अर्धपौष्टिकम् । आर्धमोष्टिकम् । अर्थद्रौणिकम् । अर्धोगिक परिमाणस्येति किम् ? अर्धक्रोशः प्रयोजनमस्येति - आर्थ कोशिकम् । मनत इति किम् ? अस्किम् । आप्रस्थिकम् । अर्धकसिकम् । आकसिकम् । अर्थ्च्क्म्। आचम सिकम् । आदिविकल्प उतरविष्यनपेक्ष एवेति भवति । तकारः किम् ? अखाय भवा अर्धवारी साभा अस्य अर्धपारीभार्यः । यचदानत इति प्रतिषेधः स्यात् अयं तद्वितो नाजाज्ञिमिस इति प्रतिपेदाभावात् पुम्भात्रः स्यात् । यया अवस्था इति । प्राह्राणस्य है ॥3।102 ॥ प्रात् परस्य बाणस्य दप्रत्यचेस्थित दिवामा देराकारादेशो भवति, आदैः पूर्वस्य च प्राब्दस्य वा भवति । प्रवाहयतीति प्राणः प्राणस्यापत्यं प्र शेयः । प्रावशेषः । प्राय भार्यः शुभ्रादिढम् । नाजारं तद्धित इति भावप्रतिषेधः । ह्रस्य ॥2।3।103 ॥ दपत्यगान्तावयवात् प्रशब्दात् परस्य वाणशब्दस्यति तद्वितेऽचामादेरावर आदेशो भवति । आदेतु प्रशयस्य वा भवति । प्रवाहणेयस्यापत्यं यः प्रवाहणेयस्येदं गंद प्रवाहक्षेत्रकम् । श्रानद्वानिमित्त कारोदाश्रयेण विकल्पिनायो बार्धयितुमित्यारम्भः । नमश्चेश्वरक्षेत्रज्ञकुशलच पलनिपुणशुचेः ॥ 2।3।104 ॥ नमः परेषां क्षेषज्ञ युगल नपल विषण शुचि इत्येषां वृवाना मिति तद्विचामादेराकार ऐच्च भवति आस्थाका वा भवति । अ श्वर्यम् । आनैश्वम् । अत्रम् । क्षेत्रम् । राजादिचण् । अकुशलरवेदयकोशलम् । आफौशलम् । अचाप ंम् । आचापलम् । अनपुणम् । मनेपुणम् । अशुरिदम्, न विद्यते शुचिर्यस्येत्यचिः, अनुभव इ 1, -त्तरस्य वर्ष-kra0 sa0 / 2. याथासंख्यं ka0 ma0 / 3. पञ्चन् ka0 ma0 / 4 ntasyAvayaOM0ma0 / 5. प्रवादयेयिः । प्रावाहणेयः ka0 ma0 / 6. बाधि - ka0 ma0 / 7. मित्यस्यार - pha0 ma0 / 8. नैरात्म्यमित्यर्थः ka0ma0Ti0 / 9. अचापलम् । आचापहम् ka0ma01 25
Page #195
--------------------------------------------------------------------------
________________ पाविनायनव्याकरणम् [a. 3 पा. सू. 20-11 वा अशौचम् / सोचम् / त्तकारी धेगस्थापणार्यः / बायथातथ्यमिति समासात्प्रत्ययः / अयायातयमिति प्रत्यमारोग ममाराः / ecagAyathAya'm / अयथार्यम् / पचा आघातुर्यम्, अचातुर्यम् / यथातथा यथारयोः पणिति नारम्यते / जङ्गलधनुबलाजस्य बोत्तरपदस्य च 3 / 10 / / जल नु वलम इत्येषमन्तानां प्रकृतिभागानामादेः पयस्यानामादेरारंच आदेशा भयन्ति, रिणति तक्षित उत्तरपदस्य वा भवन्ति / मुगज गालेषु भवः गोरजालः / कौशनालः / श्यमानवः / वैश्वधेनवः / सौवर्णवलेजः / सौवर्णवाल नः / पूर्वपददिकल्ला) वाहणं निवृत्तम् / इदमुत्तरपदविकल्पाथम् / हदगसिन्धोः / / 3 / 106 // आदेसरपदस्य चेति वर्तते / हत् भम सिध इत्येवमन्तानां प्रकृतिभागानां णिति तद्धित आदेः पूर्वपदस्योत्तरपदस्म प अस्वादेरारै आदेशा भवन्ति / सुहृदः महदस्य या दं सौहार्द तस्य भावः कर्ग वा सौहार्मम / मुभगस्य भावः सौभाग्यम् / सुभगाया अपत्य सोभागिनेयः / domnim। do ginneyH| मानप्रधाना: शिव: सपसिन्धयस्तत्र भवः सायतुरन्धवः / पानसम्धयः / लाव्न्नेस्न्ध्त्र्ः। माहासन्यवः / कच्छादित्वा / नगरस्य प्राक्षु // 3 / 107. नगरान्तस्य प्रकृतिभागस्य प्राक्ष प्रादेशोपु वर्तमानस्य णिति सहित आदे: पूर्वपदस्योत्तरपदस्य चाचामादेरारची भवन्ति / मुहानगरे भवः सौहानापरः / गौण्ड्रनागरः / वाचनागर / वैराटनागर / गरिनगर: / प्राविति किम ? मदनगर नामोदक्षु, तय भव: भादन गरः / अनुशतिकादीनाम् / / 2 / 3 / 108 / / अनुशतिक इत्येवमादीनां णिति तद्धितं पूर्वपदस्योत्तरपदस्म / चाउचामादरारेच आदेशा भवन्ति / अनुशतिकस्येदमानुशतकम् / अनुहोरेन चर्शत आनुहोडिकः / अनुशतिक, . अनुहोड, असंचरण, अगारो, अहित्या, अपहरस्य, अस्यहति, यद्योग, पुरुकरसद्, अनुहत, कुरुकत्, कुरु. पन्चाल, उदकशुद्ध, इहलोक, परलोक, सपुप, सर्वभूमि, प्रयोग, परस्त्रो, सूत्र, नट इति अआशति कादयः / बहुवचमाराकतिपणोऽयम् / अभिगममहत्या भिगामिका गुणाः । अधिदेवे भवम् आधिदैविकं दुःखम् / चतम्य एव विद्याश्चातुर्वेद्यम् इत्यादि सिद्धं भवति / राजपीरुप्यम् / / 2 / 3.106॥ राजगोरुष्यमिति राजपुरुषशब्दस्य ट्याण पूर्वोत्तरशब्दयोरारच निपात्यने / राजपुरुषस्य भावः कर्म या राजयोध्यम् / प्रत्ययान्तरे त्वादेरेव राजपुरुषस्थापत्य राजा पुरुषायणिः / देवताऽऽदादौ / / 2 / 3 / 110 // देवतार्थानां प्रकृतिभागानामात्वादी णिति- तद्धिते परत आदे: पूर्वपदस्योत्तरपदस्य वादे रारैच आदेशा भवन्ति / अग्निश्च विष्णुश्च देवता यस्य आग्नावैष्णवम् / आग्निमातम / आरितारणा / नारायणि पददति आस्वत्वयोनिपेयः / देवतेति निम ? ताप्विका। आरादाथिति किम् ? स्वान्दविदाम्पम् / गाह्माजापत्य / इन्दासोमादिषु देवतानामित्यत्यतः प्रभृत्या दिवः पृमिशन येत्यतो विधिव्तादिः। . नेन्द्रचरणस्यात् / / 2 / 3.111 // अवन्तिआत् पूर्वपदात् परस्पास्य वरणमब्दस्प चातस्य चाचादेशच न भवति / अनीन्द्रो देवता अस्य आनन्द्रम् / इन्द्रावरुणम् / मैत्रावरुणम् / आदिति किम् ? एन्द्रनम् / आविरुणम् / अग्नन्द्रमित्र, फारस्कारादेशेऽकारस्थ च, एरिति लोपे सति, इन्द्रशन्देऽजेव नास्तीति, इन्द्रदाब्दस्य आरंबाप्राप्ति: 1 तन्त्रमाणात्पूर्व पर्योतरपक्षयोः बार्य रसदेपारदेश इनिशायले न पर वारेसम इति त्यारिसिद्धं ( ? ) भवति / 1.-यापूव्यम् / ka0 ma0 / 2. बल ने क्षेत्रपूरि वलजा वल्गुदर्शना kai0 ma0 Ti0 / 3. -देयम् / दोहाद्यभू / क. m। 1. -वण्यसि -क. m.| 5. अस्यहस्य m.| 1. मनुहरत. क. ग. / 7. मन्ति , आधिदैविकम्, अधिमानिक दुःखम् ka0 म. Ti0 / 8. -दो विषय म्णि -ka0 ma0 ! 5, -देकादेश इति ka0 ma0 / 10. पूर्वपुकामशाम ka0 ma0 /
Page #196
--------------------------------------------------------------------------
________________ bha. 2 pA. 4 sU. 1-2 ] amoghattisahitam 115 भ्रोणहत्यधैवत्यसारवैयाकमैत्रेयहिरण्मयम् ॥ 2 / 3 / 212॥ भ्रोणहत्यादयः शब्दा टयणादिप्रत्यवान्ता: कुततत्त्याऽदयो निपात्यन्ते । भ्रूणघ्नो भाव: कर्म वा भौगहत्यम् । धौनो धैवत्यम् । भ्रूणहन धोपन् इत्येतयोष्ट्याण तत्वम् । सरचा भयं सारवमुदकम् । सरमूशब्दस्याण अय इत्येतस्य लोपः । इक्षाकोरपत्यमै । दृश्याकोरिदर्भश्वाकमा इश्वाशयस्य चाण भणि च उकार्लोप्ः। मित्रयोरपत्यं मयः । मित्र युशब्दस्य गृष्टयादिणि युलोपश्च । अयं मित्रयुशन्दो भिदादिषु कि न पश्यते ? तथा मादेशनय सिद्धघत इति निपातन न कतयं भवति यस्कादिपु च बहुपु स्तुपर्थ न पठितव्यं भवत्यन्य इत्पेब सिद्धत्वादुच्यते अणि . मित्रणां संधो मैत्रेयक इस्यत्र बुनं बाधित्वा स्यात् । हिरण्यस्म विकारः हिरण्मयम् ! मयटि यशाब्दलोपः । . बान्तमान्तितमान्तितोऽन्तियान्तिपद् । / 2 / 3 / 113 // अन्नमादयः शब्दास्त मादिपु फुलतिकादिलोपादयो या निपात्यन्ते । अयमेदामतिशयेनान्तिक: अन्तमः । अन्तितमः । अन्तिकतमः । अन्तिकशब्दस्थ तमेतिकशब्दस्यच लोपोबा निपात्मतं । अन्तम इति सीसगमावरच । अन्तिकादागच्छति अन्तित आगच्छति । अन्तित आगच्छति । अत्रापानलक्षये तस्मिन् सदस्य अन्ति के साधुः" अन्तिमः अन्तिवयः । अत्र यप्रत्यये इकारस्थ वा लोपः । दीनिवृत्तिश्व गन्तिके सोदतीति अन्तिषद् । मन्तिकषद् । अपटिसदि विवबन्त कलोपः पत्वं च । इति श्रुतकेवलिदेशीयाचायशाकटायनकृतौ शब्दानुशासने धृत्ती द्वितीयस्याध्यायस्य सृतीयः पादः समाप्तः । [ चतुर्थः पादः] वाऽऽद्यात ॥ 2 / 4 / 2 / / या पति में आद्यादिति च द्वितयमधिझियते । ता वाऽधिकाराक्ष्यमाणा: प्रत्यया विकल्प्यन्ते । तेन पक्षे यथाप्राप्त कार्य समासश्च भवति । उपगोरपत्यम् उपग्ब सत्यमिति । ' तद्धितस्पोसगापवादविषये पोलामण्डका ति क्वचिवमान भ्व्ति। समासार्थ विसीय" वाहणमनुबतिप्यते । आधादिपधिकारात् सूत्रे यत् पूर्व निदिएं तत्प्रत्यारमुत्पादपति न परमिति । साऽस्य पौर्णमासो देवतेत्यादो सेति प्रकृतिरस्येति प्रत्ययायों व्यवतियते । इन्द्रो देवतास्थ ऐन्द्रं हविः । ऐन्द्रो मन्त्रा - गोत्रोत्तरपदादगोत्रादेवा जिह्नाहरितकात्यात् ॥राया। जिसाहरितयोजिह्वापूर्वपदा हरित. पूर्वपदश्च कात्यो जिहाहरितकात्यः । जिह्वाकात्यहरितकात्यजिताद् गोत्रोत्तरपदाद् यद्गोत्रमुत्तरपदं तस्मादेव" वक्ष्यमाणः प्रत्ययो भवति । गोषमपत्यम् । कम्बलचारायणीया: / त्रोत्तीया। ब्द्धान्तीयाः। वृद्ध 1. सस्य भावस्तत्वम् क. म. Ti0 / 2. तकारादेशाचम् क. म. टि.1 3. पाश्चाकः काश्ययो ब्रमा गौतमी नाभिजामः, इमि ध्म्ज्य्ः। क म Ti0 / 4, घाण क. / व्यणि m0| 5. सगन्धो मिन्त्रयः सुहत् इत्यभिधानम् । क. म्रिक्। 6. अथ का m.di0| 7. अजि क. मः । 8. -स्य कशब्दस्य च म । 2, तसि क म । 10. साध्याम । 11.विकल्प्यन्त कम0 / 12. तद्धिता द्विप्रकाराः-प्रकृत्यर्थादर्थान्तरवृत्तयः स्वाथिकाच्ति। तत्राचा विकारा:-- अनेकायोः प्रत्यर्थनियता. श्चति । अनेकार्था भयादयः । प्रत्यर्थनियता इमाद्य्ः। एकस्मिन्नेवा) वतमाना इत्यर्थः । स्वार्थिकाइच द्विप्रकाराः, प्रकृत्यविज्ञपयोतिनः तावन्मावृत्तयश्चेति । तत्राद्या द्विप्रकाराः, . मातिपदिकाप्रधाना धिभवत्यर्थप्रधानाश्चेति । प्रातिपदिकार्थप्रधानाः प्च्र्दाद्य्ः। विभक्त्यर्थप्रधाना दियः । तावन्मानवृत्तमोऽपि पूचं ब्द्धिप्र्काराः। प्रातिपदिकार्थ प्रधानप्ट्यणादयः । विभक्त्यर्थप्रधानाः परसादयः । प्रत्यर्था एक भवन येते स्वार्थिकाः । क मदि0 / 13. -यं वा वान-क. म. 4. देवा -ka. mH। 15. diva va 10 ma0 /
Page #197
--------------------------------------------------------------------------
________________ : [ a.2 पा. सू. 3-10 काश्यगीयाः / दोश्छ / बेङ्गलाः / कलादेद्वादित्यण जिल्लाहरितात्यादिति किम् ? जिल्लाचपलः काय: जिह्नाका हरिभक्षः काव्यः हरितकारयः / सर्वारि जइज्ञासा: / हरिलकाताः / 196 शाकटायन व्याकरणम् गोर्योऽचि // 2/4/3 // गदेशादजादिप्रत्ययप्रसंगे यप्रत्ययो भवति इत्ययमधिकारः / गवि भवं गव्यम् / गोः स्वं गव्यम् / गौदेवताऽस्य गव्यम् / गवा चरितव्यं गष्पम् / अचीति किम् ? गोरूप्यम् / गोमयम् / प्राग्जितादण् // 4 ॥ प्राजितापयिज्य स्तिष्षण प्रत्ययो वा भ्व्ति। अधिकार: परिभाषा विधिचम् । विपि पक्षेष्वपवादविषयं परिहृत्य वर्तते / उपगोरपत्यम् औपगवः / कापटवः / भिक्षाणां समूहो काम् । पण रक्तं कापाय्म्। हारिम् / प्रागुजिवादणित्युत्तरार्थम् हणादिवदणित्यधिकारेणाप्येतत्सिद्धम् धनादेः पत्युः ॥2॥शा धन इत्येवमादिभ्यो यः पतिशब्दस्तदन्ताद्धपति इत्येवमादेः प्राजितीये' अणु प्रत्ययो वा भवति छापवादः / धनपतेरपत्यं धनपतः / आश्वपतः / राष्ट्रपतेरिदं राष्ट्रपतम् धान्यपतम् / प्राणवतम् / धन, अश्व, शत, गण, क्षेत्र, कुल, गृह, पशु, सभा, धन्यन् राष्ट्र, धान्य, प्राण इति धनादिः / | पत्युत्तरपदयमादित्यदित्यदितेऽणपवादे वास्ते // 2।4।6॥ पतिशमशेरदाद्यम आदित्य दिति अदिति इत्येतेभ्यश्च प्राजितोयेऽस्थ स्ववर्जितेऽर्थे पत्यादी योगपादस्तद्विषये चत् या भवति / बृहस्पतेरपत्यं बार्हस्पत्यः / प्राजापत्यः / सैनापत्यः / वृहस्पतिर्देवतास्य बार्हस्पत्यः / यम-याभ्यम् / आदित्य दत्यम् / दिति- दैत्यम् / दितेरपत्यं दैत्यः / अदिति - अदितेरपत्यमादित्यः / अदितिर्देवतास्य आदित्यम् । अणपवादे च / वनस्पतोनां समूहो वानस्पत्यम् / अत्र परत्वादविरालक्षणछत् स्यात् / यमस्यापत्यं वान्यः / आदित्यस्यापत्यमादित्यः / अत्र इन् स्यात् / यो हि प्राजितोयमणं बाधित्वा सावकाशः / अणाप्रहृणं किम् ? वास्तोष्पत्य भार्यः / असत्वहणे स्वापवादविषयेऽस्य समावेश सति नारं तद्धित इति पुम्भावनिपेधन्दाकारोति श्रूत / अस्य इति किम् ? उष्ट्रपतिमा तस्य स्वम् औष्ट्र वाहनादित्यञ् / कारस्य 'अक्षवादेरारच' शिशपदिणि मेरिति च प्रयोजनम् / पिष्टीक च ॥2॥47 // बहिन इत्येतस्मात् प्राजितीपेड टोकण प्रत्ययो वा भवति चकाराज् " (वा) / ब्राह्यः / बाहोकः / बह्या / बाहोकी / टकारोऽज्यर्थः / णकारों शिकार्यार्थः / कल्यमेढ ॥24॥ *लि अग्नि इत्येताभ्यां प्राजितोऽर्थेऽपवाद वा त्यो वा भवति / कविताऽस्येति कार्ययम् / आग्नेयम् / कली भवं कालेयम् आग्नेयम् / कलेरागतं कालेयम् / नेयम् / वालेः स्वं कालेयम् / आग्नेयम् / pRi . ज्या // 24 // 6 // पृथिवीशब्दात् प्राग्जोतोयेऽपवादविषये ऐत्येत प्रत्ययो भवतः / पृथिव्या अपत्यं तत्रभवो वा पार्थिवः / पार्थिवा पार्थिव दो बहुधा दिव्यणिति प्रयोजनमदिन पार अजू अश्वान उत्पा उत्सादे // 2॥10॥ उत्सैत्येवमादिभ्यः हाल्देभ्यः प्राजितोऽस्वाद प्रत्ययो वा भवति / अंगदानां चापवादः / उत्सवम् श्रसम् / ओदन पध्यमोत्सः / तस्याः सांता ) रुणः / ताळूनः / पञ्चालेषु भवः पाञ्चालः / अत्र च प्राप्नुवन्ति / कुरापत्यं कौरव दधि ज्यवियो कुरुपयोगध्यानस्यानवकाशत्वाद्भवति / कौरव इति स्वविवशायाम् बधकयादसमास इति बध्यस्य समासे प्रतिपेधादुत्साद्यन्तस्यानि प्रत्ययः / गोधेनुम् आगतं गौधेतषम् / मसङ्कयौ न भवतः / द्विरागविभागी ग्रोपान्। उत्स, उदपान, त्रिकर, विनय, महानव महानस, महानपा, तर तलुन, पंतु पंगत, गती, त्रिष्टुप, अनुष्टुप् जनपद, भरत उशीनर अंधार, पीलु, गुण, " 5, इन ka0sa0 / 2. सः / औदपानः kra0 4. सम्बन्धविवक्षायाम् ka0 ma0 di0 / 03 - ति तु स्व 0 201
Page #198
--------------------------------------------------------------------------
________________ 197 a. 2 प 4 सू. 11-38 ] अमोघसितिम् नृपदंश, गल्ली, [रन्तर दिन बृहत् मत्, महिमन् सत्यत्, कुछ बाल इन्द्राश्रमान, उष्णिह ककुभ, सुवर्णइति उत्सादिः । वष्यादसमासे ॥2।4।11॥ बप्यशब्दादसम से प्राजितीयेऽर्थेऽपवादविषये चास्वेऽप्रत्ययो वा भवति । स्यापत्यं वाकयः अंसमास इति किम् ? गौवकि t देवाद्य च ॥2।4।12॥ देवशब्दात् प्राजितोयेऽर्थेऽपवादविषये चास्य यत्र अञ् च वा भवतः । देयम् । देयम् । देवी वाक् । स्थाम्नोत् ॥2॥ 13 ॥ स्वामनुशब्दात् प्राग्वितीयेऽथेत् इत्येष प्रत्ययो भवति । तकारा निर्देशाः । अश्वत्थाम्नोत्यम् अश्वत्थामः । लोम्नोऽपत्येषु ॥2॥14॥ लोग इत्येवमन्वादयाद् अपत्येषु बहुस्वकारप्रत्ययो वा भवति । उलोम्बउत्पानि बहूनि उदुलोमाः । शरलोगाः । उडुलोमै । अवस्येष्विति बहुवचनं किम् ? ओलोमिः ॥ अडुलोभी । शारलोगिः । थारलोमी चक्रपालम् । दश गोरो नपश्येऽज्याः ॥2।4।15॥ द्विगोगन्तात् परो यः प्राजितीयेऽपत्यव जितेऽथ उजादियंकारादिश्च प्रायस्तस्य तु भवति 1 कपालेषु संस्कृतम्पा कपालम् । पञ्चैन्द्राण्यः । पञ्चेन्द्राणी देवताऽस्य पञ्चेन्द्रः शेद्र द्वारयोगयनुयोध्या या बोढाऽध्येता चाचनुयोगः । यादे: यी रथयद्विरय्या वाऽयं द्विरथः । विरथः । " रथात् सादित्व वो ढुङ्गे यः" इति यः । द्विगोरिति किं ? सभा । अब इति किम् ? पकवणु कपालेषु संस्कृतं पञ्चकपालं तस्ये पाच कपालम् । प्राजितादिति किम् ? द्वाभ्यामक्षाभ्यां दम्पति द्वंमक्षिकः । श्रयकिः । द्वोरो वहति द्विश्यः । अनपत्य इति किम् ? देवत्तिः पावनापितिः । मज्यापरिति किम् ? पवर्गमयम् । पञ्चरूपम् । स्त्रीपुंसा नञ्स्ड्यतः ॥ 24 ॥ 16 ॥ स्त्रीपुंस ityearai to ye वध्यणपवादविषयं चास्त्रे यथाक्रमं नञ् ज्स्त इत्येती प्रत्ययो वा भवतः । स्त्रिया अपत्यं स्त्रणः 'पनः । स्त्रिया इथं स्त्रेणम् । नम् । दो । पस्नो कारों उपर्थः । प्राग्वत इति किम् ? स्त्रीवत् । पुंवत् । स्त्रीपुंभारनि "तकि विधीयमानोऽस्येति लुक् स्यात् । न चासति नकि लुक्प्राप्तिरस्ति 1 स्त्रोशव्दस्य च परस्वाङ् स्यात् । यया श्रायः स्थानीयैति । - I त्या । 24।17॥ स्त्रीपुंसाम्पत्यविषये इत्येतौ प्रत्ययो वा भवतः । स्त्रियां भावः स्पेणम् स्त्रोत्वन् । पस्नम् । स्त्वम् । इदं वाग्रहणं प्रत्ययविकल्पार्थं प्रकृते तु बावनार्थम् । सोऽपत्ये ॥ ।4। 1 पाद्योऽनुव्र्त्न्ते। इस पष्ठधन्तादपत्येऽर्थे यथाविहितमणादयः प्रत्य भवन्ति । उपगोरपत्यमपगवः । कापटवः भान श्यामगवः । चानपतः ओष्ट्र - अपत्य इति प्रजननमार्थ विवक्षितम् । न लिङ्गसंख्तथास्तियामित्यादि । उस इति किम् ? देवतेत्यम् । अपत्य इति किम् ? भानोश्यं भानवीयः । श्यागगवायः । स्त्र' इत्यं । अनादिसिद्धावयविवक्षायां तदपवादबाधनार्थी योगः । t 1 3. भोगः 0 ma0 / 2. कैसा भक्षाः e0 ma0 / कीला संस्कृताः कैलामा, संस्कृते अतिसूत्रेण । एवं भ्रष्टानि इत्यादयः । तथा चोक्तम् उत्तरपुराण -- "सागीचुलीगतस्थूलकिल । स घृतमध्यशान् । उष्णान् समादाय मक्षत्रिय्यति बालकः ॥ " ka0 ma0 di0 3. स्थों ka0ma0 4 दिन्यः ka0 bha0 1 5. श्रियः प्राधान्यात् क म टि । 6. पुंसः प्रायात्क0sa0Ta07. सर्व ह पूर्वजा व्यवहितनिवेनापि पुन्नानि नरके न पतन्तीत्यायप्रकृतीनां सर्वमपत्यं भवति वर्धमानवृत अपत्यमिच्छन्ति तदेव साधयन येन जातेन पतन्ति पूर्वजाः । इति स्वपन्यगुणैषिणा पतन्नुपेक्षणीयेन भवामि संस्कृत इति धर्मशर्मा ka0 bha0 टि
Page #199
--------------------------------------------------------------------------
________________ [ a. 2 पा. 4 सू. 13-13 आद्यात् ॥ 2।4।16॥ पौत्राद्यपत्यं पूर्वेषामापरम प्रकृतेरपत्यं भवति । तत्र तत्सम्बन्यविवक्षायामनन्तरादिवोऽपि प्रत्ययः प्राप्नोति इति निवेग भारते अपत्येयः प्रत्ययः सद्यात् परमप्रवृतेरेव नानन्तरवृद्धयुवम्पः । उपगोरपत्यं वृद्धनीपगवः । श्रपगवस्याप्योपगवः । गर्गस्य गार्ग्यः । गार्गेरपि गार्ग्यः । गाम्यस्यापि गाय अनन्तदवोऽपि परमप्रकृतिरूपेणेषावस्य प्रत्ययमुत्पादयन्ति । / गामयणस्य I 185 शाकटायनव्याकरणम् वृद्धानि ॥24।20॥ सून्दर यः प्रत्ययः स माद्या वृद्धाद् प्रथमाद्यो वृद्धप्रत्ययस्तदन्ताद्भवति । आदित्यस्यापवादो वृद्धादिति यूति प्रकृतिविधीयते । लागवस्यापत्यं युना ओपयषिः । गाग्यंस्यापत्यं युवा गायत्रिणः । नदस्यापत्यं युवा नाशयनिः । यूनीति किम् ? औपगवः । नाथायने । आद्यादिति किम् ? ओवेरपत्यं वा औपगवः । गाम्यणस्यापत्यं युवा गापयणः । फणिन् न भवति । 1 इञ्ञ मातृ अत इञ् ॥2।4।22॥ ङत् इति वर्तते । नकारान्तात् परो यो इस षष्ठी, तदन्तादपत्येऽर्थे पति अआयः । दक्षस्यापत्यं दाक्षि: प्लाक्षिः आकम्पनिः । माश्वयोविः । चरिः । - कापिञ्जलिः कृशः । तपरकरणं किम् ? शुभंयु कीलालपा इत्यती मा भूत् । अपत्य इति किम् ? प्रदीयता दाशवाय मेदिनी । अत्र दशरथस्वायं दशरथस्तस्मै दाशरथायेति स्वत्वविवक्षा । अपत्यविवाया दारय इत्येव भवति । त्रयम् । सर्वेधापत्यम् । कुरस्यापत्यम् । वृद्धस्यापत्यम् । कारकस्थापत्यमित्याशिवार विनायका । 16 गोत्रे बह्नादिभ्यः ॥ 242 ॥ स्वापत्यसन्तानस्य स्वव्यपदेशकारणमृपिस्नु पिर्वा यः प्रथमपुरुषः तदपत्यं गोत्रम् । बाह्यादिभ्यः पतेभ्यो योयेऽपत्येऽयं प्रत्ययो भवति । बाहोरपत्यं बाहविः । दचः । दह-उदञ्चोति राजकारणादा प्रभावः । गात्रं गम्यन्ले ( ? ) गोत्र इति किम् ? योऽपत्ये" बहुना तस्य बाहवः । ``राम्भवापेक्षं विशेषणम् । तेन पञ्चानाम्पत्यं पाबि । सातिः । आष्टिरिति भवति अनकारा न्तार्थो वार्थोकें बाधनार्थश्वारम्भः । बाहू, उपवाक्कु, निचाकु, खाटाकु, उपबिन्दु वाला", "बलाका, वृकका मूषिका, भगना, अगहा, दुबका, मुरखी, मित्रा, पुष्करसद्, अनुरहत्, उदर, शिरस्, लोमन् देवदार्मत्, अग्निशर्मन्, कुनामन्, सुनाम, पञ्चन्. सप्तद्, अष्टन्, स्वभावत् माषरात्रित् क्षेमदृखिन्, "शृङ्खलसादि, खरसादिन्, नगरमदिन्, प्राकारमर्दिन्, अजोगर्नु, कृष्ण, युधिष्ठिर, अर्जुन, साम्गिद, प्रद्युम्न, राम, संकर्षण, मध्यस्विन, सत्यक--एवं बाह्लादयः । आकृतिगणोऽयम् । तेन सरपत्यं साविः । जाया जाये : ( जाडिए ) रांधेशिनः सांबांदाः, विदस्य दिरित्यादिसिद्धं भवति । इतः प्रभृति गोत्र इत्यधिकारादुगोत्रे सम्भवति ततोऽयय प्रतिषेधां वेदित्व्य्ः। 5 चर्मणोऽचकात् ॥ 2।4।23॥ चयवजितात् परो यो वर्मन्दस्तदन्तादपत्यं यया भवति ऐन्द्रवमिः । अचक्राविति किम् ? चाक्रवः । 2. सीविहिन जमिनः सोऽपि प्रथमप्रकृतेरपस्थं भवत्येव । स्थापत्यं गाम्यः naraputrI'pi शयः । सर्वस्मिन्ध्यवहितजनितेऽपि वृद्धापत्यं गर्गशब्दात् पव भांति प्रत्ययं नियतं । अथवा वृद्धापवित्रक्षिने एक एवं शब्दः परमप्रकृतिः प्रत्ययमुत्पादयति प्रकृति नियम्यते इसि काशिकावृचान्तरा ka0 na0 di0 / 2. नादश्यनः । ka0 ma0 3. कुवरति kra0 ma0 / 4. मैथिली ka0ma05 क्षतस्यापत्यम् ka0 ma0 / 6. कुलरस्यापस्थम् ka0 ma0 / 7. राजपुरुषस्यावस्थं कापुरुपस्थापत्यं कार ka0 ma0 / हविः । औपयाकविः । भद्रक0 bha0 / 9. सनका kra0 ma0 / 10. मंत्र राय ka0 bha0 11. असले ka0 ma0 / ( बहुर्नामधेयोऽयतनः, तस्यापत्यं वाहव इति जैनेन्द्रचिन्तामणिः ka0ma0vi0 ) / 12. त्रासम्भवं च विशेषणमिदम् । तेनागोत्रेऽति चचनादिह न भवति, इति जैनेन्द्र चिन्तामणिः OM0ma0 Ti0 ka0 ma0 / 15. भाला 0 ma0 / 16. ma0 / 16. खरनादिन् ka0 0 / 20. | 12. यद्धादेरनदन्तार्थ इति यावत् ka0 ma0 zi0 / 14. याप कला ka0 ma0 / 17. सुगृही 0 0 . पत्तादिन ka0 जङ्घिः ka0 ma0 /
Page #200
--------------------------------------------------------------------------
________________ A.2 पा. सु. 24-3.] अमोघवृत्तिसहितम् - अजादिभ्यो धनोः ॥ 24 ॥ 24 ॥ अनादिम्यः परो यो धेनुशास्तदाताम्पत्यं यं इस प्रत्ययो या भवति । आजयेन विः । बोप्यादिः । ब्राह्मणाद्वा ॥ 4।25॥ ब्राह्मणशब्दात्परो यो धेनुशरदस्तदन्तादपायेऽर्थ इन्प्रत्ययो वा भवति । ग्राह्मणधेनविः । ब्राह्मणधेनवः । साम्भूय्याम्भ्यामितीज्योदिया विधान बलिः सा भूमिग ..गि आदि पालि. वालि इत्येते शब्दा पत्यार्थ इजन्ता निपात्यन्ते । सम्भय सोऽपत्यं साम्भयिः । सम्भस:-आम्भिः । . अमितीजतः अपत्यम् आमितोजिः। अत्र हा सलोषश्च निपात्यते । उदफस्पादिः । अब इन कलोपात्र । चण्णा याडिः । अब इज्डत्वम् । वाग्वादस्यापत्यं वावलिः । अत्र वापी दत्वं बलभावश्चोत्तरपदस्य (निपात्य्न्त्)| सुधातृव्यासवरुदनिपादचण्डालबिम्बस्याकच ॥ 214 / 27॥ सुधात व्यास बट निपाद चण्डाल बिम्ब इमेत योऽप्रत्यर्थ इअप्रत्ययो भवत्यकहः caissaamntaadeshH| सुधातुरपत्य सोधातकिः । विधासकिः, बाहटकिः, नेपादकः, चाण्डालकिः, वम्दिकिः, सुपातम्यासयारण पवादः । बझटस्य कारियायत्र च विधेयः शताणामस्थेत्र । पगर्भपत्रहितगमान्दभ्योऽमन्तरेऽन raa4॥28 गई पतित न भ्योनिम्तरेऽपत्ये प्रत्ययों या भवति । पोनर्भवः । पोन्भ्वो। पौन्भ्वाः। पौत्रः । दोहियः । नानान्द्र्ः। अनन्त र इति किम् ? वो न भवति । अञ् प्य दर्थः । अन्यत्र स्वत्रायणि दा विशेपः । अगोत्रत्वाद् बहुपन लुक् । समाविरुण । पौत्रास्वत्यानुयलोण इलिञ्चन भवति । केविच पुनभंग इति दलुचमुदाहसन्त । पारशयः ॥2shaaraa पारसव इति परस्त्रीशब्दस्यानन्तरेऽपत्येन् परशुभावाच निपात्यते । परस्मिया अनन्तरायत्यं पारायः, परस्त्रीत्यसवर्णायां वर्तमानस्येदं निपातनम् । परस्त्रीत्यस्य तु पारस्णेय इति भवति, वल्याणादिपाटाड्ढण् । अनुशतिकादित्यादुभयोः पदयौरारच् । विदादेवृद्धेऽनुष्यानन्तये ॥ 24 ॥ 30 ॥ विदादिभ्यो वृद्धेऽवत्येञ् प्रत्यया भवति न चैबृद्धविषयमुषित्वस्यानन्तर्य मविच्छेदो गम्येत । विवस्थापत्य वृद्धं वैदः । वैदो। विदाः । नौवः । औऔं । उर्चाः । वृद्ध इति किम् ? विदस्यापत्यननन्तरं दिः। अध्यानन्तर्य इति किम् ? इन्द्राः सप्तमः । काश्यपाना भारद्वाजामा कतमोऽसि त्वा ? काश्यगाः । भारद्वाजाः । नैरन्लणापत्यापत्यवत्सम्बन्धे स्थित्। वृद्धाः । अत्राणिति बहप लक स्यात । कथं कौशिको विश्वामित्र इत्या । एवं हि लौकिक: प्रवाद:---विश्वामित्रस्तपस्तपे नानपिः स्यामिति तपमवानपिः सम्पन्नः । पुनस्तपस्तेपे । नाऽनुपः पुष: स्पामिति गाधिरप्यापि: सम्पनः, पुनस्तपस्तपे । नानुषः पौत्रः स्वामिति बुशिकोऽप्यपिः सम्पन्न इति तदेतदृष्यानन्तर्यम् । अत्रापस्यापत्यवत् सम्बन्धमा प्रतायतें वस्या नन्तर्यम् । विद, चव, कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, के दर्भ, विश्वानर, पिण, तमाग, सृदाकु, पृदाकू, हर्यश्व, यियबा", अपस्तम्भ, वापर, शरदत्, शुनक, धेनु, गोपवन, शिगू, विन्मु, ताप, बनातान, श्यामाक, दयामान, श्यापर्ण, हरित, किंदास, वस्यस्क, अकलुआ, वद्योग, वाण, वृद्ध, प्रतिबोध, रधोतर, गविष्टिर, निपाद, मधुर, इति विवादिः । मधुर शब्दस्य गोपवनादौ न.पां पाठीएलुगर्थः । परो हरितादिरम् इति फणर्थः । मठराद्य द्विस्यपि केचित् पठन्ति । माटयः । कुजादेवः । / 2 / 4 / 31 / / कुशादेवृदेखत्मे Upha इत्ययं प्रत्ययो भवति । पुनस्यापर युद्ध कौमापन्यः । कोजायन्यो । कौनापनः । बानापन्यः । वाघ्नायायो । यामायनाः । चकारी बातम्फस्त्रिया H imactARDommendent 1. वाप्पधेनवः क. m0| 2. पिज च ka0 m0| 3. भत्रेपारश: पारस्त्रणे दासतेऽपि c। दायां विप्रवनय शस्त्रे पारशयो नरें ka0 मा ri0| 5, -मनन्तर. ka0 ma0 | 5. -राजा विपयो नैर -क. म । 6, -बन्धेन स्थि--मं । 7. -ब्राजि बहु---20: 1 E. पिपु--क. ma0 / 5. करिषेण ka0 ma0 / 10, गियक क. म । 13.ताजम म । 12, श्याम्याक ma0 / 13, मटारादिख्यपि km।
Page #201
--------------------------------------------------------------------------
________________ मकिटायनव्याकरण [a.2 पा. मू. 32-38 मित्वा विशेषाई आरजच । वृद्ध इति किम् ? कुञ्जस्मात्यानन्तरं कोन्जिः । कुञ्ज, बध्न, शङ्क, भस्मन्, गण, लोग, का, गुदा, शमा, मि , पान्द, सा पति मुझ शादिः । नहादिभ्यः फाण ॥ 24 ॥ 32 ॥ नादिभ्यो वृत्ये फण्प्रत्ययो भवति । नवस्यापत्यं नाडायगः । कार य्म्ः। 4 . ति : / गकारा क्षघर्धः । नद, चर, वक, कुश्न, इतिक, इतिश, उपक, अमक, सत्वल, वाग, व्यतिक, प्राण, नर, सायक, दास, मित्र, द्वीप, पिङ्गल, किङ्कर, वातर, कार्डब, काश्यप, काश्य, गध, बज, अमुष्य, लिगु, चित्र, कुमार, लोह, स्तम्ब, शिशिपा, अय, तृण, शकट, मिमन, जन, ऋच्, इन्धन, जनन्धर, चुगन्दर, हंसक, दरिन्, हस्तिन, पञ्चाल, घमसिन, सुकृत्य, स्थिरक, ब्राह्मण, पटर्क, अश्वल, खरग, बदर, शोण, दुर्ग, आरोह, कामुक', ब्रह्मदत, उदुम्बर इति नादिः । आकृतिभागः । यनिञः ॥ 33 ॥ जन्तादिनन्ताच युद्धे वर्तमानाद् छसोऽपत्यै यूनि फण् प्रत्ययो भवति । आद्याद् वृद्धाद्य नीति वचनात । गाग्यस्थापत्य रवा गारपीयण: 1 वात्स्याय्न्ः। दाक्षायणः । लाक्षायणः । तैलखलायनः । वृद्धवृत्तेजि नहपादित न भवति । उदुम्बराणा राजा औदम्परिः तस्यापत्यमोटुम्बरः । ओडुम्बरायणि: / गाम्य अपत्य गाग्य यः, दाआयः इत्यत्र परवाढणेव भवति । दरितादेरशः । / 4।34॥ हरितादिविदाधन्तर्गतः । हरितादेरशन्ताद् युद्धे वर्तमानादपत्ये चूनि फण प्रत्ययो भवति । हरितस्यापत्वं युवा हारितायन: 1 वन्दासायनः । हरितादेरिति किम् ? वैदस्यापमं युवा वैदा, इनः लुक् । अञ इति विम् ? हरितस्यापहवं वृद्ध हारितिः" / क्रोष्टशलकोलक च ॥रात्त्।35॥ kroSTa"zala इत्येतसाम्पामपत्ये वृद्वे फण भवति तयोश्चात्पस्य लुम् भवति । कोप्टायनः, शाल साधनः । पलादिषु शाहिरिरात पाठादिपि भवप्ति । शरदयालुनकरणाग्निशर्मकृष्णदर्भाद भृगुवत्सवशिष्ठवपगणनाह्मणानायणे । / 2 / 4 / 36 / / शरबत् दानक रग अनिवार्ग इत्यतम्यो इसन्तेभ्यो यथा भाग वारसंघ बासिष्ठे वागणे ब्राह्मणे आघायण च बझेपत्ये फग् प्रत्यया भवति । शारदुतायनो भार्गवः । शारगुतोऽन्यः । शोनकायनो वारस्यः । शौनकोऽन्यः 1 सणायत्रो वासिस्स्त्त्ः। राणिरन्यः । भग्निशर्मायणो वापंगण्यः । आग्निशमिरन्यः । काठणायनो माहागः । वाटिगरयः । दार्भागण आग्रायणः 1 दाभिरयः । शारजनको विदादी। इन्दिअन् द्रोणपर्वतजोयन्ताद्वारा37॥ द्रोण पर्वत जीवन्त इत्येतेभ्योऽपत्येबद्ध फा वा भवति । द्रौणायनि: / द्रोणिः । पार्वतायन:, पार्वतिः । जइयन्ताय ना, जवन्तिः । वृद्ध इति किम् ? द्रौणि रेवान्न्त्र्ः। द्रोणायनो दोणत: प्रतीतिरस्वत्यः स्नि । स्त्रियायाममाथुरेव', ततः परापेक्षा चेत् साधुः, अध्यारोगो वा । एवं पारागर्यो बदामः । जामवन्यो गम इति । 28|गर्ग इत्यमादियोऽवत्यै बुद्धे या प्रत्ययो भवति । गाम्यः । बास्यः । युद्ध इति किम ? मागिरलन्तरः । गोत्र इत्येव । गगों नाम कश्चित्तस्यापत्यं वृक्ष गागिः । नारी निस्कार्थि: / गर्ग, यम, राज, रांकृति", अज, याप्रमान, पितृवर्ष, प्राचीनतांग, पुर स्ति. रंभ, अग्निमा, शा. शर, घुम, 'अवट, गम्स, भगंजय, दृश, विश्वावसु, जरमान्, गुरवत, अनलोहित, मशिन, गगा 1. -ननारः क. ma0 / 2. 'पट कम । 3. चिपाश क म. . कायल ka0 ma0 / 5. इन्ध ka0 m0| 6. चरका क. म । 7. कामक क मा । E.-क्षायणः । भादुम्परायणः । तसर-क. ma0 / 5. चंदः क. m। 1हरित: ka0 m0| 11, कोष्ट क. bh.| 12. कथं ट्रोणतः प्रत्ययोऽश्वत्थामिहीणायन नि पितुर्पेक्स्सायाम्साधुः। माधुरेवायम् । परमाणापेक्षायाम् । यदि का सन्दसाम्यात परहोणत्वं शोभे पितरि पुत्रे चाऽश्यध्याम्नि पायाद्य पकारिस्वात् प्रादिश्वमुपचर्यते । एवं पाराशयों जामदग्न्य इति जैनेन्द्रविनामणिः क. म. टि. / 13. एव इति क. म. पुस्तकयोनास्ति । 14. सकृति ka0 म ।
Page #202
--------------------------------------------------------------------------
________________ 2 . -....... ........ . .... . .bha. 2 . . . 36-16 anopasisahita yama, bhra, मण्ड, प्रभु, मङ्खु, शङ्घ, अनु', गोहल, जिगोपु, मनु, तन्तु, मनायीसुनु, कत्थक, रुक्ष, तकन, सलुक्ष, सण्डिन. वतण्ड, बी, कत, शकल, रुण्य, वामरथ, गोरप, गोकक्ष, कुण्डिनो, यजयक, पर्णवमा, अभयभात', विरोहिन, वृषणग, शविष्टला, मुदाल, मुसर, पराशर, जनुकर्ण, मस्ति , अश्मरप, शर्क यक्ष, पूतिमाष, स्थूरा, अररामा, पिङ्ग, कृष्ण, गोमुन्द, उलूक, तितिम्भ, मिर्ष, भिषज', मण्डित, दल्भ, विकित, देवहा", इन्द्रहा, यज्ञहा, एकलू, वप्पल, बृहदग्नि, जमदग्नि, सुलाभिन्', कुटिकु, उन्य इति गर्गादिः । 1. मधुयनो ह्मणकौशिक ॥2।3॥ मधु बभ्र इत्येताम्पामपत्ये पुढे यञ्प्रत्ययो भवति यथासंख्य माह्मणे कोशिके च । माघन्यो ब्राह्मणः । माषदोऽन्यः । बाभ्रव्पः कौशिकः । वाभ्रकोऽन्यः । गर्गादो पशुपाठो लोहितादिकार्यार्थः । तत्रैव कौशिकग्रहणं. न कृतम् । वैपियामित्येके । गर्गादेवृद्धे इत्यनित्यमिति पृथगुज्यते । लेन पाराशयों व्यास:. जामदायो रामः, इत्पनन्तरेऽपि जित्य्प्रे। कौशिक यनि बनीलोहितं द्वितम दासार्थम् । तेन कोशिकी चाभ्री, बाभ्रम्पायणो च । अम्पा बाभ्रव्यामण्येवेति केचित् । . कपियोधादाशिरसे ॥raa4i0॥ फपि दोष इत्येताम्पामपत्ये व आङ्गिरसे यञ्प्रत्ययो भवति । ' कपेरपत्यं वृद्धमाङ्गिरस: काप्य: / बोध्यः । अन्य: कापेयः । कपिशब्दो गर्गादिपु पठ्यते । तस्येहोपादानं नियमा. धम् । आङ्गिरस एव पञ् नान्यति । गणे तु लोहितादिकार्थः । काम्याय्नी। तण्यात ॥ 44 ॥ वतण्डापत्ये वर आफिरसे यप्राश्ययो भवति । वसपहस्थापत्यं युद्धमा गिरसो वातण्ड्यः । आङ्गिरस इति किम् ? वातण्ड्यः, वातण्डो वाऽन्यः । गर्गादिशिवादिपायादन्यबोभयं भवति । इदं स्वाङ्गिरसेऽणवाघनार्थम् । शिवादिपायोऽप्यस्य युद्ध एषाविपानार्थः । अन्यत्र हि ऋषित्वादेशाणा सिद्धम् । स्त्रियां श्लुक ॥ 2442॥ वतण्डमान्दादाङ्गिरसेऽपत्ये स्त्रियां यः श्लाभवति । बतण्डापत्यं स्त्रो आङ्गिरसो वतण्डी । जातेरस्त्रोयति द्दो। आलिरस इति किम् ? अन्या वातण्ड्यायनो वातण्डो वा । गर्गादि.- पाठाद्यनि इफट । शिवादिपाठादाण हो। . अश्वादः फ आरा॥43॥ अश्वादिभ्यो वृद्ध फप्रत्ययो भवति । अश्यस्य वृद्धापत्य पुमानिन्ति आश्वायनः । शालायनः । वृद्ध इति किम् ? आरिवः । गोत्र इत्येव । अश्वो नाम कश्चित्, तस्याश्विः । कारो त्रित्कार्याः । अस्य, सल, जन, उत्स, गोदम, अर्जुन, चैत्य, अश्मन् विद, कुकुटा", पृट, रोहिण, पर्जुल, माटिक", भटक, भक्ति, प्राकृत, रामोदृक्षान्ध, प्रोवका, शफाण, गोला, अश्वन, सुन, वन, पदचक्र, कुल, प्रदिया, पाचित्र", गोमिन, शाम, धूम्र, वारिमन्, विश्वतर, पतसनख, गद, अहं, मोक्ष, विशम्म", विशाल, गिरि, चपल, चुप, दासक, धार्योजात, शूद्रक, सुमनर, आरज, किव, खिय, खदिर, इत्यश्वादिः । मत्र गोऽस्वादिः वृद्धकाण्डेऽन्यत्र च पठ्यते । तस्प सोऽपि भवति । अश्वशब्दाद्विदादिषु पाठादन् । इह पञ् (क) / आश्वः । आश्वायनः । सदाद्विदादिप्यम् । फुजादिपु फः । गर्गादिपु मन्न् । इह फन् । शासः । दाटयः । / शालायनः । जनान्दानडादिपु फन् । इह फन् । तत्र यूनि विशेषः । जानानिः । जानापनो युवैति । उत्सग्रीष्मयोगसानिए पाठोऽननारायानपत्यार्थश्च । बद्ध त्वयमेव । प्रोत्सायनः । ग्रेप्मायणः । अजनशब्दस्य बालादिष्वनन्तरार्थः । वृद्धे तु आर्जुनागनः" / चल्पेति चेलिशब्दो यान्तः । ततो यूनि प्रत्ययः । नल्यायनो युवा। . 1. b। व्नि। म-ka0 m0| 2. मधु क. m.| 3. शम्बु क. म्ः। 4. तु क म । 5. गृहलुक0ma0 / 6. अमयजात ka0 m0| 7. पूतिमा क. म. म. विपक. म. / 9. -पज । भिक्ष्णज । मगिद्धत । -क.मः । 10. देवाह । इन्द्र्। यज्ञह । क. bh0|11. सुलाभिन ka0 ma0 / 2.-तीह पृ-क. m.| 13. चैल्प क. m0| 15. अस्मन् क. म. / 15. कुकुट ka0 ma0 / 19. माटिल क. म्ः। 10. पाचित ka0 ma0 | 18. विशन्तिर म । विशम्प k। 11. शाजावायत्रः ka0 ma0 / 20. आजुनायः km। 26
Page #203
--------------------------------------------------------------------------
________________ शाकटायनण्याकरणम् [भ.2 पा. सू. 44-5. ऋ शफभरद्वाजादाये ॥2।444।shph भरद्वाज इत्येताम्यामात्रेयेऽपत्ये प्रत्ययो भवति / शरफायनः / भारद्वाजायन: / इति भवत्या यश्चेत् / शाफिः, भारद्वाज इति चाम्यः / भारद्वाजो विदादिः॥ भत्रियो भैगर्तभारद्वाजे ॥24।15भर्ग आत्रेय इत्येताम्यां ययाका मते भारद्वाजे बागल्ये फत्प्रत्ययो भवति / भर्गार गर्ते वृवे प्रत्ययः / आत्रेयात्त भारद्वाजे यूनि / मायावृद्धाधुनोति वपनात भाईयणस्वैग वृद्धः / भगिरन्यः / आत्रेयायणो भारद्वाजो युवा / आमिरन्यः / - शिवाघ्रप्यन्धकवृष्णिकुरुभ्योऽपत्येऽण् ॥46 // शिवादिम्यः प्राषि Wdhaka वृदिया कुरुम्पश्चापत्येआणपत्ययो भवति / अययो लौकिका वसिआदयोऽसत्ययोगात् / अन्धका वृष्णयः / भरवपञ्च प्ररिताः / कुलारुपा धावियाः / शिवादिम्पौषः / प्रोस्स्त्थ्ः। प्रौष्टिकः / ऋषिम्प:-वाशिष्टः / वैश्वामित्रः / गौतमः / अन्धकेभ्यः-पवाफल्मः / श्वेत्रकः / राधसः / वृष्णिम्यः-ओदार: / प्रातिवाहतः / वाजः / वासुदेवः / आनिग्म्ः। कुरुभा:-नाकुलः साहदेवः doHshaasneH। मात्रेय्ः। जाल्सेभ्य्ः। jaatseni:augrsenyH| auyseniH| 'वेष्वक्सेन्यः / वैवसैनिः / भमसेन्यः / भमसेनिः / इत्यत्र परत्वाण ध्येयो / भवतः / दोर्योधनिरिति क्रियाशब्दथे / गत्य इति व वृद्ध इत्यस्य निवृत्यर्थम् / अत इनित्यादेरपवादो योग्ः। शिव, प्रोटेक, प्राषिक, बेज्ज, फुटार, अभिमान, ककुत्स्थ, कोहद, कहूय, रोध, बलर, बतण्ड, तृण, कर्ण, क्षीर, हृद, जाल, इन्द्र, गापिल, कयलका, जटिलक, बधिरक, मनोरक, वृष्णिक, खरं चार, रेख, लेख, आरेखन, वर्तन, क्षपिटाफ, वृक्षाक, नभाक, ऊर्णनाभ, सुपिट, पिष्टु, मसुर, कर्ण, स्वदूर, क, यस्क, मा, ब्रह्म, अयस्थूल', मलन्द, दिरूपार, भूरिसन्धि, मुनि भे, कुञ्चा, कोकिला, सपत्नी, जरत्का, उत्क्रया, सुरोहिका, आयें, श्वेता, ऋषिपेण, गङ्गा", विनाश, तान्-इति शिवादिः / अत्र विरूपाक्षादिअपवादः / bhuuryoy"naamaaryH| - शब्दाण "पिषेणस्य सेनान्तम्पेनो विवादिपाठायुद्ध व भवति / आष्टिपेणः पिता / आणिः पुत्रः / ऋषिपेण: / गङ्गापारः / शुभ्रादितणा तिकादे: फित्रा च समावेशार्थः / गाङ्गः / मानेयः / गाझायनिः / विपादाबादः कुन्नादियोन / बपाशः / वैपाशायन्यः / ततः पाठः कुर्वादियेन / तायणः / ताक्षण्यः / विकर्णच्छगलाद्वात्स्याये / / 2 / 7 विकणच्छाल इत्येताम्यां समाहर्म वारस्य आत्रेये पापत्ये प्रत्ययो भवति / वैकर्णों वात्स्यः / कणिरन्यः / छागल आत्रेयः / आगलिरन्यः / शुद्धाभ्यां भारद्वाजे // 2 // 48 // शुङ्गशब्दात् पुंल्लिनाच्च भारद्वाजेयत्येप्रत्ययो भवति / शुङ्गस्य शुन्नाया वाऽपत्यं शोगः भारद्वाजः 1 पोङ्गिः शाशयश्चान्यः / प्रातिपादिकग्रहणे लिङ्गविशिष्टस्य ग्रहणेपि परत्वायत्र प्राप्नोति, तद्बापनार्थ द्विवचनेन स्त्रीलिङ्गः शुङ्गाशरद चपादोयते / कन्यात्रियेण्योः कनीनत्रिवेणौ च 4949 // कन्यानन्दास्त्रिगोपादाच्चापत्यष्णप्रत्यमो भवति / कनीन त्रिवे' इत्येतो च यथाक्रममादेशो भवत: / कमाया अपत्यं कानोनः / पिवण्या अपत्य ग्रेवणः / चकार: सन्नियोगार्य उत्तरयोरप्यनुवर्तते / विश्रवसोऽनवणी ॥24।5 // विश्वम् इत्येतस्मारपीप्रत्ययो भवति योगे शारय नारणादेपो भवतः / विवसोसत्यं वैश्रवणः / रायणः / हुकारोन्नादेशार्थ: / जासिद्ध एव्। आदे. साथ वचनम् / 1. वशिष्टादयोन्यसम्बन्धमाजी साकिका गृह्यन्त / न विद याचारिण इति जैनेन्द्र क. म. टि / 3.-सनः / दीधिनः / A-%. मा . प्रो क. n0| 5. प्रोष्टिक क. मः / 5. व्न्न्द्द्। वन / क. m0| 6. दूर ka0 म. .. जहिलक म्ः। 5. खार ke0 m0| 9. भालेखन k.m। 10, अग्रस्थूण क. म. 11. भूनि भूमि ka0 मा 12. जरकार ka0 m0|13. कटिषेण का ma0 / 14. गमविपाश क. म्ः। 15. या वि--- म. / 16, भू नामायः क. मा। 17 ऋरिण--30 मा । 14, ऋषिणः के. म. 19. विपाट क. म. 1 20. विवणी km। 23. trivaNa kama | 22. vaga; ka. ma. /
Page #204
--------------------------------------------------------------------------
________________ . : 1. 9 पा. 4 गू. 51-58] अमोघसिसहितम् संख्यासम्मगान्मातुर // 25 // संस्पाबाधिनः सम्भट इत्येताभ्यां च परो यो मातृशब्द. स्तदन्तापरणप्रत्ययो भवति रियम यादेशो भवति / योर्मातोरपत्य वैमातुर्ः। मातुरः / शतस्य माता शतमासा तस्या अपय सातमानरी भ्र्त्ः। संगता माता सम्माता तस्या असत्यं साम्मातुरः / भद्रमातुः / भादमातुरः / संख्यासम्भद्रादिति किम् ? सोमात्रः / कारोऽत्तादेशार्थः / असिद्ध एवादेशार्थ वचनम् / - नदीमानुषीनाम्नोऽदो !|शक्षा52॥ अदुसंज्ञकानदीनाम्न; मानुपीनाम्नश्चापत्येम्प्रत्ययो भवति / ढणोऽपवादः / यामुनः / ऐरावतः / उद्ययः / तसः / पालइंशिराः / नामदो नोल: / मानपानाम्न:-देवदत्तः / सौदर्शनः / सौतारः / स्वायम्प्रभः / च्न्तित्ः। शौक्तितः ! नदीमानुषोहणं किम् ? सौपर्णेयः / वैनतेयः / नामग्रहणं किम् ? शोभनेयः / अदोरिति किम् ? चान्द्रभागेयः / वायुवेगेयः / पीलामण्डूकाहा / / 2 / 4 / 53 / / पोला मण्डूक ityetAmyAmaparapaM'N प्रत्ययो भवति वा / पलः / पैलः / माण्डूक: / माण्डूको / पीलाशब्दाद् द्वयमणि, मण्डूकशब्दादिनि प्राप्लं वचनम् / वाग्रहणं मण्डू कस्पेत्रर्थम् / दितेश्च ढण raa4|54 दितिशब्दान्मण्डूकशब्दाच्यापत्ये ढण वा भवति 1 देतयः / यत्यः / * माण्डूकेयः / डूनि / राणम् : पोशाशब्दाद् द्वयफविकल्पादेव तसिद्धः / वाऽनुवृत्तिदितमार्था / स्याणगवारे चास्व इति तो मिजो वणी बाधायां वपनम् / प्यतः // 24 // 55 // | "पत्प्रत्ययान्तादपत्य में ढण्प्रत्ययो भवति / पान्द्रभागेयः / वायुगयः / सौवर्णेयः / वैनतेयः / योगविभागो नित्यार्थः / इयचोऽनद्याः / / 2 / 4 / 56॥ द्वयनः पदन्तादनोवापिनाइपरपे हम् भवति / नदीमानुपानाम्नानारि. त्यणोशवाद: / दत्ताया अपत्य दात्तेयः / गोप्तेयः / अनद्या इति किम् ? सोताया अपत्यं sNtH। सन्ध्याया अपत्वं सान्ध्यः / देण्यः / रइयः / zo3: / कोल: / माः। इतोऽनिरः ॥2।4र्जा सारान्सानिमः य कादपत्ये उगप्रत्ययो भवति / "दुर-बोरयः / बलिबालेय: नाभि-नामेयः / अभि-आत्रेयः / अहि-आहेयः / इत इति किम ? दाक्षि: / लक्षिः / अनिल इति किम् ? दाक्षायणः, प्लाक्षायणः / द्वय व इति किम? मारोचः / आजवस्त्रेयः / वाकन्धयः / पारिधयः / आणिवेषः / इति शुभ्रादित्वा सिद्धम् / शुभ्रादिभ्यः ॥ शुभ्र इत्येवमादिभ्यो ढपप्रत्ययो भवति / यथायोगमित्रादीनामपवादः / मसौभ्रेयः / वैष्टयुरेयः / शुभ्र, विधपुर, विष्टरर, ब्रह्मकत, शतद्वार, 'ऽशताहर, शलाधिक, शालूका, या कलास, प्रथाहण, भाण, भारत, भारम, मुदत्त', कार, इसर, अन्यतर, बालोद, सुदत्त, "सश, तुद, श्रा, शाप, वाघन'', शतल, खदूर, कुशम्ब, शुजा, विग्र, बीजाश्व, अजिर, मबक, मखण्डु. मकष्टु", सृकाई', जिहाशिन, अजिवस्ति, शकन्धि, परिधि, गिवि, शलाका, भरेखा, भ रोहिणो, विकसा, गपिङ्गा, मदी . र ...... .. . . . .. सत्यास्तु तनये साम्मातुस्वभाद्रमातुरः इत्यभिधानचिन्तामणि: क. म. zi0 / 2. उदन्यः क. m0| 3. पलाशिराः क. m0| 1. सीतराः क. म.1 5. प्यतयाहारगृहीतगाय--20 m। 6. सापाययः के. m। 7. प्रत्ययो भवति क. m.| . वेपन: क. म. (माया अपत्यम् 20 m.tti.)| 9, सप्रः / र्व्ः। ( सिमाया अपस्यम् क. म.टि.) (वायाः क. म. टि.) 10. शुद्धायाः क. म.0 11. क्रूलायाः क. म. टि. 12. मह्याः कै. मरि / 13. दुम ka0 m0| 14. लेयः / विधि / न्धेय्ः। क. mA1. शालादल / धिक / क. m0| 16. कुश्त्त ka0 m0| 17. कपूर क. मा। 14. सुदक्ष क. m0| . चादन क. m.| 20 कष्टु / मपुष्टु / सक-क. m.tti.| 21. - दु / मृकण्ड / जिह्मा-k0m0| 22. भूलेका क. म. 23. हिन्नी। रक्मिणी 30 ma0 | 25. ककमा क. म. / . ... ... ... ... .... अन्. r
Page #205
--------------------------------------------------------------------------
________________ ! शाकटायन्य करणम् [ a.2 पा. 4. 59-68 न्मत्ता, कुमारिका, युमेरिका, अम्बिका, अशोका, सुनाम, विमा, विधवा, कद्र, गोधा, सुदाम इति शुभ्रादिः । मवक्रान्तानामजोगायो ढण् मखण्डादीनां विभाषन्तानामणः, विधवामा दुः गोधयोश्वयाः सुवान इनः समाशार्थ पाठ: / आकृतिगणोऽयम् । वाङ्गेय माण्डवेय इत्यादि सिध्यति । * 204 लक्ष्मणश्यामाचासिष्ठे ॥ 2456 ॥ लक्ष्मण इमाम इत्येताभ्यामपत्ये वाशिष्टं ढणुप्रत्ययो भवति । लक्ष्मणेयो वासिष्ठः । लाक्ष्मणिरन्यः श्यामेयो वाशिष्ठः । श्यामायनोऽन्यः । अश्वादित्यस्फशू । विकर्ण कुपीतकार काश्यपे ॥ 2।4।10॥ विकर्ण कुपोतक इत्येताभ्यां काव्यस्य विशेष प्रत्ययो भवति । वैकर्णेयः काश्यपः । बैंकणिरन्नः कोपोतकेयः काश्यपः कपोतकिरण्यः ॥2।4।11॥ य इति शब्दस्य ढणप्रत्ययोत्ये चागमो निपात्यते । बोऽपस्थं अत्रेयः । कल्याण्यादेर्डिन च ॥ 2।4।12॥ कल्याण इत्येवमादीनामपत्यं प्रत्ययो भवति डिन् इत्ययमा देशश्च । कल्याण्या अपत्यं कात्यागिनेयः । सुभगाया अपत्यं सौभागिनेयः । ङिनिति ङकारोऽन्तादेशार्थः । कल्याणी, शुभगा, शुभंगा, बन्धकी, जातो" बलीवर्दी, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री, अनुराष्टी, अनुदृष्टी इति कल्याण्यादिः । परस्यन्तानां डिन विधेयो ढण् सिद्ध एवं व्यत इति विशेषयोरुभयम् । इ 1 कुलटाया वा ॥2।4।63 ॥ ! 'कुलेव्वदतीति कुलटा मत एवं निपातनात्पररूपम् । कुलटाशब्दादपण भवनि ङिनादेश वा भवति । ढण् सिद्धः तत्सन्नियोगे ङित्राभिधेयः । तस्मा दिन एव विकल्पां न उपः । कुलटाया अपत्यं कौलडेयः । कौलटिनेयः । यातु कुलाम्यति शीलं भिनत्ति ततः परत्वात् क्षुद्रलक्षणो दण् भवति । कौलटेरः । नद्राभ्यो N वा ॥ 24464 / क्षुद्रा बङ्गहीनाः बोलहीता वाऽनियतपुंस्काः स्त्रियोऽपत्ये दण्प्रत्यया वा भवति । "गोवादः काणा -- काणेः कायः । दाम्रो -- दासेरः । दासेयः 1 नदी-नादेर: / नादेयः । कर्दना - कार्दनेरः । कार्दनेयः । पूर्णिका वाधिकारनिवृत्त्यर्थम् । पौणिकेर । पौणिकेयः । वाग्रहणमुत्तरत्र गोधाया दुष्टे ॥24।65 ॥ गोशाद् दुष्टेऽपत्ये प्रत्ययो भवति । गधे हुएः । गोयोऽन्यः । पण्डजण्डाच्चारण ॥ 2।4। 66॥ गोबायाश्च । इयपवादः । बचवात्मा " पार्थश्वकारः । जग्ड इत्येताभ्यामपत्येऽयं आरप्रत्ययो भवति । चकाराद् भवति । पाणारः । जण्डार गौधारः पदिनुप्रमुच्च चटकार ॥2॥67 ॥ चद्रकशवादपत्येऽर्थे ऐरणप्रत्ययो भवति । चटक चात्त्। fnf fileenfir effi चटका ॥26॥ चटकेति एंस्णुप्रत्ययस्य लुग्निपात्यते । चटकस्यापत्यं स्त्री चटका घटकेति जातशब्दत्व स्त्रिया त्या वचनम् । 1. सुदामन् ka0 bha0 2. सुधामन् ka0 ma0 3. न गाङ्गेयः ka0 ma0 / 4 सिद्धम् ka0 ma0 / 5. जस्ती ka0 ma0 / 6. भिक्षा ka0 ma0 7. कओण्लटे कओण्लदेवी, भिक्षुकी तु सती यदि । वदा कौलनेयः स्यात् कौवोऽपि चात्मजे । अभिधानचिन्तामणिः ka0ma0di08 कुलामि बिटगृहाणि । शव यात्धकिनेयः स्याद्वम्लश्चासतो सुतः । बन्धकी कुलटा मुक्त पुनर्भूः पुंश्चली खला ॥ इत्यभिधानचिन्तामणिः ka0ma0 di0 vI0ma0 Ti0 / 10. गणोरबाद ka0 ma0 / 11. काण: स्यादेकळीचनः अभिधानचिन्तामणिः OM0ma0 टि. 11. 0 तेन पारत्कार इत्यपि सिद्ध भवति । ma0 13. मपचारः । स्त्र्यपत्ये घटकैत्र हि ka0 ma0 Ti0 /
Page #206
--------------------------------------------------------------------------
________________ a.2 पा. 4 सु. 69-78 ] अमोघवृतिसहितम् 202 गृष्ट्यादिचतुप्पाभ्यो ढन् ॥ शादः // गृष्टि इत्पेवमादिभ्यश्चतुष्पाचिम्यश्च शब्देभ्यो अपत्येऽर्थे ढण् प्रत्ययो भ्व्ति। अणादोनामावादः / गायः / हाय्ः। चतुष्पाभ्यः-कामलेयः / शतिवाईयः / माबाहयः / जाम्नेयः / शायलेयः / याहुलेयः / गृष्टि, केष्टि, हलि, वालि, विधि, कुद्रि, बजवस्ति, मित्रयु इति गृष्ट्यादिः / गृष्टिशब्दस्याचतुष्पादर्थमुपादानम् / बकारो निस्कार्यार्थः / मैत्रेयः पिता / मंश्रेयः पुत्रः / .... चाडवेयो वृ / 2 / 470॥ वाडय इति बढवाशब्दाद् य द व पा प्रत्ययो निपात्यते / वृषों मो गर्ने बीज निपिञ्चति / बवाया वृपः, वाइवेयः / अपत्ये ऽणव भवति / वास्वनिपातनं ढण्ढनोरुभयोरगि .. वपे व्यवस्थापनार्थम् / अन्यथाऽन्यतेरोऽपत्ये प्रराज्येत / भ्रातुर्व्यः / / 2.4/71 // भ्रातृ इत्येतस्मादपत्येऽर्थे श्यप्रत्ययो भवति / भातुरपत्यं भ्रातृज्य: 1 शत्रुरपि .. नाराष्य उच्यते अपचारात् / स्वसुश्चच्छः // 2 // शब्दाद् भ्रातृ शब्दाचापत्ये प्रत्ययो भवति / भ्रात्रीयः / स्यसीयः / मातृपित्रादेर्टाछणो ॥ भात पितु इत्येतदादियः ससृशब्दस्तदस्ताम्मातस्त्रसूशब्दात् पितस्वसशब्दाच्चापत्ये हण् छण च प्रत्ययो भवतः / मातृन सयः / पैतृष्वसयः / मातृष्पनीयः / पैतृष्वतीयः / "टित्याणि कारस्य लुयः / वचन shaayaaraaNkhyaabhaavH| रेचत्यादण्ठण ॥2।4 // रेवतीत्येवमादिभ्योऽपल्ये टणपतयो भ्व्ति। त्न्नादीनाग्प्वाद्र्तिर्। अश्वपालिकः / रेवा, अश्वपाली, गणिपालो', द्वारपाली, करिश्चन, चकग्रह, दण्डग्रह, वर्ण ग्रह, बुवमुदाक्ष / इति रेवत्यादिः / द्वारसाहपन्तानां दयाशवादः / यदि मानुषीनामाणोऽपि, कयश्चिनोऽणः, शेषाणामित्रः / स्त्रीवृद्धाद् गई णश्च ॥2।4।75 स्त्रीलिङ्गाद् वृद्धापल्याभिधायिनः शब्दादपस्येऽण्ठणो प्रत्ययों भवत: गर्दै निन्दायां क्षेपे गम्यगाने / पितुरप्रसिद्धतापापनार्थम् / मात्राऽपत्यस्म व्यपदेशो गर्हः / गाग्र्या अपत्यं "गाग्यः, गाईगको वा जाल्मः / ग्लुयुकायदा ग्लौच कायनः, ग्लौचुकार्यानको वा जाम": / AdyAkSA"dhUnImo प्रत्ययौ येदितन्यो / स्योग्रहणं किम् ? A~papilmiH / वृद्धादिति किम् ? कारिकेयो जाल्मः / गह इति किम् ? मार्गेयो माणदकः / मातुः संविज्ञानार्थमिदं वचनम् / सुयाम्नः सोचीरंपु फिञ् / / 2 / 476॥ सुवामन इत्येतस्मात् सौबीरेषु जनपदे मोऽस्तस्मिन् वर्तमानावपत्य कि प्रत्ययो भवति / सोयामायनि: / सोधीरेषु / सौवीरभ्योऽन्यत्राण / सोयामः / फाण्टाहृतिमिमताण्णश्च ॥21477 // फाण्याहुति मिमत इत्येताम्यां सौदोरे जनपदे थोऽर्थस्तम वभागाभ्यां फिलो प्रख्या शक्त: / फागदातारपत्य युवा सौगोरगोत्रः फाटादतः पाण्टाहता / मिमतस्य मंगलः, म्म्सायान्। मोशनिति किम ? अन्यत्र फाण्टाहतायन: ममतायन: / "भिमतो गडादिः / अनन्तरो मैगतिः / भाविचितार्णविन्दवाकशापयाद गई. टण् या राआ भागवित्ति ताणीचा पायापेय इत्येतेभ्यः गौवोरे बदे वर्तमानेभ्यो यून्यपत्य ठणप्रत्ययो वा भवति गहें गम्यमाने / भागवितेरपत्यं युव्। गर्दितः भाविनिमः, भावलायनों या जाम1 वार्णविन्दविका, तान्न्विन्य्नि। आन.गाय:, भाषायां / / ! अपनागारसायन / हाथिदावः / आधारित्व माना। 15 1. चतुष्पदा कम / 2. कामण्डलेयः म / 3. हुष्टि कम.. वीर्यम ka0 m0त्त्। 5. निक्षिपति क. म. त्ति। 6. प्रत्ययः ke0 m.tti.| 7. प्रानन्या भ्रातृद्विषों इत्यमरः क. म. टिक / E. ये डिण-क. म. / 9. मानवसेयः / पैतृष्वसेयः / क. म.110.डिवा-का मः / 11. मणिपालों क. म्ः। 12. मानुपानामत्ये क म. त्ति। 53. गाग: क. मः / 14. -हमः / म्युचुकायम्या ( गहितापरय मानिति ) ग्लोयुकायनः रहनुकायनिकी जामः माणा-क. म. / 15. धलिभि यूनामी क भ / 16. मिममः /
Page #207
--------------------------------------------------------------------------
________________ 206 शाकटायनव्याकरणम् [भ, 2 पा. 4 सू. .1-4 नृपसयामयमुन्दात् फिनश्छश्च ॥ 2 ॥ 4/72 / / वृप मुवामन् यमुम्द इत्येतेभ्य: फिनम्म्यः सकारणु पो परामानेगा यूयपत्य एप्रत्ययो भवति ठप च वा ; ताम्म मुक्तःणप्रत्ययो भवति गहें गम्यमाने । वृषस्थानत्यं वापिणिः', तस्यापत्यं युवा गहितो वापविणोमः । वायणिकः । वायगिर्वा । अण सोयामायनः, सौयामायनीमः, सौयामायनिकः, सौयामायनि । यामुन्दायने:-पामुन्दायनीयः, पामुन्दायनिकः, यामुन्धाव्नि। फिज इति किन् ? पम्पापत्यं वाय्न्निः। मह इति किम् ? अन्यत्र वापीयणिः । . सोग मा गरिन । सामुदानि रयणेव भवति । कुर्यादेय राहा॥ सोमारे गहितैति च निवृराम् । कुरु इत्येवमादिभ्योऽपत्येऽर्थे त्र्यः प्रत्ययो भनाश । कोर व्यः । शाकम्भव्यः । गुरू, भाकम्भू, पथिकारिन्, मतिमत्, पितृमत्, शलाका, केशिनी, कवि, स्थिन्, पिगली, तालो, धानुजो, दामोकिपी, गाणकार, केशोरी, कापिजला, गर्गर, मगूष, अधिमारेफ, चपदृशः, गुटल, मुर, दर्ग, गाय, यावनाय, श्याधरथ, श्याप्रय, सत्य इकार, वलभिकार, स्तद, नाक, इन, रचकार, नापित, तक्षा, शुभ्र दति पूर्वादिः । पितमस्तानामणपवादो ज्यः । नादिद्विस्तरुकोसलाजा. दश्यः इति पुरुशदप च्य उच्यते । सश्चनियमांत्रात्ततोऽन्यत्रायम् । अयं चानयोविशेषः, सस्य बहुपु लुक । पुरवः । तस्य नास्त कार्ख्याः। तती यूनितिकादिपाटारिफम् । कौरव्याणिः । अतो नास्ति कौरव्यः । यालायायेशियन:, मा.पोनामत्येऽगोदपि । केशिनीशब्दस्य स्त्रोलिङ्गपाठादेव पुम्भावो न भवति । वैशिन्वः । पुंल्लिलीवृत्यर्थस्तु य गाठी न गवति । गाथि, विधि, केशियपत्य यन्ताजादेलक प्रतिषेधात् । कविहस्तिपिराडोना :, एइमाल्यादीनां क.पिनलाद्यन्तला फणः, गर्गराधीनामित्रः, तान्याब्दस्य शिवाद्यणः समन्वशाधः पाठः । शुभ्रस्य देगा। सम्माजः क्षत्रिय ॥24।1 ॥ समाज इत्येतस्मात्सपियेऽपत्य ज्यप्रत्ययो भवति । मुम्राजोऽपत्य साम्राज्यः शनिश्चेत् । अन्पत्राणव भवति साम्राजः । अन्ये साम्राजिरित्याहः । तत्र सम्राह शहादिपु द्रष्टाः । कारिसनान्तलमणादिश् च ॥ 282॥ कारिणः कारयः, सदाचिभ्यः अनशब्दान्तभ्यो लक्ष्मणवादाच्चामत्य इयत्ययो भवति भ्यश्च । कारिभ्यः-जन्तुकार्य: / तातुबायिः । तीनवाव्यः । तौरवायिः । कोम्भार्ग: / कोम्भकारिः । रथकारनापिततक्षमा व्यएम नेल कूदिपाठात । सनातन्या-दारिपेण्यः । hritggH। धारिपेण्यः । बारिणिः । लक्ष्मणात्-लामयः |लाम्न्निः । जातसेनादिभ्योगराधनार्थ मदत यो ढण्याचमाञ्चग्रहणम् । अन्यथा म एव बिकल्प्येत । तिकादेः फिन राह। तिक इत्येवगादिभ्योऽपत्ये फिन् प्रत्ययो भवति । बादेरपवादः । / मलवायनि: / निफ,तिलब, राज्ञा, बाल, शिखा, उरस, शाट्य, सैन्धव, यामन्य, रूप्य, ग्राम्प, मित्र, कर, देवर, ततल, शताल", औरश, कौरव्य, खोरिक, खोलिक, चोपयत, चेतयत, शैक्यत, पोतात, पजावत', बमपरा. . . . .-- - परेग्य, बण्डा, अरवा, बहका, खत्मलो मका, उदय, यज्ञ ET वादि। जउरासीन पागिश्वकान्तन साहच्यात कौरव्यशम्द: क्षत्रिय प्रत्ययान्त एवं फिजमुत्पादयो । अन्यत्र क्षेत्र, तसाचलर । कौररूपः पिता । कौरव्यः पुत्रः1 फित्रस्त्वविवादित इलग नास्ति। विधानमानयति । कोरम: निशा । पौरथावणिः पुनः । दगुकोसलकमारछागपाचट च ॥2।484 ॥ दगु कोसल मरि छग वृप इत्येतेभ्याम्यर्थे पिप्रत्यया भवति य च चास्म पित्र भागमा भवति । दग-दागन्यायनिः । कोसल-- कोसत्यायनः । जनाबसमानशब्दारा भत्रिगात भे। कोरात्य इति । यरि-कार्यायाग: / धाग-ठाण्यायनि: / वपबागायणिः । 1. बाप्याणिः क. म । - / लायामायनेः सोया-क. m.| 3. गह देति क. म. 5. पन्दलाली ka0 m0| 5. काविजलादि क. m0| 6. विदाथि क. m0| 7. तान्तुवायः कम. / म. माट्य ?" | 5. गुन्द ka0ma0 / 10. शेलाल क. ma0 | 11. द्वाजवत क. ma0 1 12, अरद्वा ।
Page #208
--------------------------------------------------------------------------
________________ a. 2 पा. 4 सू. 85-93] अमोघवृत्तिसहितम् द्वयनोऽणः // 2 / 4 / 85॥ अण-ताद्वय घोऽगत्य फिप्रत्ययो भवति / कर्तृरपत्यं पुमानिति कार्तः, तस्प कार्तायनिः / पोवायणिः / यास्कायनि: 1 लाह्यायनि: / द्वयच इति विग? औरंगविः / करपटविः / अण इति किम् ? दाक्स्सिः। दाक्स्सायाः। प्लाक्स्सिः। प्लाक्षायण: / वृद्धादेवावं विधिः / अवृद्धाटुतरेण विकल्पः / अङ्गानां राजा-आजः तस्य-आङ्गायनि: / आन्ग्गिः। वाजायनिः / काङ्गिः / दोर्वाऽवृद्धात् // 6 // अयद्धयाचिनो दुसंज्ञादपत्येऽर्थे फिप्रत्ययो या भवति / आम्रगुप्तायनि:, आम्गुप्तिः। शाल गुप्ता पनिः / शालगुप्तिः / वायुर थायनिः / वायुरथिः / पच्चालागा राजा पञ्चानः / तस्यापत्वं पाञ्चालायमिः / गाम्चालिः / नापिताय्निः। नापित्यः / नापितशब्दस्येन् नास्ति-तत्वाधनार्थ कुरितु पश्यो / दोरिति किम् ? आकम्पतिः / बाश्वग्रोविः / अवृक्षादिति किम् ? साक्षाचनः / कक्षायणः / पुत्रान्तात् // 2 // 48 // पुवान्ताट्वोरपत्ये फिप्रत्ययो भवति या / गोपुत्रायणिः / गागोंदनः / पासवदत्तापुत्रापणि: / वासवासापुत्रिः / पूर्वणव सिके यत्तमिदं वामभावार्थम् / उत्तरेण च के विधीयते / एवं कार्य भवति / काकलझायाकिनगारेथकार्कट यंचमियमिणश्च क च ॥24।8॥ वाक लद्धा वाकिन गरेश मावि नगिन् दियः पुणन्तान डोरपत्य किश्यत्ययो वा भवति तत्सग्नियोगेन' के पां काकादीनां कमागमो भवति / फाककानिः / काकिः। लाङ्काकायनि: / लाय: / वाकिमकायनिः / वाकिनिः / गारंथकायनिःगारेचिः / कार्कटघकानिः / काटयः / चामिकाणिः / चामिणः / वामिकाय्गिः। वामिणः / पुत्रान्ताद् दोः-गार्गीपुरकायणिः / गार्गीपुत्रिः / कमिति मिश्कारान्त भागमः / तेन घर्मियभिगोनकारस्य लोपो भवति / कमि तु पुम्भादो न सिध्यति / चमिग्मा अपत्यं चामिकान्निः। वर्मिण्या अपत्य यामिकामणिः / प्रायोऽदोः फिः // 2486 // अदुरांतकादपत्ये फिप्रत्ययो वा भवति प्रायः / गलुनुकायनिः / ग्लोचकिः" / अहिनम्यवाचनिः / आहिचुम्बकिः / त्रिपुच्छादनिः / shreyuktiH। थिविजयायनिः / विजयः / प्राय इति किम् ? क्यासिण्द्भावार्थ्म्। दाक्षिः / प्लाक्षिः / अदोरिति किम् ? ओपनविः / समदत्तिः / मदनानिः पिता / रामरतापनिः पुत्रः / . कुलात्नः ॥220 // धुलपान्दान्तापवलाञ्च कुलदादादपत्ये खप्रत्ययो भवति / इफिटफोनामपवादः / कुलोमः / बाढककुलीनः / क्षत्रिय कुलीनः / बहुमूलीनः / उत्तरसूत्र समास प्रतिषेधादिह कुलातः केयलश्च गृह्यते / . ढकन्यो वाऽसमासे |RARE॥ कुलशम्दान्तात्केवलार कुलशब्दादपत्येऽर्थे ढक य येतो प्रत्ययी या भवतः / ताम्या नुक्ते खो भवति / न चेत्स कुलशब्द: समासे वर्तते / कौलेयकः / कुल्यः / यु.लोनः / बहुवुलेगकः / बहकल्पः / बहना लीगः 1 अरामाम इति किम् ? भाइयकुलीनः / क्षत्रियलोनः / दुग्युलाइण / / 2 / 4 / 6 / / शशब्दादपत्ये प्रत्ययो वा भवति / दोकुलेयः / दुग्नुलोनः / परमदुरालीन इत्यत्र असाधारणविज्ञानादसमास इत्यधिकाराच्च न भवति / एव्मुत्र्मादि। महाकुलादखना ॥2।63 // पापुल सातत्य जग्पम् इत्या प्रत्ययो भा गयाः, गांगतो खो भवति / माहाकुलः / महायुलीनः / महसः कुलं महाकुलमित्यतो महागुलशीन भवति इति न भवति / 1. पाज्ञालः म / 2. -थं हि कुर्वा--ka0 ma0 / 3. ऋ इति करतीति कृकटः, तल्यापरयम , कुर्वादित्यायः / क म टि. 4. लता रक्षःपुरी शाखा शाकिनी कुलराम् च इति विश्च : क. मक रि। 5. योगे कं चै-20 मा 6, बालय:- क. m0| 7. तादो:-ka0 मा 8. मटि तु-kai0 ma0 / 1, वर्मिया ( अपत्य पुमानिति ) वार्मिकायणिरिति / 10. ग्लुयु कार्यानः / म्कौनुकिः / ka0 m0|
Page #209
--------------------------------------------------------------------------
________________ 205 शाकटायनप्याकरणम् [a.2 पा. 4 मू. 94-1.1 श्वशुरामः / / 2 / 4 / 24 // स्त्र शुरशदवाद पर यः प्रत्ययो भवति / एवार्यः / जातो राक्षः ॥21465 // राजनित्य तहमादपत्ये यप्रत्ययो भवति जाती गम्यमानायाम् / राजन्यो भयति शविरातिश्नेत / rAjanI'nyaH / क्षत्रावः / / 2 / 4aa दाशब्दादपत्थे पश्पयो मयति / क्षत्रियो जातिश्येत् / क्षानिरन्गः / मनोर्याणपक् च // 2 // 46 // मनुशदादपत्य जानो म अण् इत्येतो प्रत्ययो भवतः / तत्सन्नियोगेन च मनुशब्दस्य पगागमो भवति / मनुष्याः / मानुपा: / जाताविति किम् ? पालयामास लक्ष्मीवान मान्। मानवी: प्र्जाः। 'मनुष्यमानुपशदाम्यां सत्यराति चापत्येऽनभियानादपत्वेऽन्यः पुनः प्रत्ययो न भवति / अपत्ये कुत्सित मूठे, मनोरोत्तोंगकोऽण स्मृतः / नकारस्य च मूर्धन्यस्तेन सिध्यति गाणवः / तच्च वुन शिष्पदण्डमा यव इति निपातनादिसम् / राष्ट्रराशः सरूपाद्राजापत्येऽम विः / / 2 / 498 // क्षत्रियस रूपाजनपदशब्दाजनपदप्तरूपारसत्रिपशब्दाद्यथासंभप राजनि रक्षितरि क्षत्रियश्वत्ये चाभिधेयन प्रत्ययो भवति / स च विसंज्ञो भवति / विदेहानां राष्ट्रस्प राणा देहः / देही / विदेहाः / विदेहस्य राज्ञोऽपत्यं वदेहः / वैदेही। विदेहाः / एवम् ऐड्वाको / इक्ष्वाकन्दः / पान्य्चाल्ः। पाञ्चालौ / पञ्चालाः / सहपादिति किम् ? मुराष्ट्राणां राजा सौराष्ट्रकः / थिपृष्ठस्यापत्वं प्रेष्ठिः / दाशरपिः / निपटेशो बेरतो वाग्भदेरित्यादिः / गान्धारिशाल्वेयाभ्याम् ॥राः। मान्धारि शाल्येय . इत्यताम्यां राष्ट्रराजयाचिम्म सरूपान्या राजन्यपत्य चा प्रत्ययो भवति निक्षश्च / वचन दायासंख्याभावः / पान्धारीणां राजा गान्धारेरपस्य या गान्धार्स्। गान्धारौ / गान्धार्य्ः। shaalvyH। रात्विगी। shaasveyaaH। व्यविधानयोः प्रतिषेत्राकृत्वाऽनवचनं पलायविप्रादिति 3लग्गाधनार्थम् / 'ऽपुरुद्वयभ्मगधलिङ्गशरम सादण // 21411001 पुरुशदायकात् मगध यालिङ्ग भरमस. इत्यतेस्त्रश्च राल्पेभ्यो सप्ट्रयाचिभ्यो राजवाचि प्रश्च राजापत्ययोरण भवति विसंतः / पुरोरपत्यं पौरवः / पौरयो / पुरवः / अङ्गानां राजा आङ्ग 1 आङ्गो / अङ्गाः / एवं वाङ्गः / वालो / बङ्गाः / सोह्मः / सौहो / सुहाः / पाण्डः / पौण्डौ / पुण्डाः 1 भार्गः / भागी / भगः / साल्यः / साल्वौ / सल्वाः / मागध: / मागो / मगधाः / कलिङ्ग-करलिङ्गः कालिहो / क्लिन्ग्गाः। शोरमसः / shormsau। शरमसाः 1 महणमराष्ट्रसहपार्यम् / अस्ति राजा 'पुरुन म न तु राष्ट्र, तस्याणा विधानं बहुषु इलुगर्थम् / अआसिद्धेऽविधान सवाद्यम् - बापनार्थम् / पोरयम् / आङ्गवम् / वाभवम् / नागधकम् / कालिङ्गकम् / शोरमसकम् / साल्यांशाश्मककल कूटप्रत्यग्रथादि ॥raa41101| साल्वो नाम जनपदस्तदंशास्तदवपया उदुम्बरायतेभ्योऽमक कारकुट प्रत्ययथ इत्येत याच राष्ट्रवाचिम्पो राजयाचिम्पाच sagempo ययामध्ये राजमारपेच प्रत्ययो भवति निगशः / मायश: उनम्बराणां राजा उदुम्बरस्यापस्य vA audmbrHgodmbrii| दुग्धराः / एवं तेलखलिः / न्ल्व्लो। ति: ख्लाः। माद्रकारिः / पाद्कारी। म्हाराः। गोपरिः / 1. वार्या देवरश्यानी इत्यमरः .. 2.-रन्यथा क. bh0|1. जागिमायामिरगन पात्रादिन्यक्तिरिति बहुबम् भवतीति जैनेन्द्रचिन्तामणिः / 4. सध्यसत्ति चापत्ये' 'णि पादचादनभिधामाद वा मानुष मनुष्यशदाभ्यामपश्य पुनरभ्यस्त्यो न मवति क. म. त्तिक्। 5. स्वाभाविकः क. म. Ti0 / 6. व्यक्तायण / मानयो माणवक इति मनोरपरये कुत्सित मूढे प्रसिद्धा इति बद्धमानंयती / क. म. Ti0 / 7, इश्याकोरिदमैश्वामित्यगन्तानियतनम् / दश्वाशब्दस्याणि सत्युकारलोपः / तत्कथमिति चेत् ? भ्रूणहत्यदेवस्यसारवैश्वाकमैत्रेयहिरण्मयम् ( मयरि सति यकारलोपः) भूपदत्यादयः शब्दाः ट्यणादिप्रत्ययान्ता: यवत्यादयः ( सकारादेशघम् ) निपात्यन्ते / क. मटि0 / .. यांद्वाभ्यां rA0 m0| 9. दाद्याथास-ka0 bh0|10, caka. ma0 / 1.2pajama-ka. ma0112, ca, 0ma0 /
Page #210
--------------------------------------------------------------------------
________________ RECSeptember . 2 पा. 4 सू. 103-100] अमोधवृतिसहितम् यौग्न्ध्रो। युगन्धराः / भोलिनिः / भौलियो / भुलिन / shaardvikssH। शारदण्डो / पारदण्डाः / आजमोदिः / अजमोडाः / 'आजन्धिः / अज्मान्या। योधिः / चुराः / ashmaa-प्रार्किः। अश्मकाः / कलकूट / कालयूटिः / कलकाटाः / प्रत्यप्रथ--प्रात्यधिः / प्रत्यग्रपाः / उदुम्बरास्तिलखला मद्रकारा युगन्धराः / भुलिङ्गाः पारदण्डारच साल्वांशा इति कोर्तिताः / अजमीडादय उदुमारादिविशेषाः, तेऽपि सात्यांशाः / अश्मकादिपणमसा स्वार्थम् / नादिद्वित्कुरुकोसलाजादायः // 2 / 4102 // नकारादिम्मो दुसंशेम्प कारान्तेम्पः कुरु कोसल अजाद इत्येतेपरन राष्ट्रवाचिम्पो राजवाचिव सरूपेम्यो ययासंख्यं राजपपत्ये च व्यप्रत्ययो भवति निसंज्ञः / नादि-नेचक्यः / नोचका: / नेपः / निषधा: / नेप्यः / नीपाः / दु-नश्यः / neshH। बाम्बर या / आम्बद्धाः / सौवीर्यः / सोबोरा ! काम्पिल्यः / काम्पिला: / दायः / दायाः / इत--प्रावन्त्यः / प्रवन्तयः / वासात्यः / ब्सात्य्ः। कोन्स्यः / कुन्त्य्ः। वैद्यः / विदयः / काश्यः / काशयः / कुरूणां राजा कुरोरपत्यं च कौरव्यः / पुरवः / एवं कोसल-कौसल्पः / कोसला: 1 अजाद्-आजाद्य्ः। अजादाः / तकारः किम् ? कुमारी नाम राष्ट्र क्षत्रियाश्च ततोऽग्नेय कोमार्ः। पाण्ड्यः / / 4 / 103॥ पाण्ड्य इति पाण्डुशब्दस्य ध्यप्रत्ययो कारलोपा' निपात्यन्ते / पाण्डूनों पाण्डोरपत्वं च पाण्ट्यः / पाण्ड्यो / पाण्डवः / कथम् असिमितीयोऽनुससार पाण्डवमिति ? राष्ट्ररास इति तस्म सरूपस्य विस्येश्यो जनगदः तदोपरच क्षत्रियो न्हाते। अब पुरवो जनपरस्तस्व राजा पाण्डुरिति न भवति / शकादिभ्यश्च इलुक् ॥2 / 4 / 204॥ शक इत्येवमादिम्पः परस्य प्रत्ययःम एलुग्मबति / राष्ट्रराजः सरूपाराष्ट्रापत्येऽत्र विरित्यादिना विहितस्य प्रय लुम्प्रिधिः / प्रकरणापेक्षणात् / पाकाना राजा शकस्पापत्य वा शकः / यथनः / "कुम्भोजः / चोलः / फेरलः / आधारयः / विधारयः / उपधारयः / दामादयः प्रयोगगम्याः / कुन्त्यवन्तेः स्त्रियाम् ॥22।105 // कृन्ति अवन्ति इत्येताम्यां पर उपप्रत्ययस्य श्लुम् भवति स्त्रियामभिधेयायाम् / कुन्तीनां राजो कुन्तेर पत्यं स्त्रो च कुन्ती / अव्न्ती। स्त्रियामिति किम् ? कौन्त्यः / आचन्त्यः / प्रवृत्तस्य इविधानास्वार्थिकस्य श्रेभ्यं : लोपो न भवति / कुरोर्चा // 2 // 4 // 106 // शब्दात्परस्य अस्य स्त्रियां श्लुग्वा भवति / कुरूणां सजो कुरोरपत्य च स्त्री गुरूः। कौर्व्याय्न्नी। घरतोऽपारभर्गादेः // 24 // 17 // प्राची भदौम वर्जयित्यापस्मात्पररयामारस्य प्रेः निया पशुम्भवति / परसेनानां शो शूरसेनस्यागत्यं पा स्त्रो shuurronii। अपाच्या, मो, दरद, पत्रिः, पास्त्रजीधिसङ षः / ततः स्त्रियां स्थापिकोण / एवं परभू रक्षाः आसुरो 1 प्रेरिति किम् ? औपगवी / बेरित्यत्त एव भिन्नप्रकरणस्यामि हलमः / गत पति किम् ? शोदुम्बरी / मते' इत्यकारान्तग्रहणे न भवति / कुन्त्यवन्त्योः प्रयकरायचात्तेनेह न नयति / कौसल्या / आजाद्या / अप्राग्भदेरिति किम् ? पाञ्चाली, धंदेही, आलो, बाङ्गो, सौक्ष्मी, पोडी, मायत्री, कालिको, सोरमसो, पाञ्चालादय: प्राश्चः / भर्गादे:-भार्गी, कारूशी, -- - -..- -.-- ..--- 1. आजऋन्दिः / अजगन्दाः / ka0 m0| 2. -शा एव्। कम / 3. -मलारवाशार्थम् / क. मः / 4. दार्याः km0| 5. -त्यय उना-क. म. / 6. यो निपात्यते क. म . पाफ्व्। यस्य दासा इति च 10 ma0 tti0| 8. ईशितव्यः ka0 म. tti0| 9, प्रत्यासत्तेः क. म. (तेनाऽत्राणत्रक0 मा tti0)| 10. -दिभ्यः शुलुकका m0111.-द्राजाय्-k0m0|12. कम्चीज का ma0 13. नायटी न म / ध्यः टो ka0 / 14. अपाच्यानां राशी, भाच्यस्था सस्य स्त्री घेति अपाच्या क. m.tti.| 15. अस इत्यबादन ग्रहणं नाकाम इति जैनेन्द्रविनागिः / क. म. त्ति.| 27 - - -
Page #211
--------------------------------------------------------------------------
________________ कटायनव्याकरणम् [भ.2 पा. 4 भू. 108-16 कैकेयी, भर्ग, कुरुश, केवाय, कारमोर, सब, स्याल, उशर, योधेय, राप, शोभ्रेय, 'पूर्वय, थातीय, ज्याहिणेय, विगत, भरत, नशीगर इति भादिः / यौधेयादिज्याहिणे.यान्तानां स्वाथिकस्यानो ने एलुक प्रतिषिध्यते / योधेयोनां सडपादि गोधेयमिति / सह घायणन प्रकृतस्यासम्मवात् / भरतोशीनरसन्दावरमादिप पदपते, तयारिहोपादानात्सत्यप्वणपबारे चेत्यर्यातमन्नकाद्य बाधित्वा देय भवतीति ज्ञाध्यते / तेन भरतानसं राजानी भरताः / उशोनरा इति / राशि एलुम् सिद्धा भवति / उत्सानि त्वगोत्र त्याप्त स्यात् / वहष्यस्त्रियामशालचन्तस्य यसप वातस्य मानिः प्रत्ययस्वस्यास्त्रियां श्लम्भवति / पञ्चालस्थापत्यानि दुमायो बहवो माणवका राजानो वा पञ्बाला: / पुरन: / म्नाः। वङ्गाः / लोहन्यजः / लोहयजो : लोहध्वजाः / पञ्चालानां निवासः पञ्चालनिवासः / प्रिया बना यस्य स प्रियवतः / अङ्गानतिक्रान्तोऽत्याङ्गः / पनाम्य आगत पथ्यालगमम् / पञ्चावरूभ्यम् / हवजहप्यम् / लोहध्वजमयम् / अप्रेरिति विदेशस्यस्यापिने: परिग्रहः / बदधिति किम् ? पाम्बालः / लौहध्वज्य: 1 प्रियो बाङ्गो येषां ते प्रियवाला इत्यद्रवन्तं बहुब्धिति लग न भवति / प्रत्याः प्रकुत्यारिति हिन समासो ब्रयन्तो भयति / पञ्चालस्थापत्यं ( त्यागि) बहवो माणवकाः पनाला इत्यान तु इजि गुप्ने बघत मेन बद्दपु पर्तत इति इटुम् / में प्रत्ययस्य बहुवृत्तेरिति तु विज्ञायमाने न स्यात् / अस्थियामिति किम् ? पाञ्चाल्यः / लोध्यज्य:स्पियः / पञ्चभिः पाञ्चालाभिः क्रोत: पञ्चपञ्चाल; इत्यत्रय पुम्भावन स्त्रोदनिवृतेः इलुन् / यस्कादेर्मोन / / 16 / / घरमादिभ्यो यः प्रत्ययो बिहितस्तदन्तस्य यदुत्वविशिष्टे गोदा वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां विगये लुम्भवति / स्वास्यापत्या पारः / यास्को / यस्काः / लाह्यः / लायो। ल ह्याः / शिवाधण / कम्बलहारस्वापत्ये काम्बलहारिः / वाम्बलहारी / कम्बलहाराः / अत इन्-पुकरसोनत्यं पोकरसादिः / पोस्स्क्र्सादी। पुष्करसदः 1 बबादित्वादि / परपस्थापत्य वारणायणः / सारपायो / स्र्पाः। . नहादियात्फण / भदिलस्वापत्यं गादिलायनः / भादिलायनौ / भदिलाः / अत्र पश्चारित्वात्पन् / विशेरपत्य न्धेय्ः। shreyo। vishryH| गृष्टयादित्वाण इति नेयम् / यस्कादेरित किम् ? उपगारपत्यम् औपगमः / औपयवौ / उपगवाः / यास्यायचयः / लाहायनयः / गोत्र इति किम् ? पास्काः छात्राः / यप्रकृतयो पत्ता इत्यत्र यद्यपि प्रत्ययो गोत्र उत्पनः, तदन्त गोत्रबहुत्वं / बब तहि ? "प्रकृतिस्थिति न भवति / अस्थियामिति किम् ? यस्क्यः स्त्रियः / यस्क, ल ह्य, ब्रह्म, अयस्थूण, तृण, कर्ण, भलन्दन, कल. पल, हाल, सदामत', अहियोग, कर्णोदक, परिका, पिण्डीजल्प, पिकस वथ, रक्षो मुख, जधोरथ, उकास, "क्टक,' ग्रन्थ, बियपुट, उपरिमेखल, कोप्टुपाय, क्रोष्टुमाय, पीमाष, सृगल, बदक, पदयास", पुष्करसद्, खरप, भदिल, भटक, भदित, भण्डिल', विधि, नदि, काजवस्ति, मियति यह हादिः / यामोऽगोपवनाविश्यापर्णान्तात् ॥राहा110॥ यत्रतत्यानन्तस्य चावहत्वविशिष्टे गो" वर्तमानस्य यः प्रत्यगस्तस्यास्मयां लुम्गावातावादियः यापनमोनिजरित्यागोजाना: विदाद्य्न्त्र्ग्न्न्ः। गार्य: / गाग 1 गर्गाः / वात्स्यः / वार्स्यो। वसा / वैदः / बैदौ / दिदाः / और्वः / और्। उर्धाः / गर्गमयं गनख्या अगोपवनादिश्यारणांसाविति किग ? गोप्व्ना। बोग्वाः। ग्यवाः / ताजमाः / aashvaavtaanaa:| श्यामायाः / प्यापर्णाः / मठरशब्दमप्लेके गोपवनादिपु पस्ति / माहरा ashyaaH। बाबतान इति च केविविच्छियोदाह्र्न्ति। गोषवनादिग्रहणं किम् ? धनः / ध्न्वौ। धनवा: / दयापन्टिग्रहण किम् ? हारितः शारिती / हरिताः / तदासः / vaishyaaso। किन्दागाः / वैदस्त वंदयो बागल्यं त्यानि) 1. पूर्तेय दातीय ka0 m0| 2. नयनेय 30 n0| 3. इत्यत्र नवयन्तं का m0| 4. पवाल क. म. 1 5, अश्वादि-क- m0| 6. यास्का क. m0| 7. तदन्तं न गोनबहु-म / 8. प्र्तिकृम्0| 5. यास्स्याक0 m0| 10. सदामगु ka0 m0|11. कटक का म्ः। 12. मन्य क. ma0 / 13. पदकवर्षक कर m.| 14. मण्डिरा दा. भ. 15. मिनयुक0 म. / 16. गोड वर्तक म / 17. चन्दवाः क. ma0 / 18.धेनया: म /
Page #212
--------------------------------------------------------------------------
________________ का. .i. . I::-:14 मा पसिना / कहयो माणवकाः पदाः इत्यभि लुप्तोऽअन्त यहुविति इलुक 1 विदानामपत्य माण्णवको चंदी चैदायि. त्यानन्तं नेवानी बहुष्विति इलुग' भयसि / पूर्व नामा चैत्यदादी विषयभूत' भवति / यिदानामपत्य बढ्दो माणयका इत्या गजन्त बहुविति भवति / फश्यपप्रतिकृतयः काश्यप मेदानी गोत्र इति पलुग भवति / अस्त्रियामिति जिम ? गाग्यः / वैद्यः स्त्रियः / पञ्चभिगार्गीभिः क्रोतः पञ्चगगों वा दशगर्गों चा पट इत्यत्र टेणि स्त्रीत्वनिवृत्तेः इलक / गोप इति किम् ? औत्सा: छात्राः। उत्सादेत् / पौनर्भवाः / पौ हलाः / दौलाः / नानान्द्राः / पारशवाः / पुन भूगुत्रदोहिमनमान्दम्योऽनन्तरेऽम् / कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥24।111 // यम इति वसंते / कौण्डिन्य अगस्त्य इत्येत पोहा विशिष्ट पाने यज्ञमानयोर्यगोऽणपत्र प्रत्ययस्यास्त्रियां इलुग्भवति / तादोश्च कुरिनागस्त्यसाब्दयोः सूण्डिन अगस्ति इत्येतायादेशी ग्व्त्ः। आगस्त्यशब्दस्य नष्यणतत्वादबनो न सम्भवतः / कौन्न्द्दिन्य्ः। कौन्न्द्दिन्यो। कुन्न्द्दिनाः। आग्त्ः। आगस्त्यो / नगस्तयः / प्रत्ययान्तस्थानादेशकरणम् अगस्तीनामिमे आगस्तोया इत्येवमयं / प्रत्ययान्तदेशे झाकारोक्षादेशश्च न स्यात् / प्रत्ययालुचि नागर्थेऽचीति इलुम्गिबचात्ती सिद्धी सबसः / कुगिन्यामिति kssepH। विपितायामपि हि लचिवायलाविवादमा भवितव्यम् / शास्त्रियामित किम् ? कौण्डिन्गः / आगस्त्यः स्त्रियः / __ भृगुकुत्सवसिष्ठगोतमाङ्गिरोऽत्रे // 24 // 112 / / भृगु कुत्स बसिष्ठ गोतम अङ्गिरस गवि इत्येतेभ्यो यः प्रत्ययस्तदन्तस्य यत्वविशिष्ट गोत्रेऽयं वर्तमानस्य यः प्रत्ययः तस्यास्त्रियां इलाभवति / भार्गवः / भार्गवी / zugara: / caurgH| kotto| कुरमाः / वासिष्ठः / वासिष्ठो / वसिष्ठाः / गौतमः / गौत्मी। गोत्माः। आङ्गिरसः / बाडिरयो / अनिरसः / आवेयः / बायो / अत्रयः 1 अस्त्रियामिति किम् ? भार्गव्यः कोत्स्य: स्त्रियः / गोम इति वि.? भार्गालायाः / नम्बादोन् यस्कादिषु पठित्वेदं वचनम् / यत्रादिदयेकेतु पष्ट्यास्तत्पुरुष इत्येमर्थम् / अन्यथा भृगुकुलम्, भार्गवकुलमिति च न सिद्ध्येत् / बहनः प्राग्भरतेवित्रः / / 4 / 113 / / बहुच: प्रातिपदिकाद्य प्रत्ययस्तयन्तस्य बहत्यविशिष्टेऽथे प्राग्गोये च वर्तमानस्य य इञ्चयपस्तस्यास्त्रियां श्लुम्भवति / और कलम्बिः" / पानागारिः। पानागारी / प्न्नागारा:| मान्थरेफणिः / मान्थ्रेफ्न्नी। भन्थरेफणा: / आमिब्द्ध्किः। आसिबकी / असिमकाः / भरतपु-औदालकि / उदाल्काः। अस इन् / यौधिस्स्त्थिर्-योधिस्स्त्थिरिः"| यौधिस्स्त्थिराः। प्रार्जुन्:-आन्नुनिः। आर्जुनो। आजुना: / बाहादीन् / बवाच इति किम् ? चैकयः / पौष्पयः / काशयः / वाशयः / प्रारभरते विति किम् ? वालाकयः / हास्तिदास्य्ः। भरता: प्राच्या एव / एषां पृथगुपादान प्रारमहणेनाप्रहणार्थम् / तेन आजुनिः पिता, आबुनायनः पुत्रः / ओदालकि पित्ता, ओदालकायानः पुत्रः / इति प्राधियन इति लुग्भवति / बार बार प्राग्ग्रहणं भरत "एक विशेषणम् / क्षीरफलम्बादयो वैश्याः प्रागारताः / युधिष्ठिरादयो राजानः उभ्र्ताः। तत्र प्राग्ग्रहणाधुदीपभरतेपु राजमु माभूत् / चौधिष्ठिरेयः" / आर्जुनयः / भरतग्रहणात्प्राशु राजमु माभूत् / मारस बच्चयः / भागवित्तय इति / इत्र इति विम् ? शान्तनवाः / वोएकादेः / / 4 / 914॥ सपफ प्रत्येपमादिम्पो य: प्रत्यय सामास्थियां वा प्लुम् भवति / अगवाः / . नुग्न भवति ma0 / 2. नार्थ ka0 म.1 3. -ते न भव-क. म. .. --e। इस्पन ne2010 | 5. इग्न म.-----. / .. शिक0 ma0 / 7. कौन्दिन्या- m0| 5. -माजी का म 1.-कारोश्यादैश्चक. m.| 1..-मविशेषः क. मः / 11. -म्बिः। औरकलम्यो / क्षीरकलम्याः क. म्ः। 12. किः / आसिक्की / अलि-क. म्ः। 13. किः / औदालको / उद्दा-क. म. 4, योधिकि . m0| 15. याधिष्ठिराः क. म. , . आमुनी क. m.| 17, अर्जुना ka0 म्ः। 15, एवं इति क. म. पुस्तके नास्ति। 12. योधिष्ठिरयः m0| युधिष्ठिरवः क.120. आशुनयः क. m.| 21. यस्तदन्तस्य बहुत्वविशिष्ट गोत्रे वतमानस्य यः स प्रत्ययस्तस्या-क. म /
Page #213
--------------------------------------------------------------------------
________________ 212 दाकिटायनध्याकरणम् . [a.2 पा. 4 सू. 115-118 औपकायनाः । मडादिफाग् । श्राटकाः' / प्राष्टकमः । का पिछला । कापिटलयः । अत एन । सुविधा: / सुविधाः । बिष्टाः" / वैष्टाः । शिकाद्या । क्रेलित्य्ः। कार्लित्य्ः। प्रोत्सगिकोऽण् इति नेयम् । उपक, लमक, bhReka', कपिष्ठल, कृष्णाजिन, कृष्णसुन्दर, कृष्णपिङ्गल, बटारक, अरट्टक', अवनमा, शलायल, पतञ्जल, मदक, कुशीतक, 'कशकृत्स्न, मदान्य, कलशोकण्ट, दासकण्ठ', पिनुलक, पिङ्गालक, जन्तुक, प्रतिलोम, अनुलोम, अपजग्य, प्रतान, अनभिहित, सुपिष्ट, पिष्ट, मसुरकर्ण, कर्णक, पर्णक, जलये जलया, वापर, फरेरित, सारीमान्, इत्पादिः । / तिकक्तिवादी द्वन्द्वे । / 2 / 4 / 115 // तिकक्तिवादिपु द्वन्द्ववृत्तेषु बहुपु गोत्रापत्त्येषु वर्तमाने कायनिकतवायनीत्यादीनां यस प्रत्ययस्तस्य स्त्रियां इद्म्भ्व्ति। कायन यश्च तयायनयर तिमकितवाः । तिकाटिफिन । अमिवशायनाच दारोरपायच aagnyshdaariirkaaH| अग्निवंशो गर्मादिः । तस्य यो वाऽन्येति प्राप्ते पाठः । पिकायनारच लाम कायनाश्च उपकलमकाः । नादिफण । नाटकय कापिएलयश्च भ्राहककपिछला । अत इन । याकनखयश्व श्वाशुदयश्च परिणतयश्च वकनखश्वगुदपरिणताः । अन्येपा वाकनखयश्च वागदयश्च परिणद्धयश्चेति त्रिपदो द्वन्द्वः । एवं नेयम् । उपकलमका: 1 नाटक कपिष्ठलाः । वृष्णिआजिनकृष्णसुन्दराः इत्येतेषामुपकादिषु पाठः, सोऽवन्द्वार्थः । द्वन्देश्यमेव नित्यो विधिः । तिक, कितव, उन्ज, "कुकुम्भ, उर, पालट, आग्निवेश", दासेर क, शण्डिलक, शकरस्न", उपकलमक, भृष्टक", कपिएल, वृष्णाजिन, कृष्ण सुन्दर, रम्घेर, माण्डिरथ, पफक, उरक, वकनस, श्वगुद, परिण, लक, शान्तमुख । इति तिककितवादिः । तथान यादेः॥raa4116॥ द्वन्द्वे बहुप्वर्येषु वर्तमानो यो व्यादिः प्रत्ययस्तस्य तथा लग्भवति । यथापूर्व वार्याण्यश्च लोळ्यज्ययच कोण्डीवृस्यश्च वृकलोहध्वजकुण्डोत्साः । अङ्गालगुह्माः, गर्गवत्सबाजा:, विदग य्स्काः। तथेति किम् ? यास्कलाहाछापाः । गार्गीबात्सराजाः पौग्रव": औपगवाः । वालकिहास्तिदासयः, मस्फण्डेइ नागस्तयः । पतञ्जलफगन्दकाः । पातञ्जलकामन्दकामः । ब्यादिग्रहणं गोत्राधिकारात् । वाऽन्येन ॥ 2 / 4117 / / व्यादेरन्येन सह ज्यादौना द्वन्द्वे यहुष्वपु धर्तमानो यो ब्यादिः प्रत्ययस्तस्य तथा "इलुभवति ययापूर्वम् । अङ्गवङ्गदाक्षयः । आवङ्गादाक्षयः । गर्गवत्सोपपवाः । gaaytrssii'pgvaaH| भुगुवत्सामायणाः । गायिकाश्यपगालवा: / पूर्वण नित्ये प्राप्ने विकल्पार्थ वचनम् । . यत्रादेयकेषु पाट्यास्तत्पुरुपं ॥2।4।118॥स्स्स्स्त्थीत्त्पुरुस्से यत्पदं तस्माः पठ्या विषये एकरिमञ्च वर्तते तस्य यः स यादिः प्रत्ययस्तस्य तथा वा दलुग भवति यथापूर्वम् । gAya'sya गायघोळ कुलं गगंकुलम् । गार्यकुलम् । बिदकुलम् । बैदकुलम् । अगस्ति कुलम् । आगस्तिकुलम् । भमकुलम् । भार्गवकुलम् । मनारिति . 1. भ्रेकाः। प्रष्ट्रकयः क. m0| 2. कपिएकाः क. m। 3. सुपिटा: क. म । 4. सीपिष्टाः ph.m.| 5. qier: / पैत्ताः। ka0 ma0 / 6. भ्राटक कर m0| 7 वहारक k0गा। 8. अटहक क. मः । 5. कशस ka0 m0|10. मदाय क. m.| 11. दागका क्म्। 12. *n । औरजयश्च काकुमा उब्जककुमाः, क्कुमाच्छिवाया। भीरसायनच काव्यश्व उरसलघुटाः । उरसान्तिकादिफिन् । k0m0|13. अग्निवंशाच दारकयश्च agniveshdaasrkaaH| अग्नि क्म्। 14, आमकायनाच उपक अमयकाः k0m0|9. भ्रष्ट्रयश्च क. म. 16. भ्रष्ट्रकपिठला, क. m.| 17. ककुभ क. म.! 15. अग्निवेश ka0 m0|19. दक्षरक क. म. / 20. शकृत्सक0 ma0 / 21. भ्रष्टक क. म. / 22. तक क. मा। 23. वर्तमाने क. m.| 24. वाण्यश्च क. म 25. माझाइछात्रा कम । 26. शेग्नयनीपयनाः क. म । 27. कुष्टिना ka0 ma0 / 28. श्लुग्या क. ma0 / 26. यास्यो ka0 ma0 / 30. ये दधोरेक-ke0 m0|
Page #214
--------------------------------------------------------------------------
________________ म. 2 पा. सू.116-123] अमोघवृतिसहितम् किम् ? आङ्गकुलम् / यास्क कुलम् / दष्विति किम् ? देवदत्तगायः / देवदत्तगायो / तत्पुरुष इति किम् / गार्यस्प समोपमुपगार्मम् / नाणर्थेऽचि // 2 / 4 / 116| गोत्र इति वर्तत / यस्कादेगोत्र इत्यादिना या एलुगुक्ता साऽणर्थेऽपत्ययादो प्राग्जितीयेऽर्थे यो विधीयते ऽजादिस्तद्धितस्तद्विषमे न भ्व्ति। गणां छात्रा गार्गीयाः / वात्सीयाः / आत्रेयीयाः। खारपायणीयाः / अणर्थ इति किम् ? गर्गम्यो हितं वयम् / वत्सीयम् / अनीति किम् ? गर्गम्य भागत गर्गमयम् / गर्गरूप्यम् / विदावामपत्य या पदः / पायित्यत्र, इशि विषयभूते तेन प्रतिषः / इन्तु श्लुधि सत्यामनन्तन बहृष्विति पलुचः प्राप्तिरेव नास्ति / यत्र त्वस्ति तर (1) भवत्येव / विदानामपत्ये बहवो माणककाः यिदाः / अत्रीणां भारद्वाजानां च विवाहः, मविभरद्वाजका / shishpyikaa। कुत्सकोशकिका, भुग्वतिरसिकरपत्र प्रत्यासनोप प्रत्ययान्ताद् द्वितीयमान प्रतिषेध इति द्वन्द्वान भवति / गर्गभार्गविकसि वा नियमार्थ विज्ञ्याय्ते। गोत्र इति किम् ? कुबल्याः फलं सुवलम्, तस्येचे कोवलम् / , ग्र्ग्भाविकारा4120॥ मर्गभार्गविक्रेत्यणो विवाहे लुच्यर्थेऽजादी प्रत्यय एलुप्रतिपेथो निपा. त्यते / गर्गाणां भृगूनां च यूनां विवाहः, ग्र्ग्मार्ग्विका। अधिभरद्वाजिका / दिवदप्राप्तः प्रतिषेधो निपात्यते / यूनि ॥raa4।121॥ यून्यपत्ये विहितस्य प्रत्ययस्याणर्थेऽजादी प्रत्यये विषयभूते विवक्षित युद्धिस्येऽनुस्पल एच एलुम्भवति / लुचि सत्यां यथायथं प्रत्यया भवन्ति / फाण्टाहतस्यापत्य काण्टाहतिः / फाण्टाहृतेरपत्म फान्न्त्ताहृत्ः। फाण्टातिमिमताश्चेति स्स्ः। फाण्टाहतस्य स्व इति' विवायां युवप्रत्ययस्य श्लुचि संजातायाम् दनन्तं प्रकृतिरूपं संपन्नम् / तस्मात् इम इत्यण् भवति / फाण्टाहतारछात्राः / भगवित्तस्थापत्म भागवित्तिः / भागवित्तेर पत्यं भागवित्तिकः / सोधोरठण सस्म स्य इत्यर्थविवक्षायां पूर्ववत् i-णिति वृत्ते अन् / भागवित्ताश्छापाः / ग्लुचुपस्यापत्यं ग्लुगुवायनिः / फिः / ग्लुचुकायनेर पत्यं ग्लोत्तुकायन: / औत्सगिको हण् / ग्लोचुकायनस्य स्व इति तस्मिनिवृत्ते स एवाण / रलोचुकायमाश्छायाः / अणर्य इति किम् ? भागवित्तिकाय हितं भागवित्तिकीयम् / अचीति किम् ? फाण्टाहतरूप्यम् / फण्फिमोर्वा raa4।122॥ फण; फिमरन युवप्रत्ययस्य, अणधं 'अचा तद्धित विवक्षित इलुग्या भवति / गर्गस्यापत्यं गायः / gAya'syApatya गायिणः / गायिणस्य BIRT मार्गायाः, 'गोयणोया वा / चिस्यापत्य तिः, चि ( चंझे ) अपत्यं चकापः( निः) / "कायस्थ नेः ) छात्राः, चकोयाः / वैशायनीया वा / किनः सत्यपि यस्तस्यापत्यं यास्कः / शिवाद्यण यास्कस्पापत्यं यास्कायनि:, दुपचोऽण पति फिन् / यास्कायनेरछाया वास्कीमा यात्वायनीया वा / पूर्वग नित्य प्राप्ते विकल्पः / नीमः / / 2 / 4223 / / विराज्ञो प इस तदन्तात्सरस्य युया प्रत्ययस्य इलावा भवति / उदुम्बर स्थापत्यगउम्बरिः / गोदुम्बरेसनत्यम् औदम्बरि: / ओबरायणो या / सिहज फिम् ?शक्षि: पिता / दाक्षायणः पुषः / मोविअतिमुनरवत्::.-.-- - - - - - - - - ... ...-- 5. किम् ? गणां कुलम् गर्गकुलम् / पछया इति किम् ? गाय हितम् / परमगाग्यः / सरपुरुषस्य विशेषणं किम् ? अन्तगर्यः / ये कवियस्य किम् ? देष-ka0 m0| 2. तेऽजा-का ma0 / 3. गागीयम् क. म. / 5. इनस्तु ke0 ma0 / 5. भरद्वाजानां च क. ma06. किंशाकका ka0 ma0 / 7. उच्यणय कर m0| 8. इस्यविव-ka0 m0| 6. लिचि इलुचि क. म / 10. - ठाभिक्ति R0 ma0 | 13, -शानाः / यगुन्दस्यापत्यं यामुन्दायनिः / सिकादिफिन् / यामुन्दायोस्पत्यं यासुन्दायनीयः / वृषसुयाम यमुन्दारिफनन / तस्य स्त्र इति पूर्ववच्छस्थ लुचि यामुन्दायनोयाछात्राः / कपिझलादस्यापत्यं कोपिलादिः, कापिङ्गलादेपन्य कापिञ्जलाधः / कुर्वादिः / कापिंजलाधस्य स्व इति व्यस्य इलुचिन इत्यण / कापिक्षलादाश्छात्राः / श्लुचकस्यापरयं बलुचु. काय निः / फिः। 12. कोण क. भ. / 13. अजाक्.म्ः। 14. गाआयणीया वा क. म्ः। 15. कायनीयस्य क. m0|16,चार्न्न् i- ma0117, यारकायाः ka0ma0 . vaun
Page #215
--------------------------------------------------------------------------
________________ शानदायनम्याकरणम् a.2 पा. सू. 124-125 अस इञ् / इज इति किम् ? अनस्यारतमाङ्गः / पुरखममगधेरित्यण् / अनस्यापत्ममिति द्वघचोऽण पति फिश् / तस्योत्तरेण पलुम / : नि / AH पुत्रः / पलायविदिति नित्यं बलुचि प्राप्तायां वचनम् / शिदावणियोः // 2 / 4 / 124 // जिस आश्ष मोसत्यप्रत्ययस्ततात्परम गुरप्रत्ययस्य मण इनश्च इम्भथति / वपनदाद्याथासंभाभायः / शित:--तिकस्यापत्वं तकागिः / फिन् / संकायनेरपत्यमित्यण, तस्य श्लुक / तैकायनि:पिता काबनिः पुन्ः। विदस्यापत्यं वैद: विदाधण् / वेदस्यापत्यम्, अत इन तस्प एलुम् / वैदः पिता / वैदः पुत्रः / युरोरपत्वं फोरव्यः / कुर्वादिज्या, फौरतपस्यापत्पमत्त इञ्, तस्य इलुपा, कौरख्यः पिता / कौरमा पुनः / तिकारियु औरमशब्दशाहचर्यात कोरवादः क्षत्रियगोत्रवृत्तिविज्ञायते / मयं तु ब्राह्मणगोत्रयतिरिति फि न भवति आर्यात् / वासिष्ठः पिता / वामित: पुच: / ऋज्यण इ 1 आय: पिता / मायः पुत्र्ः। ita'nijo ठग द्म्। बिदा दिति किम् ? कुपादल्पापत्यं कौपादः / शिवायण, तस्थापत्यम्, कोषादिः 1 अणिओरिति किम् ? वक्षरतापत्यं दाक्षिः / दाक्षेर पत्थं दाक्षायणः 1 प्रात 11 225 // पैलादिम्योऽविप्रादब्राह्मणवाचितश्च विहितस्य य श्लुग्गवति / पीलाया अपत्ये पन्न: / गोलाकावत्यम् / पलस्यापत्यमिति दूसचोऽण इति फिन् / तस्य मलुवा / पैलः पिता / पेल: गुणः / शल र पत्यं शालाइः, गाह्वादी तल व पात् दालम्हा भाय:, शास्लङ्करपत्यमिति , तस्य लुका, शालखि पिता / शालाः पुत्रः / अविप्रात-इस्मागत्यमाङ्गः तस्यापत्य गति पिन् / : flil : : पापस्यापत्य मामषः, मागधस्थापत्य गति इन्, गायः पिता / गागधः पुत्रः / वफल्कास्य श्यापकः / अन्धारण / इयाफरकस्थापत्यमिता तस्य लुक, चाफल्कः पिता / शफाल्कः पुनः / भाण्डीजङ्घः पिता 1 भाण्डोज दुपः पुत्रः / कार्णपिता ! काणखरिकिः पुत्रः / मायूरिः पिता / मायूरिः पुत्रः / कापिञ्जलि: पिता / कापिन्जलिः पुत्रः / -1.1.7 इनः फम् / श्वशुर्य: पिता / व शुर्यः पुत्रः / तुलीनः पिता / लोनः पुत्रः / स्थलीयः पिता / स्वसीयः पुत्रः / पैल, शालकि, ज्ञात्यकि, सास्य कवि, औदनजि, औदभृज्जि, औदमज्जि, औदन्यो, औदधी, औदमेधि, औदकगुद्धि, देवस्थालि, राणि, राणाशास्त, चोलिजि, पङ्गलादयनी, औदाहमानी, औजनहानि इति पलादिः / प्रायिनः ॥4।126॥ सन्तात्मागोमादपत्ये वर्तमानात्तरस्म युक्प्रत्ययस्य श्लगभवति / पान्नागारिः पिता / पान्नाहारिः पुनः / मान्यरेफाणि: पिता। मान्यरफणः पुत्रः 1 बरकल म्वः पिना / कर कलन्धिः पुत्रः / प्राविति किम् ? दाक्षि: गिता 1 दाक्षायणः पुत्रः / इस इति निम् ? रापयिः पिता / रापरिः भुवः / / न तौल्बल्यादेः / / 4|127 // तौल्यस्यादिभ्यः परस्य युवप्रत्ययस्य इलग्न भवति / तोल्बलिः पिता / तौल्वलायनः पुत्र्ः। दालोपिः पिता। दालीपायनः पुत्रः / दिली एशब्दस्य अत एक निपातमादिच्यवादेराकारः / आपरे दलीप इति प्रत्यन्त रमाहुः / योगविभागार यस्कादिपु पुष्कर सन्छन्दपाटान तोल्पस्थाधववस्येच बरन बह्वचः प्रारभरताना दति लापनेन प्रतिषिध्यते 1 तोल्बलि: वोल्वली / तौल्वलयः / तौबलि, रोल्बलि, तैल्य शिधारिणि, रामणि, दालीषि, देवौति, देवमति, देवत्रि, प्राटाइति, प्रदायति, 'भाधकि, आनुराधा, जानुलि, आदिरा, गे, नैमिश्नो", नैमिशि, असिकि, आसिनासि, बान्धकि, चाश पोकी, पौगायो, अनि, जलगि, बै हति, वन गि, "मारपालि, पति तोपल्यादिः / मिक्षादेश्च समूहे / / 2 / 4 / 18 / इस इति व्र्त्ते। उसः पट्मासाद् भिक्षादेरन्यस्माञ्च शब्दरूपाल् समूहेऽयं यथाविकृतं पाया भवन्ति / भिक्षाणां समूहो भक्षम् / गाभिणम् / योयनम् / 1. गया / 2.-धचिनादि-क. म / 3. विकल्पः कम / 5. अत एव क. म. / 5. भापहीनधिः पिता भाण्डीजछिः पुत्रः / 20 m0| 6. शात्यकि k0m0| 7. राहमिति का म .क्षरसम्मिः पुत्रः के म्ः। 8. तोल्बलापनः पुत्र्ः। तेल्वलायनिः पिता, तेल्बलायनः पुत्रः / दाली-40 // / 50, रोल्य लिकि ka0 0 / 16. धारिणि क म / 12. चाफक का. म. / 63, आसुर क. भ. प. shrii। नैमिली k00|15. आसिवकि ka0 म्ः। 16, कारेणुपालि क. m0| , यौवतम् क. s.|
Page #216
--------------------------------------------------------------------------
________________ a. 2 पा. 4 सू. 129 - 135 ] अमोषवृत्तिसहितम् 215 " अभ्यस्मात् -- काकानां समूहः काक बार्कम् । वानस्पत्यम् । स्त्रैणम् । पस्नम् पञ्चानां मूलानां समूहः इति पञ्चमूली रामूद्रः समाहार एवं स रामासार्थः समासेनैव गत इति तद्धितो नोत्पद्यते । पशुयेत को दोष: ? परिमाणादेव नेत्र इधि नियमाद् ङो न स्यात् । इस्स् इत्येषाणादिसिद्धी समूहविवक्षायां तदपवादबाधनाओं योगः । भिक्षादेरनादानमचित्तठयो बाधनार्थम् । मलूक्मशब्दस्य गोत्रषुजः युवतिभठः भावबाधनार्थः । भिक्षा, गभित्री, युवति, क्षेत्र, करोप, अङ्गार, भर्मन वर्मन् पद्धति, सहस्र, अथर्बन्, दक्षिणा, खण्डिक, वरा, युर्गेवस्त्र, हलबन्ध, ओलूक्य इति भिक्षादिः । क्षुद्रकमालवात्सेनानाम्नि ॥ 2।4।126 ॥ क्षुद्रकमालवशब्दात् समूहे यथाविहितमणुप्रत्ययो भवति खेदश्या नास्ति संज्ञायाम् । शुद्रकाच मालवा क्षुद्रकमालवाः तेषां समूहः क्षोद्रकमालवी । एवं नोम्नो फाचित्वेना । सेनानाम्नीति किम् ? क्षोदकमाल कमन्यत् । गोत्रे ऽबाधनार्थं वचनम् । समूहाधिकारे हि वदन्तस्वापि ब्रहृणम्, धेनोरवन इति प्रतिषेधात् । गोत्रोवरसोष्ट्राजोरभ्रवृद्ध मनुष्य राजन्य राजपुत्रराक्षो वुञ ॥2॥4।130 ॥ स्थापत्यक्षन्तानस्य स्वव्यपदेशकरः प्रथमास्यापत्यं गोन्। गोश्रयाचिप उक्षादिश्च समूहे पुञ्प्रत्ययो भवति, अणोऽपवादः । गोश्रात्--उपसमूह इति षयकम् । कापटवक्रम् । गाम् वावकम् । गार्ग्ययणकम् वात्स्यायनकम् । उक्षन् k। यत्रावासकम् । उष्ट्र - ओष्ट्रकम् । अज - आजकम् । उरभ्रवृक्षम् । मानुष्यकम् । राजन्य- राजन्यकम् । राजपुत्र - राजपुत्रकम् । राजन् ---राजकम् । केदाराण्ण्यश्च ॥ 224 ॥ 132 ॥ रथयात्समूहे ऽर्थे यश्च वुञ् च प्रत्ययौ भवतः । अवित्तणोपवादः । कैदार्यम् । वेदारम् । कवचिहस्यचित्ताच्च ठण । 2।4।13॥ कवचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यश्च चकारात् केदाराच्य रामू ठम् भवति । काम्यां सन्ति ते कवचिनः हास्तिकम् । अचित्तत् आपूपिकम् । याष्कुलिकम् । केदारात् -- केदारिकन भवति । व्ययुकां बाधायां केदाराच्च ठग्विधानम् । कवचिनां समूहः कावचिक । एवं केदारान्यस्य रूप्यं धेनोरनञः ॥ 214 | 133 ॥ तुन्दप्रत्ययो भवति न चेत्स धेनुवादो नमः परो मल । धेनूनां समूह धेनुकम् । अव इति किम् ? अधेनूनां समूह आधेनत्रम् । धेनोरन इति प्रतिषेध लिङ्गम् समुहे तदन्तस्वापि भवतीति । तेन राजन्यकम् । क्षमायकम् । गोधेनुकम् । ब्राह्मणमाणववादवाद्यः । 12।4 । 134॥ ब्राह्मण मानव वाडव इत्येतेभ्यः समूहे यः प्रत्ययो भवति । यम् माणव्यम् । वाडव्यम् । 10 गणिकाया यः ॥ 2।4। 1345 ॥ गणिकाशब्दादयमूहे पयप्रत्ययो भवति । गाणिस्यम् । ह्मणसदा तुम्भावार्थ येहि पुभावो न भरति । ब्राह्मणापत्रः । गाणिस्यात्रः ब्राह्मणाः प्रकृताः अस्था यात्रायां ब्राह्मणा यात्रा, गाणिक्या गात्रेति तयोः समूहयच्च बहुष्विति प्रत्ययः । 1. लुच ka0 sa0 / 2. यस्त्र i-ka0sa0 / 3. चर्मन् ka0 ma0 / 4. युगवस्त्र ka0 ma0 / 5. एवग्रामा ka0 ma0 / 6 - ka0 ma0 / 7 प्रकाशका दिपुम्प्राध्यः तत्सम्यान हृष्यते । गोत्रस्त्री पतिगोत्रा स्यात् सगोत्रा याः स्मृताः इयेकसन्धी ka0ma0 di0 8 औक्षिकम् ka0 ma0 / 9. स्तीति क - kra0 ma0 / 10 प्रागादीनां वचनं ka0 ma0 / 11. प्रकृताः ka0 ma0 /
Page #217
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् केशाद्या ॥ 2।4।136॥ केशशब्दशत्सहे व्यत्ययो भवति या छोश्चात् ॥2।4।137॥ अश्वशन्दास पार्श्वम् ॥2॥4।137 ॥ पार्श्व इति पशून्दा समूहः, पार्श्वम् । 215 [ म. 2 पा. 4 सू. 136-147 कैश्यं । कैशिकम् । उप्रत्ययो भवति वा । अश्वोयम् । बम् त्यो निपात्यते । यणोऽपवादः । पा पृष्ठ्याहीनौ क्रतौ ॥ 2।4।139 ॥ एष अहीन, इति पृष्ठशन्दात्, महन् शब्दाच्च समूहे तो वाच्ये यथाख्यख प्रत्यक्ष निहते । पृष्ठानां समूहः पूपः हः । अहर महीनः । पुष्ठषब्दः - पर्य्यायः । रथन्तरादिप्रापयि इत्यन्ये । ताविति किम् ? अह्नां समूहः आह्नमन्यत्वादिभ्योऽण इत्यण् । चरणाद्धर्भवत् ॥ 2।4।140॥ चरणं कठलापादिः तस्माद्यथाप में प्रत्यया भवन्ति । पतिः सर्वसादृश्यार्थः । तै(न) याभ्यः प्रकृतिभ्यो यः प्रत्ययो वा भवति सान्त्र एवं प्रकृतिभ्यः स एवं प्रत्ययः तथैवेह भवति 1 कथानां समूहः कारकम् नालापम्, छान्दोग्यम्, वीर्यम्, बाहयुच्यम्, आथर्वणम् । गोरथवातान्त्रकट्योर्तेम् ॥24।141 ॥ गो रथ वा इत्येतेभ्यः समूहेऽर्थे ययासंख्यंत्र, कटये, कुल, इत्येते प्रत्वथा नवन्ति । गवां समूहः- गोत्रा रथकटैया । वातुलम् । पाशादेश्च यः ॥ 2।4।142 ॥ पाशादिस्यों परयाम्पिश्व समूह यः प्रत्ययो भवति, ठगोऽपवादः । पाशानां समूहः पाश्वा । तृप्या । खल्या । गयी समूहो ग्या। राव्रिया। पाश, तूप, सल, धूम, अगार, पौटगल, पिटक, पिटाक, पार्केट, खल, हल, नल, वन - इति पाशादिः । ग्रामजनबन्धुगज सहायान्तल् ॥ 2।4।143 ॥ ग्रामजनबन्धु गज सहाय इत्येतेभ्यः समूहेऽर्थे तलप्रत्ययो भवति । ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । गजता । सहायता । लकारः स्त्रीत्वार्थः । विकारे ॥ 2।4।146 ॥ वस्थान्तरं विकारः । भस्मनी विष गतः । शङ्कवः । इवलादिभ्योऽजिन् ॥ 24 । 144 ॥ वन् खल इत्येवं प्रकारेभ्यः समूहे यथासंख्यमलिनो प्रत्ययौ भवतः । प्रकृतिभेदोपादानाद्याचा संक्ष्पम् । शुनां समूहः शौत्रम् अआमाम् । दण्डिनः दाण्डम् । चक्रिण चाक्र्म्। युगानां योगम् । नोऽपदस्येति लोपार्य श्वादिभ्योऽश्वचनम् खलादिभ्यः । खलिनी । किती । कुविनी । एवं शब्दस्य पाशादित्वाद्यः अयं च प्रत्यय इति यम् । श्वखलादयः प्रयोगगम्याः । पुरुषाकृत हितवध विकारे च ढम ॥ 2।4।145 ॥ पुरुषशत्कृते हिले बधे विकारे चायें प्रत्ययो भवति कृतादौ नयाभियानं विभक्तियोगः । पुरुषाणां समूहः पोपे पुरुषेण कृतः पौरुषेयो सत्यः । पुरुषाय हितं पौदे में हूरी पाआसनम् ( वा ) / पुरुषस्य वधः पयेओ यथः । पुरुषस्य विकारः पीरुपेयः 1 इति वर्तते । यन्ताद्विकारे ययाविहितं प्रत्ययो भवति । द्र्व्य्स्याभास्म्न्ः। मौतिकः "आदिः । 1 51 52 'हाहालः । श । वेद । वार्जः । प्राण्योपधिवृक्षेभ्योऽवयवे च ॥ 2 / 4 / 147 // प्राप्योवधिवृक्षवाचिभ्यः छगन्तेभ्यः शब्देभ्योऽययविकारं च यथाविहितं प्रत्ययो भवति । प्राणिभ्यः कापोतं सविच । कापोतं मांसम् । 1. पाः 60 40 / 2. काळापादिः ka0 ma0 / 3. चउक्थ्यम् ka0 sa0 / 4. कपोलम् ka0 ma0 / 5. कडच ka0 ma0 6. कच्चा ka0 ma0 / 7. रथवास शक0 ma0 / 8. शकटा ka0 ma0 / 4. कुडुमिनी sa0 / 10. यमाहंतम् OM0ma0 / 11. ki0 ma0 / 12. हाल ka0 ma0 /
Page #218
--------------------------------------------------------------------------
________________ , 2 . .111-151 अमावृतिमहिना / H माधुरं राक्यि / मायूरं मागम्' / आविज्ञ माराम् / अविशदादनभिधानाः भवति / ओषत्रिन्य:-दौ काण्डम् / दौन भस्म / भोर कडम् / मौर्य भस्म / वृक्षेम्प:-कारीरं काहम् / कारीरं भस्म / बल्वं काण्डम् / बल्यंगस्म / प्रायोपधिभत्र इति किम् ? पाटलीपुत्रस्याययवः पाटलीपुषक: प्राकारः / पाटलीपुत्रका: प्रासादाः / इत उत्तर विकारे प्राण्योपधिवृक्षेभ्योऽवयवे चेति द्वयमप्यपिक्रियते / तेनोत्तरप्रत्ययाः प्राणरोपधिवक्षेभ्योध्ययनविकारपोरण्येभ्यो विकार एव भवन्तीति वेदितव्यम् / वृक्षोध्योः पृथगुपादानादिह पास्नमा यह मान विज्ञापन स्वायतमाम / तालाधनुपि // 2 / 4 / 148 // तालशब्दाद् धनुपि विकारे ययाविहितमापत्ययो भवति / मेमटोस् पवादः / तालं धनुः / ध-पोति किम् ? जालम यमन्यत् / अपुजतोः पक् च / / 4 / 142 / / त्रपुजा इत्येताम्पा विकारेऽण प्रत्ययो भयति पम्प सपोरागमः / अपुषो विकारः त्रागुपम् / जानुपम् / अपमिद / पग' वचनम् / चकार: सन्नियोगार्थः / शम्या लक् / / 2 / 4 / 250 / / सभीशब्दाद् dikAra'vayava चाणप्रत्ययो भवति लम् चास्यापमः / शामोल भस्म 1 हामीला शाखा / परशव्यस्य यन्दक // 22151॥ परशयशदाद विकारेण प्रत्ययो भवति यशब्दस्य च तस्य लुग भवति / परशव्यस्यायसी विकार: पारसत्रम् / अग् सिद्धं यलुगर्थ वचनम् / एरित्यैवान्त्यलुवसिद्धी लुवचनादन्त्यभावेऽन्त्यस देशस्येति चकारलुसिओ यग्रहणाद्यपादस्यैव लुक तेनोत्तरत्र परेऽच इत्यस्या भावारिति इंकारस्य लुग्गवति / कंसीयायः // 152 / / पांसीय मान्दादिकारे ध्यप्रत्ययो भवति यदाव्यस्य च तस्य लुग् भवति / कंगोरा विकार; नामम् / हेमार्थान्माने // 2 / 41153 // हैवामिनः शब्दात्माने' यथाविहितमण्प्रत्ययो भवति / दुमयटो पदादः / हारको निकः / 8 कानपणन / जातको निरकः / जातक काहिरोएन् । प्रमाण स्वरूगवि. धिपदाराआर्थम् / मान इति दिग् ? हाटकमपी पहिः / द्रोयः / / 2 / 4।154॥ शयामाने विकारे त्र वयप्रत्ययो भवति / यस्मा यादः / दुध मान / _पयोद्रोयः / / 2 / 1155॥ गयम् द्रु इत्येताम्या विकारे यप्रत्ययो भवति / गुगो मोऽपवादः / दोरेकामाय: / परसो रिकारः पयस्कम् / द्रो: दारणो विकारो द्रव्यम् / पण्या द naa156॥ एण:शब्दाद् विकारावयवयोर्ट अप्रत्ययो भवति / अगोपवादः / प्या विकारो आगो बात मास / पोयी जदया / ऐणमित्येण शब्दस्य भवति / / कोशेयम् राद्दा.57॥ कोदोयांमति शिशा विकारे प्रत्यको गिगायते / कोय किआर: कोयोग वानग् / कौतोगुनम् / नितालम पर्थम् / तेन वापसूनाम्यामन्यत्र भस्मादो न गवति / उपद्रादुन राधा158॥ उदारवादतिकारवयवे च बजप्रत्ययो भ्व्ति। अणोडशावादः / नरम उष्ट्रमा अयगको विकागो या ओ मांगम् / ong"(ट्रिका उभा / चोमोत // 156| जमा ऊर्णा इत्येतान्यां यथायोगं विकारायणक्यो प्रत्ययो भवति / जाग-अतमी, नया विचारोमा / ओमक / मग / ऊर्याप्त विकार जोर्णकम् लोणं वा / T .... . ..... .. . . ... .... ... ... ... . . . -... - - ..-.--- . - - - - 1. आनि सक्थि / A-ka0 m0| 2. दुमयटोऽपवादः / k.10| 3. सिद्धम क. मः / थे. सिदः क मा / 5.कारम्य 0 m0| 6. माने विकारे क. ma0 / 7. निको वराहः / वराहोदे किलो विष्णी नाणकेऽपर्यादेगस्तयोः इति विक्ष: 30 मा त्तिक्। म कापिणः कारिंकः स्थानकाधिक तात्रि के पणः / इत्यभरः काम. त्ति.| 9. पयस्यमायं दयादि, इप्स दृधिधर्मातरम क. म. त्तिक्। 1. श्रीष्टिका क. 1 28
Page #219
--------------------------------------------------------------------------
________________ [ a. 4 पा. 2 सू. 160 - 167 तन्मानम्, इयत्तापरिच्छित्तिहेतुः मानात् क्रीतवत् ॥राठा 260 // मोयदं परिच्छिद्यते येन संख्यादिरूपते / माननानिःशब्द् विकारं क्रीतवत्प्रत्ययविधिर्भवति / शतस्य विकारः सत्यः प्रातिकः 1 साहस्रः / नैष्किकः / यति: सर्वविधिश्वार्थम् / तेन फोलुगाद्यपि भवति / द्विदतः / विशतः / द्विसाहसः / सिआहसः / द्विनिष्कः / त्रिनिष्कः / 218 शाकटायनव्याकरणम् हेमादिभ्यो // 2।4।16॥ हेमनमादिम्यो यथायोगं विकारावयवयोरर्थयोरशुप्रत्ययां भगवति / म्नो विकारः हे सायनम् / मी वष्टिः / रजतस्य राजतः / हेमन् चम्बर निचुदार, कोहितका विभीतक, दण्डकार, 'गविधु पटेल, श्यामाक इति हेमादयः / नादिराकृतिगणः / नबाधनार्थमञ्चनम् / आणि तिनो जैगिति अन्त्यजान स्यात् / रजतादीनामयबाधनार्थम् / पाटलोश्याम ( स्याम ) 'कर्पाः । वाङमयाच्छादने मयट् // 224 // 162 // पठ्यन्ताद्भयाच्छाश्वजिते vikAraM'vayave च यथायोगं मयप्रत्ययो भवति वा / भरमनी विकारः भस्ममयम् / भास्मतम् / गोतमयम् / तदूर्वायाविकारोड यत्रा पर्व का शमोमयं शामीलम् / श्रभयाच्छादन] इति किम् ? मद्यः सूपः कार्याः प्रवास । भक्ष्याच्छादनयोर्मयडभावपच गतो विधि: सावकाश इति परत्वादनेन स्वविषये बाध्यते / 7 शराधेकाचा वर्जित विकारे यत्रे च नित्यं प्रत्ययो भवति / यदः परमयम् / दर्भमयम् / एकाच :- मृन्मयम् / वाङ्मयम् / शरदर्श, कुटो, सांम, तृण बल्वज इति दारादिः / दोरप्राणिनः ॥2।4।164॥ दुशादपाणिवाचिनो यथायोगं विकारावरच्य भयप्रत्ययो भवति / श्रमः / शालमवः / शाकमदम् / काशीमयम् / तन्मयम् / सम्यम् / अप्राणित यति किम्?याविदों विकारोऽवयवशे या गवाविदम् श्ववित्यम् / भातमयम् / 72 गोबी है: शत्पुरोडाशे । | ।4। 165 ॥ गो श्रीहि इत्येताभ्यां यथासंख्यं शकृति पुरोलादो न मयट्प्रत्ययो भवति / भणो यस्यापवादः / गो: शकृत् गोमयम् / ब्रीहिमयः पुरोडाशः / किम् ? अन्यद् गव्यम्, हम्कोविकारों" नावयवः / अतद्वत्वित्याच्च तत्र तस्य पुरोडाइवि 5 स्वविषये मानमिह शत्येव न विकारावयवयोरित्येवमर्थम् / तिलपिष्टानाम्नि ॥ 2।4।166 ॥ तिल यव पिष्ट इत्येतेभ्यो यथायोगं विकारावयवयोरनि प्रत्ययीभवति / तिलभ्यामणवादः पिष्टात् कस्य / तिलगगम् / य्त्र्य्म्। तिमयम् / अनास्नीति किम् ? कः / विटिका पिटिका यीनम् ॥2।4।167 // गिरिवेति पिशब्दाद्वारे क विकारे प्रभादीनाम् / ह्योगोदोहस्य विकार: हैयङ्गवीनं तमुच्यते / घृतादन्यत्र दोहतकम् अनाम्नि विधावापा रिशेध्यादयं नाम्निकः ननिति तात्येव / 1. गाद्यपि ka0sa0 / 2. द्विसाहस्रः / द्विसहस्रः / ka0 bha0 / 3. द्विनिष्कः / द्विनैष्किकः / 7. अणिति ka0 ma0 / ka0ma0 / 4. केंण्डकार ka0 ma0 / 5. कापली ka0 ma0 / 6. ki0ma01 4. fag: 1 6. कपोतस्य विकारोऽययवो वा कपीक0 ma0 / 10. शमीकम् ka0 ma0 / 14. उत्तरीयाभुक ma0 Ti0 | 12, यम् / स्वयम् ka0ma0 1 13 वति / अपवाद cha0ma0 / 14. श्वाविधौ ka0 ma0 / 15. शीयाविधम् ka0 ma0 / 16. मासम् / मासमयम् / ka0ma0 | 30. दूर्ण विका-- kra0 2018 ska0 ma0 /
Page #220
--------------------------------------------------------------------------
________________ मा 2 पा. 4 सू. 160-174] . अमोघवृत्तिसहितम् 21. नातोऽफरादययात् // 2 / 4168 // dhikAra'vayave च य इमै प्रत्यया उयता अतएव तदन्तादफलबाचिनो द्रवमागिता विकारावयत्रयाः प्रत्यया न भवति / कपोतस्य विकारोऽवयवो था कापोत्म्। कागतस्य विकारोऽवयोवेशि मयत्प्रत्ययो न भवति / विकारी मांसरसादिः / प्रकृतंचितश्च विकारो भयति / अवसरायपादिश्वास्यादिः रामदास्यास्पयस्य चाययरो भन्नति / वन विकारावयघाम्या प्रत्यये प्रतिपद्धे प्रवृतिसमुदायाभ्यामेव प्रत्ययन वापदेशो भवति / अफलद्रुबयादिति किम् ? रामलकमयमस्ति / प्लाक्षमयम् / नग्रोधमयग 1औवमयं शमालग / पोमयं भस्मैति-गोमयत्य गोरविकासवयवत्वाद् भवति / बहुलं लुक पुष्पमूले rA166॥ विकारावयवयोनिहितस्य प्रत्ययस्य पुर्ण मूले व विकारतया:वयवनया चे बिक्षित बहलं श्लुम्भवति / महिलकाऽवयवो विकारो वा पुष्प मल्लिका 1.यूथिका । नवमालिका / माल्ती। जातिः / पाटलन् / युद्ध / सिन्दवारम् / कादम्बम् / करबोर / चापकम् / अशोकम् / विदा मूल बिदारी / अंशुम्तो / बृहतो / विसा / मृणालम् / ( यचित् ) में भवति-वैल्वानि मूलानि / चिदम्पयापि गति-आमलकस्य विकारो वृक्ष आमलकी / व्द्रो|औहोन्ना विकार: "लम्बः मोहिः / फले / / 17 // विकारेऽजब वा फले विवक्षिते प्रत्ययस्य श्लुग्भवति / आमलक्या विकारोऽवयवो वा फलम् आमलबार / बदरम् / बुधलम् / बाहिः / यवः / मार्ः। मुद्गः / गोधूमः / हरीतको / पिप्प्ली। कोशातको / कोपाती / नखरजनो / shkro। दादो / दोदी। ददिदोदो / श्वेतपाकी / अर्जुनपाको / कला / थाला। प्रश्य / ग्जा। ग्न्ग्गारिका। क्स्स्त्त्कादिका। हेफालिका / औषधिहरोतक्यादिभ्यः श्लुचि प्रकुतिलिङ्गमे / त या पूर्वस्व प्यतः लुनि पुन, प्यत् / आमलकालोनि सन्ति प्रारपतराणि / आगलपादिम्म: प्रायतिनिबृत्य' श्लुग्वचनम् / पालनादरण shaa171॥ |क्ष इत्येवगामित्रो विकारेऽवयधे बा फले विवक्षित प्रत्ययो भवति / माटोमवादः / विधान रामरस न लावति / प्लास्य विकारोऽजयवो बा फलं प्लायाम् / नयाधम् / प्पलक्षा, न्यग्रोध, अपवरण, इङ्गुरी, सगु, वेगु, कायनतु, बृहतीति प्लक्षादिः / जम्ध्या वा ॥raa4।172॥ जम्यूशब्दाद् विकारेऽवयये वा फो विवक्षितेऽण्प्रत्ययो भवति बा। पक्षे वयाप्राप्तम् / तस्य लुम्भवति / जम्बा विकारोऽवयवो वा फलं जाम्बवम् / जम्बु / जम्धूः / इलुचि ज्ञ्य्। / लिहाभयंत्रापि भवति / बोद्धध्ये त्रोः / / 2 / 4 / 173 / / उन्त इति वर्तते / पाठ्य तादोद्धरि अस्पतरि च यथाविहितं प्रत्ययो भवति / निमित्तानां योद्धा नैमित्तिकः / मोडतिकः / श्रोत्यातः / छन्दसोऽयता 'छान्दराः / व्याकरणस्य बौद्धा:ध्येता था पावरणः / घटस्प बोद्धा पटस्य बोद्धा इत्यत्रानभिधानान भवति / न्यायादिपदकाल्पलक्षणान्तकात्याख्यानाख्यायिकाढण // 24 // 17 // पायादियः पदकल्पलक्षगशब्दान्तभ्यः क्रतु-आख्यानारुयाचिकावाचिभ्यश्च पाठ्यन्तम्पो चोद्मध्ये नोठप्रत्ययो भवति / न्यायस्य बोध्येता या पागला; / 'वैमाशिकः / पदान्तात-पौर्वपदिकः / औत्तरपदिकः / आनुपदिकः / रत्यय. पनि भवःत अनभिधानात् / मात्क्ल्पिक्ः। पाराशरकल्पिक: | लक्षणान्तात्-गोलमाणिक: / बाचलक्षात: 1 आनुशाणिकः / स लक्षणिकः / लाक्षणिक इति न्यापारिवारिसद्धम् / वन-आग्निहोमिक, बाजपेयः (क) 1 ज्योतिष्ट्रीमिवाः / राज्ञ्यिक्ः। आरुपान-पावनोतिकः / प्रेयगतः / आविधारकिरः / आरूपापिया-पावस1 गोमगीहरिकः / न्याय, म्यास, लावायत, पनकात, पारपद चर्या, तर इलक्षण, महिना, पद-पदे, ज.म, रायटा, सइयाटा, वृत्तिसंग्रह, गण, गुण, आयुर्वेद, इतिहास, पुराण, विपक्षा, brinciatinALMAn 1. सपादना-का गा। 2. -यपश्चा- m0| 3. या ka0 ma0 / 4. ताप्य ru0 ma0 / 5, जम्नादिः ka0 म / 3. गुनयथापिक0 m0| 7. महत क. म. | 5. श्रीत्री छान्दसोपमा क. म. di0| 5, नयासिकः बार म.10.-ल्पिकः / आनुकल्पिक: 1 क स / 11.म.निष्टोमिकः ka. ma. ! anizs
Page #221
--------------------------------------------------------------------------
________________ 220 पाकटायनव्याकरणम् [श्र. 2 पा. 4 सू. 175-165 ज्योतिप, अतुनू, la66, सक्षम, अनुलक्ष्य, सुलक्ष्य, वसन्त, वर्ष, शरद, हेमन्त, शर, प्रथमगुण, अनुगुण, घरगुण, अयन, आचर्वण इति न्यायादिः / अकल्पातू सूनातू शार!! हल्पशनदया जतात्परो यः प्रशाद बोद्ध्यवाणप्रत्ययो भवति / वातिरात्रिकः / साइबहसूधिकः / अकल्पादिति किम् ? अधमतसंसर्गाश नावंद्या // 2 // 4 / 176 / / धर्म क्षण संसर्ग अङ्ग नि इत्येत छन्दजितात्परो या विधायदस्तदन्तात्पछयन्ताद बौद्धथ्येन एणपत्ययो भवति / वाय विधिक्ः। गार्वविधिपाः / अधविरिति किन् ? वैयः / धामविद्यः / क्षाविद्यः / शासगंविधः / आङ्गविद्यः / प्रबिंद्यः / त्रिविधा विद्या त्रिविद्येति कर्मधारयात् प्रत्यविश्रुतिः / तिगृणां विद्यानां बौद्धति द्विगोः श्लुरभवति--त्रिविद्यः / / याशिकोपिथकलोकायतिकानुब्राह्मणी // 2 // 41177 // याज्ञिकादयः 35 बौद्भ्ध्येस्सोनिपात्य्न्त्। यातिति यज्ञशदादा याज्ञिक्यशब्दाच्च पण इक्पलोपश्च निपात्यते / यस्य याज्ञिक्यस्य का बोद्धाऽच्यता बा यागिकः / मोक्किति उक्यशब्द: सामसु रुदः / लोकायतिवति क्षण इकार्ः। लोकायति. कस्य चोद्धाव्यता वा लोकायतिकः / लोकायतिक दति न्यायादिपाठरिसक्षम् / अनुश्राहाणीतोन् / अनुब्राह्मण बोद्धाध्यता वा अनुवाहाणी / इन्निपातममा बाधनार्थम् / शतपः पथष्ट्रट ॥24।158 // पात पष्टि इत्यता परो. यः परिनुशरस्तदन्तात् पध. तापाद्मध्यभोटप्रत्यया भवति / शतपथिकः शतथिको / पविधिकः / परिपायकी / पदोत्तरपदभ्यष्ठः / / 2 / 4 / 179/1 पदबाब्द उत्तरसदं यस्य ततः पदशब्दादुत्तरपदशारदोत्तरपदशब्दाच बोन्प्रध्येप्रोप्रत्ययो भन्नति / पूर्वपदिकः / उत्तरपदिका / एवं पदोत्तरपदस्य द्वेरूप्यम् / पदोत्तर. पदात् पदोत्तरपदिकः / बहुवचनं सर्वभक्षयरियहाथम् / . शिक्षामीमांसासामझामपदाद वुच // 10 // शिक्षा मौमांसा सामन् कम पद इत्येतेभ्यः बोनम्पकार्य प्रत्ययो भ्व्ति। शिक्षकः / मीमांसक: / सामकः / क्रमकः / पदकः / चकार: सामान्यपणविघातार्थः / क इच्छापुस इति प्राप्नोगीति बुनापनम् / ___ ससर्वादः श्लक् / / 2 / 4 / 18 / / सादः सदिश्व बौद्भध्येत्रोः प्रत्ययस्य इलुग्भवति / सवातिकः / सत्रातिकः / सरांग्रहः / सर्ववेदः / सर्बतनुः / सर्वविद्यः / संख्याकात्मत्र // 2 // 5 // 12 // संरूपाया यः कः प्रत्ययो विहितस्तदन्तात्पध्यन्तोत्सूत्र बर्तमा पाद बौद्ध्येत्रोः प्रत्यगस्य इलुगाति / अष्टका आपिशलपाणिनीयाः, त्रिका:" काशकृत्स्नाः, दशाका उमास्वातोयाः, तुफा: माक्टायनीगा: / रांशाहां निन् ? महावातिकाः / बालाप्काः। बानि किम् ? चानुयाः / प्रोक्तात् // 183॥ प्रोक्त प्रत्ययान्ता हितस्य बाध्यतृ प्रत्ययस्य इलुभिवति / गोतमेन प्रोत मातमम् तस्य बोधयंत्रो वा गोमा 1 सौवर्मा / आपिआला / पाणिनीया / आमिनः / बाजरानायनः / चंदनत्रामणम् ॥राधार्म्॥ मायाग्रहणमानवत प्रथमान्त विपरिणम्वतीयाकाप्रत्ययावापि इनर वाणवाचि बोदनध्यनारय प्रयज्यते 1 वैर-कटन प्रोक्तस्य वैदस्य बोद्धारोऽध्यतारी वा वाटाः / बालापाः। मौलाः / पालादाः / भगिनः / वाजमनमिनः / इन्-ब्राह्मणम्-नाचन प्रक्रिय . व्यवयत्रा का m0|2.चिपाम्मा म्ः। 3. -दः / ततस्तादपासच्यायानन्ध क्यिस्याय बनमादाटण / माथिक्यशदाच रण इक्यलंच निपात्यत / उक्थस्य आथिकस्य या बाबाध्यता औरियकः / कम तोकायतस्य क. m.| 1. दिकः / पूर्वपदिका / उत्तरपा km0| 6. -दात् / पदाह / पदिकः / क. स / 7. परिग्रहणाधम् क भ / 4. सांतनुः क. bh.| 5. आपिशल कमर / 10. त्रिः काकाशकुसा कम0 / 11. राजसनयिनः क ma0 / 12. मौदाः क.. m0|13. आचामिनः *m0|
Page #222
--------------------------------------------------------------------------
________________ a.2पा. 4.185-162] भापतिपदितम् 221 ब्राह्मण बंसारोऽध्येतारो पातानि: / भालविणः / शाटपायनिनः / एतरयिणः / मिति वि.? याशवल्वानि नामाणाति / सोलभानिमाहाणानि / ब्राह्ममिति किम् ? पक्षी कापः / ब्राह्मण वद 15 ग्येच सिधे निनन्तस्य नियमनिवृत्ममिनवाह्मणग्रहणम् / प्रोकमानवतनं किमर्थम् ? साच: यपि सामानि मात्रा: / बोध्येतृम्पामन्य तपस्ययान्न र प्रयोगविन्यध वचनम् / मातृपितुतिम्लड्व्यम् ॥24।18शा पष्ठ्यन्ताम्यां मातृ पितृ इत्येताम्मा भ्रातर्य, यथासंख्य उलट् व्य इत्येतो प्रत्ययो भवतः / मातुओता मातुलः / पितुर्धाता पितृव्यः / कारो लुगर्घः / / पित्रोआमहट् ॥24186॥ पश्यन्ताभ्यां मातृ पितृ इत्येताम्यां मातापियोरभिधेययोडमिहत्पत्ययो भवति / गातुः पिता मातागहः / मातुर्माता मातामही / पितुः पिता पितामहः / पितामही / डिद्वित्वाम्पा पित्रो. रिति मातापियारिति ज्ञायत / डकारों लुपर्थः / कारो झ्यर्थः / दुग्ध वेस्सोढदृसमरीसम् / / 2 / 4 / 1871 सन्ताविब्दाआग्येश्य सोड पूरा मरोरा इत्पते पम्पया भवन्ति / अग्धम् अनि सोचम् / अघिसम् / अविमरोसम् / दिभ्यः 24।18॥ इस इति वती / राष्ट्र जनपदः, विषयो देश इत्यर्थः / पाठचन्तादहादिवनिता राष्ट्रभिधेये यथाविहितमणरत्ययो भवति / ईशितव्येऽयं प्रक्रमः / निवासे वक्ष्यते 1 द्विधा च राष्ट्रसम्बन्धो भवति / शिवीनां राष्ट्र शवम् / उपुष्टानां राष्ट्रम्, औषष्टम् / गान्धारोणा गान्धारम् / अनलादिम्य इति किम् ? अङ्गानां राष्ट्र वङ्गानां राष्ट्रमिति वावयमेव भवति / अङ्ग, बङ्ग, सुह्म, पुण्ड, इत्यादयः प्रयोगगम्याः / मोरिक्यपुकायादिविंधभक्तम् / / 20 / 186!! भौरियादिम्य पुकारयाय, समय यथासंख्य विध भवत इत्येतो प्रत्ययो भवतः / अणपत्रादः 1 भौरिकोणां राष्ट्रम भोरिकिविधम् / भोलिकिरियम् / ऐषकारोभक्तम् / सारस्यायन भक्तम् / भौरिकि, भोलिकि, वोपयत, बोदयत, वैदयत, चै कयत, शैकयत, शेयत, काणेय, बालिकाध्य इति नीरिक्यादिः / पुकारो, सारस्यायन, चान्द्रायण, ताआषण, द्वचाक्षायण, स्वाक्षायण, औलायन, सोयोर, दासमिनि, दामित्रायण, शो कायण, रापण्डे, शायण्डाया, खादायन, वैश्पर्धनव, वश्वमाणव. वैश्वदेव, तुण्डध, शापण्डो इत्य पुरुआआदिः। राजन्यादिभ्यो वुझ // 24 / 160 // राजा यादिभ्यो राष्ट्रेभिधंये वुम्भत्ययो भवति / राजन्यानां राष्ट्र राजन्यकम् / दैवयातबकम् / राजन्य, देवयातय, भावत, वात्र, शालङ्कायन, बाभ्रव्य, जालन्धरापण, कौशाल, आत्गकामय, आम्बरोपुर, बैस्वन, दौलूपज, उदुम्बर, तंतल, रास्त्रिय, दाक्षित, उमाभ इति राजस्या: / आयोऽयम् / रोन आर्जुनायकम् / राटकम् / मालनकम् / अंगावामित्या मि गमति / योमधिभागोऽस्याकृतित्रायोतनामुत्तरार्थदच 1 वनाने // 29 // शिवामा प्रत्त्या ग्लिया। सात न यारातिकम् / बासा / निवासादरमवाविति देशे नाम्नि // 4 // 192 / / इस इति वर्तत / इतः पादयनान्निधासारभत्र दत्यागार गोयथाविहिन अगषा भवति यो नाम्नि, प्रत्ययान्तं चंद देशस्य नामधेय भ्य्। 1 पारी दियाथः / नागवतेवहारमनपसे नाम्नि किन सङ्गीत / नियमावः, तर . नाबो निवास: काजुनाथम् / उपुष्टस्य निवाम: ओपुटम् / शकलापा: शाकलम् / अदूर भवः अदूरभवः / तर वरणमाया अदुरभवा वारणासी नगरो / त्रिदिशाया वैदिशं नगरम् / वैदिशो जनपदः / बोहिमत्या णइनितिलक् 1. "अविनोदाविद साविमरीशनि यस्पतः" इत्यमरः क मा त्ति.| 2. यण्टु / शयान्ड / शाथापाथन / ka0 मा / 3, -पायो-ka0 ma0 / 4. प्रत्यानक0 m0| 5. मनुषतते ka0 ma01
Page #223
--------------------------------------------------------------------------
________________ पाकिटायनम्याकरणम् [. 2 पा. 4 .193-20 ॥ बेहिमतम् । यवमत्या यात्रमतम् । अन निवास: बङ्गाः । वङ्गाः । लिः । गुह्माः । मगधाः । पुण्ड्रा: / कुरवः । पञ्यालाः । म्तागाः। बारोगानागारभयं नगरं पारोगाः नारम् । शिशाकालयोमः । गोदो ग्रामः अलिस्थामनपर्णाः । पण्डो, जलपा, मथुरा, पिना, गदा, तक्षशिला, उरा, बदरी, तुटुकबदारी, खलतिक बननीति प्रत्यपान न देशनाम किहि? प्रकृतिमामिति न भवति । / so'paaritaashaar63||रा पति प्रगान्तादति सप्तम्यर्थ पयाविहितं प्रस्पयो भवति यः प्रथमान्त: स चेस्तामिति । सलमानविसंसायमार्थमा विवक्षितम् । देश नाभि प्रत्ययान्त दशस्य नाम भवति । इतिकरणो विवक्षार्थोऽनुवर्तत एव । उदुम्बरा अस्मिन् देशे सन्ति ओबरं नगरम् । ओनुम्बरो जनपद: बावजः पवतः । तेन निवृत्तं च ॥ 16 ॥ तमति तृतीयान्तानिवृत्तमित्येतस्मिन्नथें ययाविहितं प्रत्ययो भवति देश मानि प्रत्ययाचद देशरय नाम भवति । तनति कर्तरि तो वा सुतीया । नितमिति कर्मणि कतरि वा पत: / नुशाम्येन निता कोशम्मी नगरी 3 वाकन्दैन निघुत्ता काकन्दी । मकान माकन्दो । सगरैः सागरः । राहरण निबंता राखी प्रित्रा। चकारः चतुगी पोगानामुत्त रवानुवृत्यर्थः । तेनोत्तरेच प्रत्यया मयायोग चतुरन्दपु भयन्ति । नद्यां mtH॥2॥4॥265॥ tasya निवासस्तस्यादुरभवः सोऽनास्ति तेन निर्वतं त्यतथ्वा यथायोग मनुप्रययो भवति न ददो नाम्नि, प्रसयान चेनदीविषयं देशस्य मामधेयं भवति । नदीनामेत्यर्थः । उभ्यराब ! इर् मानसी 1 पुरुषालायती । दुम्य्त्॥ / भागीरथेन नि भागीरथी भीम्र्थी। जामवीर मौवास्सयोनि । अस्यानि एतानि नदीमामानोलिन भ्व्ति। मध्यादेः ॥4।166म्न्वादिया मनु प्रत्ययो भवति चानुदिनो देशे चाम्नि प्रत्ययात चदेशस्य नाम भ्व्ति। मनुमान । विभवान् । अनार्थमारम्ग: / मधु, विस, स्पा, टि, इमाणु, नुव, शमी, शरीर, हिम, शिरा, शार्माण, भुवत्, यदि, किस, इटका, शक्ति, आमुनी, आसन्दो, शकली, वेद, पीना, अक्षशिला, आमिपो इनि मयादिः । कुमुदनयतसमहिपाड्डित् ॥4।19जा कुमु nar3a वतस महिष इत्पतेम्पो डिस्प्रत्ययो भवति चातृथिको देशे नाम्नि । मुद्वान् । नड्नान् । वतस्वान् । महिपमान् नाम देश: तप भका माहिष्मती नगरो । डित्यादत्माजादिलोपः 1. नैशाडादवलः । / 2 / 9 / 198] गड शाउ इत्येताम्यां रि पल प्रत्ययो नि। चारविको सानानि । नवः । / / साच्ला। शिखायाः 166 / / बोधि गतिविनि निवृतम् । माया बलप्रत्ययो भन देश . नानि चातुरीयसः । शिलावलं नामनगरम् । शिरीपाइकण शहार00| गिरीशराट का इस्तो प्रत्ययो भवत: चाथिको देखें नानि । शिरो पालामदुरभवा ग्रामः शिरी शेरोगकः । शर्करायाप्टा छाण च । / 2 / 4 / 2011 शकसमन्दा कण ठप छ अन् इत्यंत प्रत्यया भयान्त चारदिका देश नाम्नि । बरा अस्मिन् ग्राम सन्तोति दारिकः । शरिकः । शकीयः 1 शाकरः । शिरोयाः शकस इत्पयोगिता गोपमित्यभिसम्बन्धाद वा । -. - - 1. वराणान क्म्। 2. रामाः ka0 m। 3. शास्मलयो ka0ma0 / 'न, -पाकण क. म. 1 5. दाइकण कसा । 6. शर्करका क. म.
Page #224
--------------------------------------------------------------------------
________________ 16 a. 2 पा, 4 सू. 202] अमोघवृषि-रहितम् 223 rensela'cujyezyaNaDhaNaphaphiccha कछछणककरणोऽश्मप्रेक्षातणकाशारोहणसुपन्धिसुतामवलाहस्सखिपन्थिकोत्करन डरशाश्वयंवराहकुमुदाश्वत्यादिभ्यः ॥ 2 / 4 / 202 / / अश्माद्यादिभ्य एकानविंशतनाम्यो यथासंग्न्यं रादय एकानविंशतिश्चातथिकाप्रत्यया भवन्ति देशे नानि । अश्गादे :-ashmrH। यूथ्र्ः। अश्मन्, यूथ, रूप, यूप, मीन, गुद, दर्भ, बूट, गुहा, वृन्द, नगर, काण्ड, शिखा दत्यक्षमादिः । पेक्स्सादेरिन्-प्रेक्स्सो। फल की। प्रेक्षक्षा, फलका, वन्द्यसा, घुबका, धुवका, क्षिपका, न्यग्रोध, इकट, नाटक, सङ्कट, गत, परिबाप, बुक, युवाप, वाप, हिरण्य इति प्रेक्षादिः । तृणादे: राः-तृणसा । नदसा । तृग, नद, पुस, पर्ण, वर्ण, दन, घराण, मणं, जिन, विल, पुल इति तृणादिः । फामादेरिल:- याशिलम् । वाशिलम् । काय, याश, अश्वत्य, पलाश, वयुल, सोपाल, पोयुक्षा, त्य, विरा, कर्दम, नद, बन, तृण, कण्टक, गुहा इति काशादिः । अरोहणादेर्बु-आरोहणकम् । खाण्टकवकम् । अरोहण, खण्टु, दुघण, स्वरदी, भूगल, भलन्दन, उलुन्द, खाखंरायण, खानुरायण, कोष्टायन, रोद्रायण, भास्त्रायण, गायन, रायस्पोप, विषय, विपाश्य, उदण्ड, ऐदायत, ओम्बयति, शिशपा, किरण, धोरण, धौमतापग, यज्ञदत्त, सुयश, धिर इत्यरोहणादिः । सुपन्थ्यादेय:-सोपन्थ्यम् । सांपोश्यम् । काम्पिल्यम् । मुपपः प्रत्ययेथोनटी निपातगात् । मुन्थिन्, संकाश, - कम्पिल, मुर्पयंय, अश्मन्, नाय, पूर, दिता', गृष्टि, आगस्त्य, शूर, चिरन्न, विकर, मासिका, प्रगदिन्, मगदिन, कदीद, कदोप, चूडार, सदार, कोविदार-इति सुपथ्यादिः । सुत जमादरि-सौतामिः । मौनिचित्तिः । मुतङ्गम, मुनिचित्त, महावित्त, महागुर, शुक्रवत, विश्वन, अजन, अजिर, गदिक, विज, याप, कर्ण इति सुतङ्गमादि । बलादेयः-वल्यम् । दुल्यम् । बल, बुल, पुल", उल,"दुल, नल, नल, बन इशि बलादिः ! अहादिम्पो-आलम् । लोमम् । तेन निवृत्तेऽर्थ देखें नामिन करणयमा शानिमोपविहितत्वाद्वायकः । अहन्, लोमन, मन, गङ्गा-इत्यहरादिरातिगणः । सख्यादेप-साख्यः । सखि, सखिदत्त, वासवदत्त, गोफिल, भल्ल, वक्र, चक्रवाक, गल, अशोक, सीरक, सरक, चोर, बीर, सरस, समल प्रति सख्यादिः । पथ्यादे: फा-पान्यामतः । पाक्षायणः । "पायणः । पयः प्रत्यये धोनटो निपातनात् । पग्लिन्, पक्षा, तृप, अण्डक, पोलिक, पाचित्र, अतिश्वा, कुम्भी."सोकर, लोमन, लोमक, पंसक, सकर्ण, सरक, महक, सरस, समल इति प्थ्यादिः। कर्णादेः फिन--कायिनि:, यासटायनिः । कला, वसिष्ट, अबोलाय, द्रुपद, आन्दुह्म, पाञ्चजन्य, स्फिग, अलिश, आकमो, जित्वन, चैत्र, आण्डोवत, जोक्न्--इति कर्णादिः । सरकरादेश्छ:---उत्करोयः, करीमः । उत्कर, सङ्कर, सम्पर, सम्पल, सम्फाल, पिप्पल, मूल, A, आत्मन्, सुवर्ण, सुपर्ण, पर्ण, इता, 'चिर, अस्तितिक, किंतव, आतय, अनेक, पलाश, ना, निनक, अश्वत्य, काश, बदा, भस्था, विशाल, शाला, अरण्य, अजिन, आजान, व जिन, घमण, उत्कौश, शान्ध, पण्ड, खदिर, शूर्पणाय, यावनाय, नचाकब, मितान्त, न, आद्रं वृक्षा, पक्ष, अग्निश, मन्त्रागाहीं, अरिहणा, वातामर, विजिगोपा, संश्रक, रोमियत, निनापत्र इरगुत्वारि: / महादेछ:नदकीयः । प्लक्ष कोय्:| नड, प्लक्ष, वल्ब, वेणु, यंत्र, चन", रात्रि, काछ, कपोत, नव, तक्षन्--इति गादिः । याशावादेश्छ'--काश्लिओपः, आरिष्टीयः । कृशाव, अनिष्ट, अरिष्य, पैद', विशाल, रोगक, लोन, कमाल, नट, रोग,यल, "रग, गुफर, "दूर, पूरक, माग,pura, 97,114, Haiti, yigu. 1, अया, परस् अरग मोगदाण--इति कृशावादिः । श्यादेः कः--श्यकः । स्पोरयः । परश्य, नीच, 1. गुणण्यो । 2. काट कर g0| 3. अगर ka0मः । 4. खाबुरायण k0|5, पन खत । राय-क. म । 6. शाहास्यम् - m0| 7. नया ka0 m0| 8. सुपर्यय क. मः । 5. मादिता कए ga0 / 10. मुल क. m.| 11. दुल क. m0| 12. साखिदत्तेयः क. ma0 / 13. वादन क. m.| 15. सौपायण क. ma015. लीक. m0|16, अलुश ka0ma01 17.इदा k0m0|18. अजिर ka0 ma0116. घेवण ka0 / 20. वेनस । त्ति । ka0 ma021. वेश्य क. m। 22, पूगर ka0ma0 / 23. दूकर का ma0 / 25. पूकर के। .
Page #225
--------------------------------------------------------------------------
________________ HAMA 224 शाकटायनव्याकरणम् a.2पा . मू. -. ". -- षुरने eHIRArtneKhe शर, निलिन, निवारा, विनद्ध, निनंद, रालबाह, दिर, विग्य, विजय, विमान, विभनत इति वराहादिः । अगदादे:-- : मराग् । पुमुन, ART, Finfr, नाईक, गती, परिवाम, गवार, पुग, विमान्त बल्बज, अश्यत्य, न्यनोध इति समुदादिः । अश्यत्यादेष्टा--आश्वस्थिकम् । कोमुदिकम् । अश्वत्य, कुमुद, गोमर, रयकार, दासग्राम, पुस्न, कुन्द, पाल्मलि, मुनि, स्थल, कुट, मुचु, कणि इत्यवत्यादिः । इति करणार या निदर्शनं, प्रत्ययव्यवस्थायामर्थप्रकृत्यु पादानं प्राञ्चार्थम् । साऽस्य पौर्णमासी ॥ 2 / 4 / 203 / / नाम्नौति वर्तते । सेति प्रथमान्तादम्येति पयर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं पौर्णमासी चेद भवति, नाम्नि प्रत्ययान्तं नाम भवति । इतिकरणो विवक्षाऽभः । तेन भासार्धभासयोरेव संवरारपर्वणोः प्रत्ययः । अस्पत्यवमवसम्बन्ध छह षछो । पोपी पौर्णमाप्ती अस्प मासस्य पौगो मास: / पोपोलमासः । माचो मास्:| माघोऽध्मास्ः। न भवति-पोपो पोर्णमासोअस्य पञ्चरात्रस्य दशरात्रस्य भृतकमासस्म बा पौर्धामास:ति-पूर्णो मास: मासो दाऽस्यां तिथो । पूर्णमासा घा युपता तिधिरित्यत एवं निगातनावण । पूर्णमास इति यामा इति चन्द्रः । आग्रहायण्यश्वत्थाटक ॥राधा204॥ आब्रहायणी इत्येतस्मात अश्वत्थ इत्येतस्माच्च शब्दारोति प्रथमान्तादस्यति पच) राणप्रत्ययो भवति । पत्तत्प्रथमान्त पौर्णमासी चेत्सा भवति माम्नि, प्रत्ययान्न नाग ग्व्ति। आग्रहायणी पौगंगासी अस्य आग्रहायणिको मासोमासो वा। अश्वत्था पोमासो अस्प अश्वत्यिको गासोऽध्मासोया। आग्रहायणी । मार्गशीर्षी । अश्वत्था । aashvyujii। चैत्रीकार्तिकीफाल्गुनीश्रवणादया । / 2 / 4 / 20 / / चैत्री कातिको फाल्गुनी धवणा इत्येते मटण प्रत्ययो भवति या साऽस्य पौगंगासोति नाम्नीत्य्स्मिन्य्म्ये। मंत्री पौर्णमासी अस्य चषिक: मैत्रीपा मासोऽर्थमासो वा । एवं कातिकिका, कार्तिक: / फाल्गुनिकः, फाल्गुनः । धावणिकः, श्रावणः । देवता ॥ 2 ॥ 4 ॥ 28 येति वर्तते । सति प्रथमान्तावस्येति षश्चर्य ययाविहितं प्रत्ययो भवति, यत्तत्ययमान्त देवता चत्सा भवति । अहल देवतास्येति--आहतो जैन:, आगेयो बाह्मणः, ऐन्द्रं हविः, ऐन्द्रो मन्त्रः । बार्हस्पत्यश्च रुः । __ पैशाक्षिपुत्रादिशुक्राच्छघम् । / 2 / 4 / 207|| पङ्गाक्षिपुत्र इत्येवमादिम्यः शुक्रपाब्दाच्च मघासंख्यं छप इत्येतो प्रत्ययो भवतः सास्य देवतेयस्मिन् रिपये । पंलाक्षिपुत्रोयम् । तापविन्दयो यम् । शुकात्-कोयं हविः । पंगाक्षिपुत्रादयः प्रयोगगम्याः । शतरदापोनपादपावपातस्तचातः ॥raa4208॥ तन्द्र, अपोनपात्, अपात्रपाद, हत्येतेम्यपछ पत्येतो प्रत्ययो भवतः गास्प देकतेईस्मविपये प्रत्यय सन्नियोग चापोनपादनपातोरात् इत्येतस्प स्पस्य तृ इत्ययमादेशो भवति । शतरुद्रीयम् । शतसद्रियम् । अपोन्नप्यीयम् । अपोन्नवियम् । अपामप्पीदम्, अपानस्त्रियम् । महेन्द्राद वा ॥राधा206॥ गहेन्द्रनयाछ इत्येतो प्रत्ययो वा भवतः सारस्य देयतेत्यस्मिन्वितये, तान्यां मुनक्षण भवति । मन्त्री, महेमियं, माहेद्र यिः । यावापृथिवीशुनाशीराग्नीपोममरत्ययास्तोपतिगृहमेधाच्छयौ ॥ 2 / 4 / 210॥ द्यावाथिवी शनाशीर असीगोम ममस्बर बास्तोगति गहमेध इत्पतम्यश्च य इत्येतो प्रत्ययो भवतः साम्य देव्तेत्य्स्मिन्त्रिप्। द्यावाधियो देवताय नावाणिवीमम्, प्रायाथिल्पम् । शुना वायः, मोर आदित्यः, i ndia ---- ---.-..--. 1. nivAta ka. ma / 2. pariga / upagar3ha / उत्तरादमन् । स्थूल-ka0 म । 3, -दिर । आद । धन मुह । privNsh। या । बीरण । इति RshyaadiH। वराहादेः कण् । वाराहकम् । पालाशकम् । पराह । पना दिन । निनद । नपाः । पदिर । विदग्ध-ka0 म. .. कण्दक क. म । 5.धिकार्क्0| 6. पूस क. ma0 / 7. इति नानी-ka0 m0| 8. चस्पा ka0 s0|6. य. भितिक्म्|10, अशातचापमा ।
Page #226
--------------------------------------------------------------------------
________________ भ. 2 पा. 4 सू. 215-216] अमोघवृत्तिसहितम् 235 / 4 . Ramnavin to देवताइस्य शनाशोरीयम । शनासौर्यम् । बग्नीषोमो देवताउस्म अग्नीषोमीयम् । अग्नीदोम्य्म्। महत्वान् देवतास्य मरुत्वतीयम । महत्वत्या । वास्तोपतिर्देवताऽस्य वास्तोमतीयम, पारतोडात्यम् । वास्तोष्पतिरंत एवं निपातनात् पश्चा अश्लुवा पत्वं च । गृहमेधो देवतास्य गृह मे धीयम् । गृहमेध्यम् । - वायूषरिततोर्यः ॥24।211 ॥ वायु उपम् पितृ ऋतु इत्येतेम्पो यः प्रत्ययो भवति सास्म देवतेत्यस्मिन् विक्ष्ये । वायव्यम् । उपस्यम् । पित्र्यम् । ऋतव्यम् । कसोमाटटयण zA212॥ फयान्दात् सोमाशाच्च सात्य देवतेत्यस्मिन्विषये टमण प्रत्ययो भवति । टकारो इयर्थः । को देवताऽस्मेति कामं हथिः । कायो इष्टिः । सौम्यम् । सोमी । एरिति लोपात्परत्वादकारः । कशब्दः प्रजापतेर्वाचकः । महाराजगोष्ठपदाग्ण राहा21॥ महाराज प्रोष्यपद इत्येताम्यां ठण, प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये । महाराजो देवताइप माहाराजिक्म्। प्रोष्ठपदो देवताय प्रोष्टपदिकम् । / कालाद्भववत् । / 2 / 4 / 214 // कालविशेषवाचिभ्यः पदेपो bhava'rthe प्रत्यया भवन्ति तदा सास्म देवतेत्यस्मिन्नपि हिपये भवन्ति । वतिः सर्वपादश्याः , तेन याम्यः प्रकृतिम्रो येन विशेषेण ये प्रत्यया भवाथ भवन्ति ताभ्य एवं प्रकृतिम्घस्तेनैव विशेपेग त एव प्रत्यया इह भवन्ति । मासो देवताऽन्य मासिकम् । अर्द्धमासिकम् । सांवत्सरिकम् । यारान्तम् । प्राकृपेण्यम् । श्रादेश्छन्दसः प्रगाथे |24आश सायेति प्रकृतिः, प्रत्ययार्थश्चानुवर्तते, तस्य विशेषणमेतत् । सेति प्रथमान्तादादिभुताच्छन्दसोऽस्पति पष्टय प्रगाऽभिधेये यथाविहिआं प्रत्ययो भवति । या प्रगथ्यते न तिस्रः क्रियन्त स मन्य: प्रगाथ: / पतिरादिरस्थ प्रगायस्य स पार्वतः प्रगामः । मानुष्टुभः आदेरिति किम् ? अनुष्ट मध्यमस्प प्र्गाय्ः। यस इति कि ?' 'भूत् । अन्य पनि किन ? पवितरादिरस्मानुवाकस्य । युद्धेऽर्थयोद्धभ्यः प्रात्था216॥ साऽयति प्रकृतिः प्रत्ययार्थश्चानुवर्तत एव । लस्येदं विशेषणं सेति प्रथमान्तादर्थवाचितः योद्धबाचिनपचास्पति पष्ठ्यर्षे मुझेऽभिधेये यथाविहितं प्रत्ययो भवति । अर्थ: प्रयोजनं प्रवृत्तिमा फलम्, ततः गुभनार्थः प्रयोजन मध्य सौभदं गुदम् । सौतार मुखम् । अत्र सुभद्रादिशब्दस्तरप्राप्तौ वरांत इसि प्रयोजनम् । यो :-विद्याधरा योदारोऽस्य "युद्धस्येति वैद्याधरं युद्धम् । युद्ध पति किम् ? सुभद्रा प्रयोजनमस्य दानस्य । अर्थयोदम्य इति किम् ? सुभद्राक्षका:य युसस्य । . भावचमोऽस्यां गः । / 2 / 4 / 217 // भावे यो घम् तदन्तात् प्रधान्तिआ मिति सप्तम्प) स्त्रीलिङ्गो पप्रत्ययो भवति । दण्डाघातास्यां तिमो दारापाता तिथि:| मुगलपाताऽस्या भूमौ मोसलपाता भूमिः । भावग्रहणं किम् ? प्राकारोऽस्याम् । प्रासादोऽस्याम् । घन इति विम् ? दण्डपातन मस्याम् । मुसलपातनमस्याम् । स्त्रोलिङ्गपहणादिह न मयति । "दण्ड पानो सिमग दिसे । मुसलपाताऽस्मिन् दिय से । श्यैनम्पातातेलम्पाते ॥ 2 / 4 / 218 / / श्यनम्पाता ते लता इति श्येनदस्य तिलशब्दस्य च प्रत्ययपरे ऽवादशब्दे परतो ममागी निपात्य्ते|"प्र्त्युप्स्तु पगब सिद्ध्ः। श्येनपातस्यां वर्तते य्न्म्माता। तिलपातास्यां वर्तते लम्बा । प्रहरणात् क्रीडायां गः । / 2 / 21 / / पहियते येन तत् हिरणम्, तदाचिन: प्रथमान्तादस्यामिति सप्तम्बधं को डायणप्रत्ययो भ्व्ति। "दाउ: प्रहरणमस्या की राया दान्न्द्दा|shriisstthaa। पादा कोटा प्रहरणादिति -- -- -- --.. ..रित परक0ma0 / 2. घायस्यम् k0m0|3. साय म. भ्यः यथा भ्वे-bh.| है, तथा m.| 6. -मः । जाग्त्:| भा-ma0 17. पदाम्मा म. म. प्रागाय म.1, तिःसा-m। ... -स्य वैद्या-म । 11. द्धम् । भारतं युद्धम् । ma0 / 12, अर्थे योद्धम्य m0|. द्न्न्द्द्पातो-m0| 14, पात ma0 | 15. प्रत्ययस्तु म । 16. दामह-म.1 17. मोटर म. 1 AMU A.
Page #227
--------------------------------------------------------------------------
________________ 226 शाकटायनध्याकरणम् a. 2 पा. 4 सू. 220-127 किम् ? माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम्। भावां इति णः । क्रीडायामित्यर्थान्तरे समूहादिन्दियावन्त नानु । यथापिदितमित्येव विज्ञायत इसी ग्रहणम् । टो रागाके ॥24।22॥ ते येन स रागः कुसुम्भादिः शुबलस्म रूपान्तरोपादानमिद्द "मर्थः । ट इति तृतीयान्ताद्भागवाचिनो" रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कुसुम्भेत कौसुम्भं वस्त्रम् । कोकुमम् । काषायम् । माजिष्टम् । हारिद्रम् । माहाराजतम् । रागादिति किम् ? देवदसेन रक्तम् पाणिना रक्तम् । रागशब्देन प्रसिद्धा एव कुसुम्भदियो रागाः गृह्यन्ते लोह च न भवति । कृष्णेन रक्तम् । पोर्तेन रक्तम् । एते हि वर्णा द्रव्यवृत्तयों न रहगायाः । कापायी गर्दभस्य कर्णी । हारिद्री कुक्कुटस्य पादाविति सादूवाद्भवति । साक्षारोचनाहुण् ॥2।41221॥ लाक्षा रोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तेऽर्थे ण्प्रत्ययो भवति । लक्ष्या रक्तं लाक्षिकम् । रोचनिकं वचम् । शकलकर्दमाद्वा ॥2/4/222॥ शकल कम इत्येतानवीयान्ताभ्यां रागवाचिभ्यां rakteM'rthe प्रत्ययो भवति वा । वालेन रक्तं दाता (शाकल ) 1. कामिकम् । कार्दमम् । नीलपीतकम् ॥ 2/4/223॥ नील पोतक इत्येती हो शब्दो रखतेऽर्थे निपात्येते । नील्या रक्तं नीलं वस्त्रम् । पीतेंग गोतकम् । पीतकेन वा पोलकम् । नीलशब्दात् पतकाकारप्रत्ययः । पीतशब्दाकोणि वृत्यर्थं निपात्यते । पीतं पोतकमिति च कुसुम्भस्य प्रथमनिपते. गुरूदयाद्भाद्युक्तेऽध्दे ॥2:4| 224 ॥ इति वर्तते । गुरुर्बृहस्पतिरुदितो यस्मिन् में नक्षत्रे तारकाविशेषे तद्वाचिनः ट इति तृतीयान्ताद्युक्तं ययाविहितं प्रत्ययो भवति । पुष्येण वृहस्पत्युदयेन युक्तं पो पुष्पेण युक्तं वर्षम् । गौपः संवत्सरः फाल्गुनं वर्धम् । फाल्गुनः संवत्सरः । गुरूदय । दिति किम् ? वर्पम् । अत्र न भवति । भादिति किम् ? वृहस्पत्युदयेन पूर्वरात्रेण युक्तं वर्पम् । शब्द इति किम् ? मासे दिवसे व न भवति । चन्द्रोपेताका ॥2।4। 224॥ ट इत्यनुवर्तते । चन्द्रेण यदुपेतं दक्षयं तद्वाचिष्ट इति तृतीयान्ताद् युक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेयुक्त फालो भवति । पुष्येण चन्द्रोपेतेन युक्तमहः पोषमहः । पौषी रात्रिः । पौपाऽहोरात्रः । पौषः कालः । माघमहः । माघी रात्री । माघोऽहोरात्रः । भाघः कालः । चोपेतादिति किम् ? शुकोपेन पुष्येण युक्तः कालः काल इति किम् ? चन्द्रोपेन पुष्येण युक्तो ग्रहः । 5 लुगप्रयुक्ते ॥2।4।226॥ चन्द्रपेता काल iti con pratyayo vihitastasya lugbhavatya prayukte na cettasya कालस्य वाचकः कालशब्दोऽन्यः प्रयुज्येत । "पावसमवनीयात् । मासु पललोदनम् । यद्य मुध्यः । कृत्तिकाः । दिवाकृतिः । रात्रो रोहिया अप्रयुक्त इति किम् ? पोषम 1 गोपो रात्रिः । पौषोऽहोरात्रः । पौपः कालः 1 इन्द्राच्छः ॥2।41227 ॥ यं तद् इन्द्रा इति तृतीयान्ताद् युवते भयति । सधाऽनुरायाशिषः रागानुगोगराधाराणी विष्णु काले पत्यो तिव्य 1. विधान - bha0 1 जोश- bha0 / 1. राज्य 2. "रागोऽमात्यये गाना सेचनादिषु" ma0 Ti0 / 3. वर्णान्तम0 / 2. मायविशेषवाचि ma0 / 6 मीली ga0 ॥ .-fir 1 सयुक्तः स चेदन्दो वर्ष संवत्सरः स्यात् पुण्य-ma0 धुतेऽर्थः ma0 / 9. धेन्वन हस्य जुबाहोरात्रेत्यादिना निपातः । ma0 Ti0 / 10. सैरेयं पायसं प्रोनं परमानं पायसम् इत्यभिधानम् । ka0 ma0 Ti0 | 11 चूर्णमटिं0 /
Page #228
--------------------------------------------------------------------------
________________ ma 2 pA.4 mU. 228-233 / amoghatisahitam 12. 'पुनर्यसबीयग् महः । अय तिपयुनय पोयम् । पलुगप्रमुफ्त इति श्लपः । चन्द्रापे तात् काल कामगि कास्यैव प न छप्प तथा पासो तदननार किया । अन्यथा हि छापरात् हित्। श्रयणाश्वत्थानाम्नः । / 2 / 4 / 228|| चन्द्रोपेनक्षत्रवाधिनः श्रवणशम्दादश्वत्यशम्दाच्च 4 इति तृतीयान्ताद चुक्ते काले कारप्रत्ययो जोगवादो भवति नाम्नि । प्रत्ययान्त चेत्कस्पचित् कालविशेषस्य नाम भवति । श्रवणा राषिः । पक्षणा पौर्न्न्मासी। श्रवणी महतः । अवस्था रात्रिः। अश्वत्था पौर्न्न्मासी। अश्वत्थो मुहूर्तः । सत्यपि योगे कालमात्रे वृत्वभावान्नामत्यम् । नाम्नौति किम् ? श्रावणमहः । श्रावणी रात्रिः । आस्वत्थ महः । आश्चत्यो रात्रिः। दृष्टे साम्नि राह॥ 8 इति नाम्नोति घ वर्तते । दृष्ट "इत्यप्रत्ययाय । साम्नीति "विशेषगम् । ट इति तृतीयान्ताद दृष्टे साम्नि ययाविहितं प्रत्ययो भवति । "साम्नि प्रत्ययान्तं चेत्साम्नो नाम भवत् । कुन्चेन' दृष्टं क्रोचं साम । मापूरम् । तैत्तिरम् । यासिष्ठम् । वैश्वामित्रम् । मापीयवम् । कालेयम् । आग्नेयम् । एवं नामानि नामानि । गोत्रादैवत् ॥ 2.4 / 230॥ गोपवाचिनन्द इति तोयान्ताद् दण्टे साम्नि मञ्जयत् प्रत्ययो भवति । यथा तस्यायगड इत्या स्व प्रत्ययो भवति । तमामात्यर्थः 1 औपगवन हे औषगवई साम । कापटवकम् । वाहनवफम् । माम् रामाशा मामा कामदेवशासानान्ताद दृष्टे साम्नि यप्रत्ययो निपात्यते । बामदेवन दृष्टं वामदेवयं साम्। जाते वाण द्विद्विआ ॥ 24aa232 / / दाटे साम्नि नव जात इत्पस्मिआचार्थे योऽप्रत्ययो द्विस्त्सर्गतः प्राप्तोऽयवादेन बाधितः पुनविधीयते स हिता भवति । उशनसा दृष्टं साम औशनम् । औशगमम् । शतभिपनि जातः शतभिषः । "शानियनः । तिरिति किम् ? हिमयति जातः हमवतः । जातेऽण् विशेषणम् । म सामयणोऽसम्भवात् । इ छन्ने रथे । / 2241233॥ ट इति वर्तते । छन्न इति प्रत्ययान्तो रथ इति तद्विशेषणम् । ट इति तृतीमागतात् उसे रये यथाविहित प्रत्यया भवति वस्त्रेण छत्रापास्त्रो रवः । काम्बलः । चार्मणः । पेन चर्मणा tpH। यात्रः । रय इति कि ? वस्त्रेण छन्नः काय्ः। समन्तादेहितं व्याप्तम् । तेनेह न भवतिपुनः परिवृतो रथः । - पाण्डकम्बली |4234 ॥ पाण्डुकम्वलोति पाण्डुकम्बल शब्दात्ततीया-ताच्छाने rathe in प्रत्ययोऽणोशवादी निमात्यते । दुकाबलेन छन्नः पाण्डुकम्मली रयः । तत्रोद्धृतममत्रेभ्यः ॥रारा235॥ तति सप्तम्यन्तादमश्वाचिन उद्धृतमियस्मिन्नर्थ यथाविहित प्रत्ययो गवति । शरावतः शाराय: ओदाः । मालेकः । "खापरः । अमत्रैम्प इति किम् ? पाणबुन मोदनः । बहुवचन विशेगार्थम् । ... स्थपिडले शते व्रती ॥राधा-36॥ स्थग मुलशब्दात् सप्तम्यन्ताच्छन त्यस्मिनये यथाविहित प्रहायो भवति । योऽशो दोसरा चेद अहो तत्र शप" न भवत्यन्यत्र शयनानिवृत इत्यर्थः । स्याइल एसेते स्थाखिलो भिक्षः । तोनि किस्यपिडले ते साल: / 1. तदन्तरं . मः । 2. क्रियम क. m0|3, र्यानास्म्य्ःक्0m0| 4, नीति चव-क. ma0 / 5. इति प्रत्ययार्थः क. म्ः। 6. सद्विशंपणम् फ. R. | 7. नानिक. म.1 E. वेदविशेषस्य ka0 म. Ti0 | 1. ऋषिणा क. म. Ti0 / 10. शातमिषः क. m0| 11, तेऽणेत्र वि-20 म । 12. प्रत्यया ka0 m0| 13. -जो रयः था-क. म. 15, मल्हः पाने प्रतापिनि काम. टि. / .35, कापरः ka0 / कपरः स्याकपार च shtrbhedkaahyoH| सपरस्तस्कर धूत भिक्षापात्रकपालयोः । क. म. टि. 16. शयननती ka0 m0| /
Page #229
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [ a. 2 पा. 4 सू. 227-236 संस्कृते भक्षे ॥2॥4।23॥ तथेति वर्तते । संस्कृत इति प्रत्ययार्थः । तस्य विशेषणं भक्ष इति । तत्रेति सप्तम्यन्तात्संस्कृते भो मथाविहितं प्रत्ययो भ उपधान का। आईस अष्ट्रः अपूपाः । कैलासा: / ' पाया । भक्ष इति किम् ? कनके संस्कृतो मालागुणः । शुल्योक्यौ रेपदाधिकोदरित्कौदश्वितम् ॥2।4। 238 ॥ शूल्यादयः शब्दा निपात्यन्त संस्कृते भो । शून्योति लोखाभ्यां यो निपात्यते । झूले संस्कृतं सूत्यं मांसम् उपायां संस्कृतम् उक्थम् । उखा स्थाली । मीरा । धीरे संस्कृतं क्षैरेयम् । क्षंरेची वागूः । दधिकेति ष्टणु । दधिन संस्कृतं दाधिकम् । औदद्दियेत्कौदक्ष्यितेति सददिवत्तष्णु वा । उदश्थिति संस्कृतम् अदश्विकम् । मदश्वितम् । कचित् ॥23॥ त्योऽन्यत्राप्यर्थे कचिद् यथाविहितं प्रत्ययो भवति । चक्षुपा गृह्यत इति चाक्षुपं रूपम् । श्रावणः शब्द: दानं स्पार्जनं द्रव्यम् । रासनो रसः दुपदि पृष्टा दादा: " रावतवः । उलूखले क्षुण्णो यावक भीलूखली आवो रथ: / चतुभिरुह्यते चातुरं 3 अश्रुह्य कदम् । चतुर्ददयां श्यते रक्षः चातुर्ददां रक्षः । 228 इति श्रुतके वलिदेशीयाचार्य शाकटायनस्य कृत शब्दानुशासने वृत्तां द्वितीयस्याध्यायस्य चतुर्थः पादः समासोऽध्यायश्च द्वितीयः ॥ 214 ॥ तृतीयोऽध्यायः [ प्रथमः पादः ] नादिराष्ट्र दूरोत्तराढत्या ॥ 11 ॥ जितादिति वर्तते । प्राजिताय । तेषु नद्यादिभ्यः राष्ट्र दूर उत्तर इत्यच यथासंख्यं दम् एत्य आह इत्येते प्रत्यया भवन्ति । क्षणाद्यपवादाः । नद्यादेर्दण् । नद्यां जातो भयो वा नादेयः । माहेयः । राष्ट्राद्धः । राष्ट्रियः । दूरादेत्यः । दूरेत्यः । उत्तरा दाहम् । श्रत्तराहः । औत्तराहा स्त्री। ओत्त राहोत्योस राहेत्यणि प्रकरणभेदेन वक्ष्यमाणेष्वर्थेषु विधानाद् गतेष्वणादय भति । नदीनां समूहो नादिकम् । राष्ट्रस्यापत्यं राष्ट्रिः । नदी, मही, वाराणसी, श्रास्ति, कौशाम्बी, गोदाम्बी, बनवासी कार्यपैठी, खादिरों, पूर्वनगरा, पात्रा, माया, माल्दा, दार्वा, सनकी इति मद्यादिः । पारावारावारपारेभ्यः नः ॥3।112 ॥ नार अवार पारावर अवारपार इत्येतेभ्यः प्राजितीये माणे कृताद्यर्थे खन भव । पारीणः । प्रावारोणः ( मवारीणः ) / पारावारोणः । अवारपारीणः । पारावाराच्च पारावाराच्चेत्येक रोपात् संघातस्य विगृहीतयोश्च ग्रहणम् । आमचित्र ॥ 3।1।2 ॥ प्राज् इत्येतौ प्रत्ययो भवतः प्रतियेताच ग्रामीणः I "साणा गाशकारी बाजार बद्धित इति भावप्रतिषेधार्थः । 1. सतो गुणस्य गुणान्तराधानं संस्कार ka0 ma0 di0 / 2. सिङ्गानुशासनम् । ka0ma0दि इति नामस्थूल kilaasmdhygt। uSNAmUjJAn समाय मक्ष यध्यति भाव: / इत्युत्तरपुरा 0 Ti0 4 पत्रेषु वर्णेषु संस्कृताः ka0ma0di0 5. फांद freesodasthitam ka0 ma0 di0 6. दुःस्वकौस्थिति उदस्थित उदस्त्रि स्विस्वि ka0 ma0 / -. FrET: 50 भः । चक्षुप्या विम्बिका लिपि च सक्तवः ka0 ma0 Ti0 / बलकुल्माष याचके सोयपणिका ॥ इति वैज0 ka0ma0Da0 | 10. हीत्युक्तराहे भवेत्यणि प्रक-ka0 ma0 | 11, काशढोके 1 कापरी ma0 / 116 पूर्वनगर ma0 / 12 सेनकी ka0 ma0 / 14. ग्रामीणस्तु ग्रामभये प्राम्यप्रामंयकावपि इत्यभिधानम् ka0 ma0 di0 / 15. योषितां निष्क्रमाला निलयै परिष्कृताः । पश्यन्त्योऽस्य मनोजदुर्भागाः क्षिती: ( ति ) 0 म टि. | 9. यात्र ग्राम्यः । n yydy
Page #230
--------------------------------------------------------------------------
________________ Main ma. 3 pA. 1 mU. 4-10] अमोघवृत्तिसहितम् कन्यादेश्च ढका 24 / / फत्रि स्पेवमादिभ्यो ग्रामशब्दाच प्राग्जितीये कृतादावर्षे व प्रथमो भवति / यायमाः / पौडकरेयक: / प्रामात पामेय्क्ः। एवं (1) प्रामसदस्य भव्य भवति / जत्रि, पुष्कर, पुष्कल, जम्बि, कुण्डिना, नगर, महिष्मतो, धर्मती इति कम्पादिः1 नगरशब्दो महिष्मत्यादिसाहचर्चात् संज्ञा हकलमुत्पादयति / अन्योऽणमेद / कुण्डयाया यलुक च // 311 / 5 / / कुण्ड्याशब्दात सादावणे ढका प्रत्ययो भवति यकारस्य प लुग्मवति / 'कुण्डयायां भवः कोण्डेयकः / कोण्डेयक इति निपातनासिद्ध लक्षणवचनादन्येषामपि ढकम् यलुक् व विज्ञायते / तेन कुण्ड्या कोण्डेयकः 1 कुण्या कोन्नेय्क्ः। 'जन्य--ओनयकः / भण्डमा-भाण्डेयकः / ग्रामकुण्डया---ग्रामकोण्डेयकः / तृण्या-ताणेकः / वया-बानेयकः / बल्या-वालेयकः / वुल्या-- योलेयत्रः / मुल्या-मौलेयक इति / कुल्क्स्सिनीवाच्छ्चास्य्ल्द्वारे॥shshksskl कुक्षि नोया इत्येतेम्पो यथासंख्यं श्यास्पलष्ट्रार विशिष्ट प्राजितीय कृताद्यर्थ ढकन् प्रत्ययो भवति / अणोऽआवादः / फुले शुदायये जातो भयो वा कोलेय कः श्या / कोलोन्मः / कुक्षि-कौक्षेयकोसिः / यः 'कुंकु कुक्षि निजीणे नायसा कृतः / कोक्षोऽन्यः मोवा-- ग्रेवेयकोइलवारः / नेदोऽन्यः / / दक्षिणापश्चात्पुरसस्त्यण // 3 // 17 // दक्षिणा पश्चात् पुरस् इत्येतेभ्यः प्रारिजतोये कृतारार्थे त्यप्रत्ययो भवति / दाक्षिणात्यः / पावत्यः 1 पौर्स्त्य्ः। पचात्पुरमाशब्दसाहचर्याद् दक्षिणा इति दिग्य' था गुह्मते / तेनेह न भवति-दक्षिणापि जुहोति / म dkssinnaashdopyaadivvnH| केहामातखात्यय // 3.11 // "पयाम्पित्तत्रययान्तंम्पच 'प्राजिसीयर्थ स्यन् भवति / पवत्यः / इहत्यः / अमात्यः / त्त्स्त्य्ः। यतस्त्यः / त्स्य्ः। यत्रत्यः / वहति विस्पाः / चकार: - त्यापदाद्यत इति त्व-त्यचोः सामान्य्ग्र्ह्न्नाय्ः। नित्यमिति नित्यं प्रतिनाऽल्प इति निपातनास्सिद्धम् / निसो गते शशा मिस इत्येतस्माद्गतेऽर्थ सम्प्रत्ययो भवति / निर्गतो नियः / निर्गतो - धमादिभ्य इति निचरचण्डालादिः / चैपमोडरश्वसः / / 3 / 1.10 // ऐपमस् ह्यम् इत्र s इत्येतेम्प्रः प्रारिजातीये कृताउथें त्वत्प्रत्ययो वा भवति / ऐषमस्त्यम् / ऐपमस्तनम् / पुस्त्यम् / ह्मस्तनम् / वस्त्यम् / वस्तनम् / शोकस्तिकम् / चूदकप्रागवाक' प्रतीचो य्ः॥3।1।11॥ दिय् उदच् प्राच "भवान् प्रत्यच् इत्येतेभ्यः प्रान्जितीय कृपायर्थ यात्मयो भवति / दिव्यम् / उदीच्यम् / प्राच्यम् / 'भवाच्यम् / प्रतीच्यम् / कालवा चिनस्त्वग्पयात्परस्वासनट् भवति / प्राशनः / कन्यायाष्ठण // 3 / 1 / 12॥ कन्याशब्दात् प्रारिजतीये कृताच थें उपप्रत्ययो भवति / कान्धिकः / वर्णी बुज // 3 / 1 / 13 / / नदसनीपदेशो वस्ताद्वषयार्थवाचिनः कन्थाशब्दात्प्राग्जितीये वृताद्यर्थे जुलप्रपयों भवति / ठणोऽपयादः / कान्यवः / बल्झुर्दिपर्दिकापिश्यात् फट / / 3 / 1 / 24॥ मल्हो उदि पदि "मापिश्य इत्यरोम्यः प्रारिजतोये बुता काट प्रत्यको गनि / "याल्हायनः / बाल्हायनी / ओपिनः / बोर्शयनी / "पार्दायनी / 'कापिश्याकाः / करिनाला 1. कुष्यों भयः कोण्डीयकः क. m। 2. साध्य क. m.| 3. कुस्य कौडेयक क. म्ः। 4. उन्या औन्जयका का म्ः। 5, चुल्या बालेय का क. ma016. काकु-ka0 मा । 7 -प्रीवाकारणं सर्व प्रधेयकमिति स्मृतम् इति वैज-क. म. त्ति। 8. दिगम्य यं क. ma18. दाक्षिणानि कम 10. कैत अमा इत्यते यस्तस्प्रत्ययान्तेभ्यस्त्रप्रत्ययान्तेभ्यश्च प्राम्जिक m0|11.ये कृताद्य त्य-का m0| 12. -पाक क. म्ः। 13. अपाच फै0 ma01 15. अपाच्यम् ka0 m.|1. प्राक्तनम् क म / 16. कापिशी का मा.. याललायन; के. म. 18. पायनः पार्दायनी ka0 m0| 15. कार्पिशायन म्धु। कापिशायनी द्राक्षा फ. म. मुषा स्वादुरसा कल्या मधूली कापिशायनम् इत्यभिधानम् 1 मधम् k0m0त्ति।
Page #231
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [ a. 3 पा. 1 सू. 15- 23 प्राणिनि वा ॥3।1।15॥ र शब्दात् प्राजितीये कृताद्यर्थे प्राणिनि फट्प्रत्ययो भवति वा । राणी गौरावी गोः । प्राणिनीति किम् ? राङ्कवः कम्बलः । मनुष्ये कच्छादिपाठाद्वम् भवति । कच्छादिषु रङ्कः पाठोऽनार्थी बुजश्च स्वादतः प्राणिनि फडणोः बाघकः स्यादिति वा ग्रहणम् । 230 रूष्योत्तरपदादरण्याण्णः ॥ 3।1।16॥ रूप्पोसरपदापादाच्च प्राग्जितीये कृताद्यर्थे प्रत्यमो भवति । वार्करूप्यः । वार्करूप्यादीवरूयः शैत्रिरूप्या । 4. वाः पशवः । वारण्याः सुमनसः । माणि - रूप्यक इति दोर्योपान्त्यलक्षणो कुम् नवति । रूप्यान्तनेणं बहुपूर्व निवृत्त्यर्थम् । दिगादेरनाम्नः 3।1।17॥ दिगादिपदानाम्नः प्राजितोयें कृतादर्थे त्यो भवति । पौर्वशाळः । पौर्वशाला । आपणाला आरशाला । अनम्न इति किम् ? पूर्वेषुकामशमी । अपरेयुकामशमी । पूर्व कर्णगृतिको । अपरकांमृत्तिको । मद्रा ॥21।18॥ मद्रदाद्दिपूर्वास्त्राजितोये मृताद्यर्थे त्यो भवति । पोर्वमद्रः । पीर्वेद्रो ! आपरमद्रः । शापरद्रो । अविधानं को वुञ् वा मा भूदिति । इदमेव लिङ्गम् सुपवर्द्धिदिक्शब्देभ्यो जनपदत्र्पत्यस्य । तेन सुवालकः । शुभमिधः । सर्वपाञ्चालकः । सर्वमागधः । अर्धपाञ्चालकः । * अर्द्धमागधः । पूर्वपाञ्चालकः । पूर्व्भाग्ः। इत्यादिसिद्धम् ॥ उदग्ग्रामाद्यकृतलोम्नः ॥ 16 ॥ प्रग्रामवाचिनः मल्लोमनशब्दात् प्राजितोयें कृताद्यपएण्डल् प्रत्ययो भवति । मातृल्लमः । उदग्ग्रामादिति किम् ? अन्यस्माददेव याकृलोमनः । कृस्टोम इति किम् ? * प्रक्षिणः । गोष्ठी की गोमती शूर सेनवाहीका ॥3॥20॥ गोडो सैको गोमती सुरसेन बाहीक इत्येतेभ्यः प्राजिली कृतार्थ अनुप्रत्ययो भवति । गोष्टकः । गोमतः । शौरसेन बाहोकः । गोष्ठीको म्यां काही कामलक्षणयोः उपिठयोः कोपान्त्यलक्षणस्य च छस्व गोमतीचन्द्रादिलक्षणस्य कुजैः वाहोकशब्दाच्छस्थापवादयम् । शकलार्बुद्वा ॥3।1।22॥ शकलादेवृद्ध यो यत्ययो विहितः तदन्तात् प्राजितीयं कृताद्यर्थं अभवत । छपवादः । शक्लादि गर्भाद्यन्तर्गणः । शंकलस्यापत्यं वृद्ध शाकल्यः, तस्य छात्र : शाफलाः ॥ काण्डाः । बामख्याः । गोकक्षा: 1 नूद्धादिति किम् ? दाकला देवता' अस्म शाकलः, तस्येदं शाकलीयकम् । उत्तरार्थं च नृ " ञः ॥ 3।1।22॥ वृन् विह्नितस्तदन्ताताजितीये कृताद्यर्थेऽञ्प्रत्ययो भवति । छापाः । मास्थापत्यं वृद्धं दाक्षिः । तस्य छात्रा दाक्षाः । व्लाक्षाः । माहकाः । पान्नागाराः । वृद्धादिति किस नितः सोमाभासोत मोयकः । ओनगवरयापत्यं युवा ओर्गादिः । तस्य छात्राओ ग्वाया। पाछाः शाला इलाविगार्टन फणि युनियन भवति न द्रयचः प्राग्भरतेषु ॥3।1123॥ तं प्राच्यां भरतां च वृद्धे वर्तते तस्माद प्रत्ययो न नवदेश । पूर्वण प्राप्तः प्रतिषिध्व । प्रभू - च्ण्कीया। पउस्स्न्नायाः"| शर-कोकीयाः । वाशीयाः । द्र्घन इति किम् ? पानागारः । मान्थरफाः । प्रारभरतेविति किम् ? दाक्षालाक्षाः प्राग्रहणेन भरतग्रहणं नेति भरतम् । T 1.यान्ताय कथम0 2 इदमेवं ka0 ma0 / 3. सुमागधकः 0 0 4. सर्व मागधकः ka0 ma0 / अर्धमागधकः 0 0 6 पूर्वमागधकः ka0 sa0 7 वाही - 0 ma0 / म लागि ka0ma09 - शाकीयम् 0 0 / 10 चैकीयाः ma0 चिह्नस्यापत्यमत in ma0 di0 / 11. pAka /
Page #232
--------------------------------------------------------------------------
________________ a, 3 पा. सू. 24-26 ] भमोधवृत्तिलहितम् भवतष्टाछस् ॥31।24॥ भवत् इत्येतस्मात्प्राग्जितीय कुताय ठण् छस् इस्पती प्रत्ययो भवतः / छापयायः / भवतो भवत्या वा इदं भावरकम् / भावरकी 1 भवदोयम् / सकार: सिद्धलीति पदत्वार्थः / लक्षणप्रतिपदोक्तयोः प्रतिपदोवत गरिमाया सबंदिरन्यस्य भयतः / भावतः / जनपररातोऽकछः // 25 // जन पर राजन इत्येतेयः प्रारिजतीय तायडामप्रत्ययो भवति / जनीयम् / परबोरम् / राजा कोयम् / अकारः पुम्भावार्थः / राज्ञः इदं राजकीयम् / पछे हि पुम्भायो न स्यात् / इह केचित् स्य-देय-हममपीच्छन्ति / स्वकीयम् / देवकीयम् / दोक्छुः ॥shsh26॥ दुसंज्ञकात् प्रारिजतोये कृताद्यर्थे छप्रत्ययो भवति / देवदत्तीयः / जिनदत्तोमः / तदीयः / यदीयः / गायिः / वारसीय: / शालीमः / मालीय; / गोनीयः / भोजकनदीयः / उष्णादिभ्यः कात्तात् ॥312 // 27 // उष्णादिभ्यः परो यः काल शब्दस्तदन्तात्याग्जितीये कृताय छ. प्रत्ययो भवति / उष्णकालीयम् / संत कालीयम् / जम्णादयः शिष्टप्रयोगगम्याः / व्यादिभ्याप्ठपिणठी / / 3 / 12| दि इत्येवमादिभ्यः परो : कालराब्दस्तदन्ताहण णिल इत्येतो प्रत्ययो भवतः प्राजितीयं कृतार्थे / इकारः सच्चारणार्थः / णकार एवोभयत्रापि विदेशोऽनुबन्धः / तत्र स्त्रियां विदोषः / कालिम्ः। कालिको। कालिका / आनुकानिको / आमुकालिका। अइद्ण्कालिकी। ऐवंफालिका / धौम्ताहिकी। धउम्कालिका। कापतकालिको 1 आपकालिका / वे. (को)प्कालिको। कै. (को) प्वालिका। कोस्स्कालियो। क्रोधमालिका / और्वयालिकी / औकालिका / पौर्व्कालिको। गौवालिया यादयः प्र्योग्ग्र्पाः। . काश्यादिवाही करामात् // 3 / 1 / 26 / / दोरिति वर्तते / काशि एवमादिभ्यो वाहीफदेशग्रामवाचिभ्यश्च दुसंज्ञेभ्यः प्राजितीये कृताधर्षे उणिटो प्रत्ययो भवतः / वचनदाद् य्थास्ण्याभाव्ः। काशिकः / kaashikii। vaashikaa| विक्दिकी। पैदिव्॥ वाही क्ग्रामेभ्य्ः-कार्न्त्यिक्ः। कार्त्विकी। कारन्तपिका / shaaliv। शाकलिकी / शाकलिका मान्यनिकः" / मान्थ्निको। मान्यनिका / भारात्कः / बाराको / / आरार्का। कास्तिरिकः / कास्तिरिकी। कास्तिरिका / संपुरिकः / स्ण्प्रिकी। संपुरिका / स्कौनपरिकः / स्कोनरिकी / स्कोनारिका / नायिका' / वास्तु कः / वातानप्रस्थकः / नान्दोपुस्क: / कोजुटी वह क: / दाशरूप्यक: / इति परत्वादावणी" / सौमुकीय इत्यत्र छोऽपवादः / कथं मौजीयम? मोजं नाम बाहीकारधिन्यवीयो न वाहीकामः / दश द्वादन वा नामा विशिष्टसन्निवशाय स्थाना मौजनामन (क) नामः राष्ट्र बेत्ययो / दोरिति किम् ? रेववत्त वाहोकग्रामः-तफ जातः देवदत्तः / देवदत्तशब्दस्य काश्यादिषु पाठः प्रादेशाधः / तत्र हि दुमंज्ञा भवति / ये तु कादयादिश्च त एव ते पाटसामथ्र्यानुगति काशिशब्दश्चेदिसाहचर्याचन पदे वतंगान इति न इमो प्रत्यावुत्लादयति / अन्यत्र का शौयाशावाः / एवं देवस्तीमाः / नाम रति परिमायभाया / गिटयोति हिरण्यकणोति केपाश्चिदेतायतो प्रकृतिः / हरण्य-" करणिको / हरण्यकरणिकाः / ह्र्प्य्वार्न्निका। अपर हिरण्य ति प्र्कृतिः। करणीति'' प्रत्ययाविशेषण / हरण्यकः / हैरण्यगा / हैरण्यया / पश्यादिकरणमुच्यते (?) याशि, वैदि, देवत', सोयति', सांवाह, 1.अणेब मानि2. जातेश्च प्यादिति पुम्भावः R.Ti / 3. मोजकीयः क. म्ः। 4. भययापि चिदे ka0 bha015. अच कालिकी। अध्य्कालिका। ka0 m0| 6. याथासङ्ख्याभावः क. m0| 7. वैदिकः / वैदिकी / वैदिका / क म / 8. मान्दविकः / मान्दविकी / मान्दविका क. म. ! 1.नापिता क म. 110, नान्दीपुरकः क. ma0 / 11. युभी ka0 m0| 12, मौनं नाम नामी ग्रामना प्रामो राष्ट्र का g। 13.3 नाम पाही-फ. m0| 14. -दिप्वुद e-ka0 ma0 / 15, यजिनपदे वर्त-ka0 bh0| 16. इना ka0 bha0 / 1.. -योनास्तीत्येके फै0 m0| 18. हिरण्यकणेनि ka0 ma0 / 17. हरण्यकरणी कम.! 20. अपरेषाम् काम्..|:21. करण इति ka0 m0|22. ह्र्ग्यिकी। हरपियका g0| 23. वेदि.म. 24. देवदच k0m0|25. सांयाति कमः /
Page #233
--------------------------------------------------------------------------
________________ 212 शाकटायनम्याकरणम् [भ. 3 पा. स. 30-10 अच्युत, मोदन, 6व, मुलाल, हस्तिकव्याके' नाम, { ? ) हिरण्यकरप्य, अरिन्दम, सर्वभिव', सिन्धुमित्र, दामित्र', छापामित्र, दाआयापतान", मौगान, तारजि. युवराज, पराल, देवराज इप्ति kaashyaadi। वोशीनरग्रामात् // 31 // 30 // उशीनरेषु जनपदेषु यो ग्रामो दुसेजस्तस्मात्प्रान्जितीये कृताधर्षे उणिठी प्रत्ययो भवतः / आह्वाजालिकः / आह्वाजासिकी। आह्वाजालिका / आवाजालीयाः / सौदर्शनिकः / सौदर्शनिको / सौदर्शमिका / सौदर्शनीयः / वृजिमद्रादेशात्कः / / 3 / 1 // 31 // जिमशब्दाभ्यां देशवाचियां प्रारिजतीये कृताद्यर्थे कप्रत्ययो भवति / राष्ट्रघुणोऽपवादः / वृजिकः / मद्रकः 1 सुसीदवशन्देम्मो जनपदस्य प्रत्ययो भवति / तत्र मद्रादिक पूर्यपदात् मद्रादनित्यविहितः / शेषपूर्वपदादमं भवति / सुमद्रकः / सर्वमद्रफ: / अमदकः / देशादिति किम् ? मनुष्यवृत्तः / घार्जः / माद्रः / भोष्टण // 31 // 32 / उवन्तिआद् देशवाचिनः प्राजितीये कृताद्यर्थे ठणप्रत्यो भवति / अणपदादः / परत्वाच्छाष्णि ठानपि बाधते / शबरजम्बू-शायरजाम्बुकः / निषाहकधु-नेपाहककः / दाक्षि-दाक्षिकर्षकः / प्लाक्षिक-प्लाक्षिम (कः / नापितवास्तु वाहीकग्नामः / तत्र भव: नापितास्तुकः / यः प्राग्रामस्तस्मादुत्सरेण भवति / श्रावीतगायकः / मलवकः / इति परत्वादुन , ऐक्ष्वाक इत्यण् / ओरिति किम् ? देवदत्तः / देशादिति किम् ? पटोछाशः पाटवाः / ठणग्रहणं गिनिवृत्त्यर्थम् / ' दोरेव प्राचः / / 3 / 1133 // शरेवत्या नद्याः प्राच्या दिशि देशः प्रादेशः / तद्वाचिन अवन्तिआ दुसंशकादेव प्रापिजतीये कृताद्यर्थे उण्प्रत्ययो भवति / आठकजम्बु-आढकजम्बुक: / नापितवास्तु-नापितयास्तुकः / पूर्वण सिद्ध नियमाई वचनम् / इह न भति, मल्लवास्तु प्राग्रामः, सन्न जातः 'माल्लयास्तुवः / एवकार इधनियमार्थः, दोः प्राचः एवेति मा भूत् / ईरोपान्त्याद्वा // 31 // 34 / / दोर्देशादिति वर्तते / प्राच इति / "ईकाराटेफान्ताच्च प्राग्देशवाचिनो दुसंज्ञकाटुञ् प्रत्ययो भवति / कासन्दी-कामन्दक: / माफन्दो-मामन्दकः / रोपान्त्यात्-पालिपुत्र कः / ऐकचक्रकः / प्राच इति किम् ? दान्तामित्रीयम् / . प्रस्थपुरवहान्तयोपान्त्यधम्चनः // 3 // 1 // 35 // दोदेशादिति वर्तते / प्रस्थ पुर बाह (?) इत्यद. मन्ताद यकारीपाश्यानत्ववाघिनश्च देशवाचिनो बुझात प्रास्जितोये. कृतार्थे प्रत्ययो प्रवति / धन्वति मरदेश उच्यते / प्रस्थान्तात्-मालाप्रस्थकः / शाणा प्र्स्थ्क्ः। सामिप्रस्थकः / पुरान्तास्-कार्तीपुरकः हासिमपुरकः / वहातात-पैलुवाकः / फाल्गुनीवहकः / फोक्कुत्तोव्ह्क्ः। योपान्यात-साझापयकः / काम्पिल्यकः / मान्निक्प्य्क्ः। "आगीतमायकः / धन्वन:-पारधन्वकः / आपारेषन्वकः / ऐरावतकः / पुरग्रहणमप्रागर्थ प्राचो हि रोपान्त्यादित्य सिद्धम् / .::. राष्ट्रभ्यः // 3 // 1 // 36 // राष्ट्रेभ्यो देशेभ्यो दुशके म्य: प्राग्जितीये कृताधर्षे पुत्र प्रत्ययो भवति / माभिसारकः / आदर्शक: 1 औपृष्टकः / श्यामायनकः / बहुवचन प्रकृतिबहत्व द्योतयदपवादविषयेऽपि प्रापणार्थम् / "अभिसारागर्तकः / अत्र गर्वोत्तरपदरक्षणः छ: प्राप्नोति / राष्ट्रसमुदायो न राष्ट्रग्रहणेन गृह्यते इतोह न भवति / काशिकोशलीयाः / 1. हस्तिक के नाम कर मा। 2. सबमित्र pha0 m0|3. छागमित्र क. m.| 4, कौवावतान ka. m0| 5.-mI vA sb-k0m0| 6. yuno'pa- ma. .. kapya ka. ma. 8. कर्यः क. m.| 1. प्यः pha0 m0|10-shraavsyaa. म. 11. यस्तयः कम । 2. इकारायाफोपानन्याय ka0ma0 13, शीणाप्रस्थकक0ma014. -कः / नान्दीपुरकः क्म्ः। 15. -कः / दासरूप्यका था-क. मः / 1.6 आबीतमाणषक: ka0 ma0 | 17. चुमप्रकृति k0m0|10. भामिलारक: ka0ma0 /
Page #234
--------------------------------------------------------------------------
________________ thapa pA. 1 sU. 30-43] amoghasisahitam 235 यविषयेभ्यः // 3 / 1 / 37 // दारिति निवृत्तम् 1 अतः परं सामान्येन विधानम् / राष्ट्रेम्पो देशेम्पो बहुविषयेभ्यः प्रारिजतीये कृताद्यर्थे बुभत्ययो भवति / अयाचपवादः / अङ्गए जातः माङ्गकः / बापु यादकः / वायुदाबंधाः / काम्बले काम्पलक: जिन्हिआ न्हवकः / अजमोठेपु आजमीढकः / अजक्रन्देषु आजनन्दकः / कालरंप कारजरकः / वैकलिशेषु वैकुलिशकः / विषयग्रहणमन्यत्र भावार्थम् / वर्तनी च वर्तनी च वर्तनी च इतन्यः / तत्र जातो वर्तनः / bahuvacanamapavAdaviSa'pi प्रापणाधम् / गर्तकः / अवध वचनम् / दोस्तु पूर्वेणैव सिद्ध्म्। .. .. धूमादिक्च्छाग्निव्क्त्र्व्तोत्त्र्प्दात् // 331138 देशादित्येव वर्तते / धूमादिभ्यः कच्छ अनि वक्त्र वर्त इत्येतदुत्तरपदेयश्च देशवाचिम्पः प्रारिजतीये कृताद्यर्थे युजप्रत्ययो भवति / अणायसवादः / घोरकः / पाण्डक: ! फन्छ-भारकच्छक: 1 ppplkcchkH। agni-काण्डाग्नकः / भु नाग्नकः / वमत्र-ऐन्दुवाकः / 4-बालवर्तकः / चाकवतंक: उत्तरपदभ्रहणं पहपूर्णिम् / ईपदसमाप्तः कच्छ: बहकन्छो देश: / ततो वन न भवति / धम, पण्ड, शादन, बार्जनाव, दण्डायनस्थली, मानस्थलो, घोषस्थलो, राजगृह, सत्रासाह, भद्रपुल, अपुल, दयाहाच, 'आहाच, सरफोय, वर्षद, गर्त, बज्म', विनाय, हिमकान्त, विदेह, आनतं, बाधूर, पारय, घोष, पष्प, वणीय, बल्ली, आराज्ञो, धार्तराज्ञी, अबया, तोर्थ, कुक्षी, अतरीय", मण, उज्जयिनी, यक्षिणा", साकेत इति भूमादि॥ दण्डायनस्थलीत्यादौनामिकासन्तानां पाठोऽप्रागर्थः / विदे। हानयो राष्ट्र बुब् सिद्धः सामथ्यदिदेशार्थः पाठः / विदेहानामानानां च क्षत्रियाणां स्वं पैदेहरम्, आनत. कम् / पारं याद्ये पात्पाद बुश सिद्ध आदेशार्थः पाठः / परेरपत्यं पारेयस्तस्य स्वं पारेयकम् / - सौवीरेषु कुलात् // 31 // 36 // सोबोरदेशवाचिनः "कुलशब्दात् प्राजितोय वृताद्यये वुअत्ययो भवति / कोलकः सोचउरे / कोलोऽन्यत्र / / समुद्रान्मृनायोः / / 3 / 1140॥ समुद्रशम्माद्देशवाचिनः प्राग्जितीये कृताद्यर्थे बुञ्प्रत्ययो भवति स चेना मनुष्यो नोर्वा भवति / सामुद्र को मनुष्यः / सामुद्रिका नौ: / नृनायोरिति निम् ? सामुद्र लवणम् / . नगरात कुत्सादादये / / 3 / 1 / 4 / नगरशब्दाद् देशवाचितः प्रागिनतीये कृताद्यर्थे प्रत्ययो भवति प्रत्ययार्थस्य कुत्साय दाक्ष्ये नपुग्दै च गम्यमाने / के नायं मुपित: ? इह नगरे मनुष्येण स भाज्यते / एतनागरके चोरा' हि नागरका भवन्ति / केनेदं चित्रं लिक्षितम् / इह नगरे मनुष्येण स भाव्यते / एतन्नागरका दक्षा हि नागरका भवन्ति / कुत्सादाक्ष्य इति किम् ? नागरः पुरुषः / नाम्नस्तु कन्यादिपाठाइ हनन् प्रत्युदाहतपः / नागरेयकः / पथ्यध्यायन्यायविहारत्रिभेऽरण्यात् / / 3 / 1 / 42॥ अरणपशब्दाशचिनः प्राजितोये कृताद्यर्थं पथ्याद्युपाचौ बुध्रत्ययो भवति / पथि-श्रारण्यक: प्न्थाः। अम्पाय्-आर्न्न्य्कोऽध्याय्ः। न्याये-आरण्यको व्यायः / विहार-जारण्यको बिहार: नरि-आरण्यको ना। i-आरण्यको ह्स्तो। पध्यादाविति किम? आरपाः ममनसः / आरज्या ओण्पप: / गोमये वा ॥31।43॥ अरमाब्दाद्देशवाचिन: प्रारिजतीये कृतार्थ पुत्ररत्ययो भवति वा स चेद् गोमयो भवति / परम्पका गोमयाः / आरपया गोमया: / हस्ति जातो आरथ्या हस्तिनात्यप्यार प्र्योग्मिच्छ्न्ति। मा 30 1.जेत्र के म. / 2. -क्नकः / नन्दुधक्नकः / क. m.| 3. पदण्ड ka0 मा / 4, शशादन ka0 bha0 / ".-6 / भक्षालि / mar3ह-क. m0| 6. क्याहाच ka0 म.! स्ण्स्फीया। य्द्। क. m0| 8. शकुन्ति / बिनाप / हि-ka0 m0| . पल्ली ka0 m0|10, अनरीप ka0 ma0 / 11. दक्षिणापथ क म / 12, फूलात् क. म. 1.13. कुल शब्दात् ka0 ma0 | 15. चौरा क. म. | .
Page #235
--------------------------------------------------------------------------
________________ 234 वारकरायनप्याकरणम् [श्र, 3 पा. . सू. 44-5. कुरुयगन्धरात् ॥ 31 ॥ 4 ॥ कुरुम्परमादाम्यां देशवाचिम्यां प्रापिटतीये मुतारार्थ पुजन रायो गवति वा । कौरवकः । गौरवः । योगन्धरफ: / यौगन्धरः । मुरुयुगन्धरी राष्ट्रशब्दो भुविस्स्यो। तत्र युगघर पनि शुञ् विजोर दि.5 पाद विकल्प्यते । उत्तरो चुन् मनुस्यो नित्यः । कौरवको मनुष्य: / कोरवकमस्य हसितम् । साल्वाद्गोयचाग्वपत्ती ॥ 21 ॥ 45 ॥ साल्व शब्दादेशाचिन: गवि यवाग्वाम्पत्तावपदातो प मनुष्ये कृतार्थ बुश्प्रत्ययो भवति । साल्वको गौ: / साल्वका यवागूः । साल्वको मनुष्यः । गोयवाग्वात्ताविति किम् ? साल्वा श्रीहयः । साल्वः पत्तिः । राष्ट्रेभ्यो बुञ् कच्छादिपाठादणापोद्यते । गोयवागूयहणे बिपर्थम् । अपत्तिग्रहणं नरि नियमार्थम् । नृनृस्थगोह्यं त्तरेण सिद्ध एव घुञ् । एवं च गोमयाग्दोरपत्तो मनुष्पं मनुष्यस्थे साल्वकः । अन्यत्र सारव इति स्पितम् । अयं च विभाग: साल्वाददोरपि विज्ञ्येय्ः। अन्यथा हि गवादियोऽन्यत्र यदि साल्वः सात्वमित्युभवमिष्टं स्यात् गणे सूच' पाठोऽनर्थक: सूत्र एवं दुस्सल्य उपादेय: स्यात् । अपत्तीति कच्छादेगुनस् इत्युपात्तं नृनृस्थं परिग्राहिप्यते न नृपा कच्छादेश्च नृनुस्प इति वा जशब्दः फरिष्यते इति गुस्य रूपर्3हयं न भविष्यति । कच्छादेन्नस्थे ॥4ना वाचा इत्येवमादिभ्यः प्रारिजाती ये कृताद्यर्थे मरि मनुष्ये नृस्थे मनुष्यस्ये घ युजप्रत्ययो भवति । वान्टको मनुरुप:, काछ कमस्य हसितम् । स्मितमीक्षित स्थितम् । काटिका s। शय को मनुष्यः । सैन्धव कमस्य हसितं सिगतमीक्षितम् । सैन्घत्रिका चूडा । कच्छ, सिन्धु, वर्ण', मधुमत, कम्भोज, साल्व, कुस, अनुपण्ड", कश्मीर, त्रिना, अजवाह, फुलूत्तर इति फच्छादिः । कच्छादौ ये भविपया राष्ट्रपब्दास्ते पो कि तनपवाद उत्तरेऽणि तदपवादोऽयं दुन् । वर्मसिन्धुन्यागेपणि पुरोयिकरूप विज्ञापत्य कोपास्याणि करछस्योत्सगियाणि अगरे मागविषयराष्ट्रमाः । कोपान्त्याच्चां । / 2 / 1 / 17 // देवादिदेव वर्तते न नृनस्थ इति । कोपान्त्यात् कच्छादेश्च देशयाचिन: प्राग्निती ये कृताय प्रत्यये प्रत्ययो भवति । त्तोर्म्वाय्ः। कोपात्यात्-प्रापिका जनपदः, तत्र जात जातिका: / भाहिपिकः । आश्मकः । ऐश्वाकः । दच्छादे:-कान्छ: 1 सन्धवः । बाव: / अघाणप्रणं किमर्थम् ? योजन बाधितो न प्राप्नोति तदर्थमिदं स्यात् । स चाणोध न बदं पुनर्थम् । तथा हि बुञ्विधानमनन स्यात् । मतदस्त्यसत्याग्रहणे इक्ष्वाकोएण स्यात् । स हि ततो राष्ट्रवुञा बाधितः । पृथिवीमध्यानिवासान्मध्यमश्चास्य चरणे ॥ 3148 ॥ पृथियोमध्यादेशानिवासीभूताचरणे निवस्तार प्राजितीये कृताद्यर्थे प्रत्ययो भ्व्ति। मपम चास्य पृथिवी मध्यराब्दस्पादेशाः । पृथिवीमध्य निवासस्य चरकस्य माध्यमः चरकः" / प्रय: प्राच्या: / अयं उदीच्याः। यो म्ध्य्माः। निवासादिति किम् ? पोयबीमध्यादागतं माभीयं चरणग । "परिवीमध्यं nivAsI'sya देवदतस्य मध्यमी यो देवदत्तः । सीनिवासादेस्योपरिद कारंपमिह क्रियो खतरार्थम । छः ॥ 3 ॥ 146॥ पवनोग्रपामारनाम्येति वर्ततं चरण निवासादिति । गघि मध्यादेशात प्रायिवसाचनत्यमो भवति । मनापादेशः विधामध्ये जातो भवी वा दिया मध्यमीयः । हादिगोत्तरपदभ्यः ॥ 3 / 1250॥ देशान्ति वर्तते । तद्गलादीनां यथागम्भवं विशेषणम् । नि...- - -- -------- - 1. नृस्थ-क मा। 2. तद्यथ क. m0|3. साहिबका जवान, क. म । 1, -जायादिवे 0 म. .. न सालयपाठी-ka0 ma0 / 6. vAdu'spa-ka0 m0| 7. नृमार्य क. मा । 8. चया कम 10. वणुक0 m। ... कम्योजक. m। 11. अनूपण्ड k0m0| 12. विजायत कलम: ! 13. कुल्लूताः 0 m0|11. वार्णव : के. m0| 15. हि पूर्वकं वु-10 ma0 19. नैनदस्त्य-0ma0 / 17. निवासमूना-ka0 m0|18. मध्यश्चास्य क. म । 19. चरणस्य म्ः। 20. चरम. मा । 21. -यम् । चरण प्रति किम् ! गुथि-ka0ma0 | 22. वा मध्यमीयः कम ।
Page #236
--------------------------------------------------------------------------
________________ म. पा. 1 सु. 51-56] समोघवृतिसहितम् गहाविमो यायोगे देशवानिम्या गतीतरपदेम्यश्व देशवाचिम्प: प्राजितीये कृतार्थे छप्रत्ययो भवति / गणाद्यपयादः / ग्रहोय: / अन्तःस्थोयः / पर्वोत्तरपदात-वायिद्गतीर्थः / गतायः / रोहिद्गीय: / रागाल. गतोयः / अभिसारंगीयः / श्रगर्तक इति बुडा बहुवचनाद्भवति / गह, मन्तःस्थ , सम, विषम, उत्तम, मन, मपंध, शुक्लपक्ष, पूर्वपन, अपरपक्ष, अधाशाख, उत्तमशाख, समानशाख, एकग्राम, एकवृक्ष, एकपलाश, इष्वन, दन्ताम, इश्वनीक, अवस्पन्द, कामप्रस्थ, खादायनी, कारेरणो, मारणी, शशिरी,शौङ्गी, मासुरी, महिंसा, बामियो, व्याय, भोजी, आद्या, अश्वत्थी, औदगाहमानी, औपबिन्दवी, अग्निशर्मा, दशमी, भौति, धाराटकी', वामौकिक्षमनस्वी, उत्तर, अन्तर गखतरा. पाश्चतस. एकता -दति महादयः / गहादिराकृतिगणः / संग मध्यीयः, सोय इत्यादि सिद्धं भवति / . . दोः कन्याफलदनगर ग्रामहदोत्तरपदकखोपान्त्यात् // 31151 // या फाल्द नगर पाम हद इत्येवमुत्तरपदात् ककारोपान्त्यात् सकारोपान्त्याच दुसंज्ञकाद्दे शवाचिनः प्रारिजातीय कृताधर्षे छ्प्र्त्य्य्। भवति / ठपिणठादरपवादः / दाक्षीकन्थीयः / दाक्षाफलदीयः / माह कीफलदोयः / दाक्षीनगरीय: 1 माहको. मगरीयः / दाबीयामीयः / महकोवामीयः / दाक्षीहदीयः / नाहको लदीयः / कोषम्त्यात्-आरोहणकीयः / दोपणकोयः / झाष्टकीयः / पाहणको यः / पालाको यः / aashvtykothH। शात्मलोकीयः / सोसुकीयः / खोपात्यात-कौतिशिलोयः" / गादिशिनीयः / shaayomukhoyH"| दोरिति किम् ? आपिकः / माइपिकः / कटादेः प्राचः // 31:52 // देशवाचिनः कटाः कटपूर्वपद शब्दरूपात् माग्जितीये कृतायर्थे छप्रत्ययो भवति / अणोडाबाद: / कटनगरीमः / कटग्रामोयः / कटघोषोय: / कटपल्वलोयः / पर्णकणाद्भारद्वाजातू / / 3 / 1 // 53 // पर्ण कण इत्येताम्श भारद्वाजदेशवाचि जितीये मृता प्रत्यया गया / ययः / त्व्गीय्:| भारद्वाजादिति किम् ? पाणः / काण: 1 पर्वताचरे // 3 // 1 // 54 // पर्वत" इति शब्दादशवाचिनः प्राजितीय कृताद्यर्थ नरं मनुषो छ त्यो भवति / विकलापबादः / पर्वतीयो मनुष्यः / पर्वतीयो रागा / वा ॥3.2055 / / गर्यतादिति वर्तते / नगर इलि पर्वतात् प्रारिजतो कृतार्थं प्रत्ययो भवति वा / पर्वतीयमुदकम् / पार्वत मुदकम् / पर्वतीयानि फलानि / पार्वतानि फलानि / घेणुकादिभ्यश्च्छण // 31 // 56 // वेणुका इत्येवमादिभ्यः यथायोगे देशवाचिम्पः माईग्जतीये मृतार्थ छण्यत्ययो भवति / वणुकीयः / यकीयः / श्रोत्तरपदीय: / प्रास्योवः / माध्यमकीयः / गुष्मदस्मदोऽखाली वाकबैकस्मिस्तयकममकम् // 1157 / / देशदिति निवृत्त / सुम्याद येतान्या प्रतिसोये कृताध्ययन सभ इत्येतो प्रत्ययो भवतो वा तररान्नियोग च तसार का चादेशो भरति / यदा तु से युष्मदस्मदी एकस्मिन्ने कस्वविशिष्टेऽथे वर्तते तदा तयोर्म पास तबक ममवैत्येतारादेशी गर / प्रत्यय योयधारामा नास्ति बकाभेदात् / योधमाकः / बास्माकः / यीमानः / गास्माकीन: I अम्-ता:| गामयाः / वायकीन / भाम्सीन्। पिछः / दीय्ः। यम. दीमा / स्वधीमः / मोवः / योऽत् // 33258 शाकारिता येताद्य यो भवति / अर्पम् / सादेष्टण् / / 6 / 1155॥ साय: सपूविंशयास् प्रालितोय कृताद्यर्थं ठणप्रत्यया भवति / पोलारा. विमाः / वंजयाविः / आनेयादियः / गौतमादिकः / वादिक्ः। . 1. आगिसारगतक; क. मः / 2. अन्तःस्था ka0 m0| 3. आहिंसी क- ma0 / 4, न्यादिमः / 5. आदाइका का मा / 6. बाट 1 की क. m0| 7. -य्ः। माहकीकन्धायः क, म. / . द्वाप्याय: OM मः / 5. बालाकीयः ka0 ma0150. कौदिशिश्वीयः / मादिशिश्नियः ka0 m0| 11. आयामुखीय; ka0 ma0 | 12. तशया-ka0 मा /
Page #237
--------------------------------------------------------------------------
________________ शाकायनन्याकरणम् [a. 3 पा. सू. 60-65 दिगादेस्तो // 31 // 60 // दिगादेवीत् प्राग्जिती कृताद्यर्थे तो यटणौ प्रत्ययो भवतः / ठणोऽपवादः / पूर्वार्धम् / गोर्यादितम् / दक्षिणायनम् / साक्षिणाभिम् / पश्चाक्षर्षम् / पाश्चानिकम् / प्रामर ट्रस्याणठणी // 3 // 161 / / ग्रामस्य राष्ट्रस्य च यदा' तदेव देशवाची योऽरदस्तदसादिकपूर्वात प्राजिनीय वृत्ताद्यर्थे अण् ठप इत्येतो क्यों भ्व्त्ः। ययणोपवादः / ग्रामस्य राष्ट्रस्य या-पोवतिः / पौद्धिक: वाशिमाः / दादागादिनः / परावराधमोत्तमादेयः / / 3 / 1 / 62 / / पर अबर, अधम उत्तम इत्येवपूदिन्तिआत् प्राजितोये नधिय यत्ययो भवति / ठगोपवादः / राम् / अवरादनम् / अध्माधा। उत्तमाद्धपम् / परावरयोरिषछत्वेऽपि परत्वादयमेव / आदिग्रहण किम् ? पराव राधमोतमानामेव प्रतित्वं विज्ञायते / अन्ताचोऽचसोऽमः // 3 / 2 / 63 / / अन्त अयम् अयम् इत्मतेन्नः प्रारिजातीय बलायर्थेमप्रत्यायो भाति / अन्तम: 1 अबाः / अयमः । अकारादित्यवोधतोरवाजादिलुगम् / समानादिलोकोत्तरपदाध्यात्मादिभ्याउण् // 3 / 1164 // समानामावयवेभ्यः लोकोत्तरपदेभ्यः अध्यात्माविश्व यथायोगं वृतार्थ टगाप्रत्ययो भ्व्ति। समान मामे वृताः भवो या सामानप्रामिकः / सामानशिवाः / .. लोक गुतो भयो या ऐहलौकिकः / पारलौकिकः / सार्वलोकिकाः / अध्यात्म भबमाकारिग काम् / माधिनावपः / सामाशिवाम् / ऐहिरम् / अपत्रिनम् / सोध्यमोहसिनम् / अध्यात्मादयः प्रयोगगम्पतः / ऊवादमदेवान्भक चोर्यस्यैपाम् // 2 // 1 // 65 // ऊध्यशब्दात मोगदे तानिय मायथं ठगाप्रत्ययाति / अरप वाध्यस्य पानाचायगा भगागमा भात / ओम् / अध्य्क्स्सा। बोयाममः / औध्य दैटिकः / वर्षाकालेभ्यः / / 3 / 1 / 66 / / वर्वादासत् कालयिशेवयाचि पश्च शब्दम्य: प्रा[साय कृताय ठणप्रत्ययो भवति / अगापवायः 1 दोनपि परत्यादृयादव ! वापिकः / ऋतोयत्ययः / तदधयवादरपि वैदितभ्यः / पूर्ववापिकः / एवमुरारमामि / कालेपः-मासिकः / अधैमासिकः / निशासहचरितमध्ययनं निशा / प्रदोष सहचरितं प्रापः / तत्र जप श: / प्रायोपिकः / कदम्बपुष्पसहनरितः" कदम्गुष्पम् / ब्रीहिपलालसहचरितः कोहिपलालम् टम देअरुण यादम्पुष्पिकम् / हिपलालिकम् / घानिहलमृत्वा वाचनाम् / साध्यादिन्योऽश्विघाभात् कालविशेषवनिमय विधिविशारत तन बहुध वनं यथा कथश्वित् कालगृत्तिभ्योऽधि प्रापणार्थम् / कालशाच कालादिवालाचिन कालतः / अकालादवि कालार्थात् कालन्य इति यो विधिः / / शरदः कर्मणिशाद sh67॥ गुरच्छदात कारव.विनः प्राजिताय फवाद्यर्थ श्राद्धकर्माण टप्रत्ययो भवति / प्रायनोस्वादः 1 शारकि श्राद्ध कर्म । कर्मणीति किम् ? दार: धाद्ः। श्रयावान् इत्यर्थः / श्राद्ध दात नि ? शारदं विरेचनम् / रोगात वा दारा8|212. 8मार पाल याचिनः प्रारिजौरी साय रोप आग प्रकको माति या। जलवायः / शारदियो संगः / शारदा रोगः / शारदिक आताः। शरद मातरः / रोगाला दलिग ? शारसंधि 1 निशानदोपहेमन्वान् // 31 // AI मदीप मा पा : पाराय: प्रो कृताद्य) उप प्रत्यया bhavati / gitp.pvaad|| नेशकः / नशः / प्रायोपिकः |पादोस्स् / मन्तिकम् / हेमन्ताम् / दिके........ 1. य क 50 / 2. विनायत क. ma0 / 3. सामानदेशिकः क्र्म्ः। 4. मामानिकम् का m0| 5. जनशब्दस्य-va0 bh0|6. -हिकः / अन्येषाम् / नाय-क. म. 15 -गोनिप्रत्यक0 m0| . अंशाहनोरिन्युत्तरादवृद्धिः / इदमे वापकम्, सदययवादेवि भवतीत्यस्य / क. म. tti0| 9. जयी कर म. ... नशिक: क. m0|11. -त: कालः कद-ka0ma0 /
Page #238
--------------------------------------------------------------------------
________________ स. पा.. मू. 70-80] अगोषयसिसहितम् लुतोऽणि // 3 / 1170 म ध्य कालशचितः प्रास्सिईय यूवाद्यहाण FIFA गावात / इमनम् / हगन्तम् / एवयं भवति / स इति किम् ? अन्त्यस्यद लुग विकलो मा भूत / aNIfit fikam ? ठाण मा भूत् / पुराणम् / / 3 / 1572!! 'गुरागामति पुरासदायस्तनट parayayaratasya vA [ Int | पुराणम् / पुरात्न्म्। घसस्तर च / / 3 / 1 / 2 // ववम् इत्येतस्मात् कालवाचिनः प्राजितोये वृत्तायटण प्रत्ययो वा भवति तस्य च ठणस्तडागम: नित्यं भवति / एवमस्य त्ररूप्यम् / शौवस्तिकः / वस्त्यः / दवतनः / पूर्वाल परासात्तनट् ॥32।73 // पूर्वाल पराह इत्येताम्यां कालवाचिम्नां प्राग्जितीचे कृताः तनट प्रत्ययो भवति वा / पूर्वात जातो भवो का पूर्वाह्नेतनः / अपरालेतनः / पूर्वालजयी / पूर्वाहतनः अपरातनः / अथिनि बहुलाधिकारात व्यवस्थितविभाषाविज्ञानाद्वा नास्लुम् भवति / इष्यते च पक्षे ठण / पोलुइकः / आपराहिए / कारो यर्थः / पूर्वानी / पूर्वाल्ल उनी / अपराले तनी / अपराल सनी / सायंचिरंपाले प्रोऽव्ययात् // 3 / 1 / 74] योगविभागाद्वैति निवृत्तम् / सायं चिर प्राने प्रग इत्यतभ्योऽव्ययेभ्यश्च कालवाचियः पारिजातीयं कृतार्थ तनप्रत्ययो भवति नित्यम् / सायन्तनः / प्राहे. उनः / प्रगतमा / वाया1--विवातना / योगातरम् / नमतन्तनम् / पुरस्तनम् / प्रातस्तनम् / prmtnm। सायमिति यम्मकारान्तमपर्य तस्वाधयायित्वंय सिद्धम् / सायदम्पंदं प्रत्यय सन्नियोग(न) रूपान्तरनिवृत्य माना निगमको / चिरगिति चिरसदस्य प्राहे प्रगे इत्कारान्तत्वम् / चिरपरुत्परारेस्त्नः // 17 // विर परुत् परारि इत्येतेयः प्राग्नितोये मृतार्थ कामयको भवति / चिरत्नः / परुरतः / परित्न: 1 एबं चिरसदस्य पूर्व तनद, अयं प स्तः, इसि ढेसप्यम् / स्न्ध्यादेर्न्न्॥176।bh नक्षनं तदेम्पः ऋतुशब्देम्पः सत्यादि कालमाचिदा प्राजितीये वृतार्थप्रत्यको भवति / योऽपवादः 1 पुष्ये जातो भयो वा पोपः / तपः / मौत्रातः / मनुथ्यःप्रेमः / शैशिरः / बासन्तः / रादि:-शायः 1 सान्विवेल: 1 बामावास्यः / एकदेशविकृनस्तानमत्यादमावस्याशब्दादपि भवति / आमाव्स्या। अपरग्रहण स्थातिपौर्णमासीभ्यां बाधनार्थ गधाविहितमित्युच्यमाने दोश्च्छ: प्राप्नोति / सन्ध्या, सन्धिर्वला, अमावस्था, प्रयोदशी, चतुर्दशी, पञ्चदशी, पौर्णमासी, प्रतिरत्, शश्वत इति राहयादिः / अयाश्चरित्पतः शाश्वतिकः इति ठणपि / 13317 // संवत्सरशब्दात कालवाचिन: प्रारतीथे आयर्थ वणि फले चाऽण्प्रत्ययो भवति / सांयत्सरं पर्व । सायरस फलम् / पर्षफल इति विम् ? सरसरिको रोगः / प्रावृप एमयः // 22178॥ प्रावृप इत्येतस्मात् कालवाचिनः प्राग्जिती कृतार्थ एण्यप्रत्ययो भवति / अनियः / प्राति भवः प्रायः / e4 इति मूर्धन्यो णकारोऽतिनिमित्तकः / ऊर्ति प्रावगीति मूर्धन्यार्थः / पयोऽवधिद्वीपातशहा कालाधिकारी निवृत्तः / अन्यधि मधः समुद्रस्तरय समीप वापरतानिनो बोगसम[ प्रागतोय ताप सत्ययो भवति / स्मानार्प्र्ः। / यो मनापः / य्ग्र्प्दास्त्म्। अन्यच्चीति किम् ? डानुनदियो द्वोपस्तम्पाद पम्प को पागः / पारस ह्सित्म्। . पश्चादान्ताग्रादिमः // 3 / 1180 // पश्चात् आदि अन्त न्यः प्राजितीय हता समय भपात 1 हिना / टाकिमः / आता: / अनिमः / / संवत्सरापन 5. लुम्मा भ-ka0 ma0 / 2. पूजापा-ka0 m0| 3. अपराह के sa4, पूनिया क. मः / 5. रजःक. m0| 6. निनिमिराकः क म /
Page #239
--------------------------------------------------------------------------
________________ 238 [ a. 3 पा. 1 सू. 81-62 / श्रानुप्रतीये शाकटायनव्याकरणम् मध्यमः ॥3।11 प्राजितीयं कृताद्य मप्रत्ययो भवति उपयोग ॥shshaakmdhystN वाय इत्ययं प्रत्ययी शति । मापवादः । नात्युत्कृष्टापकृष्टो मध्यमामध्ये वैयाकरण, मध्याः गुणा मध्यापो नाति नातिह्रस्वं मध्यप्रमाणम् । मध्यं काष्ठम् । नातिस्थूलो नाशिकशी मध्यः बायः 1 अवस्थाऽत्रस्थानभिदविवक्षादया (क्षावा) मयस्थाप्रकृत्यर्थः अवस्थाताप्रत्ययार्थ इति मः प्राप्नोतीति वचनम् । स्थामाजिनाच्छु ॥3॥3॥ 'स्थामान्ताज्जिनान्ताच्च परस्य प्राग्जितीये कृताद्यर्थे प्रत्ययस्य लुग्भवति । अश्वत्थाम्नो जातो मत्रो वा अवस्थामा सिहाजिनः । तोटलाजिनः । वृकाजिनः । ङेः कृतव्धकीतसम्भूते ॥3।1।84 ॥ अजादयो दणादयपत्र स्वविशेपसम्बन्धाव्यनुवर्तन्ते । ङेरिति सप्तम्यन्तात्कृत लदधे क्रोत सम्भूते चार्थे यथायोगमणादयो दगादयश्व प्रत्यया भवन्ति । अवक्लुइ रावाप्रमाणावतिरिक्त प्रभाणता चाधेयस्य सम्भूतिः स्रुध्ने कृतः लभः क्रीतः सम्भूतो वा सो एवं माथुरः । नादेयः । राष्ट्रियः । पाशेषः । ङेरिति किम् ? देवतेन कृतः । कृतस्वधक्रोतसम्भूतिरिति किम् ? दायने shete। आराने नास्ते । x kuzale ॥3।15|| birt| pheriti म्यन्तात् कुशले यथाविहितमणादयो उणादयश्व प्रत्यया भवन्ति । स्नुघ्ने कुशलः स्वोधनः । माधुरः नादेयः । राष्ट्रियः ॥ योगविभाग उत्तरार्थः । पथोकः ॥3।16॥ पचिशब्दात्र कुश लेकप्रत्ययो भवति । अगोऽपवादः पथि कुदाल: पथकः । कोमादेः ॥ 3187 ॥ मयमत् इत्येवमादिभ्यः सम्यन्तेभ्यः कुशलेऽर्थे कत्ययो भवति । बोऽपवादः । अश्मनि कुशल: अश्मकः । अशनिकः । आकर्षकः । अरमादयस्तद्विपयायां क्रियायां वर्तमानाः प्रत्यमुत्पादयन्ति । तत्र कुदालार्थ योगात्प्रत्ययान्तरकरण मिकाकारान्तरार्थकम् । अस्मन् अश्मित आकर्ष एसे, पिशाच, पिण्ड, पाद, दाकुति, निचय, जय, नय, हाद, ह्लाद इत्यश्यादिः । , जाते ॥3॥ रिति सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणादयो दादयश्च प्रत्यया भवन्ति । श्रुने जातः सीनः । मायुरः । नादेयः । पारीणः । राष्ट्रियः । रिति किम् ? देवदत्ताज्जातः । जात इति किम् । प्रावृपष्टः ॥3118 ॥ प्रावृष् इत्येतस्मात्तत्र जाते त्यो भवति । वादः प्रावृषि जातः प्रावृप्ः। शरदो बुन्नानि ॥3।10।शरद् इत्येतस्मात जाते त्यो भवति । ऋत्गोऽनादः ॥ नातिप्रकृतित्यश्चेत्कस्यचिन्ताज्ञा भवति । 'शारदा दर्भाः । शारदा मुदा । दर्भविशेवाण गुद्गविशेषाणां केपचाम का उदेशनीति केचिदपेक्षन्ते । सिन्धवप्रकरात्काणो ॥11॥ सिन्धु अपकर इत्येताभ्यां तत्र जातायें नाहिन का अण् इत्येतो प्रत्ययो भरतः । गोःखवाद: फरादीपगिकाणी वचगणेशय नास्ति । ferat snar diegu!" 962421 601447: 1 पूर्वाह्नापराला प्रदोषावस्कराच् ॥3॥2 ॥ पूह अवरोह आर्द्रा मूल प्रदोष अवस्कर इत्येतेभ्वस्तव जाते त्यो भवति । उणादेरपवादः । नाम्ति सज्ञायां पिये । पूर्वाकः 2, 1. नान्ताच्छ्लु --0 ma0 / ताइजि - ka0 ma0 / 3. अस्थानिक0 10 / 4. फुले ka0 ma0 15. कः । त्रुकः ma0 / 6. स्वार्थम् ma0 / 7 अशनि ma0 / 8. शारदादर्मा शाका मुगा ma0 / 2. जातेऽर्थं ma0 / 10 सर्गकायाः ma0 31 सेन्धवः ma0 /
Page #240
--------------------------------------------------------------------------
________________ a.3 पा. सू. 13-101 / अमोघवृत्तिसहितम् 236 अपरालकः / अण्ण तनटोरपवादः / गाईकः / मूलकाः / अत्र भाण: प्रदोषकः / अत्र ठणणोः / अवस्करकः / अत्रौत्सगिकाण: / नाम्नीति किम् ? अनामित यथाप्राप्तं ठणादयो भवन्ति / यकार: सामान्यग्रहणार्थः / वुजविधानमादिकत्येवमर्थम् / पन्थकः // 3 / 63 पन्थकः इति पथिनगदस्य तत्र माले चुन् प्रत्ययः पन्चादेशश्च नाम्नि निपात्यते / .अणोऽपवादः / पथि जातः पथकः / चाश्चामावास्यायाः ॥3॥64 // अमावास्या इत्येतस्मात्तत्र जातेऽथें नानि विषये भकारो वुच्च प्रत्ययो भवतः / ताभ्यां मुरते सम्पाद्यम् / अमावास्यः / ममावास्यकः / आमावास्यः / एकदेशविकृतस्यानम्यत्वादमावस्याया अपि भवति / श्रविष्ठापाढाच्छण च 113 / 1 / 15॥ अविधा पाढा इत्येताम् तत्र जातेऽर्थे नाम्नि विषये पण चाउकारपत्र प्रत्ययो भवतः / खान्नोऽप्वाद्ः। वित्थाः। घनिष्ठा: / ताम् जाप्त: "प्राविष्ठः / श्रावियः / आप्तायोति: आपाः पापः / फल्गुन्याष्टः // 3 / 166 // फल्गुनीशब्दातच जातेऽर्थे नाम्नि विषय टमत्ययो भवति / सागोऽपवादः / फल्गुन्योः जातः पाल्गुनः / फल्गुनो स्त्री / टकारा उयर्थः / पुष्यार्थपुनर्वसुहस्तविशाखाऽनुराधायहुलास्वातेश्मलुक् / / 3 / 1167 // पुष्याम्या पुनर्वसु हस्त विशारणा अनुराधा बहला रवाति इत्येतेभ्यश्च परस्य वाणस्तर जाते नाम्नि सुरमयति / विमाल्पापवादः / दनुचि स्प्रत्ययस्याणि लुक् ! पुष्यात्-पुष्मे जातः पुष्यः / तिव्यः / सिपः 1 पुनर्वस्त्रो:- . पुनर्वसुः / हुस्ने -ताः / विशाल गोनिशारदः / शमधाम अनुराधा / बहलाः कृत्तिकास्तासु जातः बहुलः / स्वाती-स्वातिः। चित्रारेवतीरोहिण्याः स्त्रियाम् // 3 // 18 // चित्रा रेवती रोहिणो इत्येतेभ्यः परस्य खाण: तत्र जात स्त्रियों नामित विषये श्लग भाति / चित्रापां जाता पित्रा माविका / रेवत्यो / रेवती / रोहिणणां रोहिन्नी। रेवतीरोहिणीति रोहिणोरेवत्यौनक्षत्र इति सप्रत्ययपालात इचि स्यौप्रत्ययस्य लग्न भवति / स्पियामिति किमरः / revtH। रोहिणः / घाम्यवसशालात // 3 / 1166॥ प्रविष्टादिभ्पो येऽन्ये नक्षत्रशब्दास्तेभ्यः परस्य खाण: घरसशालपादाच्च परस्योत्यागिकाण: तन जातेऽयं नाम्नि विषये इलाका भवति / अभिजिति जातः अभिजित / प्राभिजितः / अश्श्युजि जात: अश्वयय 1 aashvyujH। शतभिपजि-पातभिषक् / शतभिपजः / वृत्तिकाम् जातः' कृतिकः / कात्तिकः / मुगशिरसि-माशित: / maargshiirssH| वत्मशालात-बत्सशाले वत्मशालापांवा जात: वत्सलः / वात्स शालः / स्थानान्तगोशालसरशालात् / / 3 / 1 / 100|] स्थान शन्दान्ताद मोशालात खरशालाना प्रत्ययस्य सा बास ना नि मा / गोस्थान्ः। अश्यस्याः / गोशालः / पाल: / गोगावभागीयाः / "मोदर्यसमामोदयो ॥3।1101॥'ऽसोद्र्य् समानोदर्य इति तय जात यप्रत्ययान्तौ नित्यते / रामागोदरे जात: ' सादरः / समानोदर्गः / पदो समानस्य भावः / निपातनादभिधेयव्यवस्था / नाम्नीदयधिकागच्न / 1. अत्र म्ः। 2. चुन क्ः|3, -ति । अमावस्यः / अमावस्यकः / आमावस्यः ma0 / 4. प्रविष्टः श्राविष्टाय: म / 5. पाद्ध्यो-m0| 6. भपादः / आपाढीयः m0| 7. सिव्यः म / 8. जातः इति नास्ति म. पुस्तकं / 6. gha parasya prty-m0| 10, saudae ma / 11. saudarya ma / 12. saudarya mana
Page #241
--------------------------------------------------------------------------
________________ 240 शाकटायनम्याकरणम् [a. पा. सू. 102-1" पालारसाधुपुष्प्यत्पच्यमाने ॥3 / 1 / 10 / / उरित्यय / सप्तम्यन्तार कालवियोपवामिनः साम्रो पुण्यात पपपाने नाथ मथाविहित प्रत्ययो भवति / हेमन्ते साधुः हेमन्तः प्राचारः / शिरमनुलेपनम् / वसन्त गुष्यन्ति बासन्यो लाः / प्रेमा: पाटलाः / शरदि पच्यन्ते शारदाः पालयः / प्रेमा यथाः / उप्ते / / 3 / 1 / 103 / / देरिति कालादिति व वर्तते / डेरिति सप्तम्यतात्कालवाधिनः उद्धे पयाविहित प्रत्ययो भवति / शर हप्ताः शारदा ययाः / हेमन्ते हमन्ता यथाः / ग्रोधमे श्रेष्मा शालयः / निदा-दाषा: शालयः / योगभिशाग तरारार्थः / आश्वयुज्या धुन // 32104॥ आश्वयुजोशब्दात सप्सम्पन्ताप्लेऽर्थे पत्र प्रत्ययो भवति / ठणोडपथादः / आश्वयुल्यामुप्ता शाश्वयुजका मापा: / आश्विनीभिश्वन्द्रोपवाभिर्वक्ता पाणमासी आश्वयुजी नी पर्याय' आश्वयुक्शब्दः / / श्रीपमवसन्ताद्वा // 3 / 1105 / / प्रीष्म वसन्त इत्येताम्यां सप्तम्यन्ताम्यामुप्लेऽर्थे नुम्पत्ययो वा' भवति / श्रवणोऽयादः / नमक सस्थम् / पमं सस्यम् / वासन्तर्फ सस्यम् / वासन्तै सस्मम् / देय ऋणे ॥3 / 1 / 106 / / रिति कालादिति प वर्तते / सप्तम्यन्तात् कालवाचिनो देयेऽर्थे यथाविहित प्रत्ययो भवति / यत्तद्देसमृणं चेद् भवति / मासे देवमणं मासिकमणम् / अर्धमासिकम् / सांवत्सरिकम् ऋणम् / मासे गत देवमित्यर्थः / प्रण इति किम् ? मासे देया भिक्षा / स्वाती देयं स्वस्तिवाचनम् / कलाप्पश्यत्ययवबुसोमाव्यासैषमसोऽकः // 20107 कलापिन अश्वत्य यस उमाभ्यास ऐपमस इत्यतभ्यः कालयाचिभ्यस्तन देये ऋणेऽप्रत्ययो भवति / टपणाद्यपवादः / यस्मिन् काले मयूराः केदारा इक्षवो वा कालापिनो भवन्ति स कालस्तत्साहचर्यात कलापो / तत्र देयमगं कलापकम् / मस्मिन् कालेश्वत्था फालन्ति स कालोऽश्वत्थफल सहचरितोऽश्वत्थः / तत्राश्वत्थन् / यस्मिन् काले यवानां बुसं भवति से काल; पवबुसं तत्र यवसकम्. उमा व्यस्यन्ते विक्षिप्यन्ते यस्मिन्काले स काल उमाव्यासस्त्र उमाध्यासकम् / ऐपमोऽस्मिन् संवत्सरे देय मृणमेपकम् / ग्रीष्मावरसमाद् वुञ् / / 3 / 1 / 108 // ग्रोम अबरसमा इस्वेताभ्यां कालवाचिम्यां तक ये ऋगे जनस्पो भवति / ठाणगोपवादः / जिलमाद्यच प्रारैजयंम् / प्रोगमे देगमृणं गूगपकम् / अवरसमायाम् आवर समकम् / संवत्सराग्रहायण्याष्टण च / / 3 / 1 / 106 / संवत्सर आग्रहायणी इत्येताम्पा तत्र देये कुम् टन व प्रत्ययो भवतः / अपठणोरपवादः / संवत्सराद्विफले ऋण प्राप्नोति / संवत्सरे देयमणं सावत्सरिकम् / स यसरकम् / मानहायणि नम् 1 मानहायगकम् / याग्रहणमकृत्या ठश्चेति वचन मण दाधनार्थम् / स्वति मृगे ॥3 / 1 / 110॥ रिति कालादिति च वर्तते / सप्तम्यतात्कालवाचिन: स्वत्वर्थे यषातिहित प्रत्ययो भवति नपचेकागो भवति / निशा भवन्मगा नशिफ: / गो मुग्:| प्रादोपिक्ः। प्रादीपो म्म्ः। मग इति किग् ? निशा रौत्सुन्नाः। प्रभाते रोति शनि: / जयिनि च // 3111111 // रिति कालादिति च वर्तते / जयोऽस्यास्तीति जयी तस्मिश्च सप्तायता फायाचिनो यथाविहिन प्रत्ययो भ्व्ति। निशायां जयो नैशिकः / नैशः / प्रादोविकः / प्रादोप्ः। वासन्तः / वापिकः / बबलमालविषयजयायोगात् निशादिमचरिताध्ययनादिवृत्तमो निशादयः प्रत्ययमुत्पादयन्ति / चकार: कालादित्य नुकगंगार्थः तेनोत्तरमानुवर्तते / 1. ईमतः ma0 / 2. हैमना ma0 / 3. आश्वयुजी m0| 5. योऽश्वयु-म / 5. वा इति म. नास्ति / 6. -तोऽयवस्थम् म 13-दित्यस्यानकर्षणाथी म /
Page #242
--------------------------------------------------------------------------
________________ भ. पा. सू. 112-123 ] अमोघवृत्तिपदिसम् 243 भवे ॥3 / 1 / 112 // रिति वर्तते / सप्तम्पत्ताभवन्य प्रयाविहितं प्रत्ययो भवति / भवतिरत्र सत्तार्थो न नभ्यर्थ: / जापान' प प्रत्ययो भूत इति भपजाती भिवते / घुरो भवः सोनः / माधुरः / गादेय: / रानिमः / पारीः / : दिगाद्यनाशाद्यः / 3 / 11113 / / दिपादिम्पोडोशावरोरावयववचनाच्च सप्तम्मन्ताद् भवे' यप्रत्ययो भवति / अणोऽपवादः / दिशि भवो दिमः / वर्ग्यः / अमांशात्-दन्त्यः / कण्ठमः / ओष्ठ्यः / पाण्यः / प्य्ः। दिआ, यर्ग, पूग, गग, य, पक्ष, धार्य, मित्र, मेधा, अन्तर, पपिन्, उखा, साक्षिन, आदि, अन्त, मुख, जधन, मेघ, न्याय, व, अनुबंश, देश, काल, वेश, आकाश इति दिगादिः / मुखमयनयो. रेनगाशा गणे ग्रहणम् / रोटावा यात्म तत्र भय: मुख्य: / सेनाया यजनधर्म तप भवः जघन्यः / उदक्येति* रणस्वला नाम तपोदारसा सारिहर यः / भध्याच्छादिनाम / / 194॥ मव्यादात्तत्र भये छणादिना' इत्यतं प्रत्यया भवम्ति मक्चास्यागमः / मापकीय: / माध्यमः / 'मपमा 1 मध्यन्दिनः / जिवामूलाङ्गलेश्च छ्ः॥3।11115 जिह्वागूल अलि इत्येताम्यां मध्याच्च तत्र भवै छप्रत्ययो भवति / मापवादः / जिल्लामूले भयः जिल्लामूलीयः / ag2अलीयः / मध्यायः / मध्यग्रहण मगभावार्धम् / वर्गान्तात ॥3 / 1 / 156 / / वक्तात्ता भव छप्रस्थयो भवति / अणोराय: / मावर्गीयो वर्ण: 1 पवर्गीयों व्न्न्ः। यखी चाशब्दे // 3 / 1117 // यन्तिआत्तत्र भये यखो प्रत्ययो भवतः छरच न शन्दे न चेत्स भत्रः राब्दे भवति / भरतवर्यः / भरतवर्गीयः / भरतवर्गीयः / बालित्र्य्ः। बाइलिगीन्न्ः। बाह्लिव्र्गीय्ः। मुष्मदर्यः / सुष्मदर्गीणः / युषाद्वर्गीयः / अस्मद्वर्यः / अस्मद्वर्गीणः / अस्मदर्गीयः / अदाब्द इति किम् ? शन्दे छ एन / कवर्मायो वार; तिकुक्षिकलशिवस्त्य हेर्दण् // 3 // 1 // 11 // इति कुक्षि कलशि वस्ति महि इत्येतेम्पः सप्वम्प. म्तेकपः भवेऽर्थे तुण प्रत्ययो भवति / अगायावादः / इतो भई दातेय जलम् / फोक्षयो व्याधिः। कालशेयं तकम् / पास्तेयं मूत्रम् / आहेर्य विषम् / शास्तेयम् // 3 // 11116 / / बास्यमिति अस्तिशौदासिङन्तप्रतिरूपयाव्ययाद धाविद्यमानपर्यायात् दृग् , भगक्शब्दस्य वाऽसत्यादेशाद् g च निपात्यते तत्र भये धने विद्यमाने / भमृजि वा भवमास्तेयम् / . ग्रोवाया अण् च ॥31 / 120 / / ग्रीवाशदात् सप्तम्यन्ताद् भवेऽऽण् प्रत्ययो भवति हुण च / पापयादः / ग्रीवाय भवं रोत्रम् / वेपनम् / चतुर्माखाशामिन // 32 // 121 / / अणिति व्ती। चतुसिशदाता भवेऽप्रत्ययो भवति नाम्नि सगुदापश्चेला म भवति / चातुर्ग गारंग गवा चातुमिओ / पोर्णमासी / आषाढो / कार्तिकी / पाल्गुनी पोपते / माम्नीति नि? अगर चेतूमः / भय इत्यणः ludhi"goglukonapatye ज्यायारितिक / अस्य' विधान पलगाया. * / / यो ज्यः // 6122 / / चरित्र भर यज्ञे भ्यरत्ययो भवति / चतुर्प मासेषु भवानि चातुमानि / गम्भीरपञ्चजनयनिर्दवान // 311 / 123 // गम्भीर पच जन बहिरा देव इस्यलेभ्यस्त भये म. प्रत्ययो भवति / अणादेरमावः / गम्भीर भवं गानोर्यम् / पाश्चजन्यम् / वाह्यः / देव्यः / '.. - चमत्य--ma11 2. रुगयंः म.1 3. वंश म . उदयति ma0 / 5. दि-म्ः। 6. माध्यमः / माध्य्मा। मानिनः m0| 7. अशध्दन चेस m0| 8. रसिदधिमन्धनघट: म. टि. / 3. अंगम् pa0 / 10, अनुग्धि----मः / 11. अस्य तु म /
Page #243
--------------------------------------------------------------------------
________________ शरकटायमरपाकरणम् [a. 3 पा. सू. 194-110 परिमुखादरव्ययीभावात् / / 3 / 1 / 124 // परिमुख इत्येवमादिम्मोऽव्ययीभावभ्यस्तम भये ध्यप्रत्ययो भगति / अणोऽपवार: / परितो मुई परिभारम् / अतएव निपातनादध्यमीभावः 1 वर्जन एवात्र परिः / परिमपि भवः पारि मुख्यः / पारिहनदः / पाय4i-नः 1 परिमुवादेरिति किम् / औपयूलम् / औपमूलम् / भोपथारूम् / ओषकुम्भम् / औपख लम् / अनुकूलम् / 'अनुकुम्भम् / अनुख लम् / अव्ययीभावादिति किम् ? परिग्लानो मुखाय परिमुतस्तत्र भवः पारिमुखः / परिमुख, परिमनु. पर्योष्ठ, पर्युलूपल, परिरथ, परिसरि, उपसौर, अनुसीर, उपस्थूण, उपकपाल, अभूपच, अनुपग, अनुतिल, अनु सीत, अनुमाष, अनुषव, अनुपूर्व', अनुवंशैति परिमुखादिः / पर्यनोमाण / / 3 / 26125 / / परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्ताव्ययीभावातत्र श्वे ठप भवति / गणोऽनवारः / आमात् परि परिग्रामम्, ग्रामस्य समीपमनुग्रामम् तत्र भव: पारिवामिकः / shaanugraamivH| उपाजानुनीविकर्णात्माये / / 3 / 1 / 126 / / उप इत्मेतस्मात्परे ये जानुनी विकर्णशब्दास्तदन्तादपयोभावाढप्रत्ययो गति तय भये प्राये परतत्र बाहुल्येन भयति अत्र कदाचिद्धति / जानुनः समीपमुपजानु तत्र प्रायभय औपजानुक: सेवकः / औपजानु शाकटकम् / औपनीविकं कापिणम् / मोपनीविकं ग्रीवादाम / औपकर्णकः गुचत्रः य इति निम् ? किया भूत् / भोपजानवं मांशम् / ओपजामवं निशब्दो नायगयो गोपतिनो भवति / अन्तः / // 3 / 11127॥ अन्तःशदपूर्वपयादव्ययीभावात् तर भवे व प्रत्ययो भवति / णोस. बादः / अगारस्वान्तः अन्त गारं तय भवः आन्तरमारिकः / आन्थिक्ः। आन्तरिमकः / आन्तःपुरिकः / बाध्ययीभावादिति किम् ? मार्गतामगारस्य अन्तःस्थं वागारस्य अन्तरगारं तत्र भवमान्तरगारम् / आन्त:पुरम् / आन्तः पारणम् / ठोऽन्तःपुरा shii। 3 28 असागर शब्दात् तत्र भवे ठप्रत्ययो भवति स्तो विपये स चेद्न्त्ः। पुरसम्पः कचिनः एकापारिय: स्मोसमुरापः / अतःपुरे भवा आतापरिका ह्वी। हताविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् ! यथा अन्तरजालो नखः इति तत्र मयः आन्त:पुरः / पुरस्यान्त्योऽन्तःपुरमित्यमयी. भावामृण भवति / आन्तारिवामिति / कर्णललाटाकः // 331412611 महायिति वर्तते / सेह rUr3हि: समुदापस्य विशेषणम् / कर्ण ललाट इत्येतान्यं तत्र भवे प्रत्ययो भवति हो। प्रवृतिप्रत्ययसमुदायश्चेत्यवचिनो भवति / कणिका कर्णाभरणविशेषः गयावयश्च / ललाटिका / ललाटमण्डन / दाविति किम् ? कर्णे भवं कार्यम् / दसो व्याख्याने च मन्यात् / / 3 / 03 / ऊ इति पछयन्तावारूपाने थे रिति सप्तम्यन्ताद् भवेय ग्रन्यायाचिनी यानिहितं प्रत्ययो भवति / अन्च: शब्दसन्दर्भः स व्याल्या यश्वपत्रमाः करपते येन तनपा- ) पान / सुपा पानानं सौरम् / किडा वारूपानं तदा / कार्तम् / प्रातिपदिकीयम् / चकारो देव इत्यस्य साच्च पार्थः / अनन्यारूपानपोवा : स्व इति निउगादिईणादिश्व प्रत्यवः तत्रायमुभयोयुगपदावादविषानार्थः प्र्काः। योगविमान उत्तरत्र धोरधिकाराः / अपवादविधिवावयतास्य कयोगः चागष्टवाद भंव इत्परम सतः मानत: / बोवियागे तुमान वृत्तिरनयिकेति द्वयोगस रवानुवृत्तिर्गवति / उदाहरणो. पमासस्त्यनुवाएमाः / म्यादि कि ? पाटलिपम्पाव्यास्पानोमु कोमलमथुरागा भवः / अब बलव इति ठण न भवति / 1. आशुगदम् / शान्येलम् / मः / 2. अनुगग ma0 / 3. अनुशीत म / 5. अनुयूप मः / 5. शाटकम् म / 6. मायादाम ma0 / 7. गट भ. 8. परिग्रहे म. 1 9. पुरिक इलिम्0|10.क्न्निका कणिकश्याय पसाक्षं पताकदा यति धैजयन्ती / कणिका करिहस्ताने करमध्याआलावपि / ममुकादिष्टांची चकर्णिका ऋभूषण / इति शम0टिक / 11. बहसः स्व इचि च सि--m।
Page #244
--------------------------------------------------------------------------
________________ ORMA M ma. 5 pA. 1 sU. 131-138 ] अमोघवृत्तिसाहितम् 243 ऋग्वधज्रिज्याभ्याटण / / 3 / 1 / 13 / / p इत्येतस्माद्, पचमाद, बरकारातार इज्याम्पो यागशब्देम्पयन्त्र बन्यवाचिभ्यस्तस्य व्यासपाने तर भने च प्रत्ययो भवति / Ro पापानम् अदा भवं वा जाचिकम् / द्वधन:-आतिम् / पोषिका सोनिका हिसार - haatkg। yhov। मामिलामा / राजशूपकम् / पायाया। नाय्क्म्। पायोद. निकम् / दाशोदनिकम् / इज्याप्रणं बहुच: प्राय इत्यस्य प्रपञ्चः / पेरण्याये / / 3 / 11132॥ गम्पो ग्रन्याधिस्तस्य व्यापपाने नरभ पापा टग्यस्मयो "... भवति / याशिवाय प्रत्याप पारूपानं तत्र भयो वाशिष्ठकोऽध्याप: / श्वामिनोभायः / अध्याय इति किम् ? . वाशिलो र / बह्वनः प्राप इति प्राय बना भाटि.कमानायां विनाशापध्याय वेति निपपार्थम् / बनाचः प्रायः // 3 / 1 / 133 / / बह वो अन्धवाविनस्तस्प व्याख पाने सत्र भत्रे च प्रायः ठण्प्रत्ययो भपति / पात्रनिकम् / तातानिकम्' / व मणिकम् / पायमिकम् 1 आवारकम् / पोरवचरणिकम् / मामाध्यातिकम् / प्रायवचनात् यत्रचिन्न भवति / साहितम् / पौरोडाशपुरोडासाहट्ठी / / 3 / 1 / 134 / / पोरोश पुरोटाश इत्येताम्यां पन्य याचिम्यां तस्य व्याख्याने तत्र भये 5 ठट 4 इत्येतो प्रत्ययो भवतः / कणोष्ठ गोज्वाद्ः। वचन दाद्याथास या उठयोः स्थियां विशेषः / पुरोहामा पिपिडास्ते संस्कारको मन्त्र : पौरोशिस्तस्य व्याख्यान तय भयो वा पौरोडाशिकः / पौरोडाशिकी / गोरोगशिरोडासहचरिती ममः "परोडाशातस्य पारुपानं सत्र भी वा पुरोलाषिकः / puroddaashikii| पुरोमाशिका / छन्दसो यः / / 3 / 1 / 135|| दस्जदाद् अन्यायाचिनस्तस्य पाख्याने उन न च यस्यया भवति / छन्दसो व्याल्यानं तत्र भयो या छन्दस्यः / श्वाण ॥32।136: शिक्षा इत्येवमादिन्यः छन्दश्शदार अन्यत्राचिनस्तस्य व्याख्याने तत्र भवे चाणप्रत्यमो भवति / र्न्नोपाया। शिक्षाया व्याख्यानं तत्र भयो वा दोक्षः / आर्गपनः / छन्दरा:छान्दसः / एवं अन्दशनमय दरूयं भवति / अग्य हर्ण छपाथनार्थम् / नेपापम्न पाय्म्)| पास्मुविद्यम् / शिक्षा, चायन, पदपारपान छन्दोमान, छन्दाभापा, छन्दोधिचिति, पाय, मनन, निस्ता, व्याकरण निवाप", पास्तुविधा, अविना, मनविद्या, त्रिविद्या, विद्या, उत्पात, उत्पाद", संवरसार, महतं, निमित्त चनिपद, इति शिक्षारित / वाम् अदनानुदान प्राय प्रहणस्न prpnycH। ___ङसः स्वे॥3।1।137 [.आ इति पय जात् स्य सम्बन्धिनि य प्राविहितगादो ढणासश्च प्रत्यया bhavanti / upgoridmopgvm"| sonam / माधुरम् / चामुन: प्रस्थः / गायनम: / बाई शाखा / नादेय्म्। रास्स्त्त्रिय्म्। पारीणम् / भानवीयन् / श्यामाबोयः / पाटलीपुषक: / आम्रगुप्तानेर पत्यमाम्रगुप्तापनि: / भरती भावतापनि रति दिनपिपत्यादाग्य / रोनणादयो दप नपामममुहाफिजाचे वचनात मानीनोतिनोनग्रहणाद्वाजन्यादि देवानगनहगावन भवन्ति / भाद hidoicha: गोनाशि : च सिदयतीति तदन स्वात्। देवदास्पानम्तर: ग्राम सोपं, विशारय पयः, एक: शतस्तो सहयात्य पोल्पनभिधानान भ्व्ति। विदित व प्वि|कीरिहास्य् नियंत हलसीरा?ण // 31 // 138 // हल सौर इत्पशाम्यां इत् इति 55वसामस्यै दिये सम्बन्धिआन ठण्प्रत्ययो भवति / अवधारः / हालिका, रिकाम् / 1. सि / मारपवादः / म / 2. नाति ! 11 | 3. यमासिक-म । .. - याम् / ma0 / 5. जाताननिकम्मः / 6. टुयाः म / 7 व्याख्यान: म. [4. पारोश. म. / 6. व्याख्यान: मा। 10. नैरा m.| 11. ध्यान, सन्दीपासवान म / 12. निगम ल. 1 13. रत्पादा मः / 14. सकीय सम्त्र--101 15, -बम् / कारटवम् ma0116. माथुरम् म.1 17.-:प्राकारम-1 18. देवयातन म.! 19. -यनि- m0|
Page #245
--------------------------------------------------------------------------
________________ 244 पाकटापनण्याकरणम् [a.3 पा, 5 सू.13-14 समिध आधान न्यणा / / 3.11136 / / समिध इत्येतस्मात् पट्यातार स्व सम्बन्धिआन आषाने माधोयते येन समितस्मिन टेन्सनत्वपो गयति / अगोप्वाद्ः। टकारो हाथः / समिधामाधानो मन्त्रः गामियन्यो मन्त्रः / सागिधनी अटक / सागि नीरस्वाह / पश्यदश सामधेन्यः ___ आग्नीधं गृहे // 3 / 1 / 140 // नौधागति अग्लो इशस्मा 'प्रत्यगी 'वाभायश्च स्वं सम्याधन यह निपात्यतं / अग्नो विग्यशेतस्प गृहम आग्नीधम् / रथात्सादेश्च वोढों / / 3 / 114॥ नियमसमेतत् / र यशदात्सादेः सपूर्वान रथाब्दात् स्वार्थं यः प्रत्ययः स रथप बोरि रथाज एव भवति / रस्स्यायं वोहा 25 / द्विर्य्ः। नियः / . रथस्पद रथ्य च्क्र्म्। रथ्यं युगम् / अश्वरथ चकम् / अस्य (थं युग्म्। vor3ह एवंति नियमादन्यत्र bA3यमेव न प्रत्ययः / रथस्पदं स्थानम् / अश्वरथस्यार्य स्वानो। यः // 3 / 1 / 14 / / रयाम् ऊप्स सी पन्नात् सादेः स पूर्वाचन रयान्नात् स्थ राम्यन्धिनि यप्रत्यय भवति / अणाचपवादः / रथ्यं चनाम् / परमरयम् / काजश्यम् / वाहनादरम // 11 // 543 / / बाहगादे र सान्ताद मसः रोज 31य को मात / या वादः / आश्वर, चक्रभ / ओष्ट्ररथम् / यसभर यम् / वाहनात् // 3 / 1 / 14 / / वाहनचादिनः प्रष्टयातान् स्व सम्बन्धिनि अप्रत्ययो भवति / अगायपवादः / धोष्ट्रः / राराश: / हास्तो रथः / वाह्यपथ्युपकरण // 3 / 1 / 145 // निपभोगम् / वाहनाचोज्यं प्रत्यय उयत: स यासारथ्युपकारवेष स्थविशेषे वंदितप: / आन्दो र यः / आश्व: पन्याः / माश्यं पम्पयनम् / पारी कशा / वा पथ्युपकरण एवेति नियमावपत्र वाषय मेव भवति न प्रत्ययः / अश्वानां puNsH'| bahesturita ca // 3 / 1146 // वहस्तृपत्वशान्ताद् i.sa इति पठचन्ताद अन् पो भवति तस्य च तुरिडापमो भवति / वोदुः स्वं वान्त्रिम् / संयोः स्वं साहित्रम् / संयोढा सारथिः / / द्वन्द्वाद्विवाहे च / / 3 / 1 / 17 / द्वन्द्वात् पट्यन्तात् स्यै सम्बन्धिनि विवाहे वैवाय मथुनिकायां घुसत्यत्रो भवति / अणाद्य यादः / अत्रिभरवाजानः विवाहः अत्रिभरद्वाजका / वशिए काश्यपिया / भृग्याङ्गरसिका / नुस्कुशिकिना / गायिका / मादिगा । मुताशिका / वुचित प्रकार: बोरक इति सामान्य ग्रहण विधातार्थः / vara'davAnurAdibhyaH / / 33941.48 // प्रात् पश्यताम् वागरादिवशता स्ये धान मेरे गुन प्रत्ययो भवति / णास पवाद: 1 अनिलस्य स्वं धरण आइनलिका / खबर |बामाला कसा / पात्रवशालकायका / अदेवासुरादिभ्य इति किम् ? देवासाम्, रामोसुरम् / वागुरादयः प्र्योग्म्पाः। चरणाचन // 31146 / / चरणबी अंदशाम्बानिमित्ताः तदव्यापि वर्तते / परणात् पश्यन्तात् स्वेऽर्थे वुश्यत्यपो भवति / sabArI"nubandhaH अन्नाव्धिक्ः। कटानां स्वं काटकम् / चरनाणां चारककम् / 'यालापानां कालापका / मौदानां मादकम् / पल्पलादानां पैप्पलादकम् / चभागाम् आभिकम् / बाजसायनां ना जसनविकम् / KARE . ..... ............. . ... 1. स्मादण प्रत्य- m0| 2. जस्त्वा - 10 / 3. आश्वार्थ चक्रम् / अवस्थं युगम् - m0| 4. क्रम् । आश्चरथं युगम्- म / 5. पूसा m0|6. यशिपथ- m0| 7. -हणानिधा-ma01EstrAvarAhikA म. / 6. शान्थिनिका m0| 10. रानु ब- m0| 13. कालापानां म / 12. वाजसनेयकम् म. .... .. ...-- -.
Page #246
--------------------------------------------------------------------------
________________ पा. 1 सू. 150-156] अमोघवृतिसहितम् *** 3 धर्माम्नाये ॥ 3 ।1। 150 ॥ नियमोऽयम् । चरणाद्यो वुञ्प्रत्ययो विहितः स धर्मान्नरेव भवति । काटक: कालापकः । धर्माम्नाय एव नियमादन्यत्र वाक्यमेव न प्रत्ययः । कटान क्षेत्रम् । कालापानां गृहम् । छन्दोगक्थिकयाशिकबचनटायः ॥3।1।151 ॥ छन्दोग लौधिक याज्ञिक बतैत्येतेभ्यः ॥1वाद्ः स च धर्माम्नायों धरणेभ्यः तस्य र्भवति । छन्दोगानां धर्मः आम्नायो वा छान्दोग्यः औविययः । पाशिश्रयः । बाह्रम्यम् । नायम् । धर्मान्ताय एल वाक्यभेदेन नियमाद् अन्यत्र वाक्पमेयेति न प्रत्ययः । नदान गृहं कथक नृत्तं नाटयम् । नटस्थ भावः कर्म वा नाट्यम् । h आथर्वणोऽण् ॥3।11152॥ आयर्पण इति मापर्वणिकशब्दस्य चरणवाः अणिति 'अण्णन्सरचं निपात्यते स्वविषये । चरणयुगोऽश्वादः । स च धर्मास्तावयोरेव वेदितव्यः । आमाचर्वणो धर्मः । माथण आम्नायः । आथर्वणी विद्या" / अण्णन्तत्रा "त्युम्भावाभावश्च । 44 शाकखात् सङ्घघोपाङ्गलक्षणे वा ॥ 332 ॥ 153 ॥ शाकलशब्दाच्चरणवाचिनः पठनात् स्वसम्ब अप्रत्ययो वा भवति तच्चे एवं पोषक लक्षणो वा भवति । शःकलेन प्रशेषतस्याध्येतारः शाकलास्तेषां स्वं शाकलम् । सो घोषोऽङ्को वा । शाक लक्षणम् । यावचनाद्धर्माम्नायतियमितोऽपोह प बुद्ध् भवति को भेदः । लक्षणं पयस्वं यथा दिखादि गयादी स्थितः स्वामियोऽपि स्वं भवति । यथा स्वस्तिकादि । गोत्रादयः ॥ 3।1।154 ॥ अनन्दान्तादिजन्ताच्च योगवाचिनः पष्ट्रयन्तात् स्वं नित्यमणप्रत्ययो भवति । नोजवाः । तच्चेत्स्वं सङ्घोष लक्षणं वा भर्थात । आणि वेदाना' स्वं बंद: सो घोपो वा । लक्षणं वैदः । यञ्-गाणां स्वं गागी सो घोषो' या 55 स्व गार्ड लक्षणम् । इञ्-दाक्षीणां दाक्षः राङ्को घोषोऽङ्को वा । दाक्षं लक्षणम् । गोति किम् ? सोगतनो सङ्घादि । इति किम् ? औपगवकः सङ्घादिः । C शिष्यदण्डमा ॥3॥ 155 ॥ गोत्रादिति वर्तते । गोत्रवाचिनः पष्टघन्तात् स्वं शिवदण्डमानवर्जिते प्रत्ययो भवति । भवगवस्य स्वम् औवकम् । कारकम् । दाक्षम् प्लाक्षकम् गार्ग्यकम्" / गाग्यपिणकम् 1 ग्लौचुकायनवम् । अशिष्यदण्डमानव इति किम् ? काश्वस्य स्वं कण्वाः शिष्याः दण्डमात्रा वा । गोवधस्य एवं गोकक्षाः । दाथेः स्वं दाक्षाः । प्लाक्षाः । साहकाः शिध्याः । अध्ययनायः अन्तेवासिनः । दण्डप्रधाना माणवाः ( दण्डमाणका: ) आश्रमिणां रक्षापरिचरणार्या । 20 1 3 ऋ रैवतिकादेशः ॥ 3।1।156 / / वतिकादेविवचितः तस्य स्वं छत्य नयति कः ॥ रैवतिकीय * शस्त्रतिकीय सङ्घादि । गोरग्रीवीया शिष्यदण्डमात्रा: 1 नजिसिद्धेऽपि रैवतिकस्य छः सिद्ध्यतीति । मवृत्वेश्व महादिपाठादसङ्घादावण्" शेपेभ्यश्च सङ्खादावस्य जित्वा 3. काटकम् । कालापकम् । ma0 / 2. धर्म आम्नायोपनि ग्र्। 2. कालापानां ga0 / 4. ययवि sa0 / 5. बाहघ्यः ma0 / 6. बेति sa0 / 7. नः कृते कलापः bha0 8 अ (ग) तो ma0 / / 12. लक्षणं ma0 / 13. शाकस्येन ma0 / 17 सौतमीयं sa0 1. मादिःम0 / 21. रेवती नक्षत्र रोहिणश्वतान्नक्षत्र इति वच्यपि रेवती, रेवत्या अवश्यं वैषतिफ, 9. पोरचा bha0 10. विषः bha0 11. वाडी धुम्मा ma0 14. विद्वानां रथं ma0 / 15 वा लक्षणामू ma0 / 36. स्वः sa0 / 16. गार्गका sa0 120 आदिशब्देनाः परिग्रहः ma0 di0 GI । रेवत्यां जातीत्यणि तस्य चित्रारेवतीराहिण्याः स्त्रियामिति अभिव्यत इति दणि नदीमानुषीनाम्नोऽदोरिति चाणि प्राप्ते देवस्यादेष्टणिति उणि विकस्य स्वमिति भगिदीश तदपवाद उवि तुप्राः । ma0Ta0 22. दितिकायाः शिष्यदण्डगणाः गीरीचार्य शकटम् । गौरवीयः सदः । गौरी ma0 / 23. गीरी मीचाऽस्येति गौरमीयः, तस्यापत्यं गौरविः, अत इन् । तस्य स्वम् । 0024 न ima0 / 25. दुसङ्घादी ma0 / 26. सा ma0 /
Page #247
--------------------------------------------------------------------------
________________ ya [b. tim / revatiko vidhi संमवृत्वि ओथि रेवाः व्याकरणग् 1. 1. 1167 ओहि चैत्रापि इति लिहास्तिपदादम् ॥ 3।1।15॥ कपिल हास्ति इत्येताभ्यां गोत्राचिभ्यां तस्य र त्यो भवति माधिकः / कुपिजलस्यापत्यं कोपिला 1 हस्तिपादस्य हस्तिपदाः मतो निपातनादायी / तयोः स्वं कौपिनले शकटम् / कोपिलाः शिष्यदण्डमाणवाः / हस्तिपदं शमदम् / हास्तिपदाः शिष्दण्डमणवाः / जाणं किमर्थम् ? न वायाविहितमित्येवाणु विज्ञायेत न च छप्नोति / तत्रभीष्ट्र' रैवतिकादाथैव पश्येयाताम् / वुद्धिवचनमनर्थकम् / नैतदस्ति शिष्यदण्डमा वेत्स्नमर्थमेतत् स्वात् / तत्र हि प्रतिषिद्धः / णित्वं कोपुम्भात्राभावार्थम् / कौपिञ्जली स्थूया" / हस्तिपदी स्थूणा / सेरते ॥3।4।15॥ उत्तेरिति पञ्चम्यन्ताद् आगतेऽयं यथाविहितमणादयो ठणादयश्च प्रत्यया भवन्ति / स्तुवादागतः स्वतः / मधुरास्पत्यः / नादेयः / राष्ट्रियः / पाशेणः / सुवादागच्छन् वृक्षमूलादागत इत्य वृक्षमूलासादायवापायात प्रत्ययो भवत्यनभिधानात् / विद्यायोनिसम्बन्धाम् ॥3।1।156 // विद्या योतिकृतश्च सम्यन्यो यस्य तद्वाचिनः पवन्तादागते त्या भवति / आचार्यादागतम् आचार्यकम् / अनध्यायकम् / व्यकम् । अविलम् 1 मातुलकम् / maataamhkm|km / पित्र्यं वा ॥3।1।16॥ निम्नमिति विज्ञयायोनिसम्बन्धवाचिनः पञ्चम्पत्वाव निपात्यते / दोवादः / पितुरायतं पिश्वम्, पैतृकं वा / उष्ठम् ॥3।11162 ॥राराम्बन्धवाचिनः योनिसम्बन्धवाचिनश्चयगले प्रत्ययो भवति / कुञीवादः / होरा होतुकम् / प्राशास्तुकम् / प्रारिम् / योनिसम्ब न्धात्- मातृकम् / भ्रातॄकम् । स्वायुक्म्। धिक्म्। यातृकम् / नाताम् / मातुरायता मातृकीविद्या । ठण् इति ङीप्रत्ययः / आयस्थानात् ॥3।1।12॥ स्वामिग्राई भाग आयः / तस्योदनतिदेश आव्स्थान्म्। तद्वाचिनः पञ्चम्यन्तादागतेऽर्थे दण्प्रत्ययो भवति / अणाधिकः / शुकशालाया आगते शल्कशालिकम् आकरिकम् / आणिकम् / गौल्मिकम् / दीवारिकम् / + शुण्डिकारण् ॥3।12163॥ कादयः पतेऽत्ययों भवति / इणादेरपवादः / कः शुभः वमात्रशतं खण्डिकम् / दशम् कार्यम् अग्रहार्थम् / यद्यनेनाप्ययस्थानाद्ण् सर्वामः कृण पर्णं इत्येताभ्याच छः स्यात् / वचनमनर्थं स्यात् न चंदा नादिहाणि वा विशेपोऽस्ति / अय कादीनि सर्वाण्यस्यानाम्त्र त "कुछवाननार्धम् / शुण्डिक, , Ca, mi, yn, ma, Eubes, 44, ve, q, fact tha IT tubhyo मया // 31 // 16 // मनुष्यवाचिभ्यो हेतुवाचि पम्पम् आगतज्य मरूप्यत्प्रत्ययो वा भययः / तस्य मुखं य्थाप्राप्त्म्। वचनात्याहवं नास्ति। कारणम् / नृन्नाम्। देवदत्तम् / देवदत्तम् / न्व्म्। जनतम् 1 जनदत्तम् / अव हेतुभ्यागतं सगययम् / समरूप्यम् / मंसम् / विपमभयम् / 1. 5. स्यूज 1. nA0 / 2. पति-ma0 3 / 06 मथुरा म / 7. नान्तरीयकापायान्न भवत्यनभिचानात् मम ma0 / 9. सुपिडक: ma0 / 10. चनमिदमन ma0 / 11 मन् ma0 / 12 कादिम 13 देवदत्तादागतं देव म न /
Page #248
--------------------------------------------------------------------------
________________ भ, 3 पा. सू. 165-173 ] अमोघवृत्तिसहितम् 240 - HE :. - : I - ." :. -:. comp h ew विषमरूप्यम् / विपीयम् / मदिपाठाय: / पापमयम् / पापरूप्यम पापीयम् / दोषः / बत्र तो पञ्चमी टकारो यर्थः / देव दत्त)मयो / सममयो 1 गोत्रादयत् / / 3 / 1 / 165 / / गोत्रवाचिन: शब्दात् पञ्चम्यन्तादापतेऽर्थे इसः स्वैर इव प्रत्पयो भवति / यथा भवति वैदः / गाय: / दाक्षोऽन्तः इत्यण् / तघेहापि-विदेभ्यः आगतं वैदम् / गार्गम् / दाक्स्स्म्। यया भवति / औपत्रकम् / पापटनकम् / नाडायनकम् / पार्यायणम् / इति वुमन्ते फापि। मोपगोभ्य आगतम् औरगयकम् / कापटदकम् / नाडापनकम् / गाग्र्यायणकम् / एवं रेवतिकारच' रैवप्तिकेम्य आगतं रैवतिकोयम् / गीरणीवीयम् / कोपिजलहास्तिपदादण कोपिलादागत कोपिजसम्हास्तिपदम् / प्रभवति ॥3 / 2166॥ इसेरिति वर्तते / इस इति पञ्चम्यन्सात् प्रभवति प्रकाशमाने यथाविहित प्रत्यया भवन्ति / प्रथम उपलम्पमानता प्रभवः / आये प्रभवति जायमान इत्याह्ः। जात हति भूते सप्तम्यन्तादयं तु पञ्चम वार्तमाने / हिमवतः प्रभवन्ती हेमयती ग्जा। काश्मीरी वितस्ता त्यदादमयट् // 3 / 116 / / त्वदादिपः पञ्चम्यन्तभ्यः prabhavati mayatpratyayo bhavati / taamyii| bhayanmayam / bhynm-gii| चैडूर्यः ॥3।1।1688वैर्य् इति विरसादाद इसे भयति र्मायोनिपात्य्ते। विरामवति वैडूर्यो मणिः / विदुरे वा खयं संस्क्रिपमाणो मणितपाः ततः प्रभवति वालयामातु पर्वतात् प्रभवरसोन मणि: किन्तु पापाणः 1 अपत्रा वालवाय रामस्थ विदूरभावश्च निपात्यते / वालवायपर्याय एवं विदुरशब्दः / प्रतिनियत. विषयाश्य रूपो भवन्ति / यथा जित्वरोति वशिशु वाराणसोति प्रसिद्धिः / टः प्रोक्तं // 3111166 // प्रवर्येण व्यायातमध्यापितं वा प्रोक्तं न सु कृतम् / वृते ग्रन्थे इत्येय गलत्वात् / तस्मिन् ट इति तुनीयान्वाद यथाविहितं प्रत्ययो भवति / भाइना प्रोक्तानि 'भाद्रवाहाण्युत्तराध्ययनानि, याशवसेन प्रोक्तानि याज्ञवल्कानि प्राह्मणानि / प. निना प्रावतं पाणिनीयम् / आपिशलिना प्रोक्तमापिशलम् / काशस्निना काशकृत्स्नम् / मौदादिभ्यः / / 3 / 2 / 170|| मोद इत्येवमादिभ्याभ्यः प्रोक्ते मथाविहितं प्रत्ययो विहितोऽपवादईघितः सो न भवति / मोदेन प्रोक्तस्प बोद्भध्येतारो मौदाः। प्प्प्लादाः|'माधुक्रो वृत्तिः / सोकभाति ब्राह्मणानि / मौदादपः प्रयोगाम्याः / अणपयादेवाधनार्थो योगः / __ कठादिभ्यः श्लुग्वेदे / / 3 / 11171 / / कठ इत्येत्रमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुम्भवति / स श्रीपतो वेदो भवति / नटेन प्रोक्तम वेदस्य योद्धव्यतारः क्त्थाः। च्र्काः। व्र्व्राः। *गोराः / धेदेन ब्राह्मणमिति चोदायेनानियमाद् घोद्धध्येयोः प्रत्ययस्य लुक "शस्त्राभिधानं तु चरणावित्यादिना विहितेन का कालागामिति / वेद इति किम् ? चरण प्रोक्ताः चरका: श्लोकाः / वरको वैशम्पायनः / कठात्यः प्रतापगम्याः / तित्तिरियरतन्तुखण्डिकोखाच्छुण // 3 / 1 / 17 / / तित्तिरि बरतन्तु खण्डिक सख इत्येतेम्प्रस्तुतो. याम्पः नो प्राणो भयति / अगावाः / स चेट प्रोयना येदी भी। अतिरिमा सदरम कोदालतार: रोमा। पाया I मानिया: / aushiiyaaH। ये किम् ? तितरणा प्रोता: तैत्तिरा: श्लोकाः / बेदादी बाध्रयोनिचमः / छुर्गालगोण्डिन ॥shshr73॥ छगलि इत्यसमादः मोगा मेरे किन प्रत्ययो भवति / पाद: / गलिना प्रोगाम येस बोकमा पसार छागले ध्न्ः। TA / 1. स्य ama0 / 2. चंदः म / 3. गागं: m0| 4.रतिकादेश्छः m0| 5. वितस्ता / / 6. गत वा म. / 7. सद्यापुमा m0| 8, माद्रयाहाण्युन्त-म / 1. यज्ञवल्केन m0| 10. मोऽण mm0|1.माधुरी g0|13, गौरष्टाः mH। 11.shaasvaami-mH|
Page #249
--------------------------------------------------------------------------
________________ पिन्तम् 218 शाकटापनध्याकरणम् [a. 3 पा. एम्. 174-11 शौनकादिभ्यो णिन् / / 3 / 1 / 174|| शौनक इत्येवमादिगस्तृतीयान्तम्मः प्रोपते वंदे गिनुप्रायो भ्व्ति। अणायात्रायः / शोनयन प्रोक्ता वेदस्य बोधध्येतारः shaunkinH। shaairvinnH'| 'वाजसनेथिनः / वंद इति किम् ? यौनकीय शिक्षा / यौनक, शार्द्धरब, वाजसनेय, कागेय, शाप, स्कन्ध, सम्भ, वेवदर्श, रज्जुभा', रज्जु कण्ठ, कठशार, कुशाय, तल, दकार, पुरुषा, शक, हरिद, तुम्बुरु, उलप, आलम्बि, पलिज कगल, अनाभ, आरुणि, तारय, श्यामायन, खादायन इति shomkaadyH। आपुतिगणोऽयम् / वेग भाल्लविना प्रोत्रतस्य बाह्मणस्प बोद्धध्वतारो भाल्लविन: 1 पाटचायनिनः / ऐतरेयिण: इत्यादि सिदं भवति / मागमगि बंद एव / प्राक्षा हि वेदः / पुराणे कल्पे // 3 / 1 / 175॥ तृतीयान्तप्रोपतेथें गिन्प्रत्ययो भवति / अपवादः / स चोवतः पुरागः कल्पो भवति / विनोबा: कल्पः पुराणश्चेत् पइड्नी कल्पः / अरुणपराजेन अरुणपराजो कल्पः / पुराण इति किम् ? आपण सः / अण्डार येन प्रोतः अल्प इतरका पेभ्य: "मारतीय इति श्रूयते / काश्यपकोशिकादवच / 3 / 1 / 176 // काश्यप कौशिक इत्येताम्यां तृतीयान्ताभ्यो प्रोक्ने पुराग कल्ये णिन्प्रत्ययो भवति / छाप्वाद्ः। घेदववास्मिन् कल्पे कार्य भवति / काश्यपेन प्रोमतस्य पुराणस्य कल्पस्य बोद्धव्यतारः काश्यपिनः / कौशिकन कोशिकिनः / काश्यपिना धर्म आम्नायो वा काश्यपकम् / "कौपिकोना कोशिकाफम् / वेदवच्चेत्गति देशात् वेदेन ब्राह्मणमिति योद्धष्पतविपयता चरणावुन इति प्रत्ययश्च भवति / दवचेश्यति देशार्थ बननम् / शिलालिपाराशर्यान्नटभिनुसूत्रे / / 3.1177 // शिलालिन् पाराशर्य इत्येताभ्यां प्रोवते यथा. राम्य नटा मिनत्रे चाभिधेये गिन्प्रत्ययो भवति / अञपवादः / मेदयन्यागिन् कार्य भवति / नटा. नामध्ययनं नटनुनम् / नाणामघ्या मित्रम् / शिलालिना प्रोपतस्य बोध्रपंतारः शेलालिनो चटाः / पाराशर्ये पोय यस्य योदप्रयतारः पारापारियो भिक्षवः / "दौलालिकः / पारसशसा / नभिक्षुगूत्र इति किम् ? शेलालम् / पाराशरम् / कृशाश्वकापिलेयकर्मन्दादिम् / / 3 / 11178 नभिक्षुगूत्र इति वर्तते / तद्यथासम्भवं विशेषणम् / वृशाश्व विलेय इत्येताम्यां टान्तायां नटसूत्र, कर्मन्दा भिक्षुमूचे प्रोक्ते इन्प्रत्ययो भवति / अणठयोरपवादः / वेद यच्चारिगना कार्य भवति / कुशाश्विनो न्त्ताः। कापिलेयिनो न्म्ः। कर्ननिनो भिक्षतः / कादश्विकम् / काश्लेइयम् / कामन्दकम् / एकदिशि // 3 / 1 / 179 / / 4 इत्येव / 8 इति तृतीयान्तादेकदिशि यथाविहितं प्रत्ययो भवति / एका समाना साधारणी दिग्गस्य स एक दिन तुल्यदिमित्यर्थः / सुदाम्मा एकदिक् मोदामनी विद्युत् / सुदामा नाम पर्वतः / यस्वां दिशि विद्युत् तदेक दिगुच्यते 1 हेमेन हैमवती / अंकुटी / पेलु मालो / तर // 3.1 / 80 // र इति गृतीयालादे। दिशि त सित्ययं प्रत्ययो भवति / पूर्वण य यारतमगादगो उपाययपच विहिता । HEME16 सयंगतिविषयं विधीयते / मुदापतः / हेमवत्तः / त्रिका तः / golumA"lataH / यश्चोरमा ॥3/1281 // रम् पयंतरगान सेनेकदिषि य इत्ययं प्रमग भाति / रागिन्या प्रागी मा। उलिच्व् याया। उ पगि उरस्यः / उरस्तः / उर रातमध्यम् / 1. शासीय ma0 1 2. वाजसनेयोग: म / 3. कुवापत लबकार m0| 4. झपांशक म+ 5, मालचिनः m0| 6. साड्यायनिनः m0| 7. -यान्तायोके m। 4. अणारापवादः m.| 9.. आश्मरथ्येन 10 | 20. भारतीय म / 11. कौशिकिनाम कौशिकिकम् म / 12. प्रातस्य नट्यूत्रस्य ma0 / 13. शैलालकः म / 54, कापिले यकम् m0|15. साधारणा m|16. तेनैकदि-ma0 1 17. हमें हैम- ma0 | 18. फुकटी ma0 | 12. पेल्ट मूली ma1 20. पीलूमूलतः ma0 / 21. उरस्तुतसन्तम-मः /
Page #250
--------------------------------------------------------------------------
________________ * 55. a. 3 पा. . सू. 182-181] अमोघवृत्तिसहितम् उपहाते ॥3.11182 / / ट इत्येव / प्रथमतो यिनोपदेशेन वा जातमुपज्ञातम् / तस्मिन्नथें ट इति तृतीन्ताद् यथाविहितं प्रत्ययो भवति / पाणिनिनोपज्ञातं पाणिनीयमकालर्फ ध्याक्र्न्न्म्। कापावरनं 'गुरुलाघयम् / नास्ति यते // 3 / 1153॥ ट इति ततीमान्तात् कृत utpAdita'tha यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत् कस्यचिन्नाम भवति / मक्षिकाभिः कुल माक्षिकम् / सरघाभिः सारयम् / गर्मुद्भिः कृतं मातम् / युक्तिकाभिः पउक्तिकम् / शुदाभिः क्षोदम् / भ्रमरैः भ्रामरम् / बटरैः वाटरम् / वासः पातपम् / पालपाठाच्या नाम न भवति / कि तहि ? अणन्त मैवत्यर्णव भवति न छ: / नानौति किम ? मक्षिकाभिः कृतं शवाम् / समाचादे // 1.1 विरारम्पः पुलपयो गति नामित सन्तायाम् / कुलालेन' कोलासकम् / वाटिकम् / नाम्नीत्यभिधेयनियमार्थम् / तेन घटपटीश रावो दञ्चनादि. 'भाण्डं कोलालकम् / नान्यत् कुलाल मातम् / दापपिटकपटसिकापछिकादिभाण्ड यारुटकम् / नान्यत् / एवमत्यप्राप्यभिधेयनियमः / कुलाल, यसट, कार, निपाद, चण्डाल, सेना, सीरन', देवराज, परिषद्, वधू", ', रुद्र, अनह., ब्रह्मन्, कुम्भकार, श्वपाक इति कलालादिः / छन्दस्योरस्यौरससर्वचर्माणसाचचर्माणाः ॥314185 / / छन्दस्य उरस्य औरस सयंमर्माण सार्वमणि इत्येत घाब्दा: द इति ततीवान्तात् कृते यादिप्रत्ययान्ता निपात्यन्ते / नाम्नीत्यधिकाराभिधेय. , नियमः / छन्दसा इसठया कृतः छन्दस्पः / न तु प्रवचनेन गायनादिना वा। निपातनात क्वचिदन्यत्रापि मयति / श्री धावयेति चतुरारम / अस्तु थोपडिति चतुरक्षरम् / पं यजामहे इति पञ्चाक्षरम् / यजेति वयक्षरम् / बपट्यारदत्य र सप्तदशार: पादस्यः / यजमविहितः / स्यार्थडन' प्रत्ययः / यथाऽनष्ट bhAri"rakSarasamUhaH छन्दः सधैषां सप्तदशानामक्षराणां समूहपष्टवस्य उम्पते 1 उरसा निर्मितः उरस्य: पुत्र्ः। पत्र यप्रत्ययः / तथा बोरसः पुत्रः, अमाण / सर्वच मया कृत: ससंचर्माणः / सार्व बोगः / अत्र पायो। सदस्पताशरण चर्म योग स्मासाद्द्मिनिपात्नादेव्। / अन्थे // 3 / 1 / 186 // ट इति ततोयान्तात् कृतेऽर्थे ग्रन्थे यथाविहितं प्रत्ययो भवति / ग्रन्यः शब्दसन्दर्भः / धारणानि वाक्यानि / घोलू काः इलोकाः / जैन नन्दितः संग्रहः / सिद्धसेनीयस्तवः / अनामार्थ वचनम् / / अमोऽधिकृत्य ॥31॥ कृते पन्थे इति वर्तते / अमो द्वितीयान्ताद् अधिकृत्य कृतेऽर्थे प्रन्थे यथाविहित प्रत्पमा भयति / अधिकृत्म प्रस्तुते' इत्यर्थः / तदपेमा द्वितीया। भद्रामधिकृत्य कुतो प्रन्यो भाद्र्ः। भद्रः / सूतारा सोतार्ः। सुलोचना सोलोच्न्:| भोमरथमधिकृत्य कृतारूपायिका भ्म्र्थी। यम इति किम् ? भद्रामधिकृत्य कृतः प्रासाद्ः। वासवदत्तामधिकृत्य कृता रूपायिका बास्व्द्त्ता। उर्वशीसुमनोहरा / बलिंबन्धनम् / सीताहरणमित्युपचाराद्ग्रन्थे ताबदाम् / ज्योतिषम् // 31188॥ ज्योतिषगिति ज्योतिषशाद् दितीयतामित्य कुरो ग्राण पत्याय ओत्यानावश्न निगात्पतं / ज्योतीपि अधिकृत्य कृती प्राय: ज्योतिपम् / द्वन्द्वेन्द्रजननादिभ्यः प्रायः / / 3 / 186] इन्दसमाशानिन्न जनजादियामसम्योऽभिमा सात सयभाग: पाया गति / NA पवादः 1 प्रागपादः कामयस्य विम्युनतामा / प्राय नमः प्रायः / द्वन्द्वात-श्रीमती योगा / इयरकपातीगम् / शब्दार्थसम्वन्धीयम् / वाक्यपदीयम् / दगपर्यायीयम / -'-.. . 1. काशकृरिस्नना उपज्ञातम् इग्न इत्यज म. di0| 2. माशिमं मधु म / 3..भिः कृतं सार्म्0| 4. पुन्तिकाभिः कृतं पौत्तिकम् मः / 5. -देवंज म / 6. लेन कृतं कीला-मः / . वास्टकम् m.| . शरायो वधमानकः इत्यमरः ma0टि / 2. सीरन्धम10, वदय म्ः। 11. रुर इति नास्ति m0puu0| 12. हा m0| 13. रादभिधे- म.114. दिम. 15. न य्ःम्ः। 6. -बादिरसमृहः छन्दः म / 7. सर्वशद sa0 | 15. जालकम10. प्रस्तुस्येत्यर्थ: म्ः।
Page #251
--------------------------------------------------------------------------
________________ शकिटायनव्याकरणम् [ a. 3 पा. 1 सु. 190-196 इन्द्रजननादिभ्यः इन्द्रस्य जनन भिजन तदधिकृत्य कृतं काव्यम् इन्द्र जननीयम् प्रद्युम्नप्रत्यागगनोयम् / प्रद्युम्नोदयनीयम् / सीताहरणीयम् / यद्दृषिओयम् / शिशुक्रन्दोयम् / फेरि संशुकैन्दमिच्छन्ति / इन्द्रजननादयः प्रयोगवोऽनुसर्तव्याः / प्राय इति किम् ? देवासुरम् / राक्षसासुरम् / गौणमुरुप्रम् / प्राग्रहणं / च द्वन्द्वात्प्राग इति इन्द्रजनमादिम्य इत्यस्यैव प्रपञ्चः / 250 पचि ते च 1 गच्छति पथि दूते ॥3।1।198 ॥ अम इति वर्तते / यमः द्वितीयान्तात् गच्छत् यथाविहितं प्रत्ययो भवति / स्तुतं गच्छन् सोध्नः मौधुरः / नांदेवः / राष्ट्रियः पन्या दूतों या पथि स्वेषु गच्छत्सु तद्धेतुः पन्याः गच्छतीत्युच्यते / सुध्यादिशतिर्वा पयो गमनम् / पथि दूत इति किम् ? स्रुतं गच्छि देवदत्तः / पाटलिपुत्र गच्छति नः पण्यं वणिवा / अभिनिष्क्रामति द्वारे ॥3।1।169 // अम इत्येव अमोद्वितीयान्तादभिनिष्क्रामति] अभिगच्छ तीत्यर्थे द्वारे यथाविहितं प्रत्ययो भवति / स्स्रुघ्नमभिनिष्क्रामति स्रोच्यम् / माधुर्ः। नादेयः / राष्ट्रियः / द्वारम् // करणस्येयमभिनिष्क्रामतीति स्वातन्त्र्यविवक्षा यथा साध्यसि छिनत्तोति / रचनावहिर्भाव वा निष्नमिः / यथा गृहको निष्क्रान्त इति / द्वार इति किम् ? सुघ्नमभिनिष्क्रामति देवदत्तः / भजति ॥3।11 युष्नं भजति 'धम् महाराजशब्दाद्देशालय मिले महाराजाचित्ता देशकालाट्ण् ॥3।1।193 // यदचितं तानि शब्दाद् अपवाद जति माहाराजिक: अविता - अनुवान् भजति आपूर्तिकः " मौदकिकः / पायमिक: / अदेशकालादिति किम् ? स्रौघ्नः पूर्वतनः / चित्तादिति प्राप्तिः प्रतिषिध्यते / 55 अम इति वर्तते / अयो द्वितीयान्ताद्भतो ययाविहितं प्रत्ययो भवति । नादेयः / राष्ट्रियः / वासुदेवार्जुनाच् ॥3।11164 // वासुदेव अर्जुन इत्येताभ्यां भजति "" बुचप्रत्ययो भवति / गोग्वाद्ः। श्राद्देवशब्दो हि सब्जायन्दः क्षत्रियाख्याप्यस्ति । अर्जुनशब्दः क्षत्रियाख्या / वासुदेनं भजति वासुदेवकः / अर्जुनकः / किं वच्यते न कः ? वासुदेव भजति वासुदेवकः / अर्जुनोमर्जुनकः / . 9 गोत्र क्षत्रियेभ्यः प्रायो वुञ् // 31 // 165 // गोत्रवाचिभ्यः क्षत्रियाचिपश्च द्वितीयान्तेभ्यो भजति वुञ्प्रत्ययो भवति प्रायः / अणापवादः / लायनीं भमति ग्लोचुकायनिकः / म्लोचुकाय्निक्ः। ओपगवकः", गार्गकः / गाम्यणिकः क्षत्रियेभ्यः वाकुलः / सानुदेवकः / दोर्योधनकः / शैःशाखनकः बहुवचनं क्षत्रियविशेषपरिग्रहार्थम् / प्राय इति किम् ? पाणिनि भनति पाणिनीयः / पौरवीयः / सरूपाद् breza"jyavatsaryam || 3|1| 166 || राष्ट्ररानः सरूपाद्राजापत्येऽदिरिति प्रस्तुत्य मणाद्योतः वदन्तस्यान्तस्य भजत राष्ट्रवत् सर्व प्रकृतिः प्रत्ययश्च भवति / राष्ट्राविनी या प्रवृति गः प्रयमः कृतिराद्रादेव इत्यादिना विहितः वदुग इत्यादे विषये भवतीत्यर्थः / याज्यं वाज्यों वृजीत् वा भजति वृजिकः / मा मादी मद्रयाद्रिकः / अत्र कः / पाण्डवं गाण्डा वा भजति पाण्डवाः काकः / वैदेहकः / धुम्रक बहुविषयेभ्य इति वुञ् / कौरवः योगन्धरकः / योगन्धरः गुग 1 1. रामशिखीयम् bha0 / 2. मितीच्छ ma0 / 3. राक्षासुरम् ma0 / 405 मायुरः ma0 / 6. अभिनिर्ग ma0 7. माथुरः ma0 / 8 खन्नः / मधुरः / 05. सादेन ma0 / 10. पिकः / शाकुलिकः मौ- 0 11. भैरेयं पायसं मी परमानं च सूरिनिः इति हलायुधः ma0 दि 32 अच् ma0 / 13. आर्जुनकः ma0 | 14 - कः / दाक्षकः / गाम0 / 15. पाणिनं ma0 / 16. राव-म 17. महकः bha0 15. पटना ma0
Page #252
--------------------------------------------------------------------------
________________ a. pA. zu. 157-201 | रादिति या तुम् । ऐश्वाकः कोपान्त्यानित्यम् । जनपदः । इति राष्ट्रप्यं नास्ति । रुद्रनगति णान् भजति पाञ्चालः । सर्वग्रहणं प्रकृत्पविचेद्यार्थम् नारित विशेषः । अभीतिसहितम् 251 अदिति किम् ? पोरवयः पुरू राजा । अनूषण्डो पार्थम् प्रेरिति किम् ? बालान् ब्राह्म तम दासः प्रयोजयति । अन्यत्र हि सोनियालादस्य ॥ 3 । 3 । 197 || सोः प्रयमान्ता विकासाविनस्तस्येति पर्थे यथाविहितं प्रत्ययो भवति । निवसन्त्यस्मिन्निति निवासो देवा उच्यते । सुनो निवासोऽस्येति सोन्नः । माथुरः । नादेवः राष्ट्रियः । दोछ इत्यादी दोर्यः सुस्तदन्तादिति विशेषणं सोनित्रासादिति न्यासे ऽसूपपाद्यते न सोऽस्य निवासैत्येषः प्रक्रमः ॥ अभिजनात् ॥ 8 ॥ सोनियासावस्यति वर्तते । सोः प्रयमान्तादभिन्नाशिष सोऽस्येति पर्थे यथाविहितं प्रत्ययो भवति । अभिजनः पूर्वान्वाः । तत्र वास । पचारेणाभिजनवृत्तेरभिजनत्वेन वायवसितात् प्रत्ययः । सुध्दस्याभिजनो निवासः सोध्नः । माथुरः । नादेयः राष्ट्रियः । छोऽस्त्राजी ॥3।1।16॥ जो निवासस्तदभिधायितः प्रयमान्तादतिपय छप्रत्ययो भवति । क्षणवादः । अस्त्राजीचे माजीयं जोखिका यस्य तस्मिमायुधजीवियभिधेये इत्यर्थः । गोः पर्वताभिजन निवासोऽस्पास्त्राजीवस्य हृद्गोलोयः । ' अन्धधर्मीयः । सल्लीयः । भोजवलीयः । दरोहितगरीयः अस्माजीयः । अस्वाजीय दति किम् ? अशोकः पर्वतोऽभिनिती निवासोऽस्य आनोदो": पृथुः क्पिः। अरिति किम् ? काय कोराजीयः । ब्राहाण: / त्या ॥3।1।20॥ दि चर्मति इत्येताभ्यां प्रयमान्तापमभिजनवाश वासियामस्येत्यमित्रस्थलो भवति । तोदेय बातेयः । 4 44 शण्डिकासिन्ध्वादिशलातुण्ण्याञ्छृण् ॥3।1।201 ॥ ण्डिकादिभ्यः विष्वादिभ्यः शलातुर- शब्दाच्च प्रयमान्तेभ्यः अभिजननिवास' 'वासिन्योऽस्येत्यस्मिन्नर्थे यथासङ रूपं अनु छण् इत्येते प्रत्यया भवन्ति । अणाद्यपवादः । shnnddikH|देर्थ्ः । यः कौवार्यः । शक कूत्रवार सर्वसेन, सर्वकेश, शक, शट, रक, चणक, शङ्ग वोष्य" इति ण्डिकादिः । सिन्ध्यादेरन् । सैन्धवः । ऐम् सिन्धु वर्ण मधुमत्, कम्भोज, कश्मीर, तल्ब, गन्धर, किष्किन्ध, गब्धिक, उरस् दरद, ग्रामणी, काण्ड, घरका इति सिरवादः सा नृप्जाब्। पेम्पो राष्ट्रलवणस्य ग्रामकाण्डवराभ्यां स्य । शलातुरात् छन्- पावलातुरीयः । ma0 / इति श्रुतकेयाचार्य नाक/कृत शब्दानुशासने वृत्ती तृतीयाध्यायस्थ प्रथमः पादः समाप्तः ॥ 31 ॥ 1. ब्रज् ma0 / 2. स्याच्चेत्यण ma0 / 3णं वासरू ma0 / 4 मिरिति ma0 / 5. अस्येति 6. सूपपर्यंते ma0 / 7. सान योगाडु ma0 / म. अम्बधर्मायि ma0 / 9. क्षोदः ma0 / 10. आर्क्षी ma0 / 13. पार्थवः ma0 / 32. वाचिभ्यः bha0 / 13. ये ma0 / 14. शदिको शमः, सोऽस्याभिजनः bha0 di0 / 35. कौचत्रार्यः ma0 / कृचस्य वारः, कृववारः सोऽस्याभिजनः ma0 di0 / 16. चोध sa0 167, वायः ma0 / 18 व ma0 19 नाम्धार ma0 /
Page #253
--------------------------------------------------------------------------
________________ 252 शाकटायनव्याकरणम् [भ.3 पा, 2 म.1-11 [ द्वितीयः पादः] ठण ॥3।2।1॥ अधिकारोऽपम् / यदित ऊर्वमनुक्रमिष्यामः / तत्र यावत् प्रकृति सामान्यविषयमनुपातप्रकृतिविशेष प्रत्यवारा समधिनिपते / य इति तायटुणित्यपवादविषयं परिहृत्य अधिकृतं वदितव्यम् / रो जितजयहीव्यत्खनन // 32॥त्त् इति ततौयान्ताजिजते जयति दोव्यति खनति चार्थ ठण प्रत्ययो भवति / अजितमाशिकम् / पालाकिका / अक्षजयन् आक्षिकः / शालाकिक: / अक्षयन आक्षिकः / पालालिकः / अनयां खनन आधिक: / खानिधिकः |त्त् इवीह करणे ततीया वेदितम्या नान्यत्रानभिधानात् / तेन देवदत्तेन जितम् / धनेन जितम् / इत्यत्र न भवति / अभ्रया खनन इस्था खनतीत्यत्र सत्यप्माले: करणस्ये मुरुषः करण भावोज्ञया एन नानुल्या इति अङ्गलेन भवति / यया ग्रामादागच्छन् वृक्षपूलादागत इति / संस्कृते // 32 // ट इति व्र्ग्से। 8 इति तत तात् संस्कृत ठण प्रलयो भवति / स उत्कर्शधान संस्कारः / मना संस्कृतं कदाधिकम् / 'शापिरिकम् / मारीरिकम् / उपाध्यायन संस्कृतिः औपाध्यामित्रः शिष्यः / विद्यया वैधिकः / योगविभाग उत्त्रार्थ्ः। कोपान्त्यकुल स्थावण 324॥ कोपान्त्यात बुलरपदाच तन स्वत:प्रत्ययो भवति / थोपान्त्यात्-तिन्त्रिणिकेत संस्कृत सैन्त्रिपकम् / मरण्डयन मारणुपकम् / दधुरकेण-दादुरकम् / बुगलस्थातकोलस्थम् / बलस्थेत्यपरे प्रातिपदिकमाहः / तरति ॥sh॥ ट इति यतते / तीयान्तातरति टणप्रत्ययो भवति / "उहुपेन तरन ओपिकः / में काण्डप्लधिकः / शारप्लविकः / गोपुचिका 1 नोयनष्ठः ॥32॥ नौशब्दान् या रूपात या TA कृतीमा ततात रनि प्रत्ययों भवति / नाया तरति नाविकः / नायिका / पादिकः / प्लविकः / दृतिकः / बाहुकः / चरति ॥27॥ 8 इति दुतीयान्ताच्चरति गच्छति भक्षयति च ठण्प्रत्ययो भवति / तात्रेणार्थयस्यापि परिग्रहः / गच्छति-हस्तिना चरन् हास्तिकः / शाकटिकः / आकपिकः / भक्षपति-दघ्ना चरति दाधिकः / shaarikH। पदिष्टट् ॥sh॥ पर्ण इत्येवमादिभ्यस्ततोमान्तेभ्यश्चरति उट्प्रत्ययो भवति / पर्पण परति पापिकः / पापिनी / आश्विकः / aashvikii। वर्ग, अश्व, अश्वत्य, रथ, व्यास, व्याल इति पांदिः / पदिकः // 322 / 2 / / पदिक इति समातेन चरति व्यत्ययो पद्भावश्च निपात्या / सदाभ्यां चरन् पदिकः / shvgnnaadaa॥6|2|10|| घाणशहाल वेन वरति ठटप्रत्ययो वा भवति / तेन मदत पोटपा प्रत्ययो भवति / एवरणेन चरन श्वगनिमः / श्वमांगको / वागणिकः / इवाग्न्निको। वेतनादेर्जीवति // 2 / 11 / 8 इत्यत्र / धेतन इत्येवमादिः ततोमान्सम्यो म प्रत्ययो भवति / वसनेन जीवन् वैतनिक: | याहियाः / येशन, याह, अर्द्धवाह, धनुस् , दण्ड, धनुर्दण्ड, जालवंग, उपयंदा, प्रेषण, भात, उपस्था, उपस्थान, मुन्न, शघ्या, उक्ति, उपनिषद्, किग, "जाल, उपदेश, पाद इति वेतनादिः / 1. विकरिष्या म. / 2. कः / कोदालिकः / खा- म / 3. सता गुणस्य गुणान्तराधानं संस्कारः #. टि / 5. शारिकम् म. 1 5, उड्यन म / 6. औदुबिकः m0| 7. तन्वं प्रधाने सिद्धान्त सूयाय प्रिच्छेद्। एकस्यैवानयार्थये कदम्बध्यागृतावपि म. di0 / म. m.| है. भृति / उपवेशे उप. म. 16. चाल म । -.- -..--.
Page #254
--------------------------------------------------------------------------
________________ a. 3 पा. 2.मू. 12-23 ] अमोघसिसहितम् 253 वस्नक्रययिकयेभ्यष्टः / / 2 / 12॥ बन क्रय विक्रय इत्यतम् पस्तन जीवति प्रत्ययो भवति / वस्नं मल्याग--जनजीवन यस्निकः / प्रयिकः / विकाग्निकः1 अपविऋषिक: / बहवचनं मपविक्रयो नापविनापाका कमायामा इत्याशेषनाग / छश्चायुधात् / / 2 / 13 // मायुधशब्दात् तेन जोवत्ति छपच पच प्रत्ययो भवतः / मायुधेन जीवन् आयुधोय: / आयुधिकः / आधिका / आयुधारणोः स्त्रियां विशेषः / बातीनञ् // 3 / 2 / 14 // वाती नञ् इति प्रतशम्दानेन जीवति सम्प्रत्ययो निपास्यते 1 नाना जातीया बनियतवृत्तयः शरीरामासजीविनः सपा प्रताः, तत्कर्मणा जीवन यातीनः / तेषामंत्रायतम उच्यते नान्यः / निपातन हि रूढपर्थम् / नि:वं पुम्भावार्थम् / वातोनाचार्यः / मस्त्रोत्सङ्गादण्टट्टण हरति // 32 // 1॥ तृतीयान्ते पो सस्त्रादिम्प उत्सङ्गादिम्पश्च हरत्यर्थे यथासरूपं टट्टण इत्येतो प्रत्ययो भवतः / भस्थमा हरन् भस्त्रिकः / भ्स्त्रिको। 'मणिक, / भरणिको / ठण--औत्समिकः / ओष्टुपिकः / भस्वा, भरण, शोर्ष, भार, असम्भार, इति भस्त्रादिः / उत्सङ्ग, अष्ट, उत्पुल, गिट-श, पिक सुरसङ्गादिः / यिनीयधात शिरविवय वापर इत्यती न हरति प्रत्येक ठपो प्रत्यय) भयतः / विवधेन हुरन् बिवधिकः / चिय्धिकी। ववधिकः / वैवधिको / बीबधेन हरन वोयषिक: / घोषधिको / चिकः / वइय्धिकी। विववीध-दादी पथिकाचे पहरे प बलेते / अण कुटिलिकायाः ॥ 3 / 2.17 / / युटिलिकाशब्दासान्ता हरत्मण प्रत्ययो भवति / कुटिलिकमा हरन् मृगो व्याघ कोटिलिको मृगः / कुटिलिकया गङ्गारान् हरन् कोटिलिकः कार्ः। . निवृत्तेक्षतादः // 12 // 18 // 4 इत्येव / अक्ष द्यूत इत्येवमादिम्यस्तृतीयान्तभ्यो निबूते ठण. प्रत्ययो भवति / प्रश्नयतन निर्वृत्तमाक्ष ध्रुतिक परम् / जापान हतिक परम् / अआद्यूत, जपानहत, पाद. क्षेवन, कण्डमर्दन, गतागत, पातोपयात, अनुगक्ष इत्यक्षातादिः / भावादिमः / / 3 / 2 / 16 || भावाचिनो भाषप्रत्ययान्तात् तेन निवृत्ते इमप्रत्ययो भपति / पाकि. मम् / रोकिमम् / त्यागिमम् / दानिभम् / कुट्टिमम् / सम्मच्छिमम् / निरिमे / / 3 / 20 // क्लिप्रत्ययान्तं शब्दरूपमिमप्रत्यय परमेव प्रयोक्तव्यम् / पाकेन निवृतं पविर. गग् / वापेन दिया / करगन वृश्चिमम् / वाक्यनिवृत्त्यर्थमन्तिर निवृस्पर्थ धवनम् / याचिताऽपमित्याकण // 3 / 2 / 21 // याचित अपमित्य इत्येताम्मा टान्नाम्पा निवृत्त का प्रत्ययो । याच्या याचितम् / तेन निवत्तं याक्तिकम / अपमित्य प्रतिधानेन निर्वत्तमपमित्यक्रम / संसप्तं / / 3 / 2 / 22 / / ट इत्येव तोयान्तात् रास्तृष्टेऽथ ठण्प्रत्ययो भवति / 'संगृष्ट गम्मिश्रकोभूतम् / दना संसा, दादिकम् / शारिकम् / पपलिकम् / वैदिका भक्षाः / भाशुचिकमन्नम् / चूर्ण लवणमुद्गादिनाग / / 3 / 2 / 23 // पूर्ण लषण मुद्ग इत्येतेभ्य: सन्देम्पष्ट इति लोयाभ्यः घासन, a, ब, इत्यंत प्रत्यया भवन्ति / पूर्णन संशयास्यूणिनोपा: 1 चूचिन्यो पानाः / लयन संसृष्ट: लवणः गु: / लवण: शाकः / लवणा ययाः / मुद्गः रामृष्टः मौनः ओदनः / मौद्गा यवागः / saMYevibhakSAyAM ठप बाधनार्थम् / ghA~divacanAbhidhAnaM धमतिका गतिः / lavaNazakSyo"dravyazabdo गुणशब्दश्च / यो योजनति / 1. र इशि तृती- 10 | 2. मरटिकः / मरटिकी म / 3. भीपिकः m0| . भरट भरण म / 5. -र, गार a-m0| 6. upn0| 7. रागिमम् m0| 8. योगनि- m0| 5, संगृष्टः म / 15. नमभि- m0| 61. ब्दात् म /
Page #255
--------------------------------------------------------------------------
________________ D. शाकटायनन्याकरणम् [a. 3 पा. 1 मू. 24-32 MEHRAI N इरन्ति . . व्यञ्जनस्पसिक्ते । / 3 / 2 / 24 // व्यञ्जनवाचिनस्तृतीयान्तादुपसियतेऽर्थे यणप्रत्ययो भवति । सूर्पन उपसिकतः सोपिक ओदनः । दाधिका गोदनः । पूतिक: सूपः । तैलिक शाकम् । ब्यारिति किम् ? उदकेनोपसिबत औदनः । पञ्जनमादोऽयं रूलिसाद गुपादौ व्र्त्ते। उपसिबत इति किम् ? सूपेन 'मटा स्थाली । जातिगतगियोमादिकमुन्यो । व्यजनः सटे उपसिषत एव । जसको घ जनरेय संगप्रत्ययो गया स्थादिति प्रकृतिप्रत्ययायव्यवस्था ब्च्न्म्। घरिति बहवननं वरूपविधिनिरासार्थम । ट इति कृत तुजीयानुवाद एव । ओजस्सहोऽभसा वर्तते ॥ 32 ॥ 25 ॥ ओजस् सास अम्भम् इत्येतेभ्यः तृतीयान्तभ्यो वर्तत इति । बनाने ठणप्रत्यको भवति । त्त्तिर्रात्म्गात्तावा। ओजसा चलेन वर्तमान मौजसिकः । सहसा प्रहरानेन पराभवन साह्सिक्ः। अम्भाःम्भ सिकः । तत्प्रत्यनोलामकलेपात् ॥ 3. / तदिति द्वितीयान्तात् प्रति अनु इत्येताम्य परो यो लोम कूल ईप इति तदन्ताद् वर्तमान सम्प्रत्ययो भ्व्ः॥ प्रतिलोम वर्तमानः प्रातिलोमिकः । आनुलोमिकः । प्राति. वालिकः । आनुकूलिकः । प्रासोपिकः । आन्वीपिकः । सर्वप्रक्रियाविशेषणात् प्रत्ययः । परमुखपाश्चात् ॥3227 ॥ परि इत्येतस्मात् परी यो मुखमाब्दः पावशश्च तदर.16 द्वितीयानसामान ठणप्रत्ययो भवति । परिमार्ग वजनः पाभिमुखिकः, परिवार पारिपाश्चिक: / परिजन सयंतीभाव वा स्वामिनो मुख वजयित्वा वर्तमानः । परितो मुखं यतो मतो बा स्वामिनो मुख ततस्ततो वर्तमान: पारिमुखिकः सेत्रकाः । एवं पारिपाश्चिगाः । दघानेऽवृद्धगय' / / 3 तदिति वर्तते । तदिति द्वितीयान्ताद बृद्धिशब्दनिताद् दघाने प्रच्छति र प्रत्ययो भवति । योऽपी ददाति दधाति) स चंदगो निधो भवति । अन्यायम दानाद् द्विगणार्थ दिगणमेन तदधाना गुणिकः । गुगकाः । मुग किम् । अदघयं ददानो बाधिकः । अस्य पत्त्या यह जिन्दामादमन्यायकारी निन्द्यते । अवृते रिति किम् ? वृद्धि दत्त । वृद्धिशब्दैन घावयमेव न वृत्तिः । गह्य इति किम् ? द्विगुणं प्रयच्छत्यधमर्णः । कुसीदाद । / 3 / 26 ॥ तदिति द्वितीयान्तात् कुसोरशब्दाद् ददाने (दधारे) गहा~ टट् प्रत्ययो भन्नति । मुसीदं वृदिः । तदर्थमपि द्रव्यं मुसीदं तदादा)न: कुसोदकः । कुमीदको । दशैकादशाटुश्च । / 3 / 2130 ॥ तदिति द्वितीयान्ताट् दशैकादायदाद माने (दबाने) गर्ने ठश्च टट् च प्रत्ययो भवतः । एकादशार्थी दश दशकादर्श शाब्देनोच्यते । तान् ददा(धा)नो दर्शकादशिकः, स्त्रो दोकादशिका दर्शकादशिको बा। टटटो: स्मियां वियोषः । दोकादशादित्यत एव निपातनादकारान्तत्वम् । बच्च वाक्यै प्र्योगा। इसकादयान द्दातीति। अन्य दर्शकाल प्रयन्तीति विगस्ति । तदप्यवाधवान्याय नितजाति भवन्तःशुपपरा । रक्षश्छतोः ॥ 3 / / 31 / / तदिशि वसि । वित्ति द्वितीयान्तार रिक्षायुप्रति टणा प्रतापपो भवति । रामा रमा गागाजियः । मामरिक । गार्ः। सानियेशियामराणु-16:"पारा zAmA11.45: / न न । मोनमत्स्यपक्षिगानति । / 3 / 2 / 32 / / तदित्येव 1 मानन्दात् यत्स्यायी प.या गृगा. च्चि शब्दाः रिती वान्ताद्नति हन्तार्य में प्रत्यो भव त । मीनान् प्नन् मैनिकः । मरस्थान कानन मासिकः । % 3 D --- .-- ---:": 1. निधानं नमनं तच्च न्यजनं स्याद् धृतादि च इति वैजयन्ती म. टि. 1 2. संमष्टा ma0 / 3. पारिपाश्चिकम् । दसे मा। 5. कमांदिकः कुसादिकीमा 6. -शाय dshm0| 7. नीच्यन्ते ma0 / 4. रक्षाछ- मा । 1. सशिशी निकर्षणम् इत्यमरः- म. Ti0 / 10. नशियन् म्ः। --
Page #256
--------------------------------------------------------------------------
________________ भ पा.2 सू. 33-43 ] भमोषसिसहितम् 255 ----- नद I शाफरिकः / शालिकः / पक्षि-पाक्षिकः / शानिकः / मायूरिकः / तैत्तिरिकः / मृग-मागिकः / हारिणिक: / सौकरिकः / नेयक: / अर्थग्रह स्वरूपपर्यायविशेषपरिहार्य / मोनग्रहणादन्यस्य मत्स्यपर्यायस्य न भवति / अजिह्मात् हन्ति / अनिम्पिआन् हन्ति / परिपथं तिष्ठति च // 32 // 33 // परिपन्धशब्दाद्धितीमान्तात् तिष्ठति च गति चाधे ठण प्रत्ययों भवति परिमातिए वा पारिपाथिर्पोर्ः। परिजने स्र्व्तोभाया। द्वितीयाप्रकरणी द्वितीयो. चारगं लाफिक प्रदर्शनार्थम् / तेन वाक्येऽपि परिपत्यशः साधुविशायते / अन्यथा परिपयशवरय प्रत्ययसदिनयोगे परिपन्यादेशो विज्ञायेत / परिपथम ॥32।34॥ सिष्यतीति वर्तते / परिपथशब्दाद द्वितीयान्तात तिष्ठत्यर्थ ठणप्रत्ययो भवति / परिपथ तिटन पारिपथिकः / 'परिपथमिति द्वितीयोच्चारितेति प्रमाभेदेन परिपामति द्वितीयान्तम् / माधोसरपदपदव्याकन्दाद्वाति // 32 // 35 // तदित्येव / माथ उत्तरपदं यस्य सस्मात पदयो. शब्दादाक्रन्दशब्दाच हितोयान्ताद्धावति ठण्प्रत्ययो भवति / दण्डप्राथं घायद् दाण्डमाथिकः / माथ: प्चिप्र्याय्ः। पदवी धावत् पादविकः / आफन्दम् आक्रग्दिकः / माकन्दस्ति पत्र स देश आक्रन्दः / आक्र-द्यत इति स्सा। आयनं shrnnmucyte। अन्रामहणामकस्वा मायोत्तरपदेत्युत्तरपदग्रहणं बहुप्रत्ययपूर्वम्यवासार्थ महमा शवति / पश्चात्यनुपदात् ॥36 // तयावतीति वर्तते / पश्चातोति प्रकृतिविशेषण पपपादर्थः / पश्चादथे वर्तमानादनुपदशब्दाद् द्वितीयान्ताद धावति ठण्प्रत्ययो भयति / पदस्य पश्चादनुपदम् / अनुपदं धावन् आनपदिकः / प्रत्यासाद्य घावन्नित्यर्थः / पश्चातीति किम् ? अनुपदं घावति दयेऽनुः समोरो गतादिर प्रापय इतित शागिन ग्या। परदारादीन् यति / / 3 / 2 / 37 // परदार इत्येवमादिभ्यो यति गच्छत्यर्थं प्रत्ययो भवति / पर. दारान् गच्छति पारदारिकः / गौरतल्पिकः / परदारादयः प्रयोगगम्याः / प्रतिपथाश्च / / 3 / 2238 // प्रतिपथ इत्येतस्माद् द्वितीयान्ताद् यति ठप्रत्ययो भवति ठप् c। - पन्धान पन्यानं पोऽभिमुखमिति वा प्रतिपथं यन् प्रतिपथिकः, प्रातिपथिको वा। पदोत्तरपदपदार्थललामप्रतिकण्ठाद गृति / / 3 / 2 // 36 // पदोतरणदात पद अर्थ ललाम प्रतिकण्ठ इत्येते म्यश्च द्वितीयान्तेम्पो गृहत्यर्थे ठण्पत्ययो भवति / पूर्वपद गृहन् पौर्वपदिकः / औत्तरपदिकः / मादिपदिनः / आन्तपदिकः / प्रतिवण्य-प्राति कण्ठिकः / / धर्माधौं चरति / / 3 / 2 / 40 // धर्म अधर्म इस्पताम्मा हिनोमानाम्यां घरत्यर्थे ठगप्रत्ययो भवति / परतिरा से वाया तात्पर्य गानुष्ठाने / धर्म वरन् तात्पर्येण उत्तिछन् धार्मिकः / अधर्म-आधगिकः / समूहान् समवेते / / 3 / 2 / 11॥ समूहवाचिम्यो द्वितीयान्तभ्यः सगर्वते तादात्म्यापन्ने तदेकदेशोगा ठण प्रत्ययो भवमानायविगिराया / एम्सास: AT: / गांगतियामिकः / गोकः / संकीगाव गनुभयन्नेव गुमयते समयत्यापमत तु समकेति पाब्लो नास्ति / यथा सुप्तांत्यिओ मुगु पति भवति / परिपद रायः / / 3 / 2 / 12 / / परिपदमिति परिषद् इत्येतर मार द्वितीयान्तात् समयेते प्रत्ययो गति / त्थ्न्नोऽप्वाद्ः। परिपदं समवेत: पारिपथः / सेनां वा / / 3 / 2 / 43॥ सेनाशाद् हितोयान्तात् समते ण्यप्रत्ययो भयति वा / रणोऽपवादः / पक्षे सोऽपि भवन्ति / रोना सर्वतः सैनिकः / सैन्यमिति स्वार्थ:पि टप यक्ष्यते / 1. परिपन्धमिति म / 2. द्वितीया ma0 / 3. अनुतिष्ठन् m0| 4. -हिक: 1 सामाजिकः म / 5. त्यापगते ma0 1 6. समवेत म .. सुप्तशब्द ma1. भवति मः / 9, घेत: समयः सनिक: m.|
Page #257
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [a: 3 पा. 2 मू. 45-55 सुस्नातादीन् पृच्छति / / 3 / 2144॥ सुस्मात इत्येवगादिपो द्वितोपाभ्यः परत्यर्थ ठणप्रत्ययो भवति / सुस्वास छन् सोनातिकः / सोख्रात्रिक्ः। sonshaak:| सौखारिएकः! सौख पाय्निक्ः। सुस्मातादयः प्रयोग गम्याः / प्रभूतादिभ्यो यति // 32 // 45 // तदित्यैव प्रभूतादिमो द्वितीयान्तयो युबत्यधैं ठणप्रत्ययो भव / प्रभूतं ब्रुयन् 'प्राभूतिकः / 'पार्याप्तिकः / प्रभूतादः गगम्याः / क्रियाविशेषणात्प्रत्ययः / / मारः मित्यादिभ्यः // 3 / 2 / 46 / / माशब्दमित्येवमादिम्पो वाक्येभ्यो ब्रुवत्यर्थे ठण्प्रत्ययो भवति / इतिशब्दो वाक्य : समर्थिः / मासमिति ब्रुवन् माशब्दिकः 1 मा शब्दं कार्पोरिति ध्रुवन्नित्यर्थः / कार्यशब्द इति ब्रुवन् कशिक्षिकः / नित्य इति , गायर स्यादयः प्रयोगगम्याः / दाक्यात् प्रत्ययविधानाथ वचनम् / शाब्दिकदारिकलालाटिककौकुटिकः // 32 // 47 // शान्दिकादयः शब्दाः यथास्वं प्रसिदेऽयं विशेषणप्रत्ययान्ता निपात्यन्ते / शब्दं कुर्वन् शाब्दिकः, यः कश्चित् शाद करोति काकमेकादिः स स सर्कः शाब्दिकः / कस्तहि ? य: शब्दं जानाति वैयाकरणः / सो विनष्ट शब्दमुच्चारयन् शान्दिकः / निपातन हि रूढयधम् / एवं दारिक्ः। दर्दरी घटो वादि च / तत्र वादित्र कुर्वन्नेयमुच्यते / ललाटं पश्यन् लालाटिक: सेवकः / दृष्ट स्वामिनो ललाटमिति दूरतो यातिन स्वामिकार्येषुपतिष्यते य: स उच्यते / कुक्कुटों पश्यन् कोटिकः / कुक्कुटघा कुक्कुटीपातो ल्क्स्स्य्ते। तेनापि देशस्याल्पता / तेन गच्छन् पुरो युगमात्रशपितदृष्टिः संयतो भिशुमच्यते / 'दाम्भिको वा / नुपकुटीमाचरन् फोक्शुटिकः / कुक्कुटोति ह दाम्भिकक्रियापिआशौचादिरच्यते / उसो धम्य / / 3 / 4 // उस इति षष्ठयन्ताम्मे ठप्रत्ययो भवति / धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं प्राप्यं धम्म् 1 शुल्कशालायाः. घम्यं शोल्पशालिकाम् / मागणिकम् / आन्तरिकम् / गोहिमयाम् / नरायतोऽण // 3 / 2 / 46 // नर इत्येवमादिभ्यः ऋकारन्तम्पच पच्यन्त पो धर्म अप्रत्ययो भवति / नरस्य धयं नारम् / नारी स्त्रो। महिया:-माहिपम् / ऋत:--नुर्धर्य नारम् / नारी स्त्री / मातृ-मात्रम् / पितृ-पइयम् / शास्-शास्त्रम् / विकत-यकत्रम् / 'पैकी / होत-होत्रम् / पोत-पौत्रम् / नर, महियो, प्रजावती, प्रजापति, विलेपिका, प्रलंपिका, "भातृरिपिका, वणेफपेयिका', पणिपाली, पुरोहित, अनुचारक, जयमान पति नरादिः / त्न्ने। 50॥ वैशस्त्र वनाजिन इति यिशशित देभाजयित इत्येताम्य पाएमातापा भयं भगन्ते शारूपे निपात्यते / दिप्सितुः धम्र्य वैशस्नम् / प्राण प्रान इत्महत्येव / पदी अप निपात्यतं / विभाजयितुः वैभाजिनम् / "अआणि लुक / वाये // 3251 / / इस इत्येव / अयक्रियते यनासो वक्रायः / कियन्तमपि कालमापणारिच्छानियमितन द्रव्येण ग्राण गवनायणम् / पश्यन्ताद् वक्रये राणप्रत्ययो भवति / आपणस्य पक्रायः गणितम / शोल्पशालिकम् / आकरिकम् / गोत्मिकम् / लोकपी या धर्मातिकमेणापि वक्रये भवतीति धर्माद्विद्यते / / ...भनं प्रचुर माज्यम् इत्यमरः म. टि.1 2. तिः स्यापरित्राणं हस्तवारणमित्यपि इत्यमरःए । 3. माशब्दमि-म / 1. टिकाः म्ः। |m। 6. स्यादम्मिका की कुटिको यश्च दूरे इति नामलिङ्गानुशासनम् म. टि. भिक्षाचरः काकुष्टिकः इत्यभिधानम् , म. tti0| 8.. हि म. 18. विकसितृ-कतिग्रम, m0|1:, .लेपिका m0|11. पणिक पपिकाम. 12. DATA मिलुक m0|13. भाटको वश्यः स्मृतः इति इकायुधः मटि /
Page #258
--------------------------------------------------------------------------
________________ a. 3 पा. 2 मू. 52-61 ] राघात् तदस्य पण्यम् ॥ 3252 // तदिति प्रयमान्तादस्येति पएच टण्प्रत्ययो भवति / यत्तत्रयमान्तं तच्चेत्परमं विक्रेयं भवति / अपूपाः पण्यमस्य अधिकः / पप्पार्थी वृत्तावन्तर्भूत इति परपशब्दस्याप्रयोगः / एवं शाकुलिक / मोदकिवा । लायणिकः / 24: किशरादेण्टट् ॥ 3।2।53 ॥ किसर इत्येवमादिभ्यस्तस्य पयमित्येतस्मिन् विषये त्य भवति / किरादयो गन्धविशेषवचनाः / किश पण्यमस्य किशरिकः / किशरिकी स्त्रो तगरिकः / गरिकी किशर वगर, स्थपर, नलद, उशीर, हरिद्रा, हरिद्र, पर्ण, गुग्गुल इति किशरादिः / 3 लालो ॥ 32254 // बालालुशमात् तस्वं पदमित्येतस्मिन् विषये टप्रत्ययो वा भवति / पक्ष उणू / लालुः पण्यमस्थ दलालुका । चालुकी / शालालुकः / शालासुकी / शलाक्वर्षो नपुंसकपा पुल्लिङ्गनिर्देश: / * L शिल्पम् ॥32।2355 ॥ तस्येति वर्तते / वदिति प्रयमान्तावस्येति पयो भवति यत्तत् प्रथमान्तं चेद् भवति / शिल्प कौशलं विज्ञानप्रकर्षः / नृत्तं शिवमस्य नासिकः / वदनं यावनिक । मुयादनं गिरा माङ्गकः / पाचिकः / वैदिकः / वादनार्थः शिल्पार्थश्च वृत्तात्रन्तर्भूतो यथा योजने उक्तार्थ इति शिपादयोरप्रयोगः / मृदङ्गकर शिल्पमस्यमाङ्गकरणिकः / वेन्नाक्र्न्निक्ः। सर्वोत्पत्तिमतां साधारणः करोत्यर्थो विशेषप्रकृतिकेन तद्वितोतेन शक्योऽन्तर्भावयितुमिति वृत्ती करणशब्दस्यानिवृत्तिः / वादनादित्वसाधारण साधनविशेषविषयं विशेषशब्देरन्तर्भाव्यते / भड्डुकमार्कराद्वाऽण् // 256 // भडक झर्झर इत्येताभ्यां तदस्य शिवमित्यस्मिन् त्रिप इणप्रत्ययो भवति वा पछे ठम् / भड्डुकवादनं विल्पमस्य भादुकः / भादुकिकः / शरः / शारिकः / I प्रहरणम् ॥ 312157 // तदस्येति वर्तते / तदिति प्रयमान्तादस्पैति प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत् प्रहरणं भवति / अतिः प्रहरणमस्य असिकः / प्रासिकः / चाक्रिकः / मौष्टिक मोगरिक: / मौलिक : 1 सारुकः / धानुष्कः चरति व्यापारसायो यथा 'तेन चरतीति / शिल्पमिति परिहरणपरिज्ञानमात्रे प्रत्ययः / विज्ञानातिशये / अनेन तु व्यापारमा परश्वधाद्वाऽण् ॥3।24॥ परश्वधाद् तदस्य प्रहरणमिवस्मिन् विषयेऽप्रत्ययो वा भवति / पक्षे यण् / परश्वधः प्रहरणमस्य पारदश्यः / पारश्वधिकः / शक्तियष्पीकरण ॥3।246 // सिष्टि इस्ताभ्यां सदस्य हरणमित्यविद भवति / पक्तिः प्रहरणमस्य शाकोकः / shaaktiiko। याष्टकः / वाष्टीको / इटादिभ्योऽन्येषाम् ॥3॥30॥ 61 एवमादिभ्यः सदस्य प्रणमिवस्ति भवत्येषामाचार्याणाम् / इष्टी प्रहरणमस्य ऐष्टोकः / ऐत्तोकी। कम्पनीका कम्पनीको आग्भशोकः / अम्भसीको / दाडोका । दण्डोको अपरेषां ठगि च ऐष्टिकः / कम्पनिकः / अम्भसिकः / दाण्टिकः / 11 देष्टिकास्तिक नास्तिकाः ॥26॥ देष्टिक आस्तिक नास्तिक येते शरद प्रवासादस्यति पनुपर्ने दगन्ता निपात्यन्ते / "तिपादनं घर्यम् / दिष्टा हरणानुपातितो मतिरम्य दिष्टं देवं प्रहरणमिति वा मतिरस्य दैष्ठिकः / अस्ति परलोक पारमिति व मतिरस्येत्यस्तिक: / नास्ति परलोक 1 13 1. विक्रेण च पश्यम् ma0 di0 / 2. पर्णा गुग्गुल ma0 सदस्य ma0 / 4. स श ma0 / 5. विकः / मोरचिका । वेग ma0 / 6. तयोधने ma0 / 7. पशदोस्त ma0 थान ma0 व्यापाराभावेऽपि ma0 10. तनं हि rU0ma0 11. प्रमाणानुस0 / 12. प्रमाणमिति ma0 / 13. पुण्यपापमिति sa0 | 'श्राद्धः धानुरास्तिकः' इति बैजयन्ती ma0 TI0 / 33
Page #259
--------------------------------------------------------------------------
________________ शाकटायनण्याकरणम् [a. 3 पा, 2 सू. 62-69 पापमिति च मतिरस्मनास्तिकः / अस्तिनास्तिशब्दो निपातौ / निपातनादेप तरिति प्रथमाधिकारेऽपि तीन्तात पदसमदायाच प्रत्ययः / शीलम् // 3 / / 2 / / तदस्ताव / तदिति प्रथमान्तादस्येति पठघर्षे ठग् प्रत्ययो भवति यत् प्रथम शीलं चेत्तद् भवति / दौलं प्राणिनां स्वभावः / फलनिरपेक्षा प्रवृत्तिः / अपूपभक्षणं शीलमस्य आपूपिः। शालिकः / मौदकिकः / ताम्यूलियाः / भक्षणार्थः शोलार्थश्च वृत्तावन्तभूत इति शोलभक्षणशययोर प्रयोगः / छपादेर / / 3 / 2 / 63॥ छर इत्येवमादिम्पस्तदस्य शोलमित्यस्मिन् विपयैःणपस्ययो भवति / छत्रं बोलमस्य छायः / 'छाय इति गुरुकार्येष्वाहितस्म शिष्यस्य छ प्रक्रिया तुल्या गुरुच्छिद्रावरणादिका नियोच्यते / "शियो हि प्रवद् गुरुच्छिद्रावरणादिप्रवृत्तश्छात्र umpte। अभ्यासापेक्षागि क्रिया कोशमत्युपत / य गोलिता विति / शिक्षा शोलः शैक्षः / चुक्षाशीलः पौधः / या शोमेतियामः छत्र, शिक्षा, घुक्षा, भिक्षा, तितिक्षा, चुरास्था, विश्वधा, उदस्थान, पुरोधा, "कृषिकर्म, तपस्. "सस्य, अत, विक्षिका इति छ्मारि। स्थाशम: 'स्त्रीप्रत्ययान्तः / स चोपसर्ग पूनित्ययः 1 आस्या संस्पेति में चल. पाठ: सशस गरिनहपार्थः / तूप्णोकः / / 6 / 2 / 6 // नूगोवा इति तूष्णीति शब्दातदस्य शोलमित्यस्मिन् विपये व प्रत्ययो मवारलापरध निपात्यते / तुष्मा भावो. सोलमय सूस्स्पोक्ः। वृत्तोऽपपाटोऽनुयोगे // 3 / 2 / 65 / / तदस्येति / तदिति प्रथमान्तादस्यति पय ठगप्रत्ययो ग्या। पत्तत्प्रथमान्तमनुयोगविपयं विधवश्वेद वृत्तोपाटो भवति / अनुयोगः / .. एकमन्यदस्पापपाठरूपमनुयोगे युत्सम् ऐकाश्यिक: / (एकापशब्दयोस्तद्धित विषयभूते समासस्ततस्तद्धितः / वृनोगानुयोग इत्यस्य वृत्तावन्तभवादप्रयोगः / अत्यत्वं चपय साम्य पादापेक्षम् / एवं वैययिकाः / shrynyikH। यत इति विग ? वर्तमान वत्स्यति वा मा भूत् / अगपाठ इति किम् ? एकमन्यदस्य दुःख मनु पोगं वृत्तजयेऽनुयोग धृत्तः / अनुयोग इति किम् ? स्मैराध्ययन मा भूत् / बचपूर्वपदावः / / 3 / 2 / 66!/ बलपूर्वपत्तदिति प्रथमान्तादस्येति पयर्थ ठरत्ययो भवति यत्प्रथमान्तं तच्चेद्वृत्तापायानुचोगे भवति / एकादयान्यात्ययापाठ झपाण्यनुमोगे वृत्तानि एकादशान्यिकः / एकादशायिका स्वा / द्वादशान्यिकः / द्वादशान्यिका / जयादशान्धिकः / प्रयोदशान्यिका स्त्रो / चतुर्दशापिकः / cturdshaanyitraa| भक्षोऽस्मै हितम् / / 3 / 26 // तदित्येव / तदिति प्रथभातादस्म इति चतुयर्थ टप्प्रत्ययो भवति यत्प्रथमान्तं भदाश्चत्त भवति तम्ब हितम् / अपूया भक्षा हितमस्मै भागृपिकः / शाकुलिकः / मौदनिकः / भक्षा iti kis : devarasolos / nimiti kim ? aga हितमाः / अस्मे दत्ता: इनितिविपरिणाममापि चतुर्थः शरयो विज्ञातू / / नियुनं दीयते / / 3 / 2 / 28) तवग इत्येव / तदिति प्रथमानारसमें इतित मत पथ प्रत्पयो गति यतपयमाग्निग पतमयभिचारण निलंबा होयते / गमोजनमो विगो मायरो न्म्:| आपापकः / दालिकाः / गौदक्षिकः / मालिकः / भस्म इति किम् ? रजकस्य यस्य न दे। अपमित्पर्गः / भक्तोदनाद्वाण ठट // 3 / 266 // भक्त ओदन इत्येतामा प्रयास गरूपम् अण ठर हत्या प्रत्ययो * गवती या गदरा नियुथने इत्येतस्मिन् विपये / अप्रतम निवतं दीयते भान ति: / दिनी. उस्मै नियमन दीया औदनकः / ओमिकी। उणि औदनिकः / बोटनिको / 1, अन m0| 2. समिति / 3: उपधारियो -म / 1. कृ.पिकर्म म.1 5 माप्न्। 6. -यान्तम् g.| . तूष्णीम् श- ma08: मिक्षासम् म. Ti0 / 9. भावितकः म /
Page #260
--------------------------------------------------------------------------
________________ 159 a. 351. 2 सू. 3] अमोधवृचिसहितम् . श्राणामांसोदनाः ॥32।70 // श्रासोदन इत्येताभ्य उपत्ययो भवति वा / पक्षं ठण् / तस्मै नियुक्तं दो हृदयस्मन् विषये / श्राणाऽस्मै नियुक्तं दीयतं श्राणिकः / श्राणिका - आणिक / मांसोदनिकः / मांसोदनिका ठटयोः स्त्रियां त्रिशेषः // नवशादयोऽस्मिन् वर्तते ॥3। 271 // नवसशादिभ्यः प्रथमान्तेभ्यो वसंत इश्येवमुप थियोस्मिन्निति साम्यर्थं उणून भवति / अस्मिन् वर्तते नाशकः / पाकयज्ञिकः / नवयज्ञादयः प्रयोगमस्याः / तत्र नियुक्त ॥32।72 ॥ ति सप्तम्यन्तान्नियुक्ते प्रत्ययो भवति / निति व्यापारित इति प्रत्ययार्थः / पूर्वक नियुक्तमिति क्रियाविशेषणमव्यभिचारी नित्यमिति पार्थः शुल्कशालायां नियुक्तः शोकालिका आशिक आरिक पलिकः / गोल्मिकः / दौवारिकः / 1 टोडगारान्तात् ॥32।73 // अगर इत्त्रमन्तात् त्यो भवति तत्र नियुक्ते / देवागारे नियुक्तः देवागारिकः / कोठागारिकः / भाण्डागारिकः / भाण्डागारिका आयुधगारिक आयुधागारिका / श्रध्यायिन्यदेशकालात् // 327 // तस्येव / अध्ययनस्य मायदेशकालो द्वाचिनः सम्प तादायिनि त्यो भवति / अश्वावध्याची आशुचिकः / स्माशानिकः / कालात्यायिकः कपोतिकः / अनव्या विकः / स्मशानाशिकः / वि कलिका पूर्वाध्यायी / चन्द्रसूर्यपरागश्च निर्वात भूमिकमनम् / तृतीयं गर्जितं विद्युरुका दाहो दिशां तथा // 1 // स्मशानाम्याशमशुलको दशसन्ध्या / स्यानध्याय देशकालाः पठिताः / भदेसकाल इति किम् ? बिहारसुसाध्यावी / संस्थानमस्तारतदन्त कठिनान्तेषु व्यवहरति ॥3।25॥ संस्थान प्रसार इत्येवास्या संस्थानान्तात् प्रस्तारान्तात् कठिनान्ताच्च सप्तम्यन्ताद् व्यवहरत्पर्थं प्रत्ययो भवति / हरति क्रियात्तत्त्वे यथा लौकिक्या व्यवहार इति / संस्थाने व्यवहरन् सांस्थानिकः / प्रस्तारिकः / तदन्तात् -- गौसंख्याविकः / आश्वस्यानिकः कांरा प्रस्तारिकः / कठिनान्तात् -- बांशकटिनिकः / वार्द्धकटिनिकः / कठिनं तापसभाजनम् / पीठं वाली च यठितश्च ते इत्येकप्रयोगेण तदन्त इति स्वात् / एतहत कठिनान्तार्थी नापगम्यत इति बहुवचनं कटिनान्देति रूपग्रहणं मा भूदिति / निकादिति // 276 // नकट इत्येवमादिभ्यः पाम्यन्तेभ्यो वसत्यर्थे त्य भवति / निकटेत वसन् नैकटिकः / यो ग्रामस्य समीपे वसत्यायको भिक्षुः स उच्यतं" : वृक्षमूले वसन् बालकः / मायानिक धरादिकः / निकटादयः प्रयोगस्याः / सतीः ॥37। तो ददि समानतीर्थात् समाहत्य गमागः रामानन्दय सभायदच निपात्यते / समानतीर्थे वसन् सर्वः / तीर्थ गुरुयते / सङ्ख्यादेश्चार्हइलुचः ॥32।7॥ अहंदर्या या प्रकृतिस्तं तयाः केवलस्तदन्ताच्च सङ्ख्यादेः स वक्ष्यमाणः प्रत्ययो भवतोति वेदितव्यं न चेत् स युगन्तो भवति / बान्द्रायणं चरतु चन्द्रावणिकः / 1. निका / सनिकी / ma0 / 2. सेनाभेदे रोगभेदे स्तम्भ च थलसाने / दुर्गादिरक्षगीस्थाने सैन्यरक्षणमंदाना सङ्घाते गुल्मः पुंसि विवक्षितः / ma0 di0 / 4. तदन्ता ma0 / 5. - सेनिलि कृत्रिम0 / 6. निकः ma0 / वृक्ष- bha0 आम्यवकाशिकः ma0 1 3. कालिका ma0 / 7. च्यते प्रसिद्ध *
Page #261
--------------------------------------------------------------------------
________________ [ 7.1 1.2 सू. 79-87 I द्वे चान्द्रायणे वरन् चान्द्रायणिकः । पारायणमघोषानः पारायणिकः । द्वे पारायणेऽश्रीमानः द्वैपारायणिकः । संख्यादेरिति किम् ? परमपारायणमधीते । म्हापाराय्न्न्म्घोते। चकारः केवलार्थः । आदित्यष्यर्थम् अभिविषौ चायमाकारः । तेनार्हृदर्थेऽपि भवति । द्वे सह द्विसहस्रं वाऽर्हन् द्विसाहस्रकः । द्विप्रतिकः । अनुच किंस् ? द्वाभ्यां शूर्पाभ्यां क्रोत द्विशूर्पम् । द्विशूर्पेण कौतं द्वियोपिकम् । त्रिशोधिकम् । : 260 शाकटायनग्याकरणम् गोदानादीनां ब्रह्मचर्ये ॥ 32 ॥ 76 ॥ गोदानादिभ्यः पठन्तेभ्यो ब्रह्मचर्येऽभिधेये प्रत्ययो भवति । निर्देशादेव पन्त । गोदानस्य ब्रह्मचयं गौदानिकम् । मादित्यप्रतानामादित्यप्रतिकम् महानाम्न माहाना निकम् । गोदानाश्यः प्रयोगगभ्याः । येभ्योऽस्मिन्नर्थे प्रयोगे ठणु दृश्यते ते गोदानादयः । इन्द्रायणं च ॥ d द्वितीयान्ताद् गोदानादिभ्यश्च द्वितीयान्तेपरत्यर्थे ठप्रत्ययो भवति । चन्द्रायण इति निर्देशाच्चन्द्रायणस्य द्विधीयान्तता । गोदानादीनां चार्थान् । चन्द्रायणं चरन् चान्द्रायणिकः । गोदानं चरन् गौदानिकः । मादित्ययतिकः । महानाम्न्यो नाम ऋचः तत्साह चर्यात्तासां व्रतमणि महानाम्यः । महानाम्नीव्रतं चरन् महानानिकः " / * देवतादीन् डिन् ॥21॥ देवप्रतादिभ्यो द्वितीयान्तेभ्यश्चरत्यर्थे डिप्रत्ययो भवति । देवतं चरन् देवती । तिव्रती । 'मावान्तदीक्षि देवप्रसादयः प्रयोगगम्याः । ड्वुरचाष्टाचत्वारिंशचातुर्मास्यं यलुषच ॥ 32282 ॥ महाचत्वारिंशत् चातुर्मास्य इत्येताभ्यां द्वितीयान्ताभ्यां चरत्ययएं ड्युप्रत्ययो विश्व चातुर्मास्ययकारस्य लुग्भवति । अष्टाचत्वारिंशकम् । अष्टाचत्वारि चातुर्मास्यानि चरन् चातुर्मासः । चातुर्मास । चतुर्षु मासेषु भवानि चातुर्मास्यानि । यज्ञय इति ज्यान्तः । तुरायणपरायणयजमानाधोयाने ॥32।3॥ तुरायण पारायण इत्येताभ्यां द्वितीयान्ताभ्यां यथासंख्यं यजमानं पाने ऽचाणे ठप्रत्ययो भवति । तुरायणं यजमानं सौरायणिकः तुरायणं नाम यज्ञः । पारायणमधीयानः पारायणिकः । र संशयं प्राप्तेऽर्थं ॥ 1284॥ संशयमिति द्वितीयान्तात् प्राप्ते ठप्रत्ययो भवति । अयंत (अर्थ) इत्यर्थः । यम्यो ज्ञानस्य विषय इत्यर्थः । संशयं प्राप्तोऽर्थः सांशयिकः । सांशयिकोऽयमूद्रः " न जाने स्थागुश्त पुरुषः । सांधनिको देवदत्तः न जाने जोवत्युत मृतः अर्थ इति किम् ? संशयितरि मा भूत् । सोऽपि हि संशयं प्राप्तो भवति तस्य तद्भावात् । "कोश योजनाच्छतायोजनाच्चाभिगमा है ॥3।28॥ कोशशब्दाद्] योजनशब्दाच परो यः रातशब्दस्तदन्ताद्] योजनशब्दाच्च पञ्चम्यन्तादभिगमाउथे उण्प्रत्ययो भवति । क्रोशतादभिगमा क्रोशति मुनिः । भोजनशक्तिको " गोजनिकः साधुः । तंद्यात्येभ्यः ॥ 6 ॥ तदिति द्वितीयान्तेभ्य एभ्यः कोदान योजनशत योजन इत्येतेभ्यो याति गच्छत्पर्थप्रत्ययो भवति । क्रोशतं या क्रोशशतिकः योजनशतिक योजनिको दूतः एक बिशू ? नगर प्राति देवदत्तः ॥ 1. 13 पथष्ट ॥ 31 ॥ पय' इत्येतस्माद् द्वितीयान्ताद् यात्यर्थे प्रत्ययो भवति । पन्थानं यान् स्त्रीत्वाचान्तरात्समासे कृतेऽभिभवति । 5. द्वितिकः sa0 / 2. द्विशेषिकः । विशोषिकः ma0 / 3. गौदानिकः ma0 / 4. यणं च घर ma0 / 5. माहानाम्निकः ma0 / 6. अवान्तरदीक्षी म* 7. चातुर्मासकः । चतुर्मासी मम चार्य ma0 / 9. यजमानः bha0 10. ऊर्ध्वः स्यादुत्थिते तु इत्यभिधानम् ma0 di0 / 11. योजनच्छामः । 12. गुरुः ma0 / 33. प्रथिन्नित्ये ma0 / 14. -स्मात्तदिति द्विती- sa0 /
Page #262
--------------------------------------------------------------------------
________________ a. 3 पा. 2 सू. 88-12] अमोघवृत्सिद्दिवम् 261 नित्यं णः पत्थर ॥3।2॥ पविनुशब्दात् द्वितीयान्तान्नित्यं याति णप्रत्ययो भवति पति स्वपन्य आदेशः । नियमित प्रत्ययार्थविशेषणम् । पत्यानं नित्यं वा पादः नित्यं यान् परमः पन्था नित्यमिति किम् ? पथिकः । पान्या स्त्री हो 1 शङ्कत्तराजचारिस्थलजङ्गलकान्तारादिनाहृते च ॥ 3 289 ॥ जनकान्तार' इत्येवम् पूर्वपदात् सोमन्तादाहृते याति वा तृतीयान्तताः । शङ्कुपर्थेनाहृतः शापथिकः । शङ्कुपथैन मान् शापयिकः । पथिकः । वारिपथिक स्थापयिकः जाङ्गपचि । उत्तर अत्र यारिल त्यो भवति । निर्देशादेव एवमोत्तरपथिकः । जाज स्थलादिनाऽण् मधुकमरिचे ॥ 390 ॥ स्वलादेः पथ्यन्तातुतोयान्तादाहृतेऽऽणुप्रत्ययो भवति । ढणवपादः । तदाहृतं मधु मरिचं वा भवति । स्वलपथेनाहृतं स्यालपथं मधुकं मरिचं था । मधुमरिच इति किम् ? स्वापथिकमन्यत् । s योगादये शक्ते ॥ 3॥21॥ योग इत्येवमादिभ्यः चतुर्थ्यन्तेभ्यः शक्तेऽर्थे ठणुप्रस्थको भवति । निर्देशश्देव चतुध्यन्तता । योगाय शक्ती यौगिकः । सान्तापिकः योग सन्ताप, संग्राह सद्ग्राम, संयोग, सम्पेय, नियोष, निसर्ग, निस्रा, विसर्ग, उपसर्ग, प्रवास, उपवास, सङ्घात, सङ्क्रम, सपाद, सतु मांस, ओदन मशिदन सांयोदन इति गोगादिः । योग्यकार्मुके ॥22॥ योग्य कार्मुक इति योग कर्मन् इत्येताभ्यां चतुराभ्यां यथा क्रमं यत् इत्येतौ प्रत्ययनित्येय शक्ती योग्खः । कर्मणे शकतं कार्मुक्र्म्। एवं योगशब्दस्य द्वैरूप्यम् । 1 ज्ञान दक्षिणायाम् ॥ 3|293 ॥ यज्ञवाचिभ्यः षष्यन्तेभ्यो दक्षिणायामर्थे प्रत्ययो भवति । अग्निमदक्षिण आदिनयोनिको वाजपेथिको राजसूयको नावयशियो वाक्यशिकी योद निकी । दाशोदनको ऐहिकी। द्वादशाको याजयिकी । यज्ञानां दक्षिणा वनेषु भवा भवतीइ ऋग्वघयिज्पाभ्यष्ठम् विश्रयमानेआन स्यात् । इह तु संख्यादेरचाह इति भावें । द्विगोः स्यात् स्वविवक्षायां चागाति । दक्षिणार्थं च प्रत्ययार्थी यथा स्यादिति वचनम् । 1 तेषु देये ॥ शराहट ॥ यति यत्रापि सम्पन्तं देयेऽयं प्रत्ययो भवति पोमिभक्तम् । वाजपेथिकं भवतम् 1 वै कार्य । एवंम् । काले कार्ये च भववत् ॥32।15॥ कालवाचिनःसम्पाद्वा भवन्ति । याम्यः प्रकृतिभ्यो येन विशेषेण येत्या भवं भवन्ति सभ्य प्रकृतिभ्यस्तेन विशेष कार्य दे चाथं ते प्रन्यया भवन्तोत्यर्थः । यहि सर्वमादृश्यार्थः । यथा - वर्षा भवं आर्थिक तथा किम् । एवं शारदिकं वा कर्म शारदिकः । शारदी रोग आयो प्रदोषम् । प्रायोपिकम् ईमन्तम् । हैमन्तिकम् । हैननम् । पुराणम् । पुरातनम् । दवस्वग् 1 श्वस्तनम् । m । सावन्तनम् । चिरन्तनम् । विरतम् । पलम् । पीपम् । फलं वा । प्रावृषेण्यम् । प्रत्ययस्य भावोऽयादिश्यते नाभाव इति द्विती भीमगद कायदे या मासिकम् । प्रेमासिकम् । किम् । द्र्म्। 1. महारण्ये दुप कान्तारं पुन्नपुंसकम् इत्यमरः ma0 di0 / 2. थिकः । कान्तारपथिकः ma0 / सम्म । 4 3. मधु क्लार्क यीमधुका मधुयष्टिका इति नामलि0 0 0 5. निशेष ma0 / 6. अग्निष्टोमस्य दक्षिणा इति आग्निष्टोमिकी ma0 / ममवि सिद्धि ma0 / अग्निदेवमातिष्टोमिक ma0 / 7. पुण इति ऋम् विधी- ma0 1
Page #263
--------------------------------------------------------------------------
________________ ....------------- ... -----..-.. शाकटायनम्याकरणम् [भ. 3. पा. 2 सू. 53-105 युष्दित्रण ॥3 / 2 / 6 ॥ धादिभ्यः राप्तभ्यःतम्यो ग राय पाय' प्रत्यये मात । अपुऐ देयं का 'युष्ट । गत । न शाहमर्यात् नित्यशब्दः फालपासे गृहले । तत: सप्तम्य17 कालाधनो. व्याप्ताति finii या विधाना वा काम चेति द्वितीयान्ताय प्रत्ययः । न्युट, नित्य, निष्क्रमण, भवेशन, तीर्थ, रानाम, सवास, प्रवास, उपवास, अग्नीप, पीलुमूल इति दुष्टादिराकृतिगणोध्यम् । तेन हस्तयधाकथाचाद्यणम् ॥ 312467॥ तेनेति तृतीयान्तायां हुस्त यथापाथाच दृश्यता यां यणासह य इस्पेदी प्रत्ययो भवत: 1 प्रत्येक देये काय चा यभाषाचेति लिपातराणवायोनारणेत्यमिनर्थ चतरी अस्य दुतीयान्तता न संभवति । हस्तेन देवं कार्य का ह्स्त्यम् । यथा कथाचाआपरेण यथाकथाचम् । सम्पादिनि ॥3।||| तति तृतीयान्तात् सम्पादियय टप्प्रत्ययो भ्व्ति। गुणोत्कर्षः सति: / आवश्यक गहादित्रादत एम निपातनाहा यसरि णिन् । कर्णका सम्पादि काणबष्टकिर्वा गलत कार्णवेष्टकापा विशेषतः zoHIN: / एवं चारप्र पुगिक शरीरम् । औपान्विवाद्। कर्मपाधः शराह। बगपंप इत्येतान्यांतीयातम्या सम्पादिन्यथै यप्रत्ययावत कर्मणा राम्पादि पामय शौर्यम् । यति राम्पाधि चया ग्या। कालात्परिजव्य लन्यकार्यानुकरे ॥ 3 ॥ 21100 मालयाचनः दादा तेनेति तृतीयान्तात् परिजम्पे लापका शुकरे चा टणतया भर्वात । परितो जेतुं शक्यं परिजम्यम् । लपकार्ययोः शायं वायः । सकृच्छण जियते यत्ता सकारम् । मासन परिजय्यः मालिको व्याधिः । मासिका ह्स्ती। आधंगाराकः । सो रिकः । मासेन लगः मामिवाः परः । गासन कार्य मासिकं चान्द्रायणा । मामेन सुकरः माशिषः प्रासादः । बालादिति नि ? यदन परिजव्यन् । निवृत्ते ॥ 3 / 2 / 101 / / सेन मालादिति तंते । तृतीयान्तात् कालयाचिनी निवृत्त प्रत्ययो गति ! मला निवृत्तमालिगम् । मासिकग् । सांवत्सरिकम् । योगविभाग उत्तरमा नुहत्यर्थः । तस्मै भृताधीष्टे ॥ 3 / 2 / 15 / / कालादिति वर्तते । तस्मै इति चतुर्थात् कालवाचिनो भृतं. अधीष्टे पाय ठप प्रत्ययो भनि । तसा इति यदर्थमिति चतुर्षी' वेतनेन व्यापारित्ः। अबोट सत्तारय माराय मत मासिकः नाम्क्र्ः। मासकर्मी भर इत्यर्थः । एप्मा,मासिस्ः। सांवत्सरिकः । मारायाधीएः मासिकोऽध्यापकः । मासमध्यापनायापोट इत्यर्थः । एवमार्धमासिकः । सांवत्सरिकः । तं भाचि भूते च शरा103॥ कालादित्य । तमिति द्वितीयान्तात् कालवाचिनः भामिनि भूरो या प्रस्मसो गति । स्वसत्तमा व्याप्तमामः' कालो भावी । व्याप्तः काली भूतः । मारी भावी मासिक उत्सवः । मा भूतो मासिको ब्याधिः । चकारः सेन मिते तम्भ भृताधौष्टे संभावि भूनी ची। प्रयाशाम वृत्य्र्थ्ः। पामासाठी । / 6 / 2 / 104 // पास इत्येतस्मात 'ऽकालयाचिरतन से, वर ऐपोन्टे घ, वि शून 'चाय प ठ इत्येतो प्रत्ययो भवतः । पडिभगिनिवृत्त: पशुतो मारोन्या भूतो मोटो या पाण्मासात भाती व TURBEL: मासिका 1 अवयस्मयं विधिः । यस लु PORTAITryA इरिगा। समायाः खः ॥ 32105 ॥ ममःशदान निवृत लागि पञ्चगु विगगो भवा । सम्या firguH प्रमाणे मनोग्य हो या समा' भायो भूलो वा समीनः । 1. अग् bha7 / 2. -यं बा - म । 3. भग्निपद ma0 | 5. -दिति च वर्त- म । 5. प्रास्यानुयुम । 6. -श्री भृती चंसनेन । 7. पाचित: मटि । 8. अभ्यस्य बिना वेतनमानेन कर्मणि व्यापारित उच्यत म. टि . नका-ma0 / 10. व्याप्तकालो m0|11. कारशब्दात् म । 12. nRodhI मः । 3. भापनि भुलेमा । 15. -' विग्य ण्य m। 15. पपमामान m0|16. साम्। --- - - --- ---------------- = = = =
Page #264
--------------------------------------------------------------------------
________________ Amr bha.3 pA. 2 sU. 104-113] zramoghasisahitam राज्यहासंवत्सराच द्विगोर्चा ॥ 32106॥ राषि अन् संवत्सर इत्येवगन्तात् समासातासत्त विगोस्तोता इन् एना विपना सप्रत्ययो भवति' गट 1 RT विभ्यां नित स्येवमारिका यिगृह्य नियोग्ः। विरायिकाः । त्रिरात्रीणः । रात्रिकः । अहम् --ग्राम्याम् अहोम्पा नियुस इत्याधिना गिध दूधहीनः । "यतिकः । पहः । पतिकः । सहरसात सय चनस्यानवकाशत्वात् समासान्तमतं बाधित्वाऽयं स एवं भवति । तम समासान्तानियोग उध्यमानः सपामय सब शादित्यलादेशो न भवति । होक इति पहशब्दात् रामासार गोष्ठम् । संवत्सरमद्वाम्या संवत्सराभ्यां नियत इत्यादिना विगृहा द्विसंवत्सरोगः । द्विवित्सरिकः । विसंवत्सरोणः । पिसावत्सरिकः । "माससंवत्स रस्यति तूत्तरपदाद्यच आकारः समीनः । द्वेशीकः । विरामोनः । सभी कः । सामान्तात् पूर्वेण निरमे प्राप्त विकल्पः 1 दोषादप्राप्त । वर्षादश्च ॥ 3 / 211873 वर्षशयो यः कालवाची तदन्ताद द्विगोस्तेन - नित इत्यादिपु पयर विपा गारपलम पश्न श्री भवतः । साम्य मुमते त्थ्न्न्। एवं रूर्य भवति । निर्ग: / द्विवणिः । fTE: / भाविन्यापदाय व शारे 1 द्विवर्ष भाषी तपपियाः । पिकः । प्राणिनि भूने ॥ 3 / 2 / 108 // कानयाचित्र पंशदान्ताद् द्विगोणतेऽर्थे नित्यमप्रत्ययो भवति प्राणिगि घे भूपः प्राणी भवान । हे वर्ष भूते" द्विव दारः नियों नायकः । प्राणिनीति गिम् 2 दिवाणि:- तिषिकदच याधिः । भूत इति विग? द्वाभ्यां वर्षायां भृतोऽपोष्टो वा द्विव्र्स्सीन्न्ः। द्वियापिक: मनुष्यः । पूर्वेण विनणे. प्रारले निस्योग बिपिन भूत एव । प्राणिनोति निमः, विधिनियमसम्भवे विधिरेव । विधी हि शास्त्र. मनुगृहीतं भवति'' नियभेऽपनि गृहीत मनिवाददोषश्च । मासाद्वयसि यः ॥ 3 / 2 / 189॥ मासान्ताद् द्विगोभूनेऽयं यप्रत्ययो भवति ययसि गम्यमाने । द्वी मासौं भूतो द्विमास्य: / श्रिमास्यः दारकः । वयसीति किम् ? द्वैमासिको उपाधिः । द्वैमासिको नायकः । भूत इति किम?औ मातोसो दंगासिको युवा॥ सञ्चाशना123 द्विगारिति निवृतम् । मासशदाद्भ वन्ययो भवति परच वधगि गम्पमाने । मासीनः । मास्यः दारकः । सकार: "पुम्भावार्ध: / मासोन: दुहितकः । वयसोति किम् ? भातिको नायकः । पपमासादृश्यण्याः ॥ 3 / 2 / 113॥ घण्मास शात् कालवाचिनो भूते ठण याय् य इत्येते प्रत्ययाः भवन्ति वसि गम्यमाने । समान् भ्ःप्|मासिक्ः। पापमास्यो दारकः । भूत इति किम् ? पध्मासान 'भावी पाण्मास्यः । वापिका: / वपसीति किम् ? पापमास्यः । पाआसिकोऽऽनायकः । अन्य पठो भवतो न्य्र्गो। सोऽस्थ ब्रह्मचर्यतहतो । / 32112 / / स इति प्रथमान्तार पालयाचिनो rA~ta समय टग् प्रागो भवति ब्रह्मचर्य राति ग्रहाचारिण चाभिधेये। यत्तदस्येसि निदिष्टं तच्चेब्रह्मच ब्रह्मचारी वा भवतीक्षार्थः । पासी कास्य सिन ब्राह्मगर्यम् । अक्षमाप्तिकम् । सांवत्सरियम् । गामा ब्रह्माचारित: गाशिको ब्ताना। अर्गमासिन: / सां ब्र्सारिकाः। समयात प्राधान् ॥ 32113 ॥ सोडस्येति वर्तते । स इति प्रथमान्तात रागवारदात प्राप्तोपाधिकार अत्यात गाठलागो भवति । समयः प्राप्तोऽस्य सामयिक कार्यम् । jpnaamaaggrgH| Serestancestomusicnikenusala m bur.-- -.00AMA -..-.- . . -ni pA / 10 / 2. -7 mujhe ठण- ma0 13. राग्निकः m0| 4. देयहिकम0 / 5. वैयदिकः सा । 6, मतं वा-ga7. स्खएर -1012. साह्स्न्नि-m0| 5. द्वंयहिक इति स। 10, संवत्सर 'श.191. मान्व्-m। 12. -: प्रामा। 13. चारच म । 12. भूतो m.| 15, न्यम निगृहीत्म्नुवा-m'| 56. पुम्भावाभावार्थी म । 13, मालीना m0|18. पण्मामिको ma0 / 10. आधमासिकम् भः । 20, मासिक मा।
Page #265
--------------------------------------------------------------------------
________________ [ a. 3 पा. 2 सू. 114- 123 2 ऋत्वादिभ्योऽम् // 312/114 / / कालादि निर्वृत्तम् / ऋनु इत्येवमादिभ्यः प्राप्तोपाधिभ्यः सोयस्मिन् विषयेऽप्रत्ययो भवति / ऋतुः प्राप्तोऽस्यासेवं पुष्पं फलम् / उपवस्त्र प्राप्तोऽव्य औपवस्त्रम् प्राशिता प्राप्य प्राशितम् / ऋत्वादयः प्रयोगगम्याः / 264 शाकटायनव्याकरणम् कालाअः ॥3।2।1153 काम इत्येतस्माच्छन्दात् प्राप्तोऽधिकात् सोऽस्येत्यस्मिन् विषये प्रयो भवति / कालः प्राणोज्य काल्यस्तापः / कामो मेघः / दीर्घात् ॥32।116॥ "कालान्दाद् दीर्घापाविकात् सोमेत्यस्मिन् विषये यण् भवति दीर्घः कालो कालिकम् आण कालिकं वैरम् / कालिको सम्पत् / योगविभागादृणु / यविधाने कालाइक एन योगः क्रियते / प्रयोजनम् ॥3।2। 117 / / सोऽस्येति वर्तते / स इति प्रयमान्तादस्येति षष्ठयर्थे ठणप्रत्ययो भवत यत्प्रयमान्तं तच्चेत् प्रयोजनं स्यात् / प्रयोजनं प्रयोजकं प्रवर्तक जनकमुत्पादकम् / जिनमहः प्रयोजनमस्येति जैन मलिकम् / ऐन्द्रमहिकम् / अभिपेचनिकम् / एकागाराचोरे ॥32।118 ॥ एकागारशन्दात्तस्य प्रयोजनमित्यस्मिन् विषये उण्प्रत्ययो भवति चौरे यदस्प्रेति निर्दिष्टं स बेच्चौरो भवति / एकमागारं प्रयोजनमस्य ऐकागारिकः / "चोर: चौरे निय माथी पवनम् अन्यत्र न भवति / एकागारं प्रयोजनमस्य भिक्षोः / चूलादिभ्योऽण् ॥3।2। 116॥ चूलादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषयेऽय् प्रत्ययो भवति / चूला प्रयोजनस्य चोलम् / श्रद्धा श्राद्धम् 1 चूलादयः प्रयोगगम्याः / विशाखापादान्मन्यदण्डे ॥ 3 ।2। 120॥ विशाला आपाढ इत्येताभ्यां तदस्य प्रयोजनमित्यस्मिन् '' प्रत्ययो भ्व्ति। उपवादः / मन्ये दण्डे चाभिधेये / ममन्यः विलोडनम् / विशाखा प्रयोजनमस्य सामन्यः / वैशायां गोमन्तः सर्वगोदो दधिभूतं तमभिमतन्ति मन्ति गृहदेवताभ्यो बलत्वातिथिः प्रदामाद स्वयमुपशुते स मन्थो वैशाखः / अस्य हि विशाला प्रयोजनम् / आपाहाः प्रयोजनमस्य आवाढो मन्यः / आपाइयां पौर्णमास्यां वेणुं छित्वा सर्वगन्धैरनुलिप्य स्वयंगतुलिताः सोऽकृताः कुमारकाः तेनागाराप्यभिनन्ति स दण्ड आपादः / तस्य ह्यापादाः प्रयोजनम् / उत्थापनादेशः // 32122 // उत्थापना' इत्येवमादिभ्यस्तदा प्रयोजनमित्यरिमन् विषये प्रत्य यो भवति / ठपोऽपवादः / उत्थापनं प्रयोजनमध्य उत्थापनीयम् / मनुप्रवचनीयम् / उत्यापन, मनुप्रवचन, अनुवाचन, अनुपान, अनुवानन, आरम्भव" इत्युत्थापनादिः विशिषदिरुहरिसमापनात्पूर्वपदात् // 3322122 / / दिशि पदि सहि पूरि समान इत्ये तेम्पोऽनपत्यकामा विद्यमानपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये प्रत्ययो भवति / विशिवान प्रयोग गनीम् / अनुप्रवेशनीयम् / गृहप्रवेशगीय परि--गोदनीयम् / अयम् / यहि आरोहणम् / प्रासादारांगणयन् / पूरि--प्रपापूरणीयम् समापि अपनी तस्कन्धरामापनीयम् / स्वर्गस्वतिवाचनादिभ्यो यक ॥ 3 ।2। 123॥ स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च च भवतः । स्वर्गः प्रयोजनमस्य / यस्य आयुष्य . तर प्रयोजनमित्यविषयत्ययः 3. उपवस्ता maM0 / 4. प्रापाधिकात ma0 / प्रथमान्तात काक इत्येतस्मात दोनपा ma0 / क्रियत bha0 / 8 -नमस्य जै-ma0 / 9 शायां पोर्ण म / 13. सग्विणां ma0 / 53. पन / 16. प्रासादारोहणीयम sa0 17. -H / नर्गादिग्मी यः / स्व-ma0 / 1. निवृत्तम् सः / 2. पुष्पफलम् ma0 / 5. कालादित्यस्य दीर्घादिति विशेषणम् / स इति 6. चिकाइति चटण प्रत्ययो भवति / ma0 / ma0 10 sa0 / 11. चोरः core ma0 / 12. iya0 / 65. Arambha 5
Page #266
--------------------------------------------------------------------------
________________ a. 3 पा. 2 सू. 124-129] अमोघवृतिसहितम् 265 काम्मा इएमः / स्वस्तिवाचनादिम्प: श्लुषा भवति ठणः / स्वस्तिवाचन प्रयोजनमस्य त्यस्तिवाचनम् / शान्तिवाचनम् / पुण्याहवाचनम् / स्वर्गादशः स्वस्तिवाचनादयश्च प्रयोगगम्पाः / . आकालिकं टश्चाद्यन्ते ॥shraa124॥ आकालि मिति 'अकालमादात उठण च निपात्यते / भवत्पर्थे आदिरेव यद्यतो गम्पत / यस्मिनेय काले यत्प्रवृत्तं तस्मिन्नेव प्रत्यावृत्ते यदि तदुपरमेत अथवा यस्मि. ग्नेय वाले सज्जन्म तस्मिन्नेव आले पाद त विनाशो भदैनात्मलाभकालादून तिष्ठदित्यर्थः / आकालं भवनाकालिकोऽनरुपायः / पूर्वधर्यस्मिन् काले तुतोये चतुर्थे वा यामे प्रवृतः / पुनरपरारपि था तस्मात् कालाद्भवन नध्याम आकालिक उच्यते / आकालिका विद्युत् / बाकालका विद्युत् / ठणको ठे माइ आजन्मकालमैद भवन्ती नोवं राआ जन्मान्तर-विनाशिन्येवमुच्यते / माद्यन्त इति किम् ? सर्वकालभाविनो मा भूत् / आदादले चेति निवृस्वयं निपातनम् / अयया समानकालामस्य 'भाकालदेशः आधत इति द्वन्द प्रकृति विशेषण मस्येति पय टण्ठो प्रत्ययो निपात्यते / निपात व कस्यचिदिएम्प प्रतिपत्त्यर्थ 'सनालावाद्यन्तावस्य आकालिकोऽध्यायः / आकालिको आकालिका या विद्युत् / समानकालता दन्तयोः पूर्ववद् वैदितम्या / त्रिशद्विशतेई बुरनाम्न्यात् इ / / 3 / 2 / 125 // त्रिंशत् विशति इत्येताम्याम आ अहंदधंद्योऽयों वक्ष्यते तस्मिन् प्रत्ययो भवति / काप्बाद्ः। अनाम्नि असम्झायां विषये न रेस्त्रस्ययान्तं कस्यचिरसज्ञा ... भवति / निशता क्रोत त्रिंशकम् / विशकम् / त्रिशतमहन् प्रिंशकः / विशकः / मा" अहंदित्यभिविधावाकारः / अनाम्नीति किम् ? विशत्कम् / vishtikm। . . . . . . संख्याऽडतेश्चाशत्तिष्टेः कः ॥3 / 2 / 126 / / शत पलिष्ट इत्येतदन्तजिसायाः रामायाः इति- .. .. प्रत्ययान्ताच्च शब्दात् त्रिशदिशतिरादाम्पा चा अर्हतोऽर्थे कप्रत्ययो भवति / ठणोऽरवादः / संक्ष्यायाःविकम् / त्रिकम् / पञ्चवम् / सप्तकम् / bar3हकम् / गणकम् / यावत्कम् / अध्यकम् / अर्थश्व मकम् / दुति / '"कतिकम् / त्रिंशत-त्रिशत्कम् / विशति-विशलिकम् / इति-त्रिशस् / विशशोनामुपादानमशत्तिरिति प्रतिषात् / अशलिटेरिति किम् ? 'चात्वारिंशलम् / माशीतिकम् / नातिकम् / षाष्टिकम् / अनादेः शतादतस्मिन्यठो // 3 / 2 / 127॥ आ अहंदर्षाद्योऽयो वक्ष्यते तस्मिन्ननादरपूर्वपदात् शब्दात् पठ इत्येतो प्रत्ययो भ्व्त्ः। काप्वाद्ः। अतस्मिन् स चेदर्थो वस्तुतः प्रकृत्य भिन्नो न भवति / तेन कोतं शत्यम् / पातिकम् / शतमति शरवः / पातिकः / अनादेरिति किम् ? दयुत्तरं शतं तेन क्रोत द्विशत. कम् / संख्यारेश्चाहदतु च इति प्राप्नोति / अतस्मिन्निति किम् ? शह मानमस्व शतक स्तोत्रम् / शतवं निदानम् / वातोष्ठः // 3 / 2 / 128 / / अतो: अत्यन्तायाः संख्याया अर्हतोऽर्थे उपत्ययो भवति / यातिकम् / पावतम् / ताबसिपम् / ठविधानसामध्यत् कादेशो न भवति / सहस्त्रशतमानादण ॥ 3 / 21126 // सहस्र शतमान इत्येता यामाहेदर्थे प्रत्ययो भवति / कटगो. रपवादः / साहसम् / shaatbhaanm। "यसमात्" इत्यत्र सहरमा शतपान ग्रहणमत्यावषनं "या गण" दत्य यमर्थम् / 1. आकाल ma0 / 2. द्विधा चादिरेवान्तो मवसि यस्मिय म / 3. स्मिन्नेव काले प्र-ma0 / 4. अकालिका ma0 / 5. टणि m0| 6. आकालादेशः m0| 7. द्वन्दः प्रकृ-ma0 14. समानकालापायम. ! , यावन्त: म 10. असंज्ञायां म / 11. आ इति म. नास्ति / 12, तिष्टि म / 13. चाहताऽयम । F1. याबरकम् तायकम् ma0 / 15. दति म / 16. रकम् / पावाशका साप्त. तिकम् / आन्म / 1. दान् शतशब्दा-ga0 / 18. -तं द्विशतं तेन म्ः। 19. दिलच 10 / 20. यो घा म-मः / 21. यावकम् ma0 / 22. तापनिकम् / तावत्कम् m0| 23. सनादीस्य-ma0 /
Page #267
--------------------------------------------------------------------------
________________ 266 शाकटायनव्याकरणम् a. 3 पा. 2 सू. 30-133 कंसार्धाट्टट / / 3 / 2 / 130 / / कप्त अर्ध इत्येताम्पामाहतोऽर्थे ठट्पत्ययो भवति / वासिकम् / कसिको / अधिकम् / अधिको ! टकारो इमर्थः / __अर्धात्पलकंसकात् ॥3 / 2 / 13 // अर्थाद: पल वस कप इत्येवमन्तादादाहतोऽयं रट् प्रत्ययो' भवति / अर्थपलिकम् / अर्घगलिको / अर्धकशिकम् / अर्धसिको / अधकषिकम् / अर्धकपिको / कापणात प्रतिश्चास्य वा / / 3 / 2 / 132 // कार्यापणशदादाहतोऽर्थे ठट्पत्ययो भवति, अस्य कापिणशयस्य च पति इत्ययमादेशो भवति दो। कारिणिकम् / काषणिको / प्रतिकम् / प्रतिको / घकार आदेशस्प प्रत्ययसखियोगशिष्टाः / अत एव विगा: इलुचि प्रत्यादेशो न भवति / द्विकापिणम् / अध्यकापणम् / अस्यति स्थानिप्रति पत्त्यर्थम् / अन्यथा प्रतिः प्रत्ययान्तर विज्ञायते / शाद ॥32।133 // शूर्प दादाहतोऽर्थे प्रत्ययो वा भवति / ठणोऽपवादः / शोपम् / शोषिकम् / वसनात् / / 3 / 2 / 134 // सनशब्दाराहतोऽर्थेऽन्यत्ययो नित्यं भवति / वासनम् / मोगविभागो नित्यार्थः / विशतिकात् // 3 / 2 / 13 / / विशतिकशदादाहतोऽर्थे प्रत्ययो भवति / वैशतिकम् / योगविभाम उत्तरार्थः / दिगोः खः // 3 / 2 / 13 / शितिकदादागिय खायः मति / RispavAdaH / विधानसामर्थ्यात् फ्लुग्न भवति / द्विविंशतिकोनम् / वि .] अध्यर्धविशतिकोनम् / अर्धपञ्चविशतिकीनम् / खारीकाकणीभ्यः कच / / 3 / 2 / 137 / / म्वारी काकाणो इत्येयमन्ताद द्विगो: केवलाभ्यां व खारीवाकणी यामाहतार्थे का प्रत्ययो भवति / द्विवारीका / गिन्नारोकम् / अध्यर्धवारोषम् / खारोकम् / द्वि काफणीकम् / निकाकणीकम् / अध्यर्धकाकणीकम् / कावाणी कम् / बहवन केवलार्धम् / चकारो न कचोनि 'प्रतिषेधार्थम् / माषपणपादाद्यः ॥3 / 2 / 13 / विगोरिति वर्तते / माष पण पाद इत्ययमन्ताद द्विगोराहतोऽर्थ पप्रत्ययो भवति / द्विमाष्यम् / अव्यर्थ माण्यम् / द्विपप्पम् / त्रिमण्यम् / अध्यर्धपण्यम् / हिपाद्यम् / विपाद्यम् / अध्प पाद्यम् / मापपणपाहदर्यात्पादः परिमान प्राण्यङ्गमिति पत्काषिहिमहति य इति पभादो न भवति / शताद्वा ॥3 / 2 / 13 / / शतावाद् द्विगोराहतो यत्पयो था भवति / पक्षे संख्यालक्षण: कः / तस्य लुग न भवति / अस्तु विमानसामथ्पमि भवति / द्विशत्यः / द्विशतम् / अभ्यर्धशत्यः / अध्यर्धशतम् / शाणात् ॥3 / 2 / 140॥ "शाणाद् द्वित:राहतोऽथे" य प्रत्ययो वा भवति / पक्षे ठण् / तस्य फ्लुक् / "अप तु विधान सामान्न भवति / द्विसाम् / दिवाणम् / अध्यधंशापम् / अध्यर्धशाणम् / योग वभाग उत्त्रार्थ्ः। "द्विचरणच // 3 / 2 / 143॥ द्वि नि 'इत्यजत्यों यः शापाद: तदन्तात् द्विपोराहतेथे अण च यश्व या प्रत्ययो भन्नतः / पक्षे 40, तस्य इलुक् / एवं प्रेम सम्पद्यते / द्विश,ण्यम् / द्वैपारणम् / दिशाणम् / शिष्यम् / 1. -तोऽयं रटनन्म / 2. शिटना म / 3. विज्ञायते 2011. प्रतिषेधार्थ म. 1 5. 3लम्भ-म / 6. याय यस्य ma2 / , विग म. टि. 8. द्विशरम् ma0 di0 / 5. शाणान्ताद्वि-मः त्तिक्। 10. तेथे म... यत्रत्ययस्य ma0 | 12. रमचम05 13.निशाण्यम् , वेशागम् , निशाणम् म /
Page #268
--------------------------------------------------------------------------
________________ भ. 3 पा. 2 रा. 142-148] अमीपवृत्तिसहितम् गलचो नाम्नि shlukmaahaa142॥ अलुगन्ताद् द्विगोराहता) उत्पन्नस्म प्रत्ययस्य दलुग भवति अनामिन न पत्प्रत्ययान्तं कस्यचिन्नाम भवति / द्वाभ्यां कंसामयां द्विकस्या' वा मोतं हिकसम् / किसम् / अध्ययग यासन बोसम हरयासम् / अधश्चमसम् / 'निसर्पम् / विशुपम् / अध्यर्ध शूर्पम् / धर्मश्चमरूपम् / अलुब इति किम् ? दाम्पा सूर्यास्यां मोतं द्विशूर्पम् / द्विशूर्पण कोतं "द्विदापिकम् / अनाम्नीति किम् ? पञ्चलोहिन्यः परिमायमस्य पावलोहित कम् / पञ्चकलापाः प्रमाणमस्य पाञ्चकलापिकम् / परिमाणविशेषस्य नाम नी एरो, 'पकारमा गन्धौ पिति तदित इति पम्यागर्थी / पञ्चगर्गः / दशपर्गः / याणः ॥3 / 2 / 143 / / अलु गन्तात् द्विमोः परस्पाहतोडग: प्रत्ययस्य बलु भवति वा नित्याप्वाः। द्विसहस्रम् / दिसाहसम् / अन्य सदसम् / अव्यर्थशासनम् / dvishtmaanm। द्विशतमानम् / अध्यधसातमानम् / अध्यर्पसातमानम् / अण इति किम् ? do"loNI पवन शिकोणः / मध्यर्ध द्रोणः / . सुवर्णकापिणात् // 32 // 44 // सुवर्णान्तात कार्याणासादय द्विगोरलुमन्ताद्विहितस्याहतो?' परलुन्या भवति / दिसुवर्णम् / द्विमाणिकम् / अवघं सुवर्ण / जपतोणिकम् / द्विआपणम् / द्विकाणिकम् / द्विप्रतिकम् / अध्यर्धकापिणिकम् 1 मध्य प्रतिकम् / लुचि प्रतिराशो नास्ति च कारस्प सन्दियोगाभवात् / द्वित्रिवहोनिष्कविस्तात् ॥3214shaa द्वि विबह इत्येतेपरो यो निकशब्दो विस्तशब्दश्च सदन्ताद् विगारलगत्तास्तरस्याताऽर्थे प्रत्ययस्य प्पलया भवति / द्विनिकम् 1 दिनतिककम् / प्रिनिष्क / नकिकम्" / विविस्तम् / नियतिकम् / बहुविस्तम् / वस्तिकम् / ___ मूल्यैः प्रीते // 62 / 146 / / मूल्ययाचिनस्तृतीयान्तात् प्रोसेऽर्थे ययाविहित 'ऽटणादयश्च प्रत्यया भवन्ति / निर्देशादेव तृतीयानत्वं विज्ञापते / सप्तत्या भीतं साप्ततिकम् / आशीतिकम् / नटिककाम् / पाणिकम् / पादिकम् / निशकम् / पिशकम् / विकम् / त्रिकम् / परमम् / शतिकम् / मूल्यग्रहणं किम् ? देवदत्तेन क्रौतम् / पाणिना सम् / पूर्णम्मा प्रोतम् / पर क्रतम् / इति परिमाणमात् द्विवचन बहुवचनान्तात् प्रत्ययो / भवस्यमभिधानात् / सूर्गदयो ह्यश्चयतारिमाणानामर्यानी वाचकः / न च संख्याभदवाचिनो विभक्तिजिये इन वृत्तावस्ति 1 यत्र तु संपाभेदः प्रतिपत्ती प्रमाणमस्ति / भवत्येव / द्वायां क्रोत द्विया / त्रिकम् / द्वाभ्यां शामियां क्रोतं द्विगृतम् / त्रिगर्मम् / तया मुद्ग: क्रोतं मोदितकम् / माविकम् / न टेकेन मुद्गेन मात्रण या करः संभवति / तस्य वापे / / 3 / 2 / 147 // उम्पतेऽस्मिन्निति वाप्ः। तस्यति पष्चाताद् वाऽर्थे ययाविहित प्रत्ययो भवति / प्रस्थस्य वापः क्षेयं प्रास्थितम् / द्रोणिकम् / खारिखन् / वातपित्तश्लेप्मसविधाताच्छमनकोपने // 32 // 14 // सस्पेशियो / तस्यांत पापा बात जिस श्लेष्म सन्निपात इत्यतेन्यः शमने कोगने चार्थ ययाविदितं प्रत्ययो भवति / साम्त बन 1, समाविमा रिलिजी म. 2 | 2. अन [उररि H / मा. पांडिसि छ / तस्यानन इन्दुक ma0 : लुपगोणिति ईकारस्प इलुक bha0 ri0 / 3. कसमाऽभ्य इति वचनाधिगौ समासेऽध्यधः संञ्यति तद्धितदिगो ततः सार्धाटिति 48 म. टि .दा सूपदिनित्यः गो वा इलम् म. टि. / 5. द्विशोपिकम् ma0 / 6. पाञ्चलाहितिकम् न / तद्धिनदिगो निमित्यहितार्थे राण meM0 टि / 7. पञ्चकालायाः परिमाणमय पाचकलायिकम् ma0 / 8. ते तं पकारे दाकारावनु म / 9. द्वाभ्यां सहस्राभ्यां कोतपित्ति द्विनी ततः सयादेश्चाहंदलुच इति वचनात shsrshtmaamaadgitynn| मानसंवासरेव्युत्तरपदयात भर त्ति। 10. पचप होणादिनन् कण वा म. टि. | 51. थे मत्ययस्य इल-म / 12. -कम् / बहुविककम m0| 63. -स्तम् / द्विस्तिमम् / विचिस्तम् / वित्रै- ma0 / 15. टन्टवादयश्च म / 15. बाचकाः ma0 / 13. -प्रतिप-ma0 /
Page #269
--------------------------------------------------------------------------
________________ 228 शाक्टायनव्याकरणम् [ a. पा.2सू.149-156 तच्छगनग् / यति वेन तस्कान : 6.तस्य मन कोपन वातिकम् / त्तिकम् / इलरियाम् / सानिपातिकम् / विरुद्धयोरथमोः प्रकरणादेब' विशेषगतिः / देतो संयोगोत्पाते / / 3 / 2 / 146 // तति पप्ठयन्ताद नाव यथाविहितं प्रत्ययो भन्नति योऽसो हातः स पर रायाच उत्पातो वा भवति / हे नुनिमित्तम् / संमोगः संबन्धः / प्रागिनां शुभाशु मसूचको भूतपरिणाग अस्पातः / शतस्य हे सुदयदतसंयोगः शत्यः / शतिक: / साहसः / उत्पाते-गोमग्रहणे हेतुः सोमहणको भूमिकम्यः / साइप्रापिकमिन्द्र यनुः / सोमक्षिकः sndeshH। शतस्प हेतुदक्षिणाक्षिरूपन्दनं शतिकम् / साहसम् / हुयब्रह्मवर्चसायोऽसंख्यापरिमाणावादेः // 32 // 15011 संख्यापरिमाणाववादिवनिताद् द्वपक्कात् ब्रह्मवर्चसशक्षाच न तस्येति पण्यन्ताद्धेतावर्धे यप्रत्ययो भवति / ठणाद्यपवाद: / स पेढेतुः संयोग नपातो वा भवति / पास्य हेतुः संयोग उत्पत्तिओ या धन्यः / यशयः / आयुष्यः / वाल्या विद्युत् / ब्रह्मचय / गदय इति गोचो चउसि सिद्धम् / असंहापरिमाणात्रावरिति किम् ? संस्थायाः-पञ्चकः / सनुकः / परिमाणात्प्रस्थिकः / शोर्पः / खारोकः / अश्वादे:-आश्विकः / आस्मिकः / बमा किलोन्मानं परिमाणे तु सर्वतः / मायामस्तु प्रमाणं स्यात् संस्था वाह्या तु सर्वशः / अश्व, अमन, गण, उमा, जगी, भजा, वर्ष, यस्त्र इत्यश्वादिः / पुत्राच्यो 2151॥ साम्यात्तस्यति पश्यन्ताद तायर्थे / य इस्पती प्रत्ययो भवतः / रा चहेतुः सयाग उत्पातो या भवति / पुरात्य हेतुः संयोग उत्सातो वा पुत्रीयः / पुमः / पृथिवीसर्वभूमिभ्यामन ॥32।152 / / पृथिवी सर्वभूमि दाम्प तस्य देवो योइरत्नपत्यका भवति / धिपाः वः रामाप उत्पातो वा पायियः / सामोपः / सर्व भूगेरनुशतिकादिस्वा. दुभयपदवृद्धिः / ईश / / 3 / 2 / 153 / / पृथियोस भिशदाम्पा तस्येति षष्ठ्यसाम्याम् ईशे ईश्वरेजप्रत्ययो भवति / पृथिव्या ईशः पार्थिवः / सार्वभौम: / योनविभागादीपा इन्तरमिदं न हलोविशेषगा विशेषणत्वं हि पचिवो. सर्वभूमि रोशे' चायिक एव योगः क्रियते / ज्ञाते // 322 / 154॥ पृयिवोपर्व भूमिका स्पति पष्ठयता मानेऽर्थे उत्पमयो भवति / जाती विदितः प्रकाशित इत्य्र्थ्ः। पुयिच्या विदितः पारिवः / सार्वभौमः / कर्तृसंबन्धविवक्षायां पाठो 1 पृथिवोसर्घ. भूमिशब्दा मामिह तरूपाः प्रागिन उपन्दे पूर्वा न च पृथिवोसर्वभूमिभ्यामनिति वर्तते लोकसत्रलोकादित्यारम्भा / जाति यदि प्रकृतिमात्राणादिप्रत्ययो विधेयः स्यात् लोकसर्वलोकग्रहण मनर्थक स्यात् / यदि म पृथिवी सर्वभमन्यां ठम् विप: लाबासर्वलोक" इति बिगोऽनर्यकः / ज्ञात" लोकसर्वलोकाच्पत्यफ एच योगः निय्त्। लोकसर्वलोकातून 155 / / लोकायलोकप्रदाम्यां तो पता ज्ञानव्यं यथाशित दग्प्रत्ययो भवति / लोकस्य प्रातो लोकरः / मायलकिका / राय लोकस्यानुशतकादित्यातुन यावृतिः / तदत्रास्मै वा वृद्ध न्यायलामोपदाशुल्क देयम् / / 12 / 156॥ तरिति प्रपमान्तादति सप्तम्य5म इति चतुर्थ्य वा यानिहितं प्रत्ययो भवति यत्र यमान्न तच्चद्वृद्धिरायो लाभ उपमा मुल्क वा दयं भवति / अधमर्गनोत्तमण धनानिषितं देवम् / दृद्धिः प्रामादिप नियं निवदो ग्राम्यो भाग आयः पटादीनामुपादान 1. देवियो- ma012. मानप्ररणस्य हेतु म / 3. -इणिको भू- ma0 | 1, मोमिनिकः pani ma0 |-pricy विजानीयादुपस्यमगरे, परिवटन माया परिवश मनापगः // शिकायत ma0रि / 5.- - =: / :. --F. . ,. न.1. - .. - न . दांत यदि -म: / 11 अपान m। 2. ग्राम्या म. /
Page #270
--------------------------------------------------------------------------
________________ a. 3 पा. 2 सू. 157 - 161] अभोवृतिसहितम् 269 भृत्यातिरिक्तं प्राप्यं धनं लाभः / उपदा उत्कोचो उत्कट इत्ववि रक्षकारितो राजभागः शुल्कम् / पञ्चास्मिञ्छते बुद्धिः पञ्चशतकम् / पञ्चाहिता में आयः पञ्चको स्वभ 5H पटः / गन्यास्वन्पारे उपदा पदको व्यवहारः / पञ्चास्मिन् श शुल्कं पञ्चशतम् / एवं zatamanvRiddhiyo लाभ उपदा शुल्कं वा देयमिति शत्यम् / छविकम् सहस्रम् प्र्स्थिक्म्। चतुर्थं देयदत्ताय वृद्धिरानो लाभ उपादेयं पञ्चको देवदतः / शयः पातिकः / सहस्रैः / प्रायिक I उदः ॥32।15॥ त्यहारगृहीतप्रत्ययान्तादशन्दाच्च तदिति प्रयमान्तादयेति सम्प या प्रत्यवति / पादः पानं वृद्धघायला भोपदाशुदेवं भवति द्वितीयस्मिन्हमे या वृद्धियोजना ल्या देयं द्विलोकः / तृतीयिकः / पवमानः पछीकः / अर्थात् अधिकः / अधिक स्त्री / अर्ध रूपकायंत्राची / भागाद् यौ / ।3।2। 158 ॥ भागाद्यस्य भवतः / ठगोऽपवादः / तस्मै वा वृद्धघाय लाभपदाशुल्कं देयिस्मिन्विषये भागोऽस्मिन्नस्मै वा वृद्धपादिदे भाग्य: / भागिकः / भागका स्त्रो "भागी रूपकायेंः / p 'वस्त्राशभृत्यस्य ॥32।156 // तदिति वर्तते / तदिति प्रयमान्तादस्येति पर्थे यथाविति प्रत्ययो भवति / प्रयमान्तं तस्य मूल्य अंशो भागो भूतितनं वा भवति / पश्वास्य वस्त्रं परु पटः / पञ्चास्पांशाः" वर्क 'नगरम् / पञ्चको देवदत्तः / पश्वास्य भूतिः पञ्चकः कर्मकरः / एवं प्रात्यः / शतिकः / साहस्रः / प्रास्यकः I 11 55 13 5: 52 मानम् ॥3।2। 160॥ वदस्येति वर्तते / तदिति प्रयमान्तादस्पति पर्थे यथाविहितं प्रत्ययो भवति / यत्प्रथमान्तं तच्चेमानं भवति / मीयतं येन तम्मानं इयत्तापरिच्छेदः / प्रस्यो मानमस्य प्रास्यिको राशिः / द्रौणिकः / किः / वादिकः खाविकः / खारयतिकः (सारसहखिकः / वर्तवलं मानमस्य वार्षचतिको देवदत्तः / वार्षसहस्रिकः / पञ्चलोहितानि परिमाणमस्य पाञ्चलोहितकः / पाञ्कलःकम् । मानव त्सरस्याशाणकुलिजस्येति त्वात्कालो मानग्रहणेन गृह्यते इति कालान्नानमिति प्रत्ययो भवति / पष्टिजीवितपरिमाणमस्य पाएकः / साप्ततिकः / वार्धशतिकः / वार्यसहस्रकः / द्विपादित्रित परिमाणं famfen: fariafes: Bandalas: Bigfas: fang: 1 iti जीवितवृत्तेस्तम्भाविभूते इति भवति यस्य हि पष्टिवर्षाणि ओवितपरिमाणं पष्टिमास भूतो भवति / सङ्ख्यायाः सङ्घसूत्रपाठे ॥ 3 ।2। 162 सङ्ख्यावाचिनस्तदिति प्रथमान्तान्मानोपाधिकात्येति पप यथाविहितं भवति सूत्रपाठी वा भवति / सः समुदायः / शूनं शास्त्र पञ्चकः / नवकः / दशकः / अष्टविध्यायः परिमाणमरूप अष्टकं पाणिनीयसूत्रम् दशां वैनम् / अष्ट रूपाणि वारा: परिमाणमस्य अष्टकः पाठोपतिः / नवकः // दशकः / सत्रवाद पनि किम् ? चतुष्पदानां प्रवृत्ति = 3 ॥ ग्रन्थः / *"पाठोऽध्ययनम् / " परिमाणमस्य को न भवति भयोरेव r 1. द्रव्यं ma0 / 2. पञ्चकं श- ma0 / 2. साहस्रं प्रास्थि- ma0 / 4. साहस ma0 / 5. द्वितीयमस्मि a0 / 6. नायिका ma0 / 7. भारूपाई के प्रोक्को भागधेयैकदेशयोः इति विश्वः मरि0 / म वरनांश- bha0 / 5 बस्ने ma0 / 10 -स्यांशः ma0 / 11. कंत ma0 / 12. प्रास्थिकः ma0 / अखियामाको खाराबाहो निकुचकः / कुद्रवः प्रस्थ इत्याद्या परिमाणार्थकाः पृथक् // -ma0 [hiM0 / 13. कोपिका ma0 / 14. पाचलोहितिकम् ma0 15. लाधिकम् bha0 / 16. यो न भव- ma0 / 17. - सहस्रिकः ma0 / 18. के पी जी ma019 ma0स्य द्वि- 020 कातिकः / द्वि- ma0 / 21. ma0 / 22. - सहखिकः ma0 / 23. पष्टिर्वणि ma0 / अध्ययन-ma0 25 24. पाठादिति गात्रः परि-ma0
Page #271
--------------------------------------------------------------------------
________________ 210 पाकिटायनम्याकरणम् [भ, 3 पा. 2 सू. 662-169 नान्यति समुदाय इति नियगार्थ गुमपायो', पत्रवतयं पमिति को न भवति / अथवा सचः प्राणिप्रभुदाय इति तयोः पृथगुपदानं पम्वाशेना संख्यपानामवयवत या सामनिवासयदो वाधनार्थमिदं वचन सुधादी चाभेदपतो पयतो तुतपडेन यथा द्वये दे|म्नुस्स्याः / चतुष्टये ब्राह्मणक्षत्रियबिटशूद्रा इति / नाम्नि |32162 / / सङ्घ यावाविनः स्वार्थ विहितं प्रत्ययो भवति नाम्नि समुदायश्चेमाम भवति / " पञ्चैव पयकाः शकुनयः / विकाः शालकायनाः / सप्तका ब्रह्मवृक्षाः / / शचत्वारिंशम् ॥3 / 2 / 163॥ तदस्य मानं नाम्नोति च वर्तते / प्रशचत्वारिंशमित्ति त्रिशमवत्यारिमादित्येताम्यां तदस्य मानमिस्मिविषये ठग्पत्ययो निपात्यते नाम्नि सम्ञायां विषये / विदध्यायाः परिमाणमषां शानि / चत्वारिशानि ब्राह्मणानि कानिषिद् उच्य्ते। पञ्चदशद्वर्ग वा sh2।16॥ पश्चात् इत्येतो शब्दो हु प्रत्ययान्तौ वा निपात्यते / उदस्मिन्मानमित्येततिविषये ba'bhidheye / पो को भवति / पञ्च प्रमाणमस्य वर्गस्य पवनः / पञ्चयो व्र्ग्:|" दर्शको वर्ग: / विशत्यादयो गुणपास गुगं णिनि 'ऽचायवसिङ्गयाएर वर्तते / विवातिमा विशतिर इति साधुत्वमेधा पृषाद णादयो बहलमिति बातनिर्देशाद्वा विज्ञायते / / स्तोमे - शिना164 सयामा: स्तोमेऽभिधेये उट्प्रत्यया / सदस्य मानमित्यतस्मिविषये / गम्वदशः / सप्तदशः / विभः / पचविंशः स्तोमः / पञ्चदशा' रास्सिः। / तद्धरद्धवदाचहत्तु चंशादेर्भारात् / / 3 / 2 / 166 / / तदिति द्वितीयान्ता र भूतार्थयाचिनो वंशादेहर ति बहल्यावति चार्थे "मयाविहितं प्रत्ययो भवति / वंशान्भार भूतान् हरवहनापन् बा शिकः / कौटिकः / "वाल्वीभिकः / भारादिति किम् ? एक वंशवहति पुन: वंशादिम्मः परी यो bhArazabdastadantAmachadarUpAntA"diti द्वितीयावर वाहत्यारा या विहिलो भात : daaNshmaarikH| काभारिकः / "वाल्यजभारिकः / वंशादेरिति किम् ? भारं बहति / भारादिति किम् ? घंशं हरति / हरतिर्देशान्तरमापणे चोचें / / वरातिभिप्य धार्न्ने। "आवहति सादने / वंश, कुरु, दलवज, मूलस्थूण, लक्ष, अल्मन्, . "स्वद् इति वंशादिः / वस्नद्रव्याकम् / / 3 / 2 / 167 / / "वत्त्व द्र ताव रखपावरत्न यथासमय उवा सत्यती प्रत्ययो भवतः / वन हरन वहन गावान् वा वस्त्रि.. एवं दयकः / "पञ्चत्पञ्चद्रोणात् ॥16॥ तदिति वर्तते / तदिति द्वितीयान्ताद् द्रोणशब्दात् 'पञ्चत्यर्थः प्रत्ययो भवति / चकारादधिकृतश्च टण् / वोर्ग पचन द्रोणः / द्रौणिक: / द्रोणिकी स्थाली / श्रोणिको गृहिणो / सम्भवदवहरतोश्च / / 3 / 2 / 166 / सदिति द्वितीयान्तात्पचति सम्भवदवहरतोश्वार्थचार्य यापिहित प्रत्ययो भारति / प्रल्धं पचन संभ अवहरन्या प्रास्थिकः / प्रास्थिको स्यालो / कोऽधिकः / "पाण्डिकः / , प्रमाणानतिरंक: सम्भवः / तप" सम्भवति सकर्मकोऽकर्मकाच / सक क इहोपातः / सम्भवस्मयागातीत्यर्थः / . पाटीपादाम न पायाः परिमामय पज-मः / 2. - थायटी बाध-म / 3. -वचनं सहा- म / 4. -जोपसा नु सयाडे- ma0 / 5. -थं यथा वि-ma0 | .. -शचाया- ma0 / 7. -य ढण प्र-ma0 / 8. चाचा-म / 5. नाताणानि कानिचिदधाच्यन्त ma0 / 10, इत्य्त्य्-g। 21.गः / दशद्वगः / द-ma0 / 12..नि चौकात स्वलि / 13. 3 / तप्तलि-ma0114.-शः विशः ma01 15.-दशी राम / 16. यथा- ma0 / 17. बाल्यजिकः ma0 / 18.-शं हरति म. 19 -रूपातदिति म. 120.-तीयान्ताम. / 21. कोभा- m0| 22. बाल्वाज ना- m0|26. रुत्पादने म / 24. फुट ma0 / 22. अक्ष ma0 / 26. पटवा म. / 27. वस्न -ga0 ! 28. वस्ने इर- म. 1 26. बस्तिकः म / 30. प्च्प्न्म्ः। 31. प्चाए-m0|30. अन प्र्-m0|33. कौटुबिकः म / 34. बारीकः म 25. अन म / 36. बतिः स म /
Page #272
--------------------------------------------------------------------------
________________ भ. 3 पा. 2 गू. 100-178] भमोपपतिसहितम् 271 अबहार: गणमुगसंसरणम् / वकारः परतासम्भव दयहरतोः समुच्चयार्थ: 'तन्नोसरनार्थः त्रयस्यानुवृत्तिः / पात्राढकाचितात्तो वा / / 3 / 2 / 17 / / पात्र आठ चिरा इत्येतेम्पस्तत्पचम्भवधासमु खप्रत्ययो वा भवति / पर्वा ठम् / पार्थ पचनसंभवभयहरन पात्रोणः / पात्रिकः / पात्रोणा / पात्रिको स्थाली। माफीना / भादवि की / अचित्तीना / याचितको / पात्रादयः परिमाणमाः / द्विगोठखी // 3 / 21171 / / पात्राढ काचितान्तात् द्विपोस्तत्वचसम्भवदवहरत्सु ठट्ख इत्येतो प्रत्ययो वा भवतः / पक्षे टण / तस्य लुम्भवति वाजयोर्विधानसामथ्यात् / / पाने पचन सम्भयन्नवहरन्या द्विपाविकः / विपात्रीणः / शिपायः / द्विपारिको / विपात्रीणा / द्विपात्रो स्थाली / पाकिको। द्वयाकोना / हुघाटकी / याचितिकी / पावितीना / द्वयाचिता / अनितान्ता हो न भवति / 'अचिताचितकम्बल्यादिति प्रतिक्षाम् / स्टुक्च कुलिजात / / 3 / 2 / 172 // कुलिजम्दान्ताद् द्वि गोस्तत्पचसम्भवदवहरत्सु टपो प्रत्ययो या भातः / पझ ठम् अस्य पलक च या भवतः / एवं चातुरूप्यं सम्पद्यते "हिलिजे पचन् सम्भवन्नवहरन् वा जिनुलिपिः / नलिनीन / नुलिजिक्ः। द्विलिज्ः। दिन्लिजिकी। द्विकुल जोना। मुलिजिकी। दिलियो स्थाली / इनुचि रिपोरिति हो / अहति / / 3 / 2 / 173 / / तदति हितोपावादहतोत्धर्थ पवावहित प्रत्ययो भवति 1 श्वेतच्छामर्हति श्वत व्हायर: / माभिपेचनिकः / वास्त्रिकः / दास्युगिकः / घलोदिमाः / शल्यः / पातिक: साहसः / भोजन. महति पान महतोति भोजनाविध्धनभिधानात भवति / दपादियशाट्यछम् / / 3 / / 17 / / दण्डादिभ्यो मशधार तदईतीत्यर्थे यथासक्य छ इत्येतो पुत्पयो गावाः / त्त्न्नीउपाय्। दाद:-~दप्यमहीत दण्ड्यः / मुसल्यः / मधुपयर्थः / घशात्-यज्ञमहंति यज्ञीयो देश ! मायः पुरुषः / यज्ञा नाम क्रियासमुशायः / केचित् दधिरायं वाऽपूर्व नित्याह: 1 दण्ड, मुमल, मधुपर्क, दाका, कवा, अई. मेद्य, मेवा, उदक, वध, युग, इभ इति दण्डादिः / पायात् // 3 / 21175॥ पात्रदामात दहत्यर्थे पछयत्ययो भवतः / पामः / पामोषः / कडारदक्षिणास्थालीपिलाच्छयो / / 3 / 2 / 176|| कैङ्कर दक्षिणा स्थालीविल इत्येन्या ताईत्यर्थे छ ये इत्येतो प्रत्ययो भवतः / कहनरमहंति कैङ्गरीवः / कडङ्गो बलीददैः / कागारं मापादिकाछम् / दक्षिणीयः / दगिको गुरुः / स्यालोविलोया: 1 स्थालोरिल्यास्तण्डुलाः / शालीनकोपीनात्विजीनाः // 3 / 21177 // शालोन कोपोन आधिजीन इत्येते शास्तदहतीत्यर्थे सन् परययान्ता नियात्यन्ते / भालीन इति शालाप्रवेशनशब्दात खन्न / उतरपदस्य च लुचा / शालाप्रवचनमई नीति शालीनः / थालीना भाया / गालोन शब्दोऽर्यायः / कोपीन इति कूप्रवेशानशब्दात् / कूपनवेशनमहिनोति फोगान": / योपोन्मशः पापस्य पापस्य tadAvaraNa'ghora खण्डमा च वाचकः / मास्त्रिजोदः इति मस्दिन मामा पापक माया मम्प्रत्ययः कर्मशब्दस्य लोपे निपात्यते / ऋत्विजाति आत्यिनीनो 25 गान; / विगामी नि आयोग प्राल्लिगेर / छेवादनित्यम् // 32127811 नियमित्यहतोत्यस्य विशेषगन् / दादिम्पस्तदिति प्रितीय नित्यमई याविरित प्रापमो भवति / छेदं नित्यमहति दि m / OMva, भेद, दोह, द्रोह, वर्ग, विकर्ष, नपथ, विना पं. प्रयोग, विसयोग, संप्रयोग, "वत, प्रेक्षा", मंप्रश्न" इति वादिः। 1. नीतस्त्रार्थनय-0 / 2. साचित m0| 3. आधितिकी n0| 5. अविस्तारि-मः / 5. भवति म / 6. कलि- म / 7. -हितः प्रत्य- m0| 2. -तदभिव्ययं म / 9. शालीनानाथ m0| 51. कोपीनम् m0| . चौरं खण्डकमनियामिति व्यादिः / चीरचीवरपक्षरमिति नामलिनुशासनसमा वर्ग-मटि / 12. इत्येतस्मात् सः / 13. स्य च लो- ma0 / 14. हैदिकः m0| 15. म / 6. 0 / 17, सम्प्रश्न म..
Page #273
--------------------------------------------------------------------------
________________ पाकटायनम्याकरणम् [.3 पा. 2 सू. 179--11 वैरशिकः / / 3 / 2 / 17 / / बेरङ्गिक इति - F. रागशब्दात्तन्नित्यमहतोत्पर्धे रण प्रत्ययो बिरलादेशवर चिपात्यने / विरानं नित्यमईति वैरशिकः / शीपच्छेदाद्यो वा / / 3 / 2 / 180|| शोपच्छेदशब्दात्तनित्यमहति यप्रत्ययो या भवति / पक्षे ठण् / शोदि नित्य महति पापलेयः / शेर्पच्छेदिकः / . . यः ॥32।18॥ णिति निवृत्तम् / प्रत्ययान्तरमधिक्रियते / यदित ऊध्र्वमनुक्रमिष्यामः / मावत्प्रकृतिसामान्यविषयमानुपान प्रकृतिविशेष प्रत्ययान्तरे शाधिकरिष्यते तावता य इत्येतदपवादविपर्य परिहृत्याधिन वेदितम्लम् / वहति रथमा साहात ॥3।2।182।त्दिति वर्तते / तदिति द्वितीयान्ताद्र यशदात्तासङ्गशमाच्च बहत्यर्थे यप्रत्ययो भवति / रथं वहन् रथप: / प्रासज्यत इति प्रासनः 'काष्ठम्, यरसानां दमनकाले स्काय / आगज्यते-दान् प्रासहयः / यत्स्वन्यत्त्र सङ्कादागतं प्रातङ्गमिति न भवत्यनभिधानात् / रधग्रहण किमर्थम् ? यो हि रथं वति स रथस्य वोढा भवति / र पालादेश्च वोडौं य इत्येव सिद्धम् / अश्लुच्यर्थ तस्प य इत्यस्य लग्गिओरलुनाउन पहले यादेरिति श्लामावनि / द्वयो रपोओडा द्विरथ इति / अस्य तु न भवति / अथारिज उत्पाद हो रयो वान् द्विरथ्यः / एवं द्विगो रूपद्यं smpnnm। yugye iti युग्यं नाम्नीति सिद्धम् / धुरो यढण ॥2 / 983 धुर इत्यै मातदिति द्वितीयान्तादहत्य य उण इत्येतो प्रत्ययो भवतः / धुरं वान् धुर्गः / धौरेयः / अथ यन्त्रणं किमर्थम् ? न ढण चेत्येवोध्येतु तत्र यकारेण यथाविहितं प्रत्ययो विज्ञायते, नेयं शय यथारिहितं विज्ञायमाने तस्य सत्वविवक्षायां वहत्यण प्रसज्येत तनिवृत्त्यर्थ यग्रहणम् / बामाद्यादेः खः / / 3 / 2 / 184|| वामाचादेः धुर् इत्येतदन्तातहति प्रत्ययो भवति / वामधुरं बहन वामधुरीगः / सर्वधुरीणः / जत्त रधुरीणः / दक्षिणधुरीणः / अश्चैकाः // 3 / 211853 एकादेधुर् इत्येतदन्ताद hatya'pratyayo भवति लश्च / एकाधुरं वजन एफ. धुर्ः। एकधुरीणः / शकटादण् / / 3 / 2:186॥ शकटाउदात्तहत्यप्रत्ययो भवति / शकर्ट वहन् मा कटो गौः / हलसीराट्टण ॥32॥187।ह्ल् गोर इत्येताम्पां तहति उम्प्रत्ययो भवति / हलं वहन हालिकः / रीरिकी: 4 या वाटावलमीराम्पान्न स्वस्वविवक्षायामणठणो सिद्धौ--विशेषं प्रत्याभ्यामभिधापयितुं बचाम् / विध्यत्यनन्येन ॥32188|त्दिति वर्तते / तदिति द्वितीयान्ता द्वध्यत्यथें यपत्ययो भवति / न चेत्स वियनात्मनोऽन्येन करगेन विध्यति / पादौ विष्यात्यः पद्याः शर्कराः / अह वियन्तः जरूया: वाण्टकाः / उरो विध्यन्त उरगा बालाः / अनन्ये नेति किम् ? चोर विध्यति देवदत्तः / अम चार विपन्देवरती पनुपा पापणेग वान्यन विध्यति / दानराः कण्टका वा न तया मुखादि च फरणं ततो नाम्यत् / प्दो। गों नेतिकरण प्रयोगसापेधात्वान्न भवति / किपा च साधन प्रसाधने तश्चित उपसजैगम् / अ अनघाने मुगेन या वयुगल कनिम्नति गुम्य कारणावं प्रतोपरो / कि तहि "पस लालागादि ( ? ) / घनगणं लब्धा / / 22 / 16 / / हितोयान्तादनशदाद्गण शब्दाच्च लव्धेन्यथें यप्रत्ययो भवति / धर्म सच्चा धन्यः / गणपः / लब्यति सुन्नन्सम् / णोऽन्नात् ॥32।16॥ अवारमाद्वितीयान्तालघरि प्रत्ययो भवति / अन्नं लग्या आनः / पदमस्मिन्दश्यम् // 32 / 161 // पदशब्दात्प्रथमान्तादृश्यत्वोपाधिकाइ अस्मिन्निति सम्पर्थ अपत्यो भवति / निर्देशादेव प्रथमान्तता / दृश्य मिति पा कर्मणो गत्वात् / क्यच दावार्थे / पदमस्मिन्दृश्य पधः यामः / नातिदवो नातिगुरुको यस प्रतिमुद्रोत्पादनेन गई द्रष्टुं शक्यम् / का: म / 2. ऐलुगध ma0 / 3, शक्यं m0| 5. एकदुग m0| 5. -धनप्रधान सद्धिम0 / 6. -भिधागा नहि मु- m0| 7. मुत्रस्य म / म. ग्या, ma0 /
Page #274
--------------------------------------------------------------------------
________________ E-mai.indi a n.dasie.... ................. bha. 3 pA. 2 sa. 112-2..] अमोघवृत्तिसहितम् 273 नौविषेण तार्यवाये 322162 // नौ विष इत्येताम्यां यया स्यं तारों वध्ये चाय यात्पयो भवति / नावा ताय नापपुरकम् / नाया नदी / विषेण वध्यो विष्णः / वयो वधाईः / / न्यायार्थादनपते 13 / 2 / 193॥ न्याय अर्थ इत्येताम्यां निदेशादेव पम्पन्नम्मानपेततर्थ यात्मको भवति / न्यायादनपेन यापम् / अश्यम् / मतस्य करणे / / 3 / 2 / 164 // मनमानिदेशादेव परन्तात्यारणेऽथे यमलयो भनि / मग स्या इदं शामर्शिआरय पांगरणम् / कार; भावो वा / पदस्येति प पामः / स मामिप्दाह्र्न्ना। वश्यपध्यवयस्यधेनुभ्यामाई गायनन्यधर्म्यहमण्यम् ॥312:165 // दयादयः दादा यया. स्वमर्थविशेपेयु पप्रत्ययाता निपात्यन्त / 15 इति वशम्सद् द्वितीयान्ता गर्थे यप्रत्ययो निपात्यते । वशं गतो वश्यः / गुराविधेश इत्यर्थः / नियातनं हटवमितीह न भवति / वशं पतः / इन्छा प्राप्त्ः। अभिप्रेत मत इत्यर्य: / पर इति पयिम् इत्येतस्मानपते यः / पयोमपेतं पश्यमीदमादि / निपातनादिह न भवति पयो:नपेतं शकटादि / वनस्पति धयर शब्दात्ततोपान्तात्तुल्येऽर्थ यः / अयमा लुल्यो va1स्प: ससा / निगःतनाहि न न भवति प्रमा तुल्यः शत्रुः 1 धेनुष्यति धेनुशधाद्विशिष्टायां धेनो यत्ययः 73ववागमः धेनुध्या या गोमता पगालाय अन बोदाग अआ प्राण धानाहाहा भेनर्दीयते धेनुग्ला / गाहपस्येति गृहपतिशम्दानुत्तीयान्तात्संयुक्ते मा प्रत्ययः / गृहपतिना संयुक्तो गार्हपत्यः / एवंनामा काश्चिदग्निः / नितनादन्यत्र न भवति / जन्येति जनोन्यायाचिनो द्वितीयान्ता हत्सु जनशब्दाचव पठयन्ताज्जल्पे य: प्रत्ययः / जनों यहन्नो जन्प:' जागाप्रपाका उज्जन्ते / जनस्प जलयो जन्यः / निनादन्यत्र न भवति / धरि धनिन्दातृत याताय.83'यं पञ्चायत व्यानोले यसत्ययो भवति / धर्मेण प्राप्यं धयं सुखम् / धर्मादपेन च धम्र्यम् / यद्धममनवाने / होते हुदाशापयन्तादिप्रय' बाधने व वसोकरणमाथे यः / हायस्य नि हृद्यम औषधम् / दूध देशः / इदस्य बन्धन हुद्यो वशीक र गमन्यः / निपात नान्यत्र न भवति / हरगर प्रिय: पुत्रः / मुल्यमिति मूलवास्प्रथमान्तावस्येति पापर्ये मो निपात्यते / तच्च मूल्यं यद्युत्लाट उत्पादन योग्य भवति / गुरमेगावाट्य मुल्या मुद्गाः / मूल्या माषाः / तनोयान्ताच्चानाम्ये समै च यः / मूलेनानाम्यं मूल्यम् / गल्यं पटाद्युतिकरणम् / तेनानाम्य पत्तपदादेविक्रयात् प्राप्यते सुवर्णादि तन्मूल्यम् / स ग गनी मूल्यो घर उपदानेन समातफल इत्यर्थः / तुः सदृशपर्यायः / तुल्यार्थ तृतीयेक्ति निपातनामविज्ञायते / तत्र साधो // 3 / 2196 / / तति सम्तम्पन्तालाघाव पप्रत्ययो भवति / सामनि सापुः सामायः / चायः / कर्मय: 1 सम्मः / शरणमः / राआधुर्योग्यः प्रवीण उपकारको वा। पतिथिवसतिस्त्रपतेर्टपा / / 3 / 2 / 1971 पथिन् अतिथि वसति स्पति इत्येतेभ्यः ता मायो पत्वगो भ्वाः। / पयि सामु पापम् / प्रातिपम् / यासतेयम् / स्वायत पर / भक्ताण pkss2:168॥ भक्तशदाता साधी प्रत्ययो भवति / भवो साधुः भाका: कानिः / भाक्तार्वाला। परिपदी ज्यश्च / / 3 / 2 / 169|| परिपदात्तत्र साथी पत्रस्यपो भवति गरष / परिलदिशा: पारिप यः / पारि पदः / सर्वजनामात्र / / 3 / 2 / 220 // साजन शातत्र साधो प्रत्ययो भनति नकार / सायजन्यः / सायंजनीनः / 1. साम्यं म / 2. म्यं म / 3. "उपमायो विकली मा" म. टि / 5, पाय- गत 1 5. जाति या नवोडाया अन्या म्निमा यरस्य य पनि वैशया; गरि0 / 6. -दिह न गम.. म / 7. गृ मत / 8. पर10 | 1., दयास्नी -म्ः। ...
Page #275
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [ .3 पा, 2 सू. 201-311 प्रतिजनादेः // 3 / 2 / 20 / / प्रतिजनादिम्पः वा साघौ सञ्प्रत्ययो भयति / प्रतिजने अने जने राशुः प्राति ननोनः / आनुनीनः / इदंयुगे सापुः ऐदयुपोनः / प्रतिजन, अनुजग, इदयुग, संयुग, समयम, परयुग, परस्पकुल, अमुष्पल, विश्व जन, पञ्चजन, महाजन इति प्रतिमनादिः / कथादेष्ठ // 3 / 202॥ कथादिम्पस्तत्र सायौ ठप प्रत्ययो भवति / कथायां साधुः काथिकान कधिकः / कथा, विकथा, विश्वकया, से ऋथा, वितण्डा, जनवाद, जमेवाद, जनोबाद, वृत्तिसग्रह, गुण, गण, आयुनेद, गुड, गुल्मःस, इ . सक्नु, वेणु, अपूप, मांसोदन, संग्राम, संघात, प्रयास, निवास, वयास इति वाघादिः / देवतास्तात्तदर्श / / 3 / 2 / 202 // देवतान्ताः तदर्थे यप्रत्ययो भवति / अर्थाच्चतुर्यन्तात प्रत्ययः / अगिदेवताय इदम् अग्निदेवत्यम् 1 पितृदेवतःवत्पम् / देवताशब्देन देयस्म हविरादेः प्रतिगृहो.. मामी सम्प्रदानमुच्यते / वसायटी पापाको समय यस्यारतो निपात्यते / पादार्थ पाय मुदतम् / निपातनादेव पदादेशो न भवति / अर्थ मध्य रत्नम् / पयोऽतिथेः / / 3 / 2 / 285|| अतिपिशब्दातदर्थे ण्यप्रत्ययो भयति / अतिथ्यर्थम् आतिच्याम् / हलस्य सादेश्च कर्ष / / 206 // हलशब्दावलारादेच निर्देशादेश paThyatAka'rtha य प्रत्मयो भवति / हलत्य कपई हल्पा / द्वयोहल यादिहल्या / त्रिहल्या 1 परमहल्या / कर्पो गतमार्गः / सादेरियधिकार आपाद्प्रिस्माप्त्ः। सोतया सङ्गने // 1 / 21207 // सोताशमारके दलात्साश्व निर्देशादेव तृतीमान्तात्सलतेऽर्थे यत्ययो भवति / सीतया राङ्ग मोलम् / द्वामां सीताम्पा सङ्गत डिसोत्यन् / विसोत्यम् / परमपीत्यम् / छः // 3 / 2 / 218॥ 4 इति निवृतम् / प्रत्ययान्तरमधिकिगते / यदिन ऊ मनुशामिष्यामः / तत्र छ इत्येतदधिकृत बस्तिव्यम् / हविरत्नभेदापूपादेयों या ॥31।206दृस्सि में दवाचिभ्योऽन्नभेदवाचिभ्योऽपादिभ्यश्च शब्दे को वा यत्रत्व धिक्तियते / छापवादः / हविः-मामिक्ष्यं दघि / नामिडीयं दधि । पुरोडाश्यानडुलाः / पुरोधसोचसापडलाः / अमाशाह-ओदन्यास्तण्डुलाः / ओदनोयाण्डाः / कृस्स्तिन्न्द्दुलाः। कसरीमा. पहलाः / अनम- अपूणम् / बागीयम् / तराजुम् 1 ताडुलोयम् / सादेश्चत्यधिकारात्तदन्तामपि भवति / यघामा / गयाभूगोया / उवर्णान्ताद् हविरनभेदात् परत्यानित्यो यो भवति / चरव्यास्तण्डुलाः / सतपा धानाः / अपूगादिपु यस भेददाया अमूपादयस्तेषां केनचिदाकारमादृश्यादिनान्ति रवृतो प्रत्ययार्थमुपादानम् / अगूग, तनुल, गृह, अम्यूप, प्रयोग, अदोष, झिण्य, गुमल, काटक, कर्णवेटर, दर्गल, स्गो, राम्बः, योग, दोष, अखात्र, त्यादि। युगाद्योर्यः / / 3 / 2 / 210 // युगादिम्प अन्तिपश्च यप्रत्ययो धिनिय्रो। लाप्वाद्ः। युगादेःमुग्यम् / निधाम / दाव्य दाई / पिचव्यः कासः / पर शव्य मयः / कमालगा मृतिकाः / नरपास्तण्डलाः / रामाया पानाः / इयमाणं वायकवापनार्थम् / सनङ्गज्यं चर्ग / अत्र हि परत्वाच्चयनित प्राप्नोति / सादेयत्यधिकारात सुरम् / असिरग्यम् / गठप मिति गोर्योऽचोति मिद्धम् / युग, विस, अटका, वहिप मेधा, मुन', 'बीन, तूप, रध, पर, वि-इति युगादिः / शुन्यशन्योधन्यनभ्शः // 32211 // शुन्धादयः शम्दा आपादपरिसमाप्तर्वक्ष्यमाणेष्वधं निपात्यन्त शुन्यान्यति स्ववित्येतरमादयः55यः / अनु शन् इत्येतो चाधादेशी निपात्यते / श्वभ्यो शितं शुन्यं त्यम् / . . यत्र- ma0 | 2. स्वृणाय:प म / 3, सूप ma0 15. वीज मः ।
Page #276
--------------------------------------------------------------------------
________________ . . म.3 पा. 2 सू. 212-216] अमोघवृत्तिसाहितम् 275 ऊधन्येति वशब्दाद्यः / नश्वान्तादेशः / ऊ हित ऊपन्यः / नम्पेति नाशिभाद् यः प्रत्ययः नभभावश्च / नाभये हितं नम जनम् / प्रोत्सगिकः एदाय नभभावो न प्राण्याङ्ग लक्षणे, सत्र नाभये हितं नाम्य तैलमिति / न भवति / मामय पई नम्मं दापदनरगपाम् / चक्रमेककाएं फनबच्न त मण्डलनभ्यं काष्ठ. मध्य मध्यफलकम् / इत्पवयवात्समुदाये वृते सिद्धम् / अत्रमयो हि अआधारण उन्नति शौषिर्मादि-गुणान्तरयोगाधिकृतेतमः प्रकृतिर्भवतीति / नम्पार्थो वृक्षस्तदर्थे ताडम्यानम्प उभ्यते / कम्बलान्नाम्नि / / 3 / 2 / 212|| काल शम्दानाम्नि संज्ञापां विषये यप्रत्ययो भनत्यापादरिसमाप्ते. रथेषु / कम्बलस्य स्मारकम्बल्यम् / परिमाणस्येम संज्ञा / नाम्नोति किम् ? कम्बलीया ऊर्मा / तस्मै हितेऽराजाचार्यालणग्णः // 3 / 2213 / / तस्मै इति चतुर्पतादानन् मारार्य प्राह्मण वृषन् इत्येतजमाहितेय ययाधिवातं प्रत्ययो भवति / उपकारकं हितम् / वत्सगो हितो वत्सीयः / फरभोयः / मात्रीयः / पित्तीयः / मामिश्पः / आमिक्षोपः / ओवश्य:-1 ओद्नोय्ः। अपयः / अपोषः / युम्यः / हविष्यः / शुन्यः / शून्यः / अराजाना ब्राह्म गवृष्ण इति किम् ? राजादिभिर्वाक्य मेव भवति / रामे हितः, गाचार्याय हितः, ब्राह्मणाय हितः, वृष्णे हितः / र्थ्ख्तिल्य्ध्माप्नुप्र्ह्म्प्रान्न्याद्य्ः॥32।214॥ रथ खल तिल यर मार दप ब्रह्मनित्येतेभ्यः प्रापयत्रापिपरच त हिते यरत्नपो भवति / छपवादः / रचाय हिला रथया भूमिः / पलाय हित खल्यमग्निराणम् / तिलेम्दी हितस्तिल्यो वायुः / यवैम्पो हितो य्द्प्स्तुपार्ः। मापेम्पो हितो माथ्यो वातः / वृषाय हितं वृष्र्ण क्षीरपानम् / प्रहरी हितः ब्रह्मण्यो देशः / प्रायः -दन्त म्यो हितं दन्त्यन् / कर्ण्यम् / चक्षुष्पम् / नास्यम् / सादेश्वत्यधिकारात्-प्रश्वरच्या भूमिः / गतिव्यः / राजमाप्यः / राजदत्यमिस्मादि सिद्धम् 1 पश्योऽजावे // 3 / 2 / 15 / / अज, मवि इत्येताम्मा हिते प्रत्पयो भवति / जेम्नो हितम् मजाम् / अविस्यम् / पकार इति पुम्भावार्थः / म जाम्यो हिता अनथ्या पूधिका। माणपत्चर कात् खा / / 3 / / 216 / / मागय चरक इत्येताम्मा तस्मै हित खन्नत्ययो भवति 1 माणवेभ्यो हितो माणवीनः / चारकोगः / भोगोत्तरपदात्माभ्यां खः // 3 / 2 / 2? भोगोतरपदारमाराच्च लामै हित खप्रत्ययो भवति / मातभोगाय हित: मातृभागीण: / पितृभोगीणः / ग्रामणीभोगीणः / सेनानी भोगोनः / राजभौगोनः / आचार्यभोगानः / मन झुम्सादित्वादयत्नम् / आत्मने हितः आत्मनोनः / आननित नकारोवारणोऽआवस्येतिलोपो न भवति / पश्चसर्वविधाजनात् कर्मधारयात् / / 3 / 2 / 218! पञ्च सर्व रिश्व इत्येत प: परो या जनशब्यस्ततालमायात हित राप्रत्ययो भवति / छापवादः / पञ्चमा जमेनी हा पञ्चजननः / सर्थस्म जगाय हितः सर्व ननोनः / मधारयादित किम् ? पञ्चानी जताय हिताः पन्चजनोयः / सपा जाप हित: सर्व जगायः / विश्व मनोयः / महान् जगीय महाजनः तस्मै हितो महानगः / सर्वमहताण // 3 / 2 / 216 / / सर्व महा इत्येताम्मा परो यो जनशस्तदान कर्मधारयात तग हिते 4पत्या गति / साधर नाय हिन: सार्वजनिकः / महते जनाय हि मानिक्;| चं सर्थ गना प खः / अयं च गति रूर भरति / कर्मधारयादिति किम् ? सर्वपां जनारहित: सर्वमनीमः / 1.व ये न म / 2.दायदनगण्डं m0|3, तन्त्र नम्यं मापक नभ्यं मध्यपरकम् मृत्यघ- ma0 / 4. अशा भपानिलम्नि स्यादित्यभिधानम् ! म टिः / 5. क्षार राणम् म / 6. र इन्यु म्मा-m। 7. पान्नोऽप्द्-mN0|
Page #277
--------------------------------------------------------------------------
________________ 276 शाकटायनव्याकरणम् |श्र.3 1.2 सू. 220-227 सर्वाषाणो वा ॥1222॥ वगंधारयादिति निवृत्तम् / सर्वसामप्रित्ययो वा गः / पः / सबन्यो हित: सार्थ : 1 सभः / परिग्यामिनि तदर्थ // 3 / 21221॥ तस्मै इति चतुर्यन्तात् तदर्थं यदुर्य-साथ परिणामिनि अभियेये ययाधित प्राप्यो भवति / ताव: परिणामः / अङ्गारेपः कामानि अक्षारीयाणि काहाणि अङ्गारानीत्यर्थः / एबंधासारो या इष्टकाः / आमिख्य दधि / आमिश्यीयं दधि 1. ओदन्यातदुत्ताः / ओदनोयास्तण्डुलाः / अपूप्यं पिष्टम् / अआपीय पिष्टम् / स दा / पिनव्यः काप्स्ः। परिणामिनोति किम् ? उदकाय कूपः / अरावे बोगन गोगोयसागाचे प्रिन्नामिनो। तदर्थ इति किम् ? भूत्राय मागूः / उन्ना रम्य यथा सम्पद्यते न तु तदर्थम् / चर्मण्यम् / / 3 / 2 / 122|| तम्भ इति चतुर्थ्यन्तात् परिणामिनि तार्थ चर्मयभिधेयेऽन् प्रत्ययो भवति / वओण्य एवं vA carma / vAs crg| राथोषस्य चर्म / हालबन्धं चर्म / सङ्गब्यं चति / अवन्तिआद् युगाद्यर्य: मान एव भवति / पभोपानहाय्यः // 32 / 223: / न.एम वसानह, इत्येतान्यां चतुरन्तानां परिणामिनि तदर्थ नियम ज्यात्ययो भवति / ट्भार अयम् आपदो वत्सः / औपनियो मुन्नः / योपान हा काठम् / . औधान कम / चप्पपि परत्यादय मेव भवति / दिवलेढण ॥ 24॥ दिम् अलि इत्येतान्यां चतुर्थ्यताम्पा परिगामिनि तदर्थे ढप्रत्ययो भवन / छांदपे इमानि छादिपेवागिण गणानि / छाथि चर्म / बालेवास्ताला: 1 चर्म अपि परत्वादवमेव भवति / औपये नित्यगधेय या उदात् प्राशायम् स्वादिकः / औपचे पसाउदेन नोपधिरेनोच्यते / तेनाधिशदात् परिणामीन तय डम् विधीयते / परिखाऽस्य स्यात् / / 3 / 2 / 28511 परिणादानानिदेशादेव प्रथमान्तारस्वति पाय परिणामिनि नण प्रतागो भवति / तदिति ययाधिकृत विधानाचा सा परिखा सा चेत्स्वादिति योगसम्भाव्यते / परिवारमाविटकानां पात्यारिले इटका / स्यादिति किम् ? गरिखा इटकानाम् / परिणागनीति किम् ? परिम मगर स्यात् / अत्र च / / 12 / 226 / परिवाशनाभिद शादेव प्रमातादति सम्बर्थ DA प्रत्ययो भवति सा त्वरिता मापते / परिखास्या बालारिखेयो भूमिः / विभाग: परिणामिनोत्यस्य सासम्बन्धशर्मः / - रसास्व स्पादित परिणामिन्यत्र स्यादिति चोभयरबाप्यनुत्यर्थः / तनु ॥3 ॥ नबित प्रयमानावस्यति पाउचर्थे परिणामगि अमेति राक्षम्य च य याविहित अध्ययो भवति / यत्नवान तपस्यादिति अर्हतमा सम्भाव्यते / प्राकार आशामिष्टकानां स्यात् प्रामा एताः / प्रासादोय्ण्दा। परम पमरः / समायोरिमन देशे स्यात प्रासातशेयो desh। पासाया गमः / स्मादिति किम् ? प्राकार 24 / परिगाभिनति किम् ? प्रासादोऽस्य स्यात् / शुत्रानयं देव दत्तः / इति अबलिदसावाचार्यशायादायनपतो सदानुशासन तो ततीवस्याध्यायस्य द्वितीयः पाद: समाप्तिमानमत् / 1. तन्तुयोग्यः कापास विशेषः पितुः न. di0 / कृपः पास इत्यागादिकसूत्रेण पासप्रत्ययः, , असंदेशश्च म tti0| 2. असय क्रीन को- ma0 / 3. -दर्थेऽभिधे- m0| 4. उपहारी बांकः स्मृतः म. ri0 / 1. अलीकनिन्छे palapAnta'dha पटानं दिः इत्यमरः म त्ति.| . यासामिष्टानां स्यात् पाण्विय्यस्य इएकाः म /
Page #278
--------------------------------------------------------------------------
________________ 277 स .इन्मि.मि.. ..... .... .. निउमिनीन्दिमित् सा. 3 गा. 3 सू. :-] अमोघवृत्तिसहितम् [तृतीयः पादः] तस्याह कृत्ये वन ॥33।1।त्स्वैति पश्यन्तादहतोत्यहस्तस्मिन्नर्थ बत्प्रत्ययो भवति यत्तदह तच्चे वात्य कर्तव्यं विषा भवति / राज्ञोई राजवमस्य / राक्ष: राजत्वस्य वा युक्तमस्य वृत्तमित्यर्थः / राजबदवन : भरत चरा राजाई मवर्तन इत्यर्थः / एवं कुलोनवत्, साधुनत् / वृस्य इति विग ? शस्था ) देवदत्त: / राज्ञो माग्। सुप इथे / / 33 / 2 / / कृत्ये वरिति वर्तते / सुबन्तादिकार्थे वस्त्रत्ययो भवति / हवसानः सादृश्य यातयति / तमामय करे ब्रिआविषय क्रिमागत भवतीत्यर्थः 1 क्षत्रिय इव शानियघद् युध्यते / मदनबन्द धावति देवतः / देशभित्र देवयत्तवन्ति देवदत्तम् / साधुनेव साधुवदावरितं देवरत्तेन / बाह्म गायद यसमाग दतं देवताय / पर्यतादिव पर्वतवदव रोहत्यापनात् 1 अप इति किम् ? पच्छवाले इस मन्मत्वाधीसितदेशस्याराम्प्रातः 1 अधीनमाना नु पनि याविकारप्रायत्वात् / कृत्य इति किम् ? देशदत्त धातः / देवदार गोमाग । अप गुणादिविपये रादिपये, न भयति / तत्र // 33 // 3 // तयश सप्तम्यन्तादिवाथै वत्प्रत्ययो भवति / मधु रायामिव ममुरावत् सुने प्रारः / पादपुइत्रत्रयायते ग्रिखा। गुपवद् गुरुषो यतितव्यमिति / क्रिषासादृश्य पूर्वेणेव सिद्धमिति आकृत्या . ज्य्मार्म्भ्ः। तस्य ॥334aa दस्पेति पहचन्तादियार्थ बटूपति / देवदत्तस्थेव देवदत्तवत् जिनदत्तस्य गायः / देवदत्त येव देवदत्तजिनदत्तस्य दन्ताः / प्रक्रियाविषपदृश्पार्थे आरम्भः / योगविभाष उत्तरार्थः / भाये स्वतल // 3.3.!' जायेति पाठशान्ताग्देऽभिधेये त्वलित्येतो प्रत्यपौ भवतः / भवतोस्मादभिधानप्रत्याविति भावः, शन्दप्रतीतिप्रवृत्तिनिमित्तम् / गोर्भावः गोत्वं गोता। अश्वस्थ भायोऽश्वत्वम् / अश्वता / अत्र सामान्य भावः / सुमहत्वम् / शुफलता पटस्म 1 MI गुणः / शुक्लत्वं शपलता रूपस्य / अत्र गुण. हामान्यम् / राजयुमपनम् / राजपुमचता / पाच रुततम् / पाचकता / बोपगयत्वम् / औरगवता / अत्र सम्बन्धः / समास त्तिद्धितेषि को शुद्धोपु जापभियानमेव / कृष्णसर्पस्वम् / कृष्णसर्पता / मुम्भकारत्वम् / कुम. भार्ता। रजकत्वम् / रजकता / इस्तित्वम् / ह्स्तिता। घरद रखन् / यसदिरता / इति जाति सङ्केतः / अच्छाशले शब्दस्वरूपं सम्मानिसम्बन्बः / बालकुमाराद्यवस्थानुगतं' वा वस्तुरूपम् 1. वियत्वम् / डित्यता / दे दत्तम्पति यः प्रायमकल्पिको दित्यः तकियागुणा देवदत्ते / भवनं भूतिर्भाव इति / प्रत्या छिना या सत्ता भाज्यायों बंदिसपः / पृय स्वम् / पृथता / नानात्वम् / नानातति / बुनी गाविसमा: TAJIT गल्यं पनि पलाः / पिस्तु प्रपाभूत भाव इति तस्येति यर शाम / . त्यात नाग का. तलत स्त्रियाम् / प्राकवादगठ्ठलादेः / / 3 / 3 / 6 / / स्वलित्पनुवर्तते / ब्रह्मणत्व इत्यावशनारमावस्यालयको प्रत्यापितो अंतिमो गहमारीन् वायत्या / उत्तरयोदाहरित / आहला3 5 / / ? गा / कामण्डलम् / गाय मागावर टचगणी भवतः / अपवा: समावेशार्थ; वृत्य बियानारवाधिकारः / गहुल, विशान, दावाद, बालिग, संवादिन, बहभापिन्, शोर्प यातिन् , क ना लु इति गालादिः / नानापुरुषादबुधादेः / / 3 / 3 / 7 / प्रात्यान्न पर्याप्त रुषाय् बुधाचन जितात त्वरानो भवतः इल्पनाधिकारी क्तियः / टय गाविवाथनार्थम् / न शुबल: अक्लः , तस्य भावः अशुभलत्यम् / अशुलता / 1. अन्यायमा- ma0 / 3. रूदिशब्दषु म / 3. जातिसवानः 101 4. गाः शुचली डिश इन्यादी चतुष्टया बाकावृत्तिरिति महाभाष्यकारः / अत्र गौरति जातिः, शुरु इति गुणः, चल इति क्रिया, दिस्य इति यदृच्छाशयः, इति ज्ञातव्यम् / म. टि. / 5. वा वस्तु म /
Page #279
--------------------------------------------------------------------------
________________ वाकटायन म्याकरणम् [a.3 पा.3 सू. 8-10 HIM वर्ण दति ट्यण्वायया त्व्त्लो। अशोत्यमकायमिति व्यगन्तेन स्मास्ः। सपासायणि नमो वृद्धिः प्रसज्येत / एवमपतित्सम पतिता / पत्यात इति ट्यण बाषया / अनाधिपत्यं गाणपत्वमिति ट्यणतेन समासः / अराजत्वम् / अराजता / राजान्त इति ट्यग्वाधनमा / ' अनाधिराज्यम्, अयोवराज्यामिति ट्यगन्तन समासः / अमूर्खत्वम् / अमूर्खता / गुगाङ्ग इति ट्यण शधया / अमोहर्षम् / अगाम मति र गन्तेन समासः / मस्य. विरत्वम् / अस्य विरला / वयोवचन इत्यवाया / अस्याविरम् / अशोरीमस्यान्तेन समासः / अहायनत्वम् / म्हाय्न्ता। हायनान्त इत्यनाधया / अहायनम् / अग्रहायणमिति अगन्तेन समा: / अपत्यम् / अपटुता इगन्त इत्यग्वाधया / अपाटवम् / अलावनिपगन्तेन समास: / मरमणीयत्वम् / अरमणीयता / योपान्त्य इत्यम् वाघ्या। अरामणीयकम् / अकामनोरकमिति बुलन्तेन समासः / नन्ग्रहणं किम् ? प्राजापत्यम् / सेनापत्यम् / तत्पुरुषग्रहण किम् ? न विद्यते पतिरस्येत्यानिमिः तस्य भावः कृत्यं वेत्यापरपम् / एवमाराज्यम् / आहायनम् / आपत्यम् / भारमणोधकम् / अत्रु परादेरिति किम् ? न दुधः अबुधः-नस्य भावः कृत्यं वा आबुध्यम् / आचतुर्यम् / बुध, चतुर, यथात बा, स्थापुर, सङ्गत, लवण, वदक, तरस, असु, ईश्वर, क्षेत्रज्ञ, संवादिन्, "सुनेथिन्, संभापिन्, बहुभाषिन्, शोग, घातिन्, समस्य, विषमय, पुरस्थ, परमस्थ, मध्यस्थ, दु:पुरुष, कापुरुष, त्रिपाल-इति बुधादिः / पृथ्वादेवमन् // 338॥ इलेवमादिन्यत्तस्म भावे वा इमन्प्रत्ययो भवति / प्राक्त्वादिति स्वतलो च, वा वचनाद्यान / प्राप्नोत्यणादियोऽपि भवति / पृथीभोवः प्रथिमा / पशुत्वम् / पशुता / पार्थयम् / यहिमा / वलत्वः / बहुलता / याव्यम् / वत्तिमा / वत्सत्यम् / यत्सता / यात्राम् / पृथु, मृदु, महि, पटु, तनु. लघु, बहू, साधु, आशु, उर, गुरु, खण्ड, बहुल, वर, खण्ड, अकिञ्चन, बाल, बाई, पाक, वत्स, मन्द, स्वादु, प्राजु, बृन, स्य, दीर्थ, धान, क्षुद, द्रिय इति पृथ्दादिः / र हामिमग = // 35 // अवशेषवाधिम्यो ददादिभ्यश्च तस्य भाये इनन् व्यण च प्रत्ययो ना भवतः प्रात्यादिति या त्वललो व बावच नायश्च प्राप्नोत्पण सोऽपि भवति / शुक्लम्म मात्रः शुक्लिमा / शौवलयम् / शुक्लत्वम् / शुरता । हिंगामा / कृस्स्न्न्त्व्म्। कापर्यम् / कृष्णता / कदिमा / काद्रव्यम् / कबुत्वम् / कद्रुता / शितिमा / शत्यम् / शितित्वम् / शितिता / dA~tam / वावचनादिगन्तस्य पापमप्यम् / दृढाविम्यादृढस्य भावः ढिमा / दार्थम् / वृद्धत्वम् / दृढता / बदिमा बर्थम् / त्वम् / वृढता / परिवढिमा / परिवृढयम् / परिवृद्धत्वम् / परिवृद्धता / विम्तिमा। वैमरमम् / विमहित्यम् / विमशिता / वैमतम् / सम्महिमा / स्माति॥ साम्मत्यम् / सम्मतिरा / साम्मतम् / इगन्तस्यत्वा / टकारो इधर्यः / आन्ती / औचिती / यथाकारामी / "साहसो / शंघो / पारिख्याती / वृह, वृद्ध, परिदृढ, कृश, भूत, चुक्र, शुक्र, आम्र, लय त, उष्ण, जड, अधिर, क, पूम, पण्डित, मनुर, वियाल, चिनात, विमनस्, विशारद, विमति, मा शिलादिः / Birits 1 सन स्वर्ग गया गया / पतिराजान्तगुणाइराः कृत्ये च // 3 // 3 // 981 पत्पन्नम्मो गुणान्यो राजागिरच तत्यंति पश्यन्भ्यः अस्य कलय...."निकायां च भावे च टवणप्रत्ययो भनि / प्रात्वादिसि त्वतको 3 / पत्यन्तभार:--अधिगत्योर्भावः गुल्य या पित्या / नात्यम् / पारम्पत्यम् / प्रासागर / स्ण्स्। अधिपतिरयम् / अधिआतिता। राजान्त-प्राधिरामा / योवराज्यम् / सौराज्यम् / अधिसत्वम् / अधिराजता / गुणा अनिनिन यंपा प्रवृतेस्ले गुणाला गुपद्वारेण गुणिनि वर्तमानास्तन्का-मोइया / मोरयम् / मूहत्यम् / म्ह्ता। राजाविप्:-राज्य्म्। बाव्यम / श्राह्मण्यम / राजलम / राजता / पहारो भाव प्रत्ये घेति समरयाः / राजन्, कवि, ग्राहा ग, मापत्र, वाइयं, चौर, भूत, आराघर, विराक्ष्य, उपराषय, अपिराश्य, अननस, - 1. यासां मः / 2. पनि चुप / 3. सम0 | 5, संधेशिन म / 5. सामग्री sa0 / 6 शैली ma. ! . pln। 8. sima 1 2. mAryam ma /
Page #280
--------------------------------------------------------------------------
________________ . . . . .. .. भ. 3 पा. 3 सू. 11-1"] भमोमतिसहितम् 271 कुशल, चपल, निपुण, पिशुन, वाक्ष, स्वस्थ, विश्वस्त, विफल, विशापति, पुरोहित, प्रामिक, सण्डिक, दकि , कर्मिक, 'बर्मिक, व्यलीक. सतका, अजिनिका, अञ्जलिक, छत्रिक, सूचक-इति राजादिराकृतिपणः / / सहायाद्वा // 3.3 / 11!! महायशदादास भावे कृत्ये घ टघणप्रत्ययो वा भवति / प्राक्त्वादिति त्वतलो / दावचनादुश्च / सहापस्य भावः कृत्यं वा साहासम् / साहायकम् / सहायत्वम् / सहायता / बयःप्राणिजातेरज 33 // 12 // ययोष चनात्प्राणिजातिवाविनश्च तस्य भावे कृत्ये वाऽप्रत्ययो भवति / त्वतलो c। शुमारस्य भावः कृत्यं वा कौमारम् ! के शोरम् / शावम् / वाकरम् / कुमारत्वम् / कुमार्ता। अश्यस्य भावः कृत्यं वा-प्राश्वम् / गार्दमम् / माहिषम् / वापिनो द्वपम् / हस्तिनो हास्तम् / अश्वत्वम् / अश्वता / प्राणिग्रहणं किम् ? तुणत्वम् / तपता / जातिग्रहणं किम् ? देवदत्तत्वम् / देव्द्त्त्ता। युवादिहायचान्तादण् // 3 / 3 / 13 / / युयादिम्धी हायनान्तभ्यः शारदेभ्यस्तस्य भावे कृत्ये पाणप्रत्ययो भवति / त्यतली च / युवादे:-पौवनम् / युवता / युवत्वम् / पौवनिकेत्यपि भवति चोदिपाठात् / हापनान्तात्-विहायमस्य भावः सत्यं या देहावनम् / हामनम् / चाहयिनम् / द्विहायनत्यम् / विहाय्न्ता। अनि यौवनं न सिस्यति / अणि पमित्य गोकादानम् / युवन्, स्थविर, यजमान, कुकुरु, 'श्रावणस्त्री, दुःस्त्री, सुस्त्री, हृदय, दुहृदय, गुहृदय, दुईत, सुभ्रातृ, दुर्भात, परिव्राजक, सब्रह्मचारिन्, अनुशंस, चपल, बुशल, निपुम, पिशुन, कुतूहल, क्षेत्रन, उद्गात, उन्नेत, प्रशास्त, प्रतिहत होत, पोत, प्रात, भ, रथगणक, पति गणक, सुष्टु, दुष्ट, अध्य-इति युयादिः / / लध्वादेरिकः / / 3 / 314 // लघुरादिः समीपभूतो यस्ये कस्तदन्तात्तस्य भावे कृत्ये च अप्रत्ययो भवति / शुचेर्भावः अत्यं वा शौचम् / पाकुनम् / मौनम् / साम्मतम् / नाखरजनम् / हारीतकम् / ततवम् / पाथिवम् / पाटवम् / लाघवम् / माधवम् / पैत्रम् / शुचित्वम् / शुचिता / तैतवमित्यव यदपपि तितौ इत्यव्यवहितलवादिगर्न सम्भवति तचापि नकमुदाहरणं लक्षणारम्म प्रयोजयतीति शुच्यादिन्योऽपि भवति / लम्बादेरिति किम् ? पाण्दुत्वम् / कडूत्वम् / हक इति किम् ? घटत्वम् / पटत्वम् / केचिल्लवादेरियपि प्रकृतिविशेषणमिच्छन्ति / कानिवम्, आरतम पारातमित्युदाहरन्ति साम्मतमितीच्छन्ति / हृदयपुरुषादसमासे ॥3।215हृद्य् पुरुष इत्येतान्यां तस्य भावे कृत्ये चाऽणप्रत्ययो भवति त्वतलो च असमासे, न चेत् हुनयपुरुषशब्दयो: समासो विषयभूतो भवति / हृदयस्य भावः कृत्यं वा हार्दम् / हुदयत्वम् / पौषम् / पुरुषत्वम् / असमास इति किम् ? परमस्य हृदयस्य भाषः कृत्यं या परमहृदयत्वम् / परमपुरुषत्वम् / परमहाई परमपोस्पमिति माभूत् / अत एव निपातनात्सापेक्षादपि भावे प्रत्ययो विज्ञायते ते म कास्य कार्यम्, बलाकार: शोरजयमित्यादि सिद्धपति / अत्र हि काकाद्यमेशा कृष्णादिप्रकृति: पौरुषमिति प्राणिजात्यजागि सिद्धम् / समासविषये प्रतिषेधार्थ पुरुषोपादानम् / सखिचणिकदतोद्यःमरा सखि वणिज् दूत इत्येतेभ्यः तस्य भावे कृत्ये व यप्रत्ययो भवति / खतली च / सख्युभवः कृत्यं था सख्यम् / सखित्वम् / स्खिता। वणिज्या / दागवत्यम् / णिवता / दूत्यम् / दुतत्वम् / दूतता / राजाविदर्शनाबाणिज्यं दोत्यमित्यपि भवति / स्तेयान्त्यिश्रोत्रम् // 33 // 17 // स्तेय आहत्य श्रोति तस्य भावे कृत्ये च निपात्यते / स्तयेति स्तेनाद्यो नलोपन निगात्यते / स्तनस्य भावः कृत्यं वा स्ते यम् / राजादिदर्शनात् स्तन्यमित्यपि भवति / आइन्त्येति महतो नम् टयण च / महतो भाष: कृत्यं वा आर्हन्त्यम् / आर्हन्ती / श्रौत्रमिति श्रोत्रियारण यसोपच / घोत्रियस्य भायः कृत्य या श्रोत्रम् / चोरादिपाठाद च ! थोत्रिय्क्म्। सर्वत्र स्वतलौ भवतः / एवं स्तेनत्यम् / स्तेनता / अर्हत्यम् / अर्हता / श्रोत्रियत्वम् / श्रोत्रियता / 1. धर्मिक ma0 / 2. सिरिक म / 3. यार्करम् m। 6. श्रवणस्त्री म / त्यसको m0| 5. कुकु म /
Page #281
--------------------------------------------------------------------------
________________ 280 शाकटापनब्याकरणम् भ, 3 पा. 3 . 14-25 कपिज्ञातेई / / 3 / 3 / 18॥ मगि ज्ञाति इत्येताम्मा तस्य माचे वृत्य न हा प्रत्ययो भवति वाली च / बोयिः न वा-कागेयम् / फपित्यम् / कपिता / जालेयम् / शातित्वम् / जातिया / योपान्त्याद्गुरूपोत्तमामा // 3 / 3 / 16 / / विपतोनाम त्यमुत्त गर / तत्प भीगायोत्तमम् / उपोत्तम गुरुवस्य तस्मा कारोस्यात्तत्प भावं तस्य च धुम् यत्ययो भवति त्यसको च / रमणीयस्य भावः कृत्यं यारामगीयकम् / कामनीयकम् / पानीयकम् / औपाध्यायकम् / माघार्यकम् / रमणीयस्याम् / रमणीयता / गुण्रहणादने यह व्यवधानेऽपि भवति / गुरुदणं हि दोघ संयोगपरार्थम् / अन्यथा दोषों पोत्तमादिरयुध्यत / योपान्त्यादिति किम् ? कापोतत्त्रम् / विभक्त्रिम् / गुरूयोत्तमादिति किम् ? अनियत्वम् / . इन्द्रचोरादेः / / 3 / 3 / 20 // द्वन्द्वसमासाच्वोरादिभ्यश्च तस्य भावे कृत्ये च बुत्रप्रत्ययो भवति / गोपालपशुमालाना भाव: वृदयंश gopaalpshupaalikaa| शैव्योपाध्यायिका । कोकोशिक्किआ / वित्रो यन्त्रिका / चोरादे:-चौरिका / धोतिका / मानोज्ञकम् / प्रेयरूपकम् / चोर, धूर्त, युवन्, ग्रामपुत्र, ग्रामसङ्ट, ग्रामकुमार, अगुप्प पुन, आमुष्पगुल, शरण, bhaRI, प्रियरूप, अदोरूप, अभिरूप, बहुल, मेधाविन्, कल्याण, भाग, सुकुमार, छान्दर, छान, श्रोत्रिय, विश्वदेव इति चौरादिः॥ गोत्रचरणाचलाद्यात्याकारावाये ॥322shaa गोत्राचिनतरणवाचिदश्च शब्दास्तस्य भार्य मात्ये च प्रत्ययो भवति वाली च इलाघारिपु विभूतप ! इलाघा दित्यनम् / अत्याचार: पराधिक्षेषः / अत्रायः प्राप्तिनिश्चयो वा / विषयमावः पुनरेपां क्रियाह पाग भादकृत्ये प्रति सापत्वात् / गार्यस्थ भाव! कृत्यं वा गागिका तथा गागिक या / गार्गिकया श्लाघते / गाणिकया अस्थाकुरुते / वारिसकमा अरपाकुरुते / गापिकामवैशवान् / वारिस्काम्वेत्वान्। चरणार- काठिया श्लापते / कालापिया श्लाघते / काठिया अत्या कुरुते / कालापिका माया कुरुते / फाठि कामतान् / कालापिकामतवान् / गाःधन व टत्वे च / इलापात्याचारावाय इति किम् ? पागम् / काठम् / प्राणिजाति लक्षणोत्र / होत्राभ्यश्छः // 3 / 3 / 22॥ होत्रासद व विश्व वनः, ऋत्यिग्निशेषवाचिभ्यस्तस्य भाये कृत्ये व प्रत्ययो भवति लतलो च / हामायाकारण भाष: वृष्यं या अच्छावाकोयम् / मंत्रावरणीयम् / याताणसीयन् / ठान्छावाकास्यम् / म्न्त्थावापाता। हूपते आभिरिति होगा सच ह्प्के। ताम्येधोदाहरणानि / अच्छानानारयस्तु ऋम्यचना: 1 ववचनं स्वरूपविधिनिरासार्थम् / ब्रह्माणस्वः / / 3323॥ होत्राभ्य इति वर्तते / ब्रह्मानित्येतस्मादविग्वाचिनस्तस्य भावे कृत्ये च त्यप्रत्ययो भवति / छपवादः / ब्रह्मयो भावः कृत्यं वा ब्रह्मत्वम् / होपाम्पो ब्रह्मणश्चेति ब्रह्मनिषेधै त्यसलाबपि प्राप्नोतीति ब्रह्मणस्त्ववचनम् / होत्राका राउमातिशब्दस्तु ब्राह्मगपर्यायाब्रह्मशब्दावतलो भवतः / एवं जन्म लग् / ब्र्ह्माता॥ शाकटशाकिनी क्षेत्रे ॥32॥ तस्येति वर्तते / क्षेत्र घान्यापीनामुत्पत्याधार भूमिः / तस्येति पष्टयन्तास्थाऽर्थ शाकट शाकिन इत्येतो प्रत्ययो भवराः / इक्षणा क्षेत्रम् इक्षुगाकटम्" / मारिन / गुलाबाट / गूलपाकिनम् / धान्येभ्यः' नत्र ॥225 / / तस्येति वर्तते धान्यवियोपवाचितवति पश्यन्तम्पः क्षेत्रेय सञ्प्रत्ययो भवति / कुलत्याना क्षेत्र कौलत्थीरम् / मौनगीनम् / प्रेयशवोणम् / नेवारी पल्बलम् / 1, कपः क्रीडादिकं किचिकापेयमिति कथ्यते इति विश्वः, म. टि. / 2. सिमानायं म / 3. इयु इन्तं गुरोः श्रुत्या शिष्यो नो नरमूचिवान् / स्वबाचा किन्तु वक्त्रेण संध्योपाध्यापिका हि या म. त्ति। 4. कौत्साशिकिका bh0| 5. मामयपट म / 1. होत्राधिकारामानिशब्दान ga0 / 7. शुशामिक्षणा अभिभुवयं पनिम् शाकशाकमिघुनमधया शाशाकिनम् / शाकरण क्षेत्रमन्येषांमयं क्षेत्रे सानिः इत्यभिधानम् / म दिक्। #. जातिय हुबदकाव्यायाम् इति सूत्रेण बटुवचनम् म. टि.
Page #282
--------------------------------------------------------------------------
________________ .. .... a. 3 पा. 3 सू. 26-35] भमोववृत्तिसहितम् 281 वीहिशालेईण // 3:3126॥ बलि शालि इत्येताम्यां तस्य ये दणप्रत्ययो भवति / खापवादः / व हे क्षेत्र ब्रहीयम् / शालेयम् / यययवकपष्टिकाद्यः / / 3 / 3 / 27॥ मव यवक पष्टिक इत्येवेम्पस्तस्य क्षेत्रे यप्रत्ययो भवति / खोऽपवादः / यवना यो काम् / यत्र यम् / पटियम् / पाष्टरायण पच्यमाना ग्रोहयः पष्टिकाः / अत एव निपातमामिदम् / वाऽणुमावात् शम्मा अणु माप इत्यताम्यां पाठचन्ता क्षेमेय य प्रत्ययो वा भवति / पक्षे ऽलन् / अणूनां क्षेत्रमणकम् / भाणवीणम् / माष्यम् / मापोणम् / भोमातिलात् / / 33 / 29॥ भङ्गा उमा तिल इस्यते यः पठपरम्पः क्षेत्रे यप्रत्ययो वा भवति / पक्षे खञ् / उमभिषिधाग्य एवष्यते / भङ्गानां क्षेत्र भङ्मयम् / भागोनम् / उम्पम् / औमीनम् / तित्यम् / तैलीनग् / योगविभाग उत्तरार्थ: / नेत्यत्रानुवतंत्र एवं / अन्यथा यबमाठिकाद्य इत्यस्य पूर्वाकरणमकोपालं स्यात् / नित्यविधिप्रकरणे लाभावात् / वाक्यं तु महाविभाषा सिद्धम् / . रजस्यलाचारच कटः // 23 // 30 // मलाबूवाम्दाद् भासा उमा तिल इत्येतेपश्च पठ्यन्तम्यो रजस्पर्धे कट प्रत्ययो भवति / अलावूनां रजः अलावूकटम् / भङ्गाकटम् / उमाकटम् / तिलकटम् / गम्येऽहाश्वात खत्र // 3 // 31 / / तस्येति षष्ठपन्तादश्व शब्दादेकनाला गम्य बन्प्रत्ययो भयति / अश्वस्टकोनाहा गम्पः भाश्वीन: अध्या / अहेति किम् ? अश्वस्य मासेन गम्यः / कुलाजल्पे / / 3 / 3 / 32 // तस्येति पट्य तात्कुलमानल्पे ये खञ्यत्ययो भवति / पुळस्प जला: कोकोगः / तुल्ये कस्समाप्रति कृत्योः // 3 / 3 / 33 / / तस्येति पटमन्तात्तुल्मेऽर्थे कप्रत्ययो भवति सज्ञाप्रतिकृत्योः सज्ञायां प्रतिकृतो च विषय / प्रतिकृति: कालादिम प्रतिद्वैन्दवाम् / अकस्य तुल्यः अश्व / / उष्ट्रकः / गरमकः / अत्रादिसशस्य राज्ञा एताः / अश्वक रूपम् / भश्चिका प्रतिमा / अश्वकानि पाणि / तुल्य इति किम् ? इन्द्रदेव एवं नामा करिवत् नात्र सादृश्यम् / सज्ञाप्रतिकृत्योरिति किम् ? गोस्तुलो गवयः / सजाग्रणम् अपति कृत्यर्थम् / तुल्यमा प्रत्ययः / शिय इव शिवक इत्येके / न नृपूजार्थवजचिने / / 3 / 3134 // नरि मनुष्ये पूजार्थे बजे चित्र चित्रकर्मणि चाभिधेये कप्रत्ययो न भवति / तत्र सोऽयमिस्वाभि स्म्ब्न्ध्ः। सज्ञाप्रतिकृत्योरिति स्थासम्भवं प्राप्तिः / नरि चवा सदृशः पञ्चो मनुष्मः / सिनिका। वर फुटो / दासो। पूजार्थे- महन् / शिवः / स्कन्दः / पूजार्थाः प्रतिगृतयः उपन्ते / वजे-गाः / सिंहः / तालः / ध्वजः / चित्रकर्मणि-दुर्योधनः / भोममेनः / जीवनेऽपाये ॥3331351जीवन्त्यनेनेति जीधनम्, पश्यं विजेतव्यम्, जीव यदपण्यं तस्मिन् प्रत्ययों ग भयसि / बामुदेव सदृशो घामदेवः / शिवः / स्कन्दः / विष्णुः / देवलकानां जीविकाः प्रतिकृतप उच्यते / जीवन इति किम् ? पोरने माभून् / कास्तिकः / अपय इति किम् ? हस्तिवान् विवोन्नोते। देवपधादिभ्यः / / 3 / 3 / 36 // देवस्थादिपस्तुल्ये सज्ञाप्रति कृत्योः कप्रत्ययो न भवति / देवपयतुल्यो देयपथः / 1पथः / देवपथ, नपत्र, चारिपथ, अजय, राजपथ, मतपथ, शपथ, स्थ पय, सिन्धुपय, 1. जातिव्यक्त्योः कपत्तिआदाम्यान ma0 / 2. अतसी स्याटुमा क्षुमा / मातुलानी तु भक्तायाम्, नीहि गेदरून गुः पुमान् म di0| 3. विषाश्चीनं यदश्वेन दिनभैकन गम्यते इति नामलिङ्गानुशासनम् म. tti0| 5. प्रतिविम्यं प्रतिरूपं प्रलिमानं प्रतिकृति प्रतिच्छन्दः प्रतिकाय प्रतिनिधिमाहुः प्रतियातनां प्रतिच्छायाम्, म. di0| 5. सचिसयुरुपो बाम्नु चचापुरुष एवं च 1 यो बिनापि गुणैः पास्नै नाम्नत्र पुरुषायते // मा त्तिक्।
Page #283
--------------------------------------------------------------------------
________________ पाकटायनष्याकरणभू [ a. 3. पा. 1 सू. 37-45 उष्ट्रग्री, पामरज्जु, हस्त, इन्द्र, दण्ड, पुन, महस्य- इति देवपचादिराकृतिगणः । अस्यैत्र पूर्वप्रयोगे प्रपञ्चः । 282 वस्तेर्दम् ॥33।37। तस्य तु इति । . तुल्येऽर्थे प्रत्ययो भवति । वस्तेस्तुल्यं वास्तेयम् । वास्तेयी प्रणालिका + शिलाया उच्च ॥3।3।38॥ शिलान्यासस्य तुल्ये इत्यस्मिन् प्रत्ययो भवति चकारात् हल् न । शिलातुरथं शिम् । शिलेवी इण्टका शैलेयं दधि । शैलेयी इष्टका । चकार इत् । टिटुण्डेन निति सामान्यग्रहणार्थः । अन्यथा हि अस्यैव स्वात् । केचिद्वान्तं द्रव्यवत् स्त्रियां नास्तीत्याहुः सन्मतेन चकारी न कर्तव्यः 1 priss। वस्तिशब्दात् पष्ठयत्ता शाखादेर्यः ॥3।3।36॥ शाम इत्येवमादिभ्यस्तुल्ये प्रत्ययो भवति । शाखायास्तुल्यः शापः । मुख्यः । जवव्यः । दाखा, मुख, जघन, स्कन्ध, मेघ, शृङ्ग e, स्कन्द, चरण, शरण, उरस, मग्र, शिष्य इति शाखादिः । तस्य द्रव्ये ॥ 3 । 342॥ यत्ययो भवति विशिष्टपरिणामेन भवति इति भवनभिप्रेतानासन पात्रम् । द्रव्यं कार्याणिम् । दन्यो माणकः यथा अग्रन्यजिवयं माम विशिष्टेष्टरूपं भवति तथेदं कार्यादिणं विनियुज्यमानं विशिष्टेष्टमायायुपभोगफलम् । [कश्च नितीयमानो त्रिया उदम्पादिताजनं चबढोति पच्यते । भव्य इति किम् ? दुणस्तुल्यः । कुशाग्राच्छुः ॥3।3।41 ॥ कुशाग्रादात्तुल्ये छप्रत्ययो भवति । कुशाग्रस्य तुल्यं कुशाग्रोयम् । तदाकारत्वात्कुशाग्रीया बुद्धिः । तीक्ष्णत्वेन णः । एकशालायाः ॥2॥44 ॥ अ काकतालीयादयः सत्तुल्ये'. तोषरिचीयमाण तोयादयप्रत्ययान्ताः साधयो वेदितव्याः । काकाकानिति लक्षया पतला काफल्यनिरता संयोग उच्यते । ततुल्यं काकतालीयम् अन्याय वर्तक चात्यकत्रकमित्यस्य वर्तकाय उपरि अत कितः यावत्याग उच्यते । तत्तुल्यत्वीयम् अजया पानावरल्या कृपाणस्य दर्शनग ज्ञानार्थ तत्तुल्यमजालनापोयम् । एवंविधविचिचोक रणविजयाः काकतालीयादयः । निपातनं रूद्रघर्थम् । शर्करार ॥3॥ शर्करादिम्पत्यो भवति । शर्करा तुल्यं शार्क दधि धुरत्वात् । शार्क मृतिका कठिन पार्क, कालिका कम्पाधिककर, गोपुच्छ, मोटोपन, पुण्डरीक, तपन, नराजी, नकुल शिकता इति । एकशाला दात्ततुल्ये उपत्ययो भवति । एकपालास्तु मेककालिकम् । गोण्यादेश्व टणू ॥3।345 ॥ गोपाविन्य एकवालाशव्यशच्च तत्तुल्ये टप्रत्ययो भवति । गोव्यास्तुल्यं गणिकम् । बाङ्गुलि एकशालाचा ऐकशालिकम् । गोगी, अली भस्त्रा वन्नु, गण्टल, लो, हरि, कपि,भरा, खलु वदश्वित् तर पनि कुलिश इति गोणादिः । 3. 02. ma0 / 3. दारूपकल्प्यं मानं ma0, सचिरादीयमाना गुणा यत्र संकामन्तव्यमिति वचनान् sa0 0 5 नम्य तुल्ये ma0 / 6. मुख्यार्थबाधे होगे द्वितोऽथ प्र्योज्ञात्। अन्योऽर्थो लक्ष्यते यस्मालक्षणावतिः क्रिया इति काव्यप्रकाशिकायाम् म टि. वर्तको वर्तिकादयः इर्विनामन्दिनुवासनम् । sa0di0 काष्टिका 0 0 0 10 वस्तु ma0 / 11. अहं ma0 / 12. झल ma0 I 7
Page #284
--------------------------------------------------------------------------
________________ a. पा. 3. भू. 46-55 ॥ अमोघसिसहितम् कर्कलोहिताहीकण च // 33246 / / कर्क लोहित इत्येतामा तत्तुल्यै टोकण्प्रत्ययो भवति / चकाराष्ट्रगा च / कस्य तुल्यं क कम् / काफिकम् / लोहितोकः / लोहितिरुः स्फ्त्तिक्ः। टकारो इंघर्थः / काकीको / लोहिनीको। पोल्यादेः कुणः पाके / / 3 / 3 / 471 / पौलु इत्येवमादिम्यस्तस्येति पश्यन्तेभ्यः पाकेऽर्थे कुणप्रत्ययो भवति / 'पालना गाया: पीलुकुणः / कर्कन्धुकुणः / पीलु. कर्कन्ध, शमी, करीर, बंदर, कुवल, अश्वत्य, सदिर, इस होल्वादिः / कर्णादिपताजाइति मुले // 33148॥ कर्णादिभ्यः पक्षशब्दाच्च पवन्तान्मूलेर्थे जाह ति दत्तो प्रत्ययो यथार :: कवि: गणतंकवाद / मसिजाहम् / पक्षात्ति:-पक्षस्य मूलं पतिः / कर्ण, अक्षि, आस्व, क, नख, मख, वैशा, दन्त, ओछ / , पाद, गल्फ, पप, फल-- इति वर्गादिः / . शीतोष्णमादसह आलुः 113 / 3 / 19 // गीत उटण सम इत्येतेभ्यस्तस्येति परयन्तम्या सहे-अरागाने-आनुप्रस्थयो सति / शोतस्यासहः शौतमसहमानः शौतालुः / उणालुः / तृषालुः / तृप्रम् दुःखम् / हिमादेलुः सहे / / 333350 // हिमशब्दातस्येति पछयन्तात्सहे सहमाने एलपत्ययो भवति / हिमस्य सहः हिमं सहभानः हिमेलुः / बलवातादुतः / 3 / 3 / 51| बलशदाद्वात शब्दाच्च तस्येति पाठयन्तात् सह अननत्ययो भवति / बलस्य सः बले सहमानः वलूलः / वातुलः / यथामुखसम्मुखाद्दशने खः [13 / 3 / 5 / / तस्येति वर्तते / यथा मुल सम्मुन इत्येता पष्टय. न्ताम्पा दर्शनेर्थे खानमयो भवति / दृश्यतेस्मन्निति दर्शन बादादिः-प्रतिबिम्बाशय उच्यते / ययामुई दर्शनं यमानजीनम् / यथानामितपत एव निपासनाद्य याया' इति प्रतिपेपि समासः / पाठ्या प्रभावोप पूर्वपदार्थभानत्यं व्ययभावस्यामपश्वम्यास्तृतीयाया वा सप्तम्या इति लिङ्गादग्य यौनापारविभक्त यो भवन्ति / यथावसं सामन्दरपसे प्रतिविम्वमिति यमामुखोग मादर्शादिक भुच्य्ते। सं मुखं सम्मुखें समं मुखपाने नेति या सामु प्रतिविम्ब मुच्यते / तस्य दर्शने सम्मुखोनम् / मादर्यादिना मेमोच्यते / इन्द्रस्य नीतायविचक्षुरवावाज्ञापयामास दिशा कुमारीः। ऐश भविष्यजनननीमुपावं यूयं शिवस्यति चथामुलीनाः / / 15 क्षगरि रिपुमा सम्मुखीनं न रोहे इति चोपमानाप्रयोगः / पथादर्शाश्यि ययामुग्लोन सम्मानम् / अभिमुखं तिष्ठति माता सिमाभिमुखं स्थिता रिपुपक्षश्च / सर्वादः पधाशकर्मपत्रपानारायाद्वयापिनि // 3 / 3153 / / तस्वैति ब्नो। तस्येति पादयता. समंशाः पयार कर्म गा पान शरान इत्येतदन्ताच्छन्दस्वादशापिनोलयस्मिआर्थे प्वप्रया भ्नि। सरायपारमा चामती : | समान suff सम्पयीन मुदकम् / यसका ध्या : / पपाग बना कपालीगाः प्र्ः। सर्वस्त्र कर्नगः 6वा वा कमण: यापी सर्व कमीग: पुलवं सर्वपत्रीण सारथिः / सर्वथानीय अंदनः / सर्वशीण औदनः / प्याप्रपदम् 3 / 3 / 5 / / साधादगिमाएपनापपिम्पथ सत्यं भवतापपानी आमगदीनः पदः / पदस्था प्राः / प्रत पदं प्रपदम् / परस्योपरि ष्टात्स्यालक इत्यन्ये / मर्यादायमा तनाप्रपानातिन तदिति वर्तते य: स त्याद्रपदौन: 1 अनेन पटस्य प्रमाणामास्वायते / 1. पाली jur3अफलः समीत्यभिधानम् म. di0| 2. कर्कशुबंदरी कोली इत्यमरः, ma0 [80 / 3. दर्शनम् ma0 / 4. यात्रा इत्यथा इति प्र-ma0 / 5. नामित्यादर्शा-स.1
Page #285
--------------------------------------------------------------------------
________________ 284 शाकटायनम्याकरणम् 19. 3 पा. 3 सू. 55-60 यथाकामानुधामात्यन्तपारावारपारागामिनि । / 3 / 31556 या काम अनुमा आत्यमा पार अयार पारावार यारभार इत्येतंम्पो निशादेव दितीयान्तपः इति सरत्ययो भवति । यथाका गाभी या मानः । अनुफागोलः । अत्यन्तोनः । पारीणः । अवागीणः । पारावारीणः । अवारपारीगः । भाग्यलम् । / 3:3 / 56H । अनुगु इत्येतस्माद्वितीयान्तात् काल कामिनि खप्रत्ययो भवति । कलं पर्यायमित्यर्थः । अनुम्बलं गामो अनुगमोनो गोपालकः । . अध्यानी यसो । / 3 / 3 / 5aa अलशामिनीति वर्तते । प्रधनियेतस्मानिदेशाध्य द्वितोमासादलामिनि य ख इत्येतो प्रत्ययो भवत. I माने अलमानी : : : गोन्। छश्चाभ्यमित्रम् । / 3 / 358॥ अन्यभित्र इत्येतस्मानिर्दादेव द्वितीयान्तादलङ्कामिनि छप्रत्ययो भवति यसौ च । अन्यमित्रमलङ्गामी अभ्यर्मिश्रीमः 1 अभ्यमियः । अन्यमियोगः । अमिऋभिमुखं भृमा गन्तेत्यर्थः । परोपरीणपरम्परीणपुत्रपौत्रीणसर्वानीनायानयोनानुपदोनागवीनारपीनाथमातीन . समांसमीनसाप्तपदीनम् । / 33 / 5 / / परोवरोगादय: शाः समांसमोनान्ताः खप्रत्ययान्ताः सालपदोनः गप्रत्ययान्तो प्रयास्वमर्थविशेष निपात्यन् । परोवरीणेति परावरान द्वितीयासानुभवति सः परस्योत्यं च प्रत्ययशनिमांग निपावते । परांश्नावरांश्चानुभवन् परोवरोणः । परीवर्षनिश्यत्र परोबर मिस्पतीनामवाचिपदान्तरम् । परम्परोयान पर परतसत् निमित्तादनुभवति खः परम्पराभावश्न (1) परश्च परतराश्चानुभवान परम्परीणो मानो। परम्परा मन्त्रं मिनतानि । परम्पराशब्दः प्रकृत्वन्तरम् । पुत्रपौत्रीणति पुश्पोत्रा नितीमातादभवति सः पश्य पोषांनुमान जयः । सर्वानी नेति सर्याना द्वितीयान्ताद् भक्षति ख: राशिनानि भक्षयन् सर्वानीगो भि: EiTHATH । अगानयोनेति-अयानयाद् तोयान्ताये खः । अयान नेपः, अयानधानः shaarH। अपः प्रविण गमगम । अनयः प्रमभ्यम्, मरिहते, दशारा; नित्यदक्षिणं गच्छन्ति केचित्य. सध्यम्, तपः गतिः अबकतनग अगाय इत्युच्यते तत्र पस्मिन परशारः पदानामप्रवेशस्तो पोसनवीनः 1 विपार्थः । ञीत अन पायवाटूम्धार्थ यः । अनुमई बद्धा अआगा उपान पस्यगाणेश्वर्यः । भागवोमति मागीः प्रतिदानालारिणा सः प्रतिदानशब्दस्य च लया आगो प्रतिकारवारी आपयोनः फगवार । भतो य आ तस्यागीः प्रत्यराणाकर्म करोति स आगवीनः । रुढिशब्दोग्यम् । कतिकविधादाय यतस्य प्रतिदानाकर्म वार : स्वमुच्यते इस्यक । अवधोनति अद्यश्वशब्दयो इसमासः, विजनिष्यमाणेऽर्थे खः । विजनस्प प्रत्यासत्तो गम्यमानायाम-अद्ययावी या मिनिध्यमा अद्यश्योनाग: / एवम प्रत्यासन्न अन्ये प्रत्यासत्तो गम्यमानाय भविध्य प्रत्ययमाह: अद्य दवा व भविपद्यश्वानं मरणमा अधश्वोनो वियोग दति । एपमालामादातरः, अमाना ग्ः। अद्यप्रातीने मरण । अयमातीनो विमोगः । भमांसमीमेति रामा समामिति बोता जिदीमासमदारात गर्भ धारयतात्यर्थे स्वः । पर्षपदम्पत्ताल र सयाममा धारगती समांसगीना । अन्य समानां समायां गर्म जिमुत्र्यलोनिमामीनेवि पूर्व पर मनीपमाः । / सानासंगति टिचायन तवाय TATE:या आलि । 1:: "वा" सापदीनं । मामला सामनपदीन मिल गंगोता । अस्थाय्। जगामति गीत: पशुभान संस्थाने मह. प्रातिर प्र्त्या। गां गोरन् । अश्याग गोछमिति विग्रस्यापि नावात् । एवम् कविताः । अगाकट: / अगिरः । अमापदः । इति फट दो या । उष्ट्रामा । अयोगः । इति गोयुगरायः पशुतो ऽहस्तिपमिति पभावशन्दः पशुपट्के । तिल लमिदलमिति संलशम्योप: स्नेह । कचिवमुत्पादिता अपि दियशासामन्ये न वर्तन्ते । सदस्य प्रमाणान्मात्रट ॥ 6 ॥ 3 ॥ 65 // तदिति प्रथमान्ता प्रमाण नाचिन: शम्यादस्यति पयर्षे मात्र प्रत्ययो भवति । अत्याने प्रमाण 1 तद्रियिषम्-ध्यमानग, शब्याभानञ्च । अजानात्-- 1. अध्यानं #0 Ti0 / 2. आमन्नप्रसवेत्यर्थः ma0 / 3, -जस्थाने mA0 / 5. पशुद्धिये ma0 /
Page #286
--------------------------------------------------------------------------
________________ . :.:... . . भ. 3 पा, 5 सू. 61-61] अमीषसिसहितम् 285 करुः प्रमाणगस्य अमान मुदकम् / ऊरमात्र खाता 1 जानुपात्र मुदकम् / जानुमाषी खाता / . समामाने-- रज्जुमानभूमिः / तम्मा पोशायमानो / हस्तिपुरुषाहाऽण // 3 / 3 / 613 // तदिति प्रथमान्तात्प्रमाणवानितो हस्ति शब्दात्युपशब्दाच्च अस्येति पमप्रत्ययो वा भवति / पक्षे मथाप्राप्तम् / इस्तो प्रमाणमस्य हास्तिगा। इस्तिमात्रम् / हस्तिदनम् / हस्तिदारपमुद का। स्तिमात्रो। ह्स्तिद्नो। हस्तिद्वयसो खाता / पौरुपम् / पुरुषमात्रम् / पुराकाम् / मापदयसमुदमन् / पौरूपी / पुरुषमाप्रो / पुरुपदी / पुरुषद्वयसी खाता 1 पोरुपी। पुम्प्मायोनाया। घोषं दबनड्डयसट ॥333162 / / कवं यत्प्रमाणं तद्वाचिन: शब्दापात् प्रथमान्तायस्येति पयर्थे 343 दयसट् इत्येतो प्रत्ययो वा भवत: / पक्षे माअद् / ऊयः प्रमागमस्योरुदघ्नम् / अहदयसम् / ऊरुमात्रमुदकम् / अपनी 1 ऊरुपसी / करमानो जाता। त्नो। तवयसो / तन्मात्रो / ताब्नी। तावद्द्यसी / तावन्मात्री । वाहणाणमा प्रयायनाथम् / गुन ग्रहलादुत्तरत्र विकल्पो नास्ति / ऊम्य मिति किम् ? रखनुमात्रो भूमिः / श्लङमानात् ॥3 / 363| मानवाव साक्षाधः प्रमाणशब्दस्तस्मात्प्रस्तुतस्य प्रत्ययस्य गापादे: पलुग्भवति / समः प्राणमस्म शमः / विष्टिः / वितस्तिः / हरूम: 1 मानादिति किम् ? अरमायपुदकम् / रजमात्री भूमिः / उसरम संशये सि वचनादिह संशये लग्नास्ति / शम; प्रमाणमस्थ स्यात् शममात्रम् / दिमानम् / चित्स्तिमाना। द्विगोस्संशय च ॥3shaa मानादिति वर्तते न प्रमाणादिति / पुरुषात्प्रमाणाद्वेत्ति लुचो कोविधानात् मानान्ता हिंगो: संशय चारांशपेच प्रत्ययस्य मायादेशलाभवति / द्वौ शमी प्रमाणमस्य विभागः / विदियः / द्विवितरितः / कारडा क्षेत्रभक्तिः / दिकाण्डो रज्जुः / द्विपुरुस्सो। द्विसुरुषा खाता / द्विहस्तिनो / ग्रिस्तिनी / द्वौ प्रस्थो मानमस्य स्पात् द्विआस्थ्ः। द्विपलं द्विषतः / चकारोऽसंशयार्थः / इहू संशयं चेति वचनं पूर्वाशयार्थम् / मात्रट / / 3 / 3165॥ मानासंशयेति वर्तते / तदिति प्रयमान्तामानवाचिन: शब्दावस्येति पाठय मायट्प्रत्यको भर्यात sNshye। प्रस्यो मान मस्र स्यात् प्रत्यमान धान्यम् / प्रस्थो मानमेषां प्रस्थमाया ग्रहयः / कुबमात्र / पलमात्रम् / कमात्रम् / पवमात्राः / शतमात्रा: / शममापन् / दिष्टिमायम / मायनानि प्रातिपदिकान्यपि सन्ति / ता प्रत्ययविधानमनुबन्धासन्जनार्थम् / तेन च स्त्रियां विशेषः . शन द्विशतेः / / 33 / 6 / / शमन्तासमन्ताच्च सामन्दाद्विशतिशाच्च मागतो: तमि अचगान्तारमा गंगे मामत् परमो भ्व्ति। हिनोम्यादा। देश मानमेवा [ स्याः / br maasaa:| sihaamaaskaa:| sbni haasaa:| minimaas / dina / / 3 / 3 / 7 / mAga / / patA dazasA ! Ifter Int गावृत्तः प्रयगान्ताश्यांत पाय नित्य भवति / pa'vazinArdha मासाः / मिशिनो मासाः / अस्मिनी देवाः। विशिनो भवन्द्राः / घत्विदकिमः / / 6 / 3 / 68 / / तदस्य मानादिति यतते / तदिति प्रथमान्तामान तेरिद दादातिशब्दाच्च अति पठन में पनुप्रत्ययो भवति / मानं चतुर्विध प्रमाण परिमाणम् (u) मान संरूपा चेति / दम प्रमाणात्--इदं मानभस्पेति इशान पटः / परिमापात-इसद्धान्यम् / कियद्धान्मम् / उन्मनाल-फियरसुवर्णम् / इवरवर्णम् / संहपा:--दशन्तो गुणिनः / कि पन्तः सन्ति :णिनः / एतदोबो घः / / 3:3166II त: परस्य धातोर्घकारस्व बवारादेशो भवति / एतावान् दण्डः / एवायी परिला / एतावत्यालीकरणानि / धग्रहण किम् ? म परस्यादे रेव भवति घग्रहणं प्रत्ययान्तरस्वनिवत्यम् / सवदिशा वा स्यात् / अकारावार गार्थत्वव्यास्थानाच्च घग्रहणं लघु मन्यते /
Page #287
--------------------------------------------------------------------------
________________ शाकटायमण्याकरणम् [5. 3 पा. 3 स. 70-75 यत्तदः । / 3 / 3 / 10 / / यत् तद् इत्येताम्यां परस्य घतोपं कारस्य प्रकारादेशो भवति । यायान् । तावान् । इदमे वादेशवचनं बाप यत्तदेतदयो अतुर्भवतीति । मोगविभाग उत्तरार्थः । किमश्च सङ्ग्याया इतिश्च । / 3 / 3 / 71 / / संख्या यागनि तद वृत्तेस्तदिति प्रथमान्तारिक शब्दान् यसद्धयां च अस्येति षषेपर्थ संरूपये मेथे तिप्रत्ययो भवति । चकाराद्धाश्च । का संख्या मानमपां कति र किचन्तः । या संकपा मान में पां पति, माव्न्त्ः। सा संख्या मान पाम्, तति, तावन्तः । स्वभारत इह पतुडती अबादिवढ बननविषया देव । संह्याश इति किम् ? कियान् । यावान् । ताशा पटः । मानादिति किम् ? क्षेपविपये माभूत् । का संख्येमां यशानाम् । अवयवात्सयद । / 3 / 3 / 72 // तदन्येति वर्तते संख्या पा इति च । न मानादिति । अब यवादवयवे वर्तमानासख्यावाचितः शबरातदिति प्रथपान्तपति पयर्थे अवयिनि तपट प्रत्ययो भवति । चत्वारोऽवयवा अस्पा चतुथ्यो तुः । योशा पृष्:i: . REE: सपी नपवृत्तिः । दशतयो ध्र्म्ः। द्वित्रिभ्यां ग्वा । / 3 / 3 / 72 // द्विनि इत्येताम्यां परस्य तम डादेन सारस्म लुम्बा भवति हावयवारस्य यम् । द्वित यग । विसय: / त्रयः । त्रितयो मोक्षमार्गः । द्वी, द्विसपो रजगुः । प्रयो, वितमी गुः । श्रयाणि पानानि । गेटणेन समुदायभियानाद बहाधनम् । नये पदार्माः जोया अजोयाश्च । जीवाजीयतया रास्वापानानाद बनामपि प्रावधमत्रो भवत: / उभयो म । उभय देवमगुष्पाः । उभयं दृष्टरित्पुभयशब्दः स पूभवादिति पठयमानः शयान्तरमैत्र विज्ञेयम् । तथा चास्य जस: शि विकल्यो न भवति । यादेर्गुणान्मूल्यक्रेये मयट 3374| दृघाटेर्गुणवृतेः सहपाशातयोति प्रधान्तादस्पतिक पश्य मयप्रत्ययो यति स पठायों मूल्यं यं या भ्व्ति। दो गुगो देपा मूल्यभूताना पकानामुश्वितो द्विमया या उदश्विलो मूल्यम् । त्रिमयाश्चतुर्मपाः । हो गुणावस्योदश्वितः ओपभूतस्य द्विमयमुश्विद्यवानां श्रेयम् । निमयम् । अनुगम् । चारिति किम् ? एकगुणा पवा उदश्वितो मूल्यम् । एकगुणमुदस्विधवानां क्रेयम् । गुणादिति किम् ? उदश्चितरूपयाण' भागानां दो भागो यवानां मूल्य भूतानां गयानां त्रयाणां भागानों द्वो तो भागा उदश्वितः नेयस्य द्वो गुगापिति केयम् । मूल्पञ्चकगुणं कुत्ला तदपेक्षया भूल्यकैपया विस्तातोय्। मनोन इति किम् ? हिगुगं सारं तेलस्य पाकस्य । केचित्यूल्य तोय इत्यपि प्रकृतिविशेषणपन्ति मयट यागुणवृत्तिः संह शब्दातदिति प्रथमान्ता दस्बंति पाठप मपट्प्रत्ययो भवति । स चे: पारदो मूल्पे क्रेये वा वर्तते । अव मूल्यं क्रेयं च गुण एव वैगुण्यादि चास्यति के मूल्यभूतं प्रत्ययाधभकमेकामुणं कृत्वा तदक्षं तदपेक्षं देदितव्यम् । यवानां द्वौ गुणो मूल्पमस्यौदश्रितः अगम्य दिनयाद दिवस माना। मियः । चामंचम् । उनश्यितो को गुणो माया यवनां गिना गया उदश्चितः । सिमानाम्याः। अत्र इमादिशब्दस्य सशस्वामि गगवान तिः। प्रचारित किम् ? यवाना हो मुल्यमत्योपदवतः । नवविवत एको गुणः मग एपां गवानाम् । गुगादिति नि ? दो दियो। भूल समस्यदरिया: / दकिती व पचानाम् । पोय पति का ? रस्तो इनो तर पार । अधिकमस्मिन् शतसह तत्संख्यं शतिशदशान्ताद । / 23 / 75 / / अदिति वति । तरिति प्रथमान्ता जति दान दत्पनातात् संख्यादा वात् तस्मिन्निति सप्तम्ब शसे सहसे नायियं डिस्प्रत्यया भवति । परथमाना तन्यतःहामधि भति तं सहसमिति च याय्ः। तदेव यायिकमा भवती 1. विज्ञापकम् । 2. जाशिक्रियामुणगन्यभेदेन घनुपी शब्दाना प्रातिरिति जघना म. टि. / 3, दयं निजमुमयं यमलं युगलं युगम् । शुग्मं न युग त पादयोः पातु जनयोः । / इति धनञ्जयः । मिथुनं हितयं तं द्वयं बन्दं युग यमम् । अमलं युगलं युग्म थुताज योग ॥ इनि जयन्ता म्दि। 4, निर्धारण ma00 | 5. दिसायत्तोच्यते म. 1 6. वृतेः म ।
Page #288
--------------------------------------------------------------------------
________________ म. पा. 3 सू. 76-03] अमोवृत्तिसहितम् स्पर्थः / यो जनानां वितिगाज नानि वा विशतिरघिकास्मिन्योजनशते इते या योजनेषु विर्श योजनशत, विदो शतं योजनानि / एवं विर्य योजनसहनम् / वि सहस्रं योजनानि / विदा कानविणशतम् 1 विशं कापिणतहसम् / एकविंशम् / विशम् / शिशप्तम् / विशं सहस्रम् / एकत्रिशम् / योजनसहस्रदानिशम् / चत्वारिंशम् / पञ्चाशम् / दान्-कादशं शतम् / एकादशं सहस्रम् / द्वादशम् / योदशम् / विशतिशतान्यधिकान्यस्मिन् शतानां राहस्र इति विशम् / विश: / ekaadshii। शतसहस्रम् / विशतिः सहसण्यधिकान्यस्मिन् सहाणां शते विशम् / विशम् / एकादाम् / शतसहन्नम् / राजदत्तादिपाठाच्छतस्प पूर्वो निपातः / अधिकमिति किम् ? विशतिनाऽस्मिन शते / शत सहले इति सिम् ? एकादशाधिका अस्याः त्रिशतिः / तत्संरूपमिति किम् ? शितिईण्डा अधिकाः अस्मिन् पोजनशते त्रिशन्माषा अधि का अस्मिआकाषणशते / सहसे / शतिशह. शान्तादिति किम् ? दशायिका अस्मिञ्छते / संख्यामा इति किग ? गोविंशतिधिकाऽस्मिन् गोशते / संण्यापूरणे डट ॥3।3।7दा संवा इति वतते / संस्थादा मान्सा सरूपा मन पूर्यत तस्मिन् संख्या रणभिये इद प्रत्यले भनति / समसामरिषरयतात्प्रत्ययो विज्ञायते / ए बादशान पूरण: एकायशः / एकादशरारूपापूरण इत्यर्थः / एवं द्वादशः / पोदशः / चदंश: / एकादयो स्त्री। संख्याग्रह किम् ? एकादयानामुनिष्काणां' पूरणो घटः / घतोरिथः // 3 / 3 / 27] घनन्तायाः संसपाया: संस्थापूरणे इयत्ययो भवति / इटोडावादः / इयतां पूरट्: इमतियः / इगतीनां पुरणो इगतियो / किपतिथ: / यिनियो / एतावतियः / एताव्तिथी। यावतिथ: 1 सायशिथः / बहुगणपूगसङ्घात् तिथट / / 3 / 3 / 78 / / बहु गण पूरी संब इत्येतेभ्यः मरुषापूरणे तिथप्रत्ययो मवति / बहगां परण: अहतियः / बहूनां पूरणी बहुति थी। गणतियः / ग्न्न्त्रियी। पतियः / गतिथी / संघति यः / गंपति यो / साविशेषण सम्भवापेक्षार्थम् / पकार: विति लशित इति पुम्भावार्थः / टे कागे पर्यः / पदकतिकतिपयान पथद ॥3 / 3 / 76 / पट् बस्ति कतिपय इत्यतेभ्यः संरूपापरणे प्रत्ययो भवति / पण्णां पूरणः परः / पप्टो / कतीदां पूरणः कतियः / कातियो / बतिपयथः / कतिपययो / ठी. चाचादरे द्वितीया भावी ति मिनार पडि सिद्धलोति गदत्य न भति / चतुरः / / 3 / 2:0aa चतुर् इत्येतस्मात् सङ्कपापूरणे यस् प्रत्ययो भवति / चतुर्णा पूरणः चतुर्थः / चतर रगी पो / गोगविभाग उरारार्थः / यच्छी चालुक्च / / 3 / 3 / 811! पतुर् इत्येतस्माद् या इत्यती प्रत्ययो भवतः, चशदस्प पलुस् / नतुर्गा पूरणः तृयः / सर्वां / तुरीया 1 एवं पूर्वेण च रूप्यं भवति / / विशत्यादेस्तमड्या / / 3 / 3 / 2 / / विशति इत्येवमादिकायाः संस्थायाः सङ्ग्यापरणे तमट्पत्ययो भवति या 14 / विश: रण: विशतितमः / विशः / विहित्गो। विशो स्त्री। एक विवातिसमः / एमाविमः / प्राविनितमः / द्राविधाः / विग्त्म्ः। विशः / एकात्तिमः / एवानिशः / चत्वारिशरामः / चत्वारिंशः / पञ्चासत्तमः । pnnaashH। शतादिमासार्धमाससंवत्सरात् // 33 // 3 // मातादिभ्यः संस्कारादेयो माम अर्धगास संवत्सर इत्येतेभ्यश्च सम्पापुर नि तमट्यत्ययो भवति / तस्थ पूर: शततमः / shhtgo। एकशततमः / सहस्र नमः / लक्षतमः / मासस्य पूरको मासतः दिवसः / अर्धमासतमः / संवत्सरतमः / पष्टमारित्व नित्यं तमटि सिने तारिग्रहण साधन / 1. अथ मृदभाइटिका, इन्य भिधानम् म. Ti0 1 2. सम्भारक्षम् म / 3. इन्यादि 100
Page #289
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् पष्टयादेगनादेः / / 3 / 3 / 8 // पष्टि इत्येव देस्तत्याने रामवाशनाद् सम्पादि रखएवः संरूपाराको माआइता: सारा निर्ग कमर त्यसो भवति / विशल्पागवाद: / रानिमः / सप्ततितमः 1 अयोतितमः / / नयात 1पः / अनावरित नि ? सादेविकला एव / एकपरितमः / एफपयः / एफप्ततितमः / एफराप्ततः / नो मट् // 3 / 3 / 8 / / नान्तादनादेः संवादात् समापूरणे म प्रत्ययो भवति / इटोऽप यादः / पञ्चमः / पञ्चमी / सप्तमः / सप्तमो / अष्टमः / नवमः / दशमः / न इति किम् ? विशः / अनादेरिति किम् ? एकामाः / दशः / शिस्तीयश्च ऋश // 3 // 3 // 73 // द्वि वि इत्याम्पा संरूपाशधाभ्यां रांपापूरणे सोयत्प्रत्ययो भवति विशदस्य च यति इति रूपं तस्य प्रत्ययसनियोगे ऋश इत्ययमादेशो भवति / द्वयोः पूरणों द्वितीयः / द्वितीया / दयाई पूरग: तुनीयः / तृतीचा / तकारो दिति प्रत्पाहारार्थः / शकारः सवदिशार्थः / पूर्वमनेन सादेश्चेन् // 3 // 38 // पूर्वमिति क्रियाविशेष गाद् द्वितीयान्साकेवलात सादेः सपूर्वाच्च अनेनेति तृतीयाय कर्तरि इन् उत्पयो भवलि / केबलात् पूर्वमने न पूर्वी पूविगो पृस्सिन्न्ः। अनेनेति की निशारण वैक्षिक गुफा पोत यति काचिस्क्रियापेक्ष्यते / विशेषाधिगमरत्व स्विकारणाच्छयान्तरसरिया भ्न्नाः॥ पूर्थी पम् / पूर्वी भादनम् / पूर्वी सुसम् / सा-पा पूर्वान राम पाटर / गुम पूर्णगर्गना भरतपूर्वी ओपनम् / पीर. पूर्वपने न पीतपूर्वी सुरा / वृत्तौ तान्तं कटादिना न सामानाधिकरणपमिति कटादिगतं कर्मवगसमतो द्वितोमा / इमादेः // 3 / 3 / 8 / इष्ट इत्येत्रमादेः प्रथमान्तादन ति तृतीयाधैं कलरि इन्प्रत्ययो भवति / मगेन इष्टो यते / पुर्ती श्राद्धे / घट, पूरी, उपपादित, निगरित, 'पराधिगत, निकरित, निपरित, संकलित, परिकलिल, संरक्षित, परिरक्षित, अचित, अगणित, अबकी, अभुक्त, "अयुक्त, अवोसि, आम्नात, श्रुत, आसे बिल, अवधारिश, अव वाल्पित, कृत, निराकृत, उपास, उपकृत, अनुयुक्त, अनुगणित, परिगगित, अनु. परीत, मालित इति इष्टादिः / श्राद्धमद्य भुक्तं टेनौ / / 3 / 3.84 | थाद्धशब्दात्मयनान्तादय भुक्तमित्येवमुपाथिकात् अनेनेति तृतीया कसरि र इन् इत्येती प्रत्ययो भवतः / धाद्धशब्दः कर्मनामधेयं तत्साधने प्रव्ये वनित्वात् प्रत्ययमुत्पादयति / श्राद्धमनाहा भुन थाद्धिकः थालो / अथेति किम् ? अद्य भुवने पाढे श्वः श्राद्विक श्राद्धी इति न मात् / शुशमिति किम् ? श्राद्धमनेना कृतम् / चोत्रेऽन्यस्मिन्नाश्ये घः ॥31360 // क्षेत्रशब्दान्निर्देशादेव सप्तम्पत्तादन्योपाघिवान नाश्येऽर्थ पप्रत्ययो भवति / अन्यस्मिन्क्षये नाश्यः क्षेत्रियो व्याधिः / क्षेयं शरीरम् / मन्यदिति जन्मान्तरशरीरगुच्यते / नत्र नाश्या नेहेनि अमाघ्यो व्याधियते / क्षेत्रियं विपम् / तद्विश्व( सत्सव -शरोरादस्मि -परशरोरं झम नाचना निम्यिआचयित्म्यं भवति / क्षेत्रिपाणि तृणानि तानि सस्पो स्यामपन्नाति नागा. म्युलाट्यानि भवन्ति / क्षेत्रियः परदारिकः / स हि परदारेषु स्वक्षेत्रादस्मिआक्षेत्र प्रवर्तमानस्तत्र नाश्यो भिग्राहो भवति / दासद क्षेत्रम् / श्रोत्रियो वा अन्दोऽध्यायी // 3 / 3 / 21 / / श्रोत्रिय इति पा लियो पानी प्गा। किनिह निपात्यतं छन्दश्शदादायिनि घपत्नयो छन्दवशयस्य च श्रोत्र भाषः / छादसोऽध्यापी घोत्रियः / बावचमान्छादम इत्पषि भवति // 1. श्वरमा म । 2. परिधिगत म / 3. निगरीत m0| 5. निथरी / 5. आयुक्त ga0 / 6. क्षेत्र शरीरे केदार सिद्धस्थानकलनयोः, इति विश्वः, म. त्ति। 7. क्षेत्रिय क्षेत्रजणे परदाररने त्रिगु इन्य. भिधानम् / उभयन्न त्रिलिङ्गम् / ma0 त्तिक्।
Page #290
--------------------------------------------------------------------------
________________ a. 5 पा. 3 सू. 12-1.1] समोधवृतिसहितम् 241 इन्द्रियम् // 3 / 3 / 12 / / इन्द्रियमिशीन्द्रशम्दाद् घरपयो निपात्यते / रसिदोयम्, चक्षुरादीनां स्ण्ज्ञ्या। तत्र ययायोगमवल्पना इन्द्र यात्मा तस्येन्द्रस्य लिङ्गमिन्द्रेण सृष्टमिन्द्रेण 'जुष्टम् / इन्द्रेण दत्तम् / 'इन्द्रस्यावरणक्षयोपशमसाधनमिति वन्द्रियम् / तेन वित्ते चञ्चचणो ॥3 / 3 / 63 // तेनेति तृतीयान्ताद्वित्तेथें चुञ्चु चण इत्येतो प्रत्ययो भवतः / वित्तः प्रतीतो जातः प्रकाश इत्यर्थः / विद्यया वित्तः विद्याचुञ्चुः / विद्याधणः / केशचुचुः / केशवणः / डतो ग्रन्थस्य ग्राहके कश्श्लुक च / / 3 / 3 / 64॥ निति तलीयान्ताड्डतो उत्प्रत्याहारगृहोतप्रत्यया. स्ताद् मन्यस्प शास्त्रस्य ग्राइप वधार के कनत्ययो भवति इतपय श्लु / हितीयेन रूपेण अन्यस्म ग्राहक: द्विकः / त्रिकः / चतृप्कः / पञ्चकः / ग्रन्थ पति किम् ? द्वितोयेन दिनेन शत्रूणां ग्राहकः / ग्रहणाद्वा / shE5॥ प्रत्प्रत्याहारगृहोतप्रत्ययान्ताद् ग्रन्थस्य प्रहणाद् ग्रहणे वर्तमानातकप्रत्ययो भवति स्वार्थ प्रलपर्य यान्ति रानिर्देशात् / इतरच इलुग्वा भरति द्विवं ग्रन्थग्रहणमस्य हितो यवं grnthgrhnnms। विकं व्याकरणस्य ग्रहणं तृतीयवं पाकरणमस्य ग्रहणम् / चतुष्क चतुर्थकाम् / पञ्चक, पश्यमकम् / द्वितीयं ग्रन्थयणमिति / पक्ष प्रत्ययानुत्पतेः कृतयो महाविभापर्यव सिद्धत्वात् बनेन वाग्रहणेन् त एव इलुम्दिकल्पते / ग्रन्यस्येति किम् ? द्वितोयं ब्रह्म पान्यस्य / सस्याद् गुणात् परिजाते // 3 // 3 // 66 // सस्यरादाद् गुणवाचिनस्तेनेति तृतीयान्तात् परिजाते कप्रत्ययो भवति / प र्वतो भाटे / अनि: शो ! सम्पन रिजातः सस्यकः / शालीयः / सर्वतो गुण: राम्पन्नो न यस्ता किञ्चिदपि गुण्यमस्ति स एवमुच्यते / एवं सस्पको देशः / सस्यको वत्सः / सस्य सोधु / सस्यको मणिः / रूढिशब्दश्चाचं मणिविपये / गुणादिति किम् ? धान्यवचनान्माभूत् / सस्येन परिजात क्षेत्रम् / पार्श्वकायश्शूलिकदाण्डाजिनिकानुपधन्या // 3 // 367 // पाश्वंक आपरशूलिक दाण्याजिनिक जानुपदिन इत्येते पाब्दाः कठा इन् इत्येते प्रत्यया निपात्माते / अन्वेष्टा चेत्यप्रत्ययार्थी मात / पाश्चात् कः / पार्थमन्जुयायः / पावें नाम्जेष्टा पार्यकः / ऋजुनो पायेनान्वेषुव्यानन्योऽनृजुनोपायनान्दिच्छति स पार्श्वक उच्यते / यस्तु राज्ञः पाप नार्थानन्विच्छति राजपुरुषस्तत्र न भवति / निपातनं हि प्रसिद्धधुपसंग्रहार्थम् / एवम् अयरशूलदण्डाजिनाम्पा त्था। तीयोपायोऽयःशूलसाम्यादयश्शूलम् / अयशूलेनान्वेष्टा 'आयश्शूलिफः ! यो गुनोपायेनान्वेष्टरूपानान् तीदगेनोपायनान्विच्छति रासभिकः स उच्यते / दण्डाजिनं दम्भ: 1 दण्डाजिनेनान्वष्टा दाण्डाजिनिकः / चो मिथ्यानती परप्रसादनाई दण्डाजिनमुपादायानिन्विच्छति स, दाम्भिक उच्यते / केचि. दयालदण्डाजिनाम्यां माहुः / अपालिकः / भयरालिका / दण्डाजिनिकः / दण्डाजिनिका / अनुदादिन् / पदस्य पश्चादनुपदम् / अनु रदमन्वेष्टा अनुपदो गवाम् / अनुपदी उष्ट्राणाम् / धनहिरण्ये ऽमिलापे // 3 / 3198॥ घन हिरण्य इत्येताम्यां निर्देशादेव सप्तम्यन्ताम्पामभिन्नापेऽर्थे फाप्रत्ययो भवति / घने भिलापो घनको देवदत्तस्य / हिरण्यको देवदत्तस्य / स्वापु सत्ते / / 3 / 3 / 26 / / स्याङ्गवाचिम्यो निर्देशादेव सप्तम्यन्तेभ्यः सक्तेऽर्थे कप्रत्ययो भवति / के दोषु सक्त: कोशक: 1 नसक्रः / दन्तकः / केशादिरचनायां सक्त उच्यते / बहुवचतं स्वाङ्गममुदायादपि यथा स्यान 1 के शकणकः / वयनायकः / उदर टणाद्यने / / 3 / 3 / 10 / उदरशमाग्निदेशादेव सप्तम्पन्तात्मस्तेऽर्थ पत्ययो भवति / सक्तपचेदानी भवति / सदरे सक्स नौदरिका साह्यूनः / अविजिगोपुरित्यर्थः / मायून इति किम् ? जदरकोऽन्यः / कमठो घटः // 3 / 3 / 101 / / कर्मठ इति कर्मन् शब्दात् सप्तम्मन्तादृप्रत्यच एकादेशाभावश्च निपारपते / घटः घटिता चेवायो भवेत् / कर्मणि घटः घटिता घटमानः कर्मठः पुषः / 1. सेवितम् म. टि. / 2. इन्द्रस्यावर अयोपशमसाधन म / 3. पायः m0| 4स भायैलिको यस्नु, साब्य स्यात्ती ग साधनैः, इत्यभिधानम्, R0 टि /
Page #291
--------------------------------------------------------------------------
________________ 260 शाकटायनव्याकरणम् a.3 पा.3 सू. 102-101 ... अंश हारिणि // 3 / 3 / 12 / / अंशमिति द्वितीयान्ताद् हारिण्यर्थ प्रत्ययो भवति / अंशहारो अंशकाः पुनः / अंशत्रो मायायः हारीत्यावश्यके णिन् / शीतकोणाको कारिणि ॥3 / 3 / 103 // शीतक उष्णक इति शीतोष्णशमा मन्दशोप्रार्थयाचिम्पा क्रियाविशेषगापा कारिणाथै फप्रत्ययो निपात्यते / धोतवारो शोतकः / क्रियासु मन्द इत्यर्थः / सणकारीख उष्णक: / क्रियासु शोन इत्यर्थः / निपातनं कम्यमिति स्पर्शवचनाम्यां प्रत्ययो न भवति / __ तन्वान्नयोद्धृते ॥23 / 104 // तन्त्रशब्दानिर्देशादेव पञ्चम्यन्तानवौद्ध में प्रत्ययो भवति / उन्त्रावनोद्धृतः तन्त्र कः प्राधारः / तन्त्रक: पदः / तत्र वस्त्रम् / प्रत्यमित्यर्थः / कमितर्यन्वभ्यभीभ्यः // 313 / 105 // अनु अभि प्रभी इत्य ते न्यः ममितरि कामय माने प्रत्ययो भवति / अनुकभिता अनुकः / अभिकमिता अभिकः / अमोकः / निपातनादेव पक्षे दोघत्तम् / तदर्थ में दाम्यभोति द्विसदानं बढवत्तने हि एकवचने च दीवस्थाश्रुति: स्यात् / अधिकः खार्या द्रोणः / अधिका खारी द्रोणेनेति अधिकमस्मिन् शतसहन इत्यादिनिर्देशात् सिद्धम् / * विशालविशङ्गटविकटसंकटोत्कटप्रकटनिकटायकटाकुटारावटोटावनाटावटनिधि - इनिविरीसचिवचिकिनचिपिलपिलबुलोपत्यकाधिआपकाः // 23906 विशालादयः समुदामा व्यादिभ्यः शालादित्या यशास्वं prasi'rthavizape निवात्यन्ते विगते विशाले shR। विशाङ्कटे ने / विशालो गौः / विशङ्को गो: / विष्टो देशः / विकटः कटोतरः / अम वैः शालाशङ्कटकराः प्रत्ययाः / रांगतः संकटः पन्थाः / उद्गत उत्कटो गाय: / प्रातः प्रसाटोऽर्थः / नियतः निवाटो ग्रामः / अब सस्पनिम्न कटः / अवग: अप्रकटः / अवकुटारः / म अवाकट कुटारश्च / अवनतम् अव्त्तोत्त्म्। अननादम् / अवघ्रटम् नासिकायाः / अयनता अवटोटा / अवनाटा / अबभ्रटा नासिका। नातिकायामवनतः अवटीटः अब नाट: / , अवनटो देव्द्त्त्ः। अन अवान्नासिका मतविषये टोटनाटनटाः / निज निषिधम् / निविरोराम्-नासिकायाः। निविडा निबिरीसा नासिका / निविदो भित्रिरोसो देवदत्त: / निविडा विविरीताः केशाः / निवि निबिरीसं वस्त्रम् / अत्र नेविविरोसो नासिकानतविषयेऽन्यत्र च निनतं विवयों चिकिन चिपिट नासिकाया: / विकका, चिकिता, चिपिटा नासिका / चिकः, चिकिना, विजिटो देवदत्तः / अब ने सिकानतविपये किनपिटा प्रत्ययाः विघ ने रादेशः / क्लिन्ने चिल्ले शिरले चुल्ले चक्षुषी क्लिन्च्क्स्सुः। चिल्ला, पिल्लः, चुल्लो देवदत्तः / अत्र जिलाशमाचक्षुपिये लवल्यपः विलनशरस्य च चिल पिल चल इत्यादेशाः / उपत्यका, अपित्यका पर्वतस्यासनाधिरुही प्रदेशौ / अत्र उप अधि इत्येताभ्यां त्यक प्रत्यया निपात्यते / निपातनं स्ट्यर्थम् / रूद्धशम्दाइचत बया कति हादसे / बिन्। नाति स्वरादिपाठासिद्धम् / तस्मिन्प्रायोऽनं नाम्नि // 33 // 207 // समिति प्रथनास्तास्मितिति सतम्य पावत्यो पनि नाना भुरायांचा या म तच्चत्मायौन् भवति / प्रायम् / तम्मान सामानाधिकरण निष: 1 गुहाप्रागोडा गुदानिक पोग्मायो। तिलापिका / प्रिवा। विपटिका पोयामी / नाम्नीति का ? "I: सोन्म्न्ति। कोलमाणीवकिन्यो 23 / 108 फोरमोवटफिनो ग त निपाय प्रायो# नाम्नोमि / नागापमान कोल्मापो पौर्णमासो / बसिनो पौर्न्न्मारा। ब्राह्मण कोरिण // 3:206 / नागके उणिक इति कन्नत्य चासो निपात्यो नाम्नि समुदायो नाम 1 ब्राह्मणा श्रायुध नीबिनशे न ब्राह्मणको देशः / आयुधजी या प्राह्मण एवं बाजार इत्पन्ने / उपियका अल्पावा यागः / 1. यथा मपति म. टि. / 2. तन्नं प्रधाने सिद्धान्त सून्याय परिका-i-समरः / तन्त्रक तु नावरे 1 मदि0 / 3. शिलक्षस्य च मः /
Page #292
--------------------------------------------------------------------------
________________ a, 3 पा. 3 सू. 110-116] अमोघवृत्तिसहितम् कालः प्रयोजनमस्य रोगे ॥ 3310 तमितिकतर रोगे कप्रत्ययो भवति । यत्तस्थान्तं तत्रेत्काल: प्रयोजनं वा भवति । प्रयोजनं कारण कार्य c। सततः कालोऽस्य सततको ज्वरः । द्वितीयो दिवसः कालोऽस्प द्वितीयफः । तृतीयकः । चतुर्थ:: ज्यरः । विषा योजन कारणमस्य विषपुष्क; / काचपुष्पकः । पर्वतको रोगः । उष्णं प्रयोजनं कार्यमा उष्णक: 1 खोतको ज्वरः । रोग इति किम् ? द्वितीयो दिवस: कालोऽस्य भोजनस्य । मुख्यः ॥ 23121 / / तदस्येति वर्तते । तदिति प्रकमान्तादस्येति षष्ठयर्षे कप्रत्ययो भवति । यत्प्रयमा तज्वेमध्यः प्रधानं भवति । देवदत्तो मुस्मोऽप देवदतकः । देवदत्तो मुख्य एपां देवपत्तकाः । जिन्द्त्त्काः। गृहलकः करमे ॥ 3333112 ॥ शृङ्खलकशन्दा करत्ययान्तो निपात्यने कर उष्ट्रवालो यदि वाप्रो भवति । बालकः करम उच्यते । वयःशब्दोऽपम् । शृङ्खलबन्धनं भवतु वा मा वा । उन्मनस्युत्सोः । / 3:31113 / उत् उत्तु इत्येताम्याम् अस्त्र मनस्यभिधेये का प्रत्ययो भवति । उद्गतं मनोऽस्य उत्कः । अनु गतं न तोऽस्य उत्सुकः । उन्मना इत्यर्थः । संजातः तारकादिभ्य इतः । / 13 / 114 ॥ तदिति प्रथमान्तम्पः संजातोपाधिभ्यः अस्येति पछ्यन्ते (थ) इसप्रत्ययो भवति । तारका अस्य saMjAtaH"tAkitaM नभः । पुष्पाण्यस्य संजातानि पुष्पिता वृक्षः । तारका, पुष्प, कर्णक, भुजिप, पूत्र, निष्क्रमण, पुरोप, उच्चार, विचार, प्रचार, कुड्मल, कुसुम, गुगल, क्लबक, पल्लव, किसलय, वेग, निदा, तन्ना, यद्धा, बुभुक्षा, विपासा, अन, स्वध्र, रोग, अक्षारक, पर्णक, द्रोह, सुख, दुःख, उत्कण्ठा, भर, तरङ्ग, माधि, तूप, कपटक इति तारकादिः । आफूतिगणोऽयम् । गर्भावाणिनि ॥ 33 ॥ 11 ॥ गर्भशब्दात्तदिति प्रयपातास जातोपाधिकादस्येति पष्च्या इत. प्रत्ययो भवति अप्राणिनि, सचेत् षष्ठयर्थः प्राणों न भवति । गर्भाय संजातो गर्भिता मोहिः । गर्भिताः शालाः । अप्राणियोति किम् ? गभिपी गौः । गर्भिणी व वा। अस्त्यस्मिन्धोति मतुः ॥ 3 ॥ 3 ॥ 116|| तदस्येति वर्तते । तदिप्रियमान्तादहतीत्येवमुपाधिकादस्वेति षष्ठवर्थेऽस्मिमिति सप्तम्यर्वे वा मतुप्रत्ययो भवति । गाबोस्य सन्ति गोमान् । यवमान् । अस्ति-धरमस्यास्ति अस्लिमान् । वस्त्यारोग्यनस्यास्ति स्वस्तिमान, अस्ति स्वस्ति. अवरयो, विशेषास्तेश्व सामान्यास्तिना सामानाधिकरणममुपपद्यत एव । वृक्षा अस्मिन् सन्ति वृक्षवान्पर्वतः । लक्षवान् । अस्तोति किम् ? गाओस्य विनास्तिनाश्चदिशेपणे स्वाद, ( ? ) गावोस्पा सन् । गायोऽस्म भ्क्तिआर्ः। भूत भविष्यत्सतं घोरपि सात् । गावो पानन्तराः । गायोऽयासमोपा । अनन्तरादिष्वपि स्यात् । परगुः । दशगुः: मरालियां बहुनोदि. द्विगुना' पराइ बाध्यत । ततश्च मनुः समासान्तः स्यात् । सति तु पय गायोज्यत्यताति प्राप्तिआन्तरङ्गो बहनोहस्तित्मन्दिर प्राप्तिः । (?) धिम् । मातरादिपु साप का साधते । तत्र प तेनानार्थत्वामतुर्न भनित वाशब्द : / अन्य प्रास्मिन्नित्ये च प्रायः स्यात् । तपारणा विरशासन भूमिनिम्दावसामु नित्ययोगेऽतिशायने । संसगस्ति पियक्षायां प्रायो मस्यादयो मताः ॥ भूम्न-पान, यमान् । निन्दायाम् -बालाटको । क्कुदाव्तों। प्रशंसायाम्-पत्रा, वर्णवान् । निस्सपोने-रिणो वृक्षाः । अतिशायन--उदारणी कन्या । सम-दण्डी । सनो । प्रायिकोत मादिदर्शनम् । सत्तामाप्रोषि प्रत्यगो दृश्यते । व्यायावत: / रूपारस गन्ध त्रयन्त: पुद्ग्लाः। परस गन्धस्पर्शवती प्थियो। रूपवान्यात्रुः । मत्वर्यायान्मींय: सरूपो न भवति । हाव एषा सन्तोति बीमन्न: 1 गोमन्तोपत्र 1. काय हा प्रयोजनम् --ma0 di0 / 2. कोयते प्रतिपाद्यते बाल्य एव तस्मिन् दामग्रीवस्वादिवस.न्य प्रजापतिनति करमः महि0 / 3. कुत्त्। इमल म. 1 4. मग म । 5. हिद्विगुणपरत्वाद् वाध्यत ma0 / 6. संसझं ma0 / 7. संसले म ।
Page #293
--------------------------------------------------------------------------
________________ शाकटायनम्पाकरणम् [a. 3 पा. 3 s. 117.124 सन्तति मतुर्न भवति / 804 एप तोति दण्डका:-तत्र सतीति ठो न भवति / विरूपस्तु भवत्येव / दण्डि. मती शाला / विरूपो.भिमरवीवः मानाया सोग गरति / पोरपुरुषा प्रस्मिन् ग्रामे सति सत्र योहिरेव भवति / योरपणात प्राम इति भवति / गायरयदरण्यम् / कृष्ण तापाया-मीक: / लोहितालि. मान्यामः / ऐकगायकः / सर्व निवारम्गादेव भवति / गुणे गुणिनि प ये गुण शब्दातम्यो मत्यर्थीयो न भवति / शुषलो योऽस्तारित, तिस्तो रोयास्ति। तेषामेव तदभिधाने sAgaya'm में गणमाये तेम्पो भवस्य / रूपातम् / ररावान् / पारिया / कायान् / पायात् // 3:3 / 117॥ गुगादिभ्यो यः रूपान्द्रस्ताहतादित्या एतस्माद्यप्रत्यपाद्या प्रकृतयो निदिश्यन्ते ताम्यो मतुप्रत्ययो भमति तदस्यास्ति त्द्स्मित्स्तोत्स्मिविप्ये। वातवान् / चुहायान् / "सिधावान् / फेनवान् / गुणवान् / अभिविधावाकारः अपवादे धिओ माभूदिति वचनम् / सेन यपाभिधानमुत्तरत्र मतुरपि भवति / वातदन्तवलललाटादुलः // 3 / 3 / 118 / / वात दन्त बल ललाट इत्येतेम्पो मत्वर्थ ऊलप्रत्ययो भवति / वातूलः / दन्तुलः / बलूल: / ललाटूठः / मतु:-~-वातवान् / दन्तवान् / बलवान् / ललाटयान् / प्राण्यङ्गादातो लः // 23 / 11 / प्राङ्गाचितः नाकारातामरवर्थे लप्रत्ययो भवति / चूडालः / जवाल: / मः-चूडावान् / जमावान् / प्राग्यशादिति किम् ? शिखावान् प्रदोपः / शाखावान वृक्षः / चिकोधावान् / लोलयावान् देवदत्तः / कणिकाल इत्यत्र कणिकाशनः प्राग्यशायद वाचक इत्याहः / आत इति किम् ? हस्तवान् / पाद्या। सिध्मादिरुकनुंद्रजन्तोः // 3 / 3 / 120 // सिमादियो रूपयाचिम्यः क्षुद्र जन्तुनाचिभ्यश्च मत्वर्षे लप्रत्ययो भवति / सिदादिः / सिमलः / गतः / पार्टील: / धामनोला / पाणधिमनौशब्दो दीर्घान्तावेद गणे पथ्थेते तेन दीर्धान्ताभ्याम लः / ह्रस्वान्ताभ्यां मतुरेव / रुक-मच्छीलः / विचि कालः / विसूचिकालः / शुद्वजन्तु:--यूकालः / मक्षिआकाल: / शुदजन्तुमानगुलाल / म :--सिध्मवान् / पडुमान् / म वान् / यूकादान् / सिंघम, ध्र्म, गण्डु, तुण्डो, मणि, नाभि, बोज, निवार्ट, पास, हनु, पशु. पाणी, धमनो, "सन्तु, मांसपत्र इति सिध्मादिः / वत्सलांशलकुशलपेशला: रूद्धि शब्दाः नाम कश्चित्सायर्थोऽस्ति / ते यथाकविम्युत्पाद्याः / प्रशापर्णादकफेवाल्लेलो / / 3 / 3 / 12 // प्रज्ञा वर्ण उदक फेन इस्तेम्मो मत्वर्षे ल इल इस्वती प्रत्ययो भवत: / प्रज्ञालः / प्रशिल: / प्रज्ञावान् / पर्णलः / पग्लि: / पर्णयान् / उपकल: / उदक्किलः / उपकवान् / फैनलः / फेनिल: / पोनवान् / काडाजटाघाटात्क्षेपे // 13122॥ का। जटा पाटा इरतभ्यो गत्त्रल i. तो प्रायो भयतः सो प्रत्याग दिया ग या / बाहालः / जटाल; / घात्ताल्ः। काडिल: 1 जरिल: / घाटिलः / प इति किम् ? काडावान् / जटवान् / घाटामान् / क्षेत्रो मनुना न गम्पत इति श्वापे मतुर्ग भवति / चामालाटो / / 3 / 3 / 123|| पाच इत्येतस्मात्प्रथमान्तादस्त्युयाधियात् बक्ष्यामिनि त्यसयोरयाः, माल बाट इत्येतो भवतः / ग्मिनोऽपवादः को गम्यमाने / वाचाल: / वाचाटः / यो बटुनिस्सारं भापते स एवं क्षिप्यते / क्षेपे इति कि ? वाग्मों / वाग्मन् / क्षेपो मतुना गम्यत इति क्षेपे मतुर्न भवति / ग्मिन् ॥3 / 3 / 12 / / वागस्मास्तरयस्मिन् वत्यस्मिन् विपये वाचो म्मिन्प्रत्ययो भवति माश्च / वाग्मो / वाग्वान् / गकारोऽनुनासिकनिवृत्यर्थः / 1. अत्र ma0 / 2, सर्वदनि-मः / 3. स्तेमगैन ma014, निदश्यन्ते ma0 | 5. सिध्मवान् म / 1. विपादिकाल म. 1 7. यदम म / 8. निःपाट म / 6. पांसु म / 10. सन भ /
Page #294
--------------------------------------------------------------------------
________________ भ.पा. 3 सू. 125-130 ] अमोघवृतिसहितम् 1 1 मधुकृपिलोम पिच्छादिभ्योरवलशेलाः ॥3।3।125 // मध्वादिभ्यः कृष्यादिभ्यो लोमादिभ्यः दिभ्यश्च मत्वर्थे यथासंख्यं र वल श इल इत्येते प्रत्यया भवन्ति / मध्वादिभ्यो रः / मधुरो रसः / मधुरं मधु । मधुशब्दः, स्वादुत्वं गुणसामाणेच वर्तमानो रमुत्पादयति / द्रव्यवृतेर्मतुरेव / मधुमान् घटः / एवं खं महत्कण्ठवित्ररमस्यास्तीति खरो गर्दभः / रववानन्यः / मुखं सर्वस्मिन्ववतपेऽस्यास्तीति मुखरो वाचालः / मुखवानन्यः / कुञ्जावस्य स्तः कुरो हस्ती । कुजशब्दोऽस्मिन् हनुपर्यायः / कुवान्न्य्ः। नगरं पुरम् / नगनैन्यत् / ऊपरं क्षेत्रम् / उपवदन्यत् पुष्करः पशुः / मुष्कवानन्यः / शुषिरं काम् । शूपिमदन्यत् / कण्डुरः / कण्डूमात् / पाण्डुरः / पामा शुरः पांशुमान् / कृष्यादिभ्यो वल: / कृषीवलः कुटुम्ब / कृषिमत्क्षेत्रम् / सुतीवलः अधुतिमान् / परिषड्बलः / परिषद्वान् / परिषद्वलम् । परिपत् / रजस्वला स्त्री / रजस्त्रान् ग्रामः / दन्तावको नाम राजा / शिखावलं नगरम् / शिखावलो मयूरः शिखावला स्थूणा / मातृबलः / वितृवलः / भ्रातुलः / उत्साहः / पुत्रवलः / उत्सं गावल / लोमादेः शः लोमशः 1 रोमशः / लोमवान् / रोमवान् / पिच्छादेरिला / पिच्छिलः / पिच्छवान् / उरसिलः / वरस्थान् / इतिकरणः सर्वत्र भिवानं व्यवस्थापयति, मध्यादयः कृष्णादयश्च प्रयोगगच्याः / लोमन् रोमन् बभ्रु बम्लु, हरि, कवि, मुनि, विरि इति लगादिः / पिन्छ, उररा, ध्रुव इति वच्छादिः / नोऽङ्गदः ॥33।1263 // मङ्ग इत्येवमादिभ्यो मत्वर्थनप्रत्ययो भवति मतुश्च / अङ्गान्यस्याः सन्तोत्यङ्गना / त्रियम् / कल्याणानो स्युच्यते / अन्यत्रावान् पाद्पाम्न्ः। धामवान् / घामन् / वागगः 1 वामवान् / अङ्ग पाछन्, वामनू, हेमन् श्लेष्मन् सामवू, कदु बलि इत्यादयोग विभाग उत्तरार्थः / 263 शाकीपलाली दवा हस्व ॥3।3।12॥ शाकी पलालो ददू इत्येत्येभ्योत्ययो भवति ह्रस्वपापप्रादेशो शिशाकोमान् / पलालीमान् / दद्रुमान् / महच्छाके शाकी / नानाशाकसमाहार इत्यन्ये / महत्पलाल पलालो / पलालं 'क्षोद' इत्यन्ये / दहूर्नाम मरधिः / विपुणलक्ष्मणी ॥33।12॥ विशुनेति विश्वच् इत्येतत्मात्मत्वयें नप्रत्ययो विपु इत्यं चास्यादेश निपात्यते / लक्ष्मणेति लक्ष्मोदान्तप्रत्ययकारश्वान्तादेशः / विश्ववो विश्वग्गतानि वाऽस्य सन्तीति विपुनः बादित्यः / विपुयो वायुः / त्रिशब्दो निपातो नानावर्तते / लक्ष्मीरस्यास्तीति लक्ष्मणः / भवति / श्रद्धावृत्तेर्णः ॥33।12॥ श्रद्धा अर्धा वृतीत्येतेभ्यो मत्वर्षेण प्राज्ञः / श्राद्धः / आर्चः / बार्डः मतुः - प्रज्ञावान् / श्रद्धावान् / मचविन् / वृतिमान् / ज्योत्स्नादिभ्यो ऽण् ॥3॥13॥ ज्योरादिभ्यो मत्वर्थेऽप्रत्ययो भवति / ज्योतिरामस्तीति ज्योत्स्ना चन्द्रप्रभा / अत एव निपातनानप्रत्ययः / उपान्त्यस्य च लुक् / सास्मिन्नस्तीति ज्योत्स्नः पक्षः / ज्योत्स्ना" रात्रिः / तमोऽस्यामस्त्रोति तमिस्रा" रात्रिः / तमिस्रं तमःसमूहः / तदस्मिन्नस्तोति तामिसः पक्षः / s 1. घटक ma0 / 2. कुख दन्तेऽपि न स्त्रियाम् इत्यमरः bha0 Ti0 3. कन्दं स्वस्त्री चित्रदण्ड उल: कण्डुरपूरण-- इति वैजयन्सी ma0 Ti0 4 यज्वा च फल्पपालश्च द्वाविमावा सुतीवली -- इत्यभिधानम् मटि / 5. स्मृतिस्वतीतविषया मतिरागादिगोचरा / सुचिताकालिकी मोक्का प्रज्ञा त्रैकालिकी मता ma0kri0 6 श्रसम्प्रत्ययः स्वहा - इयमरः ma0 Ti0 7 श्राद्धः श्रद्धालुरास्तिक इति बैजयन्ती ma0 di0 8. वृष्टिमतिरजो बालों वार्तमारोग्यल्गुनोरिति विश्वः ma0 Ti0 9 उपान्तस्य ma0 10. णिमिध्यादिना वश्ययः ma0 vi0 / 11. तमिस्रा वामसी रात्रिज्योती चन्द्रियाऽमित्रता - इत्यमरः ma0 Ti0 /
Page #295
--------------------------------------------------------------------------
________________ 295 शाक्टायनध्याकरणम् [a. 3 पा. 3 सू. 11-143 तागिसो राभिः / तामित्राणि गुलामुधानि / वैषी व्याधिः / वैयाधिकं कुछम् / कोतपं गठम् / कोण्डलो युदा तापस: / पाषगो साहस्री देवदत्तः / मतु:---.पोमान् / पिसाबाद मारनामोटिक द. पिये मतुन भवति / वु गहलो सहनोति शिखादित्वात् / ज्योत्स्नादयः प्रयोगगम्पाः / सिकताशर्करात् / / 3331131 / / सिकता शर्करा इत्येताम्या मत्वर्थेऽण्यत्ययो भवति / संकत ओदनः / शार: ओदन: / मतुः-शर्करावान् / सि कतावान् / इलश्च देशे |33 / 132॥ सिकताशकंराम्यां देशो मत्य इलश्च अण् च प्रत्ययो भवतः मतुश्च / सिकतिप्तः / रोकत: / सिकताबान देशः / शरिलः । शार्करः / शर्कराधान देश: / सिकता deshH। शर्करा देषा इत्यभेदोपचासत् / ' शुद्रोमः / / 3 / 3 / 13 / / युद्रशम्दाम्पो मत्वर्थ मप्रत्ययो भवति / धौरस्य अस्मिन्यातोति गुमः / शुशब्द उकारान्तो': पर्यायः / प्रकृत्यन्सरमित्यारे / टूयस्पास्मिन्या दुमः / शिक्षाविमो / रूहियिषये मतुनं भवति / अन्यत्र मतुरेव / झुमान् / द्रुमान् / / काण्डाण्डमाण्यादीरः ॥26॥13कान्न्द्द् आफ्ट भाण्ड इत्येतेभ्यो मवर्षे ईरप्रत्ययो भवति / मतुमच / कापडीरः / कापडावान् / आअन्न्द्दोर्ः। (वान् / भान्न्द्दीर्ः। भापहायान् / कच्या डुरः ॥3 / 3 / 135 / / कच्छू इत्येतस्मान्मस्वयं दुरप्रत्ययो भवति / फछुर: / कमान् / दन्त उन्नतः / / 3 / 3 / 136 / / दन्त रानादुन्नतोपाधिका मत्वर्थे उ र प्रत्मयो भवति / यता उन्नता अस्य सन्ति दन्तुरः / उन्नत इति किम् ? दन्तवान् / मेधारथाद्वेरः / / 3 / 3 / 137 / / मेधा रथ इत्मता- मसर्थे इरप्रत्ययो वा भवति / मधिरः / मेधावी। मेधावान् / रथिरः / र्पी। रथिकः / रथवान् / रूपाहृदयादालुः / / 3 / 3 / 138 / / कृयाहृदय शब्दाभ्यां मत्वर्थ मालुप्रत्ययो वा भवति / पृ. / कृपावान् / हृदयालुः / हृदयक: / हृदयो / हृदयवान् / केशाद्वः / / 23 / 13 / / केशशब्दान्मत्यर्थे वप्रत्यमो वा भवति / केशवः 1 के शो / केशिवः / केशवान् / मण्यादिभ्यः // 3 // 3 // 140 // मग्यादिन्नो मत्वर्षे वप्रत्ययो भवति मनुश्च / म्न्निव्ः। मणिमान् / सिमादिगाठामणिलः / हिरण्ययः / हिरप्यवान् / दिम्बावम् / कुरायम् / राजीयम् / इष्टकावम् / गाण्डीवम् / अजकारम् / रूढिविपर्य मतुर्च भवति / मादयः प्रयोगगम्या: / इह वति नास्ति पयगारम्भात् / स्वासाद्वीनादः ॥3।3।141।हीनोपाधि माल्यालान्मत्यर्थेऽप्रत्ययो भवति / खण्डः कोऽस्यास्याति वर्णः / छिन्ना नासिकास्यास्तीति नासिकः / हीनादिति किम् ? वणवान् / नासिकायानित्यायन भवति / अनादिभ्यः / / 3 / 3 / 142 / / अन्न इत्येवमादिभ्यो मत्यर्थःप्रत्ययो भवति / अआपपस्मिन्सन्ति अन्न नभः / अस्यस्य सन्ति अर्यासो देवदत्तः / उरराः-यावर (?) मारपि भवति / उत्स्वान् / जटायान् / घाटाधान् / कामवान् / बलवान् / अभ्र, अर्मात्, उरस्. गुण्ड, चतुर, पलित, जटा, घाटा, बर्दम, काम, बल इत्यनादिराकृतिगणः / शृङ्गादारकः / / 3 / 3 / 143|| शृमामध्यर्थ आरकप्रत्ययो भवति / शृक्षारकः / शृगवान् / शिखा 1. मयाकाण्डबास्तु काहीरः, इत्यभिधानभ म. टि. 1 2. भणी खगाधिकोशे स्यान्मुक यीयेऽपि च सचिआ म. टि / 3. बगिङ्मूलधन पाये माई भूपाश्वभूपयो, म. टि. / 4, दमनुरं बाच्यवन विद्याद् विपीमित दायोरिस्यभिधानपिशायपि म. त्ति.| 5. कुरसम्म म / 6. ईम. 1 7, यथा दश् मन्मतुरपि भवति म /
Page #296
--------------------------------------------------------------------------
________________ bha, 3 pA, 3 sU. 144-53] amoghattisahitam 295 दित्वाच्ङ्गो / वृन्दारक इस वृन्दारकनागकुन रेरिति निपातनात्सितम् / मतुना वृन्दवान् / शिलादित्वात वृन्दी। : फलवहाच्चेनः ॥3 / 3 / 144 / / फल वह हन्येताम्यां शृङ्गाच्च मत्वर्थ इनप्रत्ययो भवति / फलिनः / बहिणः / शृषिणः / मनु:--पालवान् / बहवान् / शिखादित्वात्-फलो / भीं। - मलादीमसश्च / / 6 / 3 / 215 / / मल शब्दानस्वर्थे ईमसश्च इनश्च प्रत्ययो भवतः, मातुश्च / *मलो मसः / मलिनः / मलान् / मयत्पर्वणस्तः // 3 // 3 // 146|| मरुत् पर्वन् इत्येताम् मत्यर्थे तप्रत्ययो भवति / मरुतः / पर्वतः / मरुत्वाम् / पर्ववान् / वलितुण्डिवटेभः // 333 / 147 / 3 वलि तुण्र्3i वटि इत्येतेभ्यो मत्वर्धे भप्रत्ययो भवति / यलिभः / वलिन इत्यङ्गादित्वात् / तुपिडभः / मटिभः / प्रवृद्धा नामिस्तु हो / ऊहिंशुभमो युस् // 313 / 14 / ऊ अहं शुभम् इत्येतेम्पो मरवर्षे युगप्रश्ययो भवति / afg: / यु:--- करपा / युः पाल्याणद्धिः / ___ कंशमस्तियुस्तुयस्तवमाः / / 3 / 3 / 14 / / कं शम् इत्येताम्या मत्यर्थे ति युम् तु यस् त व भ इत्यते प्रत्यया भवन्ति / कन्तिः / शान्तिः / कंयुः / शेयुः / कन्तुः / शन्सुः / kNyH। संयः / कन्तः / शन्तः / कंवः / संवः / पाम्भः / 1 युस्मशोः सकार इत्यत्वार्थः / तपस्नग्मायामेधाऽसो विन् // 333150॥ तपस सग माया मेधा इत्येते म्योऽसन्ते म्पश्च मत्यर्थे विन्प्रत्ययो भवति / समस्त्री / त्र्ग्बी। मायावी / मेघावों / अस:-पशस्वी / तेजस्वी / अर्चस्त्री / मतुः-सग्वान् / मायावान् / मेधावान् / यशस्वान् / यशस्वती / स्र्स्व्तो। ज्योत्स्नाद्यणा बाषा माभूदिति तपसो ग्रहणम् / मायो / माथिकः इति ब्रोह्यादिपाठात् / तमिस्रार्णवोजस्थलोर्जस्विन्नामयाविन्गोमिन् // 33 // 15 // तमित्र मर्णवः ऊर्जस्वल ऊस्विन् आमयाविन् गोमिन् इति मत्व निपात्यन्तै / तमशब्दार उपान्त्यस्य चेत्वं तमिना रात्रिः / तमित्राणि गुहागुतानि / अर्गमो वः प्रत्ययः avasya ca lopH। मर्गवः समुदः / कर्ज इत्येतस्मादल विन् इत्येतो प्रत्य यो असचागमः / ऊर्जस्वलः / ऊर्ज्स्त्री। आमयशब्दादिन् दोघश्वास्य आमयाषी / गौशब्दामिन, गावोऽय रान्ति गोभो / मतुः-तमत्वान् / 'अस्वान् / गोमान् / स्वमैश्वर्यमस्यास्तीति स्वामीति स्वामोश्वरादिति निपातनासिद्धम् / नौशिलादिभ्यां ठेनौ / / 3 / 2152 / नाबादिम्यः शिखादिम्पश्य मत्वर्थे यथासंख्य ठ इन इस्पती प्रत्ययो भवत: मतुश्च / नाबादिभ्यः / माविकः / नोमान् / कुमारिकः / कुमारीमान् / यवखादिकः / यवसादवान । शिक्षादिन्यः in। shikho। zidhAvAna 1 mAlo / maalaavaan|naavaadystry उदार्ताः। दिया माला, खका, शाखा, वोणा, सजना, व हवा, अका, दलाका, पताका, कमन्, वर्मन्, चमन्, बल, सत्साह, उदास', सास, उल, मुल, आयाम, व्यायाम, प्रयाग, भारोह, अबरोह, परिणाह, शृङ्ग, वृन्द इति शिखादिराऋतिगणः / तेन करुणो, करुगावान् इत्यादि सिद्धम् / बीहायतोऽनेकाचः // 3 / 3 / 253 // यो ह्यादिम्पोकारान्ताच्चाने काचो मत्वर्थे / इन प्रत्येतो प्रत्ययो भवतः, मतुश्च / त्रीहिनाः / दोहो / हिमान् / मायिक: / मायी / मायावान् / मायावीति विन् / बोह्यादयः प्रयोगगम्पर: / अतः दगिर्3अकः / दण्डो / दणिवान् / इविकः / छ्त्री। छत्रवान् / तकारादिह न भवति / खट्वावान् / 1. उगवान् ma0 / 2. गाधिकार सङ् ग्रामवाधितरणे प्रस्थिता नाविका इव इति जिम सेनाचार्यप्रयोगः / म.टि / 3. उद्धाय m.| 4. uka buka mula mH|
Page #297
--------------------------------------------------------------------------
________________ 296 शाकटापन याकरणम् श्र.3 1.3s, 155-16 // मालावान् / अनेकार इति किम् ? खवान् / स्वान् / कारकवान् / हारकवान् / वृक्षवान् / लक्षयान् / सिहत्रान् / व्याघ्रयान् / दण्डवती शालेति क्रिपाजातिशब्दाभ्यां सप्तम्पर्धे व नौ भवतः / इत्याह / तथा रसरूपस्पर्शगन्धशब्दस्नेहेभ्यश्च गुणवाचिम्पो दुवा दे चित् / 11T. का|::) हा / भोगी / भोगिकः / तण्डुली / तण्डुलिकः / खलिनी भूमिः / शालिनो भूमिः / रसिको नटः / रूपिणी क्न्या। रूपिको दारकः / रूपिष्व वधैः रूपिसमवायाच्वाक्षुशपि, स्पशिको मायुरिति तदनाभित्रानतो, व्यवस्था बेदितव्या इति करणश्च स तदाऽनुवर्तते / मेशिरसोऽशीपश्च // 3 // 32154॥ अशिरस् इत्येतस्मान्मत्वर्ये ट इन् इत्येतो प्रत्ययो भवतः मातुश्च तत्सन्नियोगे चाशिरस: अशीर्ष इत्ययमादेशो भवति / अशोर्षी / असोस्सिक्ः। अशोकान् मतावशिरसो शीर्षभावः, नोस्तु शीवोति चिद्यत एव / अर्थार्थान्ताद्भावात् / / 3 / 3 / 155|| अर्थशम्पादयन्तिआच्च भावयाचिनो भत्वधैं नावेव भवत: तो च ततो भास्याचिन एव / समय या वायं नियमो वाक्यभेदेन क्रिय्ते। अर्थी याज्ञायाम् / अर्थनमर्थः, सोस्यास्तोयधिकः, अर्थी / प्रलोभ अर्थी / प्रतोत्रम प्रत्यर्थः, सोस्यास्तीति प्रत्यविकः / प्र्त्य्यों। टेनाति नियमादतोमतुन भवति / भावादेवेति नियनादतो व्यवाचिगटेनी न भवतः / अथों हिरण्मादिरस्तीत्य वानिति मतुरंय भवति / नीहितुन्दादेरिलश्च ॥313156 // योहियाविन्यस्तुन्दादिभ्यश्च मत्वर्थ इलप्रत्ययो भवति / घकाराष्ट्टेनो च, यादिति मतुरव / नोहे: कलमिल: / कलमिका ! कलमो / कलमवान् / ब्रोहिशब्दात्विको न भवति पूर्वयोपादानात् / भाये हि तोपादान मनर्यकं स्यात् / इतरेषामप्यनेन सिद्धेः तुन्दादिम्यः-सुन्दिलः / तुम्पिक: 1 तुन्दी / तुन्दवान् / उदरिलः / उद्रिक्ः। उद्रो। उद रवान् / पिण्डिलः / पिचण्डिकः / पिचण्डी / पिचण्डयान् / पदिलः / यतिक: / यत्रो / यवमान् / / स्याङ्गाद्विवृद्वान् / / 3:3 / 157 / / स्वाङ्गाहियुद्धोपाधिकान्मत्य) इलपच ठेसो 1 मतुरंग प्रत्यया भवन्ति / यिवृद्धी महान्तो कर्णावस्व स्त; कणिलः / कणिकः / कर्णी / कर्णवात् / भोटिलः / सोष्ठिः / ओस्स्त्थी। मओछयान् / त्रिवृद्धाविति किम् ? अन्योलो ग भवति / गुणादिभ्यो यः // 3 / 3 / 158॥ गुणादिम्पो मत्वर्थे मप्रत्ययो भवति / गुण्यः पुरुषः / हिम्यः पर्वतः / मतुः--गुणवान् / हिमवान् / रूपात् शस्ताहतात् / / 3 / 3.156 / / रूपाल शस्ताहतोपाधिकामित्वर्षे पप्रत्ययो भवित / शस्तं प्रशस्त रूपमस्यास्तीति रूप्यो गौः / रूपः पुरुषः / आहतं रूपमस्यास्तोति हेप्पः कापणः / निधातिका ताडनादोनारादिषु सपमुल्पद्यते तदाहले रूपम् / शस्ताहतादिति किम् ? रूपवान् / प्रशंसायाम, रूपवती कन्येति मतुरप्यायादिति भवति / नतः पर मानास्ति / गवादेष्टण ॥3।33160॥ गोराब्दपूर्वादकारान्तान्मत्वर्थे ठण्प्रत्ययो भवति / मत्वादोनामपवादः / गोशतिक: / गोसहस्रिकः / अत इति किम् ? गोविंशतिमान् / कथं गोशकटिकः ? शकटिशब्देन समानार्थ: शकारमा बमोरित / शक दामाजभियानात् प्रतुनै भवति / पाश्चिदत इति गानुवर्तते गारिकः / गौमासिक इति हि भवति / गोविंशतिमानिति त्वनभिघाना न भवति / एवं चित्रललाटिकावतीत्यादौ चेत्याहुः / निष्कादेः शहसहन्नात् / / 3 / 3 / 161 // निष्को य मादिस्ततः परं मच्छतं सहसञ्च तदन्ताम्मत्वर्थे 1. या m0| 2. स्पाकोशश्च हिरण्यञ्च हमरूप्ये कृताकरो / ताभ्यां yadanyatta'kupyaM, रूप्यं तद्यमानम्-इति नामलिङ्गानुशासनम् / रूप्यं स्यादाइतस्वर्णरजते र जलेऽपि च-ति मित्रः म. त्ति। 3. या निक्षिप्य कुटेन हन्यते सा निघातिका म Ti0 / 5, अकटिशब्दा-म / 5. इत्यादि हि म । 6. साष्टे शते सुवर्णानां हेम्न्युरोभूषणे प्ले। दीनारेऽवि च निकोऽस्त्री, इति नामलिङ्गानुशासनम् म. टि. /
Page #298
--------------------------------------------------------------------------
________________ : a. 3. पा. 3 सू. 162-73] अमोघसिसहितम् 297 ठणग्रस्ययो भवति / नवागतिकः / नेमाराह्गित्ः। निकादेरिति किम् ? दातो। सहसो / आदिग्रहणात् सुवर्णादिनिष्का तमस्यास्तीत्या न भवति / - एकादेः कर्मधारयात् // 3 / 3 / 162 / / एमादेः कर्मधारयादकासात्वर्थे उग्पत्ययो भवति / को गो: एकमयः, सोपास्तोलंकगविकः / कालिकाः / ऐकशतिक: / ऐकसहनिरः / कर्मधारमादिति शिम् ? एकस्य गोः एकगवः, मोऽस्यास्तीति न भवति / अत इति किम् ? एफविशतिरस्यास्मिन वास्तीति न भवति / सर्वादेरिन् ॥3 / 3 / 16 / / राधदिरकारान्ताकर्मधारयादिन् प्रत्ययो भवति / मत्यादीनामपदादः / बैं धगं तस्मातीति सर्वधः / सर्वशी वो / सर्वकेशी नटः / इन्द्रसग्निन्द्यामाणिस्थादस्वाङ्गात् // 3 / 3 / 164॥ बन्दः समासो सयोगो डर्ज् च यत्पाणिस्थमा काम तमामत्वर्थे इम्प्रत्ययो भवति / द्वन्द्वात्-टिकवलगिनो / पारिलो / यज:-चुल्ठो / कोलायो / विद्यार्-दाद्को'| मादावर्ती / काल्तालुकी। प्राणिस्यादिति किम् ? पुष्पफलवान् वृक्षः / अस्वाङ्गादिति किम् ? स्तनकेशवतो / पाणिपादयती / अत इति किम् ? चित्र ललाहिकावती / विपाटिकावतो / काला। लुगतः / अनेकाच इत्येव सिन्ने वचन मार निवृत्त्यर्थम् / घातातिसारपिशाचात्कक च // 33 // 16 // पात अतिसार पिशाच इत्येतेम्को मत्वर्य इन्प्रत्ययां भवास कर चयामामो भवति / वातक / अतिसारका / पिशाच को / वातातिसार योमपत्या पूर्वेणेनु सिम: / कगर्थमुपादानम् / पिशानस्य तूभयार्थ / वयसि इतः // 33 // 166॥ डस्पत्याहारगृहील प्रत्ययान्तान्मत्वर्थ इन्नेव भवति वयसि गम्यमाने / पञ्चमो माराः संवत्रा री बास्यास्तीति पञ्चमी उष्ट्रः / नवमी / दशमी 1 सुखादेः // 3 / 3 / 167॥ गुस्वादिभ्यो मत्वर्थे इन्लेव भवति / गुम्बी / दुःलो / सुख, दुःख, तप, कृपा, अत्र, अलीक, कुपण, सोह, प्रताप, शील, हल इति सुहादिः / मालाऽक्षेपे / / 3 / 3 / 168|| मालाष्स्मिन्यास्तीति मालाशमानिनेव भवति शेरे गम्यमाने / भाली / क्षेग रति किम् ? मालावान् / मालासदः शिखादिस्ततःओपे मतुनिस्मथं थचनम् / धर्मशीलवर्णान्तात् // 3 // 3 / 16611 घशीत वर्ण इत्येतदातामत्वर्थ इन्नेव भवति / त्प्स्विमी। tpsvisholii-| बाह्मणवर्णी / शूद्रवी / बाहर्वादेवलात् ॥3 / 3 / 170॥ बाहु जर इत्येवमादेवलशम्दान्तान्मवर्थ इन्नेव भवति / बाहुबली / उरुबली / मन्मानाम्नि // 3117 // मन् म इत्येवमन्तामत्वर्थ इनेव भ्यति समुदायद वेताम भन्नति / दामिनी / यभिधी / चपिणी / [:- सोमिनी] कंसोमिनो / प्रथगिनी / यामिनी / नामिनी / मानीति ni.m ? दामत्रान् / होमवान् / हस्तदन्तकराजजाती // 3 // 172 / / हस्त दत्त कर इत्य तेम्बो मत्यर्थ इग्नेय भवति जाती, समुदागेन भेजातिरभिधो यत / तस्यास्तीति ह्स्ती। द्स्ती। करी / जाजाविति किम् ? इस्तवान् / कस्बान / दत्तवान् / पुष्करादेदेश / / 3 / 3 / 173 // पुष्करादिभ्यो मत्वर्थ इन्नेव भवति देशेऽभिधेये / पुष्करिणी / पग्निनी / देश इति किम् ? पुष्कर बाग हस्तो / पुष्कर, पदा, उत्पल, तमाल, कुमुई, मल, कपित्थ, बिस, मृगाल, करम, शालूक, बिबई, करीप, शिरोय, यवास, हिरप इति पुष्करादिः / 1. शवाधकी ma0 / 2. इत्येवेति सिद्धे म / 3. तपोऽस्यासीति, तपस्विधर्माऽस्यास्तीति / त्ति.| 1. मामिनी bh0|
Page #299
--------------------------------------------------------------------------
________________ 298 शायटायनम्याकरणम् [भ. पा. 3सू. 174-101 वर्णी ब्रह्मचारी ॥3 / 3.174 / / वर्णोति वर्णशब्दान्तान्मत्वर्थ इनिपात्यते ब्रह्मचारी चेदभिधेयो भवति / वर्णशब्दो नसा पर्यायः / यी रस चर्य मस्यास्तीति को ब्रह्मचारीत्य के। वर्षयान्दो ब्राह्म्न्नादिव्र्न्न्। यवनस्तर हामारीत्यनेन सद्व्यवच्छेदः क्रियते तेन त्रैवणिको वर्णीमुच्यते / स हि विशाग्रहणार्थमुपनीतो ब्रह्म चरति न झूद्र इत्यन्ये / सूकसाग्निच्छः / / 3 / 3 / 105 / / तदस्यास्त्यस्मिन्वयात्मविपर्य सूक्ते सामनि चाभिधेय छप्रत्ययो भवति / मत्वादीनामपवादः / अन्यायपादो:स्मिन्नस्तोत्दच्छावाकोयम् / मैवावरणीयं मूत्रतम् / साम्नि-मज्ञा. यज्ञीयम् / अमानविमीयम् / वाग्न नरोयम् / अध्यबालीयम् / कया मौयम् इत्यम अस्प बामादीमि सूक्तसामन्यानामनु कार्यागामायानुकरणमा तपदिकानि नात्र स्थादिति स्सुचिति इलुग भवति / प्रथमान्तना वोपश्यने / नुक्तादयो ग्रन्थविधाः / बाऽध्यायानुशाके 1976 / मायेनुबाक चाभिधेये मत्वा यश्स्तस्प स्लुम्वा भवति / अतएव इलाकच नादम्पायानुवाक्योरपि छ' नुमोय्र्। गर्दभाण्डाग्दोऽस्मिन्नध्यायें मुबाके वास्ति गर्दभाण्डः / गर्द भ.डीयो वा अध्यागोऽनुवाको या / यो जीवितः / दोघं नीवितीय: 1 पलितस्तम्भः / पलितस्तम्भीय: 1 द्रुमाः दुमतीयः / पन्छिआः / जन्ट्रीटोयः / पलितः / पलितोयः / कम्मः / स्कम्भोयः / विमुक्तादेरण / / / 3 / 177 // विमुक्तादिन्बो मत्यर्थ रूपम्यानुवाकयोरभिधेश्योरण प्रत्ययो भवति / मुक्तः / देवासुरः / अध्यायोमपानी : वि, व.पुर, रहर, रस, सिरक, वसु. मरत, सस्यत्, पशाई, बथम, पिपति, महिपी, ग, पून्, इडा, अग्नि, विष्णु, वृत्रहन्-इति विमुक्तादिः / घोषडादेवुच // 3 / 3 / 17 / घोर इत्थेत्रमादिभ्यो मत्यर्थं पायानुवाकयोरभिधेममोर्बु मल्पयो भवति / घोपटी-छ) शब्दोऽस्मिन्नस्तीति घोषैकः / इत्यक / वुश्चकारो वोरक इति सामान्य ग्र्ह्न्नाविस्स्। तार्थः / घोषर, घोषद्, इपेवा, मातरिश्वन्, देवस्यवादे, वोराय, कृष्णस्या, खरेष्टा, देवोन्दीय, रक्षोहण, अजन, प्रतूत, उशान, वृशान इति धोपडादिः / प्रकारो जातीयर ॥613176 // तदम्येति वर्तते / तदिति प्रथमान्तादस्पति पष्ठवर्षे जातीयप्रत्ययो भवति यत्तत्प्रथमान्तं तन्त्रकारो भवति सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्र्कार्ः। पटुः प्रकारोऽय पातीमः / मृदु जातोय: / तातोयः / यज्जातीयः / नानाभूतः प्रकारोऽस्प नानाजातीय: 1 एवंजातीयः / तथा जातीयः / यथाजातीयः / कर्य जातीयः / इत्यजातीयः / यायमोः प्रकारमा जातीयः / प्रकारवतीति तदन्तादपि मनति / जातीवरिति रेक इन् अरित्स्वार्थ इति पर्युदासार्थः / कोऽणयादेः ॥3shraa अगु इत्येवमादिभ्यस्त दस्य प्रकार इत्यस्मिविषये कप्रत्ययो भवति / जातीयरोऽपवादः / अनुः प्रकारोऽस्य अणुरु: पर: / स्थूनका पदः / भणुका माषाः / स्थूलका मापाः / मापक हिरण्यम् / इगुमा गोलिका / अणु, स्थूल, माप, इपु. इशु, तिल, वाघ, काल, पत्र, मूल, पत्रमूल, कुमारोपुत्र, कुमारी, श्वशुर, भमणी, यमनत्, वृद्धा इत्यादिः / ऋगायबजोणसुरावदानगोमूत्रातिलबीहिशाल्यहि सुरान्छादने / / 3 / 3 / 181|| .ग यय जीग सुरा अगदान गरे / प इर् गमीइ इरनिगुरापासी पाध्यय सदस्य प्रकार. त्यसमावनि .ययो भवति / गि.चाति-वृष्णः प्रकारो पेषां ते, कृष्ण कास्तिलाः / वृष्ण जात मोऽन्यः / एवमुत्तरवामि यवाद जीवियतन का ग यसका श्रीदयः / जीपच्छिआमिल-जीपकारा जीर्णकाः पालयः / सुराचा अली-- गुग प्राप्र्ः। गुरविण: सुराद: रा: / अव दातारमुरादाम्-~अददातप्रकारा अवदातिका सुरा। गोमबाद.87, ने-गोमूत्रपकारं गोनू क्गाच्छाद्न्म्। इति श्रुमके पलिदेशीयाचार्यशाकटायन कृती शब्दानुशासने वृतौ तृतीयरयाध्यायस्य तृतीया पादः समाप्तः / 1. पाचारिरक्षणम् उपनर नं क्यचर्यम् ma0 Ti0 / 2. भः कृतावक्षरे रूपे वाहाणादिपु जातिः / माल्यानुलेपनेचे व वर्षशनः पदभाक् / म. zi0 / 3. अशनायापिपासीयम् ma / 4. sa cen /
Page #300
--------------------------------------------------------------------------
________________ 299 a. 6 पा. 5 सू. 1-10] अमोघवृतिसहितम् [ चतुर्थः पादः] भूतपूर्व घरट् ॥ 3 ॥ 41 ॥ अतः परं प्रामश: स्वाथिकाः प्रत्ययाः तत्रोपाधिः प्रकृते विज्ञामते स प्रत्ययस्प द्योतको भवति । पूर्व भूतो भूतपूर्वः 1 भूतपूर्वस्वे यतमानास्लुबन्ताच्छाद मात् प्वाट्प्रत्ययो भवति वाई। आल्यो शूतपूर्वः आनधचरः । दर्शनीयवर: / वाट्या भूतपूर्वा माढ्य बरी । drshniiydhrii| भूतशब्दो वर्तमानेऽप्यस्ति पूर्वशरदो दिनादावाप इत्यतिक्रान्तकालप्रतिपत्यर्थमुभयोरुपादानम् । पकार: पुम्मावार्थः । कारो उयर्थः । इह कस्माग्न मवति । अर्जुनो माहिष्मत्यां भूतपूर्व इति । प्रत्यासते; शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वस्वे प्रत्ययः । गोष्ठात् खञ् ॥6॥2॥ गोष्ठशन्दाद् भूतपूर्वे सन् प्रत्ययो भवति । गोष्ठो भूतपूर्वः गोडीनो देशः । पठ्या रूप्यप्चरट । / 3 / 4 / 3 ॥ षष्टयन्ताद्भूतपूर्व' रूप्याबाट् इत्यती pratyayo bhvptH| भूतपूर्व इतोह प्रत्यगार्थः । देयत्तस्य भूतपूर्वः देवदत्त रूप्यो मौः । देवदत्तचरो गोः । व्याश्रये तस् ॥ 354 ॥ नानायक्षाथ यो व्याधपः । पष्ठमन्साद् व्याश्रये गम्म माने तम्प्रत्ययो भवति । देवदत्तश्चयतोऽभवत्, गुरुदत्तो मैत्रतः । चैत्रौत्रयोविघटानयोश्चतस्त्र पक्षे देवयतः मंत्रय पक्षे गुरुदत्तोऽभवदित्यर्धः । एवं सतोमवत् । तत्तोऽभवत् । त्वत्तोऽभवत् । म्त्तोऽभ्व्त्। . व्याधेः प्रतीकारे ॥34।5॥ व्याधिचिनः पष्चन्नास्प्रत्ययो भवति प्रतीकार गम्यमाने । प्रवाहिकातः कुरु । प्रददिलातः कुरु । तस्य व्याय प्रतीकारं कुवित्यर्थः । / पर्यः सर्वोभये । / 3 ॥ 66 ॥ परि झभि दर्यताम्यां यथामा भिषार्थे यतामा गगयो भपात परतः । राय-: इत्यर्थः । अगित उभषः इत्यर्थः । सर्वोभय इति हि परिश्चिति । अभिविन्यति । अभियाति । आधादिभ्यः ॥3।7॥ जादादिम्मः सम्भवति भवत्यन्ते सत्ययो भवति । भादावारितः । अन्ततः । मनत: / पृष्टग-पृष्टनो गित । गतः । प्रतः । दुष्टः पाद: स्थरतो वर्णसी स्सा। यतः, अर्थतः, अभिधानतः आद्यादयः प्रयोगगम्याः । क्षेपातिग्रहाव्यथेऽकर्तुस्तृतीयायाः । / 3 / 4 / 8]] सृतीयान्ता करावाचिनः क्षेतिपहाध्यघाविषय तपस्यो भवति । क्षेत्रो निन्दा;. तर वृत्तेन क्षिप्तो वृत्ततः क्षितः, वृतेन निन्दित इत्यर्थः । अतिक्रम्य ग्रहणमसिपहः । वृत्तेनातिगृपते परातोऽन्तमाते राधुवृत्तोऽन्यायशिवाय ते गृहने माया वार इति सम्मानयत इत्यर्थः । अनलगगक्षोभमन्यथा गमिस्त्यिन्ते तत्र वृत्तेन न 45 मते--वृत्तता न ब्यथते -सेन न चलति न विनिवेशः । धोगतिग्रहापय इति किम् ? वृत्तेन भिनः । शरिरात विम् ? वयसेन ति: / सृतीया ft इअ: ? देशरन मिति । पापीयारानंग ॥shlaahaa। तादिकर्तृवाचिन: पापही योग तर त्यो' भवति । वृत्तेन पार: ततः पापः । चारित्रेण होतं वारिसतो हीयते । गन्यतो होनः स्वरतो वर्णो बा ! पापहीयमानेति वि ? चारित्रण शुद्धः । अकरिति विम् ? देवदत्तेन होमते । अत: यामा इति fm ? ग्रामो होयते । अधि क्षेत्रार्थ वचमा । पञ्चम्याः प्रति ना ॥3 / 118 ॥ प्रतिना योगे या पक्षमा विहिता तदन्तीत्तम पत्र वा भवति । प्रद्युम्नी वासुदेन्नात् प्रति वासुदेवतः प्रति, वासुदेवस्य प्रतिनिधिरित्यर्थः । 1 चम्या पति विग् ? वृक्ष प्राप्ति विद्योगते । उत्तरार्थ c। 1. प्रत्यको वाम0 | 2. अक्षेपार्थ वचन ग म ।
Page #301
--------------------------------------------------------------------------
________________ शाकसयनव्याकरणम् [a. 3 पा, 4 सू.15-17 अहीयरहोसाये // 31 / / होयमितस्य धातोरपायेऽवधा पा पञ्चमी विहिता तश्शात्त. प्रत्ययो बा भवति / यामादागच्छति / ग्रामत आगच्छति / उपाध्यायादधीते / उपाध्यायतः अपीत 1 महीयसह इति किम् ? साद्धिईपते, सार्थाद्धीनः / पर्वतादवरोहति / स्वादिति कर्तुरपायेऽवधिविवक्षा / ही मते हांत वर्मकत सन्धे होमेति विकरणेन जहातिनिर्देशो जिहीतिनिशा : तेन तत्र प्रतिघी न भवति भूमितः उजिते / अपाय इति किम् ? ऋते धर्मात्कुतः सुखम् / पाटलीपुत्राद् वृष्टो देवः 1 अद्वयादिवपुल्यात्सर्वादिकिंबहोः सस् // 3 // 41 // स्यादिजितेभ्यः सादिभ्यः किम्शब्दादवपुत्ववाविती बहुशब्दाच्य पञ्चम्यन्तात् प्तम्प्रत्यपो भवति / सर्वस्मात् सर्वतः / विश्चतः / यतः / ततः / कुत्ः। बहाः / बहुतः / स्यादिनि वेवः किम् ? दाम्पत्या निमितान स्वतः भत्तः भवत्तः इत्यही यरुहोपाथ इति भवति / वैपुल्य प्रतिवः vi.m ! वहीं: सूपात् / सर्वादिकिंबहोरिति किम् ? वृक्षात् प्लक्षाद्विना / किमो पदित्वात्प या मानम् / तहि सवादिसिम्बहोः नसावषयेऽपि परत्वादपमेय भवति / यतः प्रति, ततः प्रति, रारा आगीत, स अ / पार: भावार्थः / बहीन्यः, बहुतः / इतोऽतः कुतः ॥3।4।13॥ दवा समत् कुनम् इनोले का पागले त यति मा प्लप्ति इशादेशां. निपात्यते / अस्मान् इतः / यास्मात् इतः / अत इति एनदः अशादेशः / एतस्मा एकास्मात् शा: / 'T EFTH ] प्रदेश: कसारतः / इदम्या इति नानुबती लक्षणान्तरेण सप्तम्यादेशमा विधायरी / ते। भवदियान मवदि / इसी भवान् / अतो भवान् / भवायुष्मदीर्घायुदेवानाम्प्रियकार्यात् / / 3 / 4 / 14 // भवत् आत्मत् दोर्घायुम् देवानांप्रिय इत्येतस्माधिकरणादायः दवैपुल्पात् सर्वादिकिंबहोः सर्वधिनत्तयन्तात् नुसत्ययो भवति वा / रा मवान् / ततो भवान् / तो भ्व्तो|त्ता भवन्ती / तं भवन्तः / ततो भवन्तः / तं भवन्तम् / ततो भयन्तम् / तेन भवता / तता भन्नता / तस्मै भयो / रासो भ्व्त्। तस्माद्भवतः / ततो भवतः / तस्प भन्नतः / ततो भवतः / तस्मिआ भवति / ततो भवति / एवमायुः मोर्घायुदेवाना प्रिय र प्युदाहार्यम् / मदिति प्रतिरोक्तविज्ञानान्मतुशान्तदासः / नाच शिवा15॥ भवत् आग्रुष्मद् दीर्घायुस् देवानाम्य इत्येतत्समानाधिकरणादद्वयादिवेमुल्यासर्वाधिक महोः सर्वविभक्तयन्ताम्च प्रत्ययो वा भवति / स भदान् / तां भवान् / तं भवन्तम् / तत्र भवन्तम् / रोग गवा! / नत्र भवता / तम्न भवते / तत्र भयले / तस्माद्भवतः / तत्र भवतः / तस्य भवतः / तत्र भवतः / क्रिम्न्भ्व्ति। तय भवति / एवमायुधमदो युदेवानावियरप्युवाहार्मम् / योगविभागरच कारण पुनः स्विधानाम्:| न सप्तमयमा भयधि 1 ततो भवतीति / अर्पया हिततः परत्यार पत्र सात / #. गे, इल्: भवनाच्या समुदायाः पूजाश्चना यथा थंचिद् व्युत्ताधारी / अतएव पुनरापदादर मजगत / रा सान् / तं तपभयन्तम् / कात्राह shissttaa6॥ गाव मन इह इति प्रा ली / गत 1दिश: चायाः / मत विम एव कु-इत्यादेशः / कस्मिन्निति, गुम / अमेति--सा : | Ena एतस्मिआत्र / हतवम इशादेवाः अरश्च हादेशः / अस्मिन् इह / इम्रिम्झिहै। अम सम्मान आदेशो विधीयते / तेन भवादियांग:नवदादियोग च भवलि / सप्तम्याः ॥3।17स्प्त्म्य्न्ताद्द्व्यादिव्पुल्यात् सर्वादितिम्चहोस्वप् प्रत्ययो भवति / सस्मिन् सयंत्र / त / ल / बहसमा बत्र / पपारः पुम्भावार्थः / ब हूं / बहुत्र / 1. स देवानां प्रियः प्राज्ञा मन्दी धीनाम जित:-इति धन मजयः मटिक / 2. अभवान् , तत्र. मात्रा पाये च भापनिति / त्यभिधानम् / अन्नमवान् मगवानिनि शब्दो विबुधैः प्रबुध्यते पूज्ये इति चैगरती / म di0 /
Page #302
--------------------------------------------------------------------------
________________ इर् ' A. पा. 4 सू. 1-2.] भमाघतिसहितम् कियत्तत्स3कान्याकाले दा // 34।18॥ कि यत् तत् सर्व एक अन्य इस्पते म्यः सप्तम्यन्तेयः काले परी माना: दामलयो गति 1 रुस्मिन् न्मा। यातामाया / हाल इति निम् ? यय desho। सदेती धुनेदानीन्तदानींसद्यः // 3 // 16 // सदा एतहि अधुना इदानों सदानों सद्यम् इस्पते शव्या काले निगाहमन्ते / सदेत सर्वशब्दार सतम्यन्तात् काले यतमानाहा प्रत्यय: सभावश्च निसारयते / सर्वस्मिन् काले सदा / सवयति पूर्वत्रिधर्भवति / etahA~ti इदमहिप्रत्ययः एतादेशश्च / अधुनेति धुनाप्रत्ययः भशादेशश्च / इदानीमति दानम् प्रत्ययः इशादेशश्च / अस्मिन् काले राति अधुना, इदानीम् / तदानामिति तदो दानोम् / तस्मिन्काले सनोम् / तदंति पूर्वविधः / सद्यः इति समानशब्दात् यस् सभावश्च 1 समाने काले सद्यः / केचित्स माने इनि सच इत्याहुः / तेषां सद्यः परेद्यपह्रोत्युत्तर प्रक्षेपः / परेद्यव्यति / / 3 / 4 / 20 / परावति परशब्दात सम्पन्तादति काले वर्तमानावे दयविप्रत्यको निपात्यते / परस्मिन्नति गति / अह्नति किग? परस्मिन्य / अन्येति श्राद्धमान लो इति निपातना सिद्धम् / पूर्वापगधरोत्तरान्यान्यतरेतरादेवस् // 3 / 4 / 21 / 1 मि पर अपर उत्तर अग मन्पतर इतर इस्पता: अहि गाले हाने युग प्रत्ययो भ्व्ति। पुस्मिन्नदार पूर्वेयुः / म परे / अधरे / उत्तरेखः / अन्ये युः / अन्यत थुः / ( इतरेशुः ) उभयाच ॥shkssaa2॥ जगात्सप्तम्यनादति काले प्रत्यय एवम् व्यय / उगायस्मिननि गयाः, उभयेयुः / . 'परुत्परायपमो वर्ष ॥3:423: परन् परारि ऐपमम् इत्मा शब्दा वर्षे संवत्सरं काले निपात्यन्ते / पति पूर्वशब्दात् स पन्नात् संवत्सरे यतमानानुतप्रत्ययस्तस्य परादेशी निपात्यते / पूर्वस्मिन् संवत्तरे पदा / पराति पूर्वतरशदादारिप्रत्ययस्तस्य च परादेशः / पूनिन संवत्सरं परारि / ऐप इति इदंघान्दा मसिण् इद चैपादेशः / अस्मिसंवत्सरे ए :मः / इमस्मिन ऐपमः / अनद्यतने हिः ॥shkss.24॥ सातम्यतादिनद्वतने काले यतमानाद्य याम भवमयादिव पुस्मात्सर्यादिविहो हिप्रत्यया भवति / यस्मिन नद्यतने काले yhi.| tahi / anyahi / amuhi / कहिं / काम इति किम् ? यस्मिन नवद्यतने भाजने प्प्। अगदान इति किम् ? यस्मिन् काले प्दा। अनसने काले कालमानविवायां दादिप्रत्ययो भवदिश / यदा / तदा / तदानीम् / सप्तम्यर्थे मात्रविक्षाया अनि भवति / अभुप्र काले / प्रकारे था ॥3।aarshaa सप्तम्या इति नियतम् / यथासंभ मिभक्तिः / सामान्याप अंदी गंदान्तरानुप्रवृत्तः प्रकार: / अस्मिन्विधनानामहादिवल्यासर्यादिकिम्बहो: याप्रत्ययो भवति / सर्वेय प्रकारेण माथा / यथा / तया / वोरतु परत्वाद्धा भवति / कामित्व्मुः॥3।6॥ ya6i इति प्रकारे निआरयो / फयगिति किमः थापबाद: थानात्यते / केन प्रकारेण कयग् / इत्यगति इदमः एतदो वा थमुप्रत्ययः / इदादेवाश्च / लाने एतेन प्रकारेण वा इत्यम् / उकार इत् प्तनो वादति प्रत्याहारार्थः / सहचाया धाराहारा राहतमाचिन: सुपः प्रकारे वर्तमानात धानमयो भवति / एकेन प्रकारेण एकदा / द्विधा / विधा / चतुर्था / पञ्चधा भुक्तं / पोढा द्रव्यम् / बहुधा गुणो भवति / 1. उभय युरोपगम् / 2. उमगार सय / मटि / 3. समाक्षिण म / 5, म () शादे म / 5. परारि मंत्रिम विसं पासप्रमभोगतः / ऐपमश्चीयर यानान् ततः किं या मविष्यति / साटिक
Page #303
--------------------------------------------------------------------------
________________ शाकटायनण्याकरणम् [भ. 3 पा, 5.18-25 विचाले च / / 3 / 4 / 28 विचलन विद्यालः / व्यस्य पूर्वसाधायाः प्रच्युतिः shpaantraapttiH| एफस्मानेकीभावः, अनेकस्य चैको भावः, तस्मिन् गम्यमाने सङ्ख्यायाः मुपः धाप्रत्ययो वा भवति / एको राशिः द्वो क्रियते द्विधा क्रियते / एक राशि द्वौ करोति, द्विषाकरोति / तेन शतधा / उन्मत्तशतषाम्पर्धा तबषोऽद्य फलिष्यति / ( ? ) अनेकः एकः क्रियते एका क्रियते / अनेकमेकं करोति एकघा करोति / चकार उसरत्र प्रकारे विधाले चेत्युभयोः स्मुच्च्यार्थ्ः। चैकाम्ध्य्म्॥3।4।26॥ एक इस्येतस्मासङ्ख्यावाचिनः प्रकारे वर्तमानाद्विचाले वा गन्यमान घ्यं प्रत्ययो भवति या एन प्रकारेण ऐमाध्यं भुएभते / अनेकमेकं करोति ऐकम्यं करोति / एकपा करोति / वाग्रहणं धार्थम् / द्विर्धमेधी ॥343 विनि इत्येता सलयावाचिम्मा प्रकारे वर्तमानाम्मा विचाले वा गम्यमाने धा या तो प्रत्ययो वा भवतः / चनभेदादिह पाथासघं नेष्यते / द्वामा प्रकाराम्या धम् / धम् / वेधा / त्रेधा भुयते / बावचनाद्धा / द्विधा / त्रिधा करोति / तद्वति धण / / 3 / 4 / 31 / / द्वित्रियां सड्यायाचिम्पा तति प्रकारवति विचालति चाभिधेये धान प्रत्ययो भवति / द्रो प्रकारी विभागो एयां यानि / धानि / द्वघोभाव: / वारे कत्वस् / / 31432 / / समचाया इति वर्तते / वारो धात्वर्थस्यायोगपद्येन वृत्तिस्तत्कालो वा तस्मिन्वतमानात् सङ्घधाशब्दस्तद्वति वारवति हास्यर्थ क्रिया यामथें कृत्व स्प्रत्ययो भवति / पञ्च वारा अस्प पश्च कृत्वो मुवते / पष्कृत्वः / दातकृत्वः / सहलहत्वः / भुपयों वारवानिति भुज्यस्येदं विपोषणम् / सस्तीति vi.m ? भोजनस्व पञ्च वाराः। चतुरित्रद्वेस्तुच् / / 3 / 4 / 33 // चतुर नि द्वि इत्यतेम्पो वारे वर्तमानेभ्य: सावघाशब्दम्यः तद्वति सुम्प्रत्ययो भवति / बृत्व मोऽपवादः / चत्वारो वारा अस्य चतुर्भुड्वते / निदैते / द्विभुङ्क्ते / चकारः सुनो वैति vishessnnaarthH| सकृत् // 3 // 4:34॥ सादित्यकशब्दाद्वारे वर्तमानात्तदत्यभिधेये सुच्प्रत्ययः सकृदिति पास्पादेशो निपात्यते / एकयारं भुयते स मुक्ते / यहोर्धासन्ने ॥3535 // बहु इत्येतस्मासङ्घयावाचिन असनेऽदूरेश्वप्रकृष्टे काले वारे क्रियाप्रवृत्ती, अविप्रकृष्टौ वा तत्काले वर्तमानातति धाप्रत्ययो भवति / बहासन्नयारं भुपते बहुधा भुरयते / बहुधा पिवति / 'वृणानहधा सभागं लयानुपातः / आसन्न इति किम् ? पहुकुलो भुश्वते / मानवारेऽपि वारमा द्योत्ये कृत्व स्प्रत्ययो भवत्येव वकृत्वोम भुइयत इति / तयासन्नता प्रकरणादिगमा भवति / अन्योऽपि दृश्यते / गणना भुङ्क्ते इत्येके / दिशो दिग्देशकाले तृतीयायुजः // 336॥ दिशः दिवशक्षात् भो दिशि स्वस्तस्माद् दिशि देशे काले च यतमानात तृतीयाजितादविभक्त यन्तात् स्वार्थे धायत्ययो भवति / प्राची दिगमणीया / प्राग्रप्रणोगम् / प्राग्दिशो र्म्न्नीयाः। प्राग्रमणीयम् / 'प्राक् कालो रमणीयः / प्रागमणीयम् / प्राच्या दिश पागतः प्रागागतः / प्राची देशादाचतः प्रामागतः / प्रायः कालात् प्रागागत: / प्रायां दिशि / प्राचि देशे / प्राच काले बसति / देश इति किम् ! ऐन्द्री दिक् / दिग्देशकाल इति किम् ? प्रायशः / अतृतीयागुज हति किम् ? प्राच्या दिशा प्रज्वलितम् / प्राची दिशं प्रपश्यति / प्राच्य दिशे देहि / प्राच्याः दिशः स्वम् / श्लपञ्चेरिति धाप्रत्ययश्लुगः / स्तात विधाय यदि तस्य लुक क्रियेत तथा विचियोगे स्तात्ता इति प्राप्नोति / . ... ..... .. 1. पुनजानहुधा समागम तदानुयात: ma0 / 2. प्राङ्गालो ma0 / 3. पश्यति मः / - -
Page #304
--------------------------------------------------------------------------
________________ 2M .. a, 3 पा. * सू. 3-43] अमोघवृत्तिसहितम् 303 परावरात्स्तात् ॥3141371 र अवर हत्येताम्यां विदेशकालेषु वर्तमानास्पामतृतोषा युग्विभक्तयन्ताभ्यां स्वाथ स्तात् प्रत्ययो भवति / काप्वाद्ः। परस्तानसीमन् / परस्तादागतः / परस्ता वसति / अपरस्ताद्रमणीयम् / अपरसादागत: 1 अपरस्ताद वसति / - दक्षिणोत्तराच्चातस् // 3 / 4:38 / दक्षिण उत्तर इत्येताभ्यां दिरदेशकालेषु वर्तमानाम्पा तृतीयावर्जितायुविभक्त तानाम् अत s नत्ययो भवति / चकारातरावराम्यां च / दक्षिण गन्दः काले न सम्भवतीति दिपावृत्तिआने 1 दक्षिणती रमणीयम् / दक्षिणत आगतः / दक्षिगतो वैतति ! उतरतो रमणीयम् / उत्तरत आगतः / उत्तरतो व राति 1 परतो रमणोरम् / परत जगतः / परतो वसति / अषरतो रमणीयम् / अवरत मागतः / अवरतो वसति / अकारस्त सोऽस्य भेदार्थ: 1 तेनात: नवहामातस्त्रात्यजिति त्यज न भवति / परतो भवं पारतम् / अधराचात् // 3 / 4 / 39 / / अघराब्दादिदेशकालवृत्तेस्तृतीयाऽयूरित्र भवतचन्तादात्प्रत्ययो भवति / चकाराक्षिणोत्तरायां च / अघराद्रमणीयम् / अघरादागतः / अधगदसति / दक्षिणाद्रमणीयम् / दक्षिणादागतः / दक्षिणासति / सत्तराद्रमणीयम् / उत्तरादागतः / उत्तराद्वससि / पश्चोऽपरस्य दिगादेवाति / / 3 / 4 / 40 / / भवरमादस्य दिपाचिनः प्रवृते राधययमात् परस्य च आतिप्रत्यये परे पश्चादेशो भवति / धापवादः प्रत्मयोऽतएव निमित्त त्वनोपाक्षानात / विज्ञायते अपरा दिग्देश: कालो या पश्चाद्रमणीयम प्वादाग्त्ः। पश्चानससिदिगादे:-दक्षिणापरा विदेशो दक्षिणपरवाहमणीयम् / दक्षिणपश्चादागतः / दक्षिण पश्चादसति / उतरपश्चाद्रमपोयम् / उत्तरपश्चादागतः / उत्तरपश्चादराति / योत्तरपदेऽर्धे ॥3।4।11॥ अपरशदस्य केवलस्य दियाचिन: समासाद्य वयवात्परस्य चाशब्दे उत्तरपदे ,पश्चादेशो वा भवति / अपरमधम् अपराधम् / पश्चार्थम् / दक्षिणापरस्याः दक्षिणपश्चार्ध / दक्षिणापराधः / उत्तरपश्चाधः / उत्तरापराधः / उत्तरपद इति किम् ? अपराधः शोभते / असमासोऽपम् / समासे एतद्भवति / पूर्वपदमुत्तरपदमिति दिशो dindeshkaale। तृतीयायुम इति प्रत्ययविधी विदोषणं नादेश इत्यर्धशब्द आदेशः अविशेषेण विज्ञायते / pur-purstaadvo'vstaaddho'dhstaadupryupripaat||34aad2|| puras purastAt abas astAt adhas अधस्तात् परि उपरिष्टात् इत्यते सदा निपात्यन्वे / पुरः पुरस्तादिति पूर्वशब्दादिम्देश कालवृत्तरतृतीया. युग्विभक्त्यन्तात् / घापवादः / अस अस्तादिल्यै तो प्रत्ययौ तस्य च पुरादेशो नियात्यते / पुरो रमणीय पुरस्ता. द्रमणीयम् / पुर भागतः पुरस्तावागत: / पुरो पति पुरस्तावसति / अवोवस्तादिति अत्र सब्दात् अस अस्तादित्यती प्रत्ययो अवादेशश्च / यो रमणीयम् अवस्तागमणीयम् / अव बागतः मवस्तादागत: / अवो वसति अवस्तादसति / एवमवरशदस्य चातुरूप्यं भवति / अघोऽवस्तादिति अपरशब्दादसस्तातो अधादेशश्च / अघो रमणीयम / अधरतमणीया / आप मार्त्:| अधस्तावागतः / अथो यसति / अथवादसति / एवमघरमाम रूप्यम् / उपर्युपरिष्टादिति / अवंशब्दाद् रिरिधादिस्यतो प्रत्ययो तस्प व उप इत्ययमादेशः / उपरि रमानो यम् / उपरिसरमणीयम् / उप्र्याग्राः। उपरिष्टादागतः / नगरि वसति / उपरिष्वाद बासति / स्ताद्यस्तादिति प्रत्ययान्तरकरणमधरार्थ स्तादवाशो नास्ति / अस्तात् तिशुनु भयतोत्यय रस्तावितादिति न सिक भवति / अन्यथा हि परावरान स्तादित्यवर राहणमुत्तरार्थं स्यादिति रूपभेदो न लम्पते उत्तरत्र चाकृतिरुत्तरत्राननुवृत्मर्या स्यात् / उपरिष्टादिति द्वितकारको निर्देशः / तस्तकार इत् स्तात्ता इति प्रत्याहारार्धम् / दक्षिणाद्वाऽपञ्चस्याः ॥34।43 // दक्षिणशदात्पञ्चमोतृतीयावजिताद अयुग्विभवत्मन्ताहिग्देशवृत्तराप्रत्ययो भवति वा / दक्षिणा रमणीयम् / दक्षिणा व्स्ति। दक्षिणतो रमणीयम् / दक्षिणतो वसति / दक्षिणाद् रमणीयम् / दक्षिणादसति / पञ्चम्बा: सावकाशावस्तात् स्तातावपञ्चम्यागाकारी बातेति वा ग्रहणम् / अपञ्चम्पा इति किम् ? दक्षिणत आगतः / दक्षिणादागतः /
Page #305
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [श्र. 3 पा. 4 सू. 4-50 पाहि दूरे / / 3 / 4 / 44 / दिन् सदा अपेक्षास्तत्रायधंदूरे दिशि देशे वा वर्तमानात् पञ्चमोतृतीया जितागुरिभक्त्यवादक्षिणराव्याद् आ आहि इत्येतो प्रत्ययो भवतः / मामादुरा दक्षिणा तिम् रमणीया देशो या, ग्रामाद् दक्षिणा रमणीयम् / दक्षिणाहि रमणीयम् / दक्षिणा वसति, दक्षिणाहि वमति 1 दूर इति किम् ? दक्षिणत:, पक्षिआ दक्षिणा रमणोपम् / दगिशदादाप्रत्ययो टूरतां प्रारदिनि(र पेसो न द्योतयति / सामान्येऽमि चिन्नानात् / प्रकरणाद्यपेक्षायां सामान्मशब्दत्वेऽपि सिद्धति / तत्राकारग्रहणं सामा. न्यवाधायां दूरार्थ मुत्तरार्थ च / अपञ्चम्या इति किम् ? दक्षिणत आगतः / दक्षिणादापतः / उत्तरान् / / 3 / 2 / 45 / / उत्तरादात्पञ्चमौतृतो यावर्जितायुविभक्त्यन्तादा आहि इत्येती प्रत्ययो वा भवतः / उत्तरा रमीयम् / जनराहि रमगोयम् / उत्तराहि वसति / उत्तरतः उत्तरात् / वाग्रहण मतसादबाधतार्थं वर्तते / अपवम्या इति का ? उतरतः / उत्तरादागतः / योगविभागादिह दूर इति नास्ति / पनोऽदुरे / / 3 / 4:46 / / दिदेशकाले तृतीया युज इति वर्तते / अप-यम्या इति च नोत्तरादिति दिछ. यादवधे रडूरे दिदाकाले वर्तमानात पञ्चमीततीयाजितायगविभक्त्यानात स्वार्थ एन प्रत्यमो भवति अस्मात्पूर्या अदूरादि ग्रामगीयादेशः कालो वा / पूर्वेणात्य रमणीयम् / पूर्वणास्य वसति / अपरेणास्य रमणीयम् / अपरेणात्य वसति / दक्षिण / कतारण / अदूर इति सिन् ? पुरो रमणीयम् / पुरी वसति 1 अपश्यम्या इति किम् ? पुर आगतः / अरेऽपि दिग्देशकालमा द्योत्ये सामान्यप्रत्यया भवन्त्येव / तत्र अदूरता प्रकरमादिगम्या गति / स्लगञ्चेः / / 3 / 4147| पवमन्तादिया छायाहि देशे काले वर्तमानारतनोमाथिभमत्यन्ताधः प्रत्ययो विहितः या एनो वा तप फ्लुर भवति / प्राची दिगदूरद वा रगणोमा वेश: कालो वा / प्राग, रमणीयम् / प्रागाग्त्ः। प्रारपसति / प्रत्ययः / अगर / उदछ / विवृत्ते: स्त्रीप्रत्ययस्य लुच्यगोणो सूच्योष्यत इति लक् / तीयशम्बयीजात् कृपी यामा डाच / / 3 / 4aa / तीयपत्ययान्तात् वाम्म बीज इत्येताम्य प सुबन्ताम्या कृषी यंगे कृतिविषये टान् प्रत्ययो भवति / द्वितीयाकरोति क्षेत्रम् / द्वितीयं वारं कुषसीत्यर्थः / सृतोया करोति क्षेत्रम् / तृतोय वारं कृपतीत्यर्थः / शम्बाकरोति क्षेत्र गुनस्तिर्यक कृपतीत्यर्थः / शम्बन क्रुपतीत्येके अन्ये शम्बाकरोति कुलोवमित्युदाहरन्ति / लोहं कुम्वी बर्द्धकुपनलिका वा शाम्ब तत्कुलीवस्य करोती. त्यर्थः / बीजाकरोति क्षेत्रग । उप्ते पश्चाद् बीजैः सह कृपतीत्यर्थः / अन्ये क्षेत्रस्य बीजं करोति पतीत्यर्थ: इत्याह: / द्वितीयाकरोती त्यादयो मुण्डपतीत्यादिवत् क्रियाशब्दापा क्षेत्रादिकर्मत्वेन विज्ञायते / कृपाविति किम् ? द्वितीयं करोति पदम् / इति किम् ? द्वितीय पारं कृपति 1 जगजित कारः डाटयूर्यादिति विशेषणार्थः / सहयादेगुणात् / / 3 / 446 सलपापा: आचयपवात् परो यो gunnshstdntaan। योगे कपिविषये डाच पायो भवति / द्विगुणाकराति क्षेत्रम् / त्रिगुणाकरोति क्षेत्रम् / क्षेत्रस्य द्विगुणं त्रिगुण 1 विलेखनं करोतीत्यर्थः / कृपाविति किम् ? द्विगुणां करोति रज्जम् / सपननिष्पादतिपोङने ॥34।5॥ सात निष्पन इत्येताम्पामतिपीडने गम्यमाने हा योगे डाच्प्रत्ययो भवति / सपाकरोति मृगम् / पत्रं शरः: सह पत्रमनेनेति सपत्रः तं करोति शरमाय शरीरे प्रवेशयतीत्यर्थः / निधाया करोति गिगत पत्रमस्मादिति निष्पनः करोति शरमस्यापरपार्वेण निष्क्रम. यतोत्पर्थः / रापत्राकरोति वृशं वायुः / निक्षत्राकरोति वृक्षं वायुः / मत्र पशातन मेवातिपीडनम् / उपत्राकरोलीत्याग मंगलाभिप्रायेण वृक्षस्म निषाकरण में वारूपाषत / यथा दोपो नन्दतीति विध्व्ण्स्:| अतिपाइन इति किम् ? सरनं नारोति व जलसेक: / निगनं करोति वृक्षं भूमिशोधनः / 1. सहस्त्र पत्रमननेति R0 ma0 | 1. वृक्षतलंक m0॥
Page #306
--------------------------------------------------------------------------
________________ अ / पा, / सू. 51-55] भमोपवृतिसहितम् मद्भद्रान्मुण्डने ॥3।4।51॥म्द् भद्र इत्येताम्यां मुण्डने वर्तमानाम्या कृमा योगे डान्प्रत्ययो भवति / मद्र मुण्डनं करोति मनाकरोति शिरः / भद्राकरोति शिरः / मद्र भद्र शब्दी मानल्यवचनी / मुण्डन इति किम् ? म करोति / भद्रं क्रोति। प्रियसुखादानुकल्ये // 3 / 4 / 2 / / प्रिय सुख इत्येताभ्यामानुकूल्में वर्तमानाम्पा कृत्रा योगे हाच. प्रत्ययो भवति / प्रियाकरोति देवदत्तम् / सुखाकरोति देवदत्तम् । देवदत्तस्यानुकूल्यं करोति अनुकूलमाचरति / तमाराधपतीत्यर्थ: / आनुकूल्य इति किम् ? प्रियं करोति सुखं करोति तिवापधापानम् / दुःननिष्कुलशल smystyaatpraatikuulynisskosspaakthaapnaa'shpthe||3|4|53|| दुःख निष्फुल शूल समय सत्य इत्येतेभ्यो यथासरूयं प्रातिकूल्ये निष्कोपे पाके यापनायापशपथे च विषये कुत्रा योगे छाच्प्रत्ययो भवति / दुःखात्यातिल्पे-दुःलाकरोति देवत्तम् / देवदत्तस्य प्रातिकूल्यं करोति प्रतिकूलमाचरति तं नित्तेऽनभिमतानुष्ठानेन पोज्य्तीत्य्र्थ्ः। प्रातिकल्प इति किम् ? दुःखं करोत्यशनम् / निकुलानिकोपे-मिलाकरोति दाडिमम् / निकुगातीत्यर्थः / अन्तरवपदानां बहिष्करण निकोपः / निष्कोप इति किम् ? निलं करोति शत्रुम् / शूनात् पाके-शूलाकरोति मासम् / शूले पचतीत्यर्थः / पाक इति किम् ? शूलं करोति कादनम् / समयाद्यापनायाम-समपाकरोति तन्तुबायः / अद्यश्वस्ते पट 8 स्यामीति कालाप करोशीत्यर्थः / यापनायामिति किम् ? समयं करोति / सत्पादशप-सत्यारोति वणिक् भाण्डेम् / कार्यापणशनेन भाण्डं ग्रहोज्यामीति nishcaaymddhiityrthH| अशपथ इति किम् ? सत्यं करोति यदीदमेवं ने। स्पादिदं मे इष्ट मा भूदनिष्ट का प्रयविति शपथ करोतीत्यर्थः / अनेकाचोऽन्यतानुकरणात् भ्वस्तिभ्यां द्विश्च ॥34।14॥ अनेकोऽच् यस्य तस्मादयवतस्पानुकरणात्वृज भू अस्ति इत्येतान्यां प धातुम्नां योगे डान्प्रत्ययो भवति वा द्विश्चास्य प्रकृतिरुच्यते प्रत्ययस्य द्विर्ष बनानयात् / डामदादिति वचनाच्छ प्रकृते व द्विवचनम् / पटररोति / पटपटाकरोति / पटपटाभवति / पटपटास्यात् / दपत्करोति दमदमाकरोति / दमदमामवति / दमदमास्यात् / मसत्करोति मतमसाकरोति / मसमसाभवति / मसमसाध्यात् / खरदकरोति जरटनरक्षाकरोति / खरटमरटाभवति / खरटखरटास्याल / अनेकाच इति किम् ? थत्करोति / खास्करोति / अन्यतानुकरणादिति किम् ? दृषत्करोति / अत्र व्यवनवर्ण मनुकायम् अश्यक्ता वस्त्रापि कञ्चित् वनिमात्र सादृश्यात व्यक्तवर्ण मनुकरणं भवति / kRAmnastimyAmiti किम् ? पटं (टो) जयते / भूश्व अस्तिश्व । कृ च अस्ति च कृम्वस्तिनी ताम्मा कृम्वस्तिम्यामिति dvitvanirdeza.i उतरत्र कर्मकर्तृम्यामिति याथासंमार्थः / पदिति करोति इत्यत्र पट इत्यस्येति नायोगो न करोतिना, एतिस्तु करोतिने तिन भात / कर्मकर्तृभ्यां प्रागतत्तत्त्वे चिः ॥ 35| कृकर्मणो स्वस्तिक बच प्राव पूर्वमतस्य तत्त्व गम्यागे काणा परिकाम्नां च योगे प्रत्ययो भवति / शुषलोकराति गट 4 प्रागनल पटमिदानी शुक्लं करोता तयः / शुस्मीभयक्ति परः / शगशुक्ल पटः / इदानी दालो भवतीत्यर्थः / दावलो स्याहारः, प्रागशुतः इदानों शवल: स्यादित्ययः / एवं कारकीकरोति देवदत्तम् / कारवीभवति देवदत्तः / कारको स्यात् देवदाः / दाइकरोति देवसर / दण्डीभवति देवदत्तः / दण्डोस्यात् देवदत्त: / घटोनरोति मृदम् / घटोभधात मृत् / पटो स्यात् मृत् / पटोकरोति सन्तून् / पटोभवन्ति त्म्स्न्ः। पटोस्युः तन्तनः / संघीकरोति गा: / संघोभवन्ति गाव / संघोस्मुः गावः 1 कर्मकतम्यामिति किम् ? प्रागदेवकुल इमामों देवकुले करोति / नामदेवयुले करोति / प्रागदेव बाल इदानी देवकुले भवति / समोभवति / अम्पायो भरतोति / ताच्छन्द्याद्भवति / प्रागतत्त्व इति किम् ? शुरलं करोति / शुक्लो भवति / शुक्ल: स्यात् / प्राग्रहणं चिम् / 1. वणिमूरधनेऽमने भागडं भूषाऽश्वभूषयोः इति जयन्तो, ka0 ma0 di0 2, हाट करोति ka0ma0 /
Page #307
--------------------------------------------------------------------------
________________ 15 306 पारकटायन व्याकरणम्' [.351. 4 सू. 91-92 अशुक्लं करोति दुपभु एककालगतस्येन भवति / भवति ह्येको मात्रः कश्चिदेककालं शुक्लोऽनुवलश्च देशभेदेन । मिति किम् ? पशुबले सम्पादयति / अशुक्लः शुलः सम्पद्यते / तोमनोरहोरजोऽरुश्चक्षुषो लुक्च्चौ ॥3।4।16॥ तस् मनम् रहम् रजस् असू चक्षु इत्येतेषां च परे लुम्भवति / चेतीकरोति / चेतोभवति / चेतोस्यात् / विचेतो करोति / विचेतीभवति / विचेतोस्यात् / मनीकरोति / मनोभवति / मनोस्यात् / उन्मनो करोति / उन्मनोभवति / उन्मनीस्यात् / रहीकरोति / रहो भवति / रहीस्यात् / विरहीकरोति / विरहीभवति / विरहीस्यात् / रजीकरोति / रजोभवति / रजीस्यात् / विरजोकरोति / विरजो भवति / विरजीस्यात् / अरूकरोति / अरूभवति / अस्यात् / महारूकरोति / महाभवति / महारूस्यात् / चक्षूकरोति / चचभवति / चक्षूस्यात् / उचक्षूकरोति / उच्त्रभूभवति / उच्चक्षुस्यात् / चाविति किम् ? मनः करोति / चिविधिः / सर्वविशेषणसंवेऽपेचितकरोति इत्वा न स्यात् / चेत दोन वृतिपदानां च्चित त्संबन्धाभावात् / तदन्तविज्ञानं केवलानां न स्मात् / उपाशनात् केवलानां तदन्तविधिना च तदन्तानां च प्रतिपत्तिगौरवपरिहारार्थम् / इसोर्बहुलम् ॥3।4।27॥ इ उ त्यो परे बहुलं लुमतिसति वयचोलम् / धनुभयति दण्डः / न च भवति सर्भिवति / धनुर्भवति / बहुल प्रयोगानुसरणार्थम् / इग्लः ॥ 3।4।18॥ हाय रे बहुलगिगागनो भवति / सुपक्षेभवति / शिलास मिषोभयति काम् // भवति पराभिभवति / व्याप्ती सत् // 3456॥ कृपतिभ्यां योगे कर्मकर्तृभ्यां प्रागतत्तत्व इविर्तते / एतस्मिन्प सात्प्रत्ययोगवति व्यापी प्राणतत्तत्वस्य चंद्रघातिः सर्वात्मना इव्येणाभिसम्बन्यो गम्येत / राव काएं प्रागनकरांति अग्निसात्कथेति काष्टम् । अग्निसाद्भवति / अग्निसात्स्यात् / उदकसात्करोति लवणम् / उदकसा दूति / उदकायात् / व्याप्ताविति किन् ? अग्नीकरोति काष्टम् / अग्भवति काछम् सत्यामपि वस्तुनि व्याप्तौ प्रागवत्तत्वमा द्विर्भयत्येव / तत्र व्याप्तिः प्रकरणादिगम्या भवति / जातेः सम्पदा च ॥ 3 । 4 । 60॥ कुम्मस्तिभिः समदा व योगे कृकर्मणो स्वस्तिकर्तुः सम्पदिति कर्तुच प्रागतत्तस्त्रे जातेः सामान्यस्य व्याप्ती साप्रत्ययो भवति / अस्यां सेनामा सर्व शस्त्रम् अग्निसात्करोति देवम् / अस्या~ सेनायां सर्वं शस्त्रम् मिति अग्निसात्स्यात् । अग्निसात्सम्पद्यते / वर्षासु सर्वे लवणमुदकसात्करोति देवः / उदकमति उदकस्यात् / उदकसात्सम्पद्यते / यथैकस्य द्रव्यस्य सर्ववयवाभिसम्बन्धे प्रागतत्तत्त्रस्य व्याप्तिर्भवति तथा जातेः / सामान्यस्य सर्वव्ययभिसम्बन्धे भवति / कृम्बस्तियोगे सात्सिद्धः / प्राप्ताविति सामान्यदानात् कम्पार्थं वचनम् / चकार उत्तरत्र उभयोः रामुचयार्थः / तत्राधीनें! । 2।4। 61 // कर्मकर्तु प्रगतत इति निवृत्त्म्। स्तभ्यां सम्पदा चेति वर्तते / तथेति सप्तम्यन्तादकी आयतेऽर्थे मस्तिसम्पदिभिर्योगे सत्प्रत्ययो भवति / राजन्दधीनं करोति राजसात्करोति / राजसावति / राजरात्स्यिआत् / आचार्यात्करोति / आचार्यसाद्भवति / आचार्ययात्स्यात् / आचार्य / देये नाच ॥3॥62॥ तत्रेति प्रायोपाधि अपने कृत्यो भवति / राजन्यधीगं देवं करोति करोति द्रव्यम् / राशि दातमिति याचितं तदिदानीं राजे ददातोत्यर्थः / राजयधीनं देवं भवति राजनाभवति / राजस्व राजास्म्प्ते। गुरुत्राकरोति / गुरुना भवति / गुरुयास्यात्। गुरुवासम्मले / देव इति किम् ? राजसाद्भति राष्ट्रस् / दे वस्तुन्दधीनता माझे 1. सम्वन्धेने ka0 ma0 / 2. वर्ति ka0 ma0 / 3. लुग्छोपो भवति ma0 /
Page #308
--------------------------------------------------------------------------
________________ Pr' : a. 3 पा. सू. 63-67 ] पूर्व तेनांतरत्र नानुवर्तते / स्वार्थे देवादिभ्यः सप्तभीद्वितीयात् ॥3।4।63 ॥ देवासी वाभयति / वसति देवशासति / देवान् गच्छति देव्त्राग्च्छ्ति। मनुष्येषु वसति मनुष्ययाराति / मनुष्यान् गच्छति नष्पत्रामच्छति / पुरुपेषु वसति पुरुपत्रावति / पुरुषान् गच्छति पुरुपत्रागच्छति / पुष्तु वसति वृत्त्रात्रयति / पुरून् गच्छति पुरुषागच्छति / मत्येषु वाति मर्त्ययात्रमति मन पच्छति सत्यंश्रागच्छति / बहुधु वमति हुबहु गच्छति देवागतयाः / ग्रामेषु वसति / तुवं भूरिशः वल्पार्थात्कारकाच्छसी शनि ॥3।4।64 ॥ बराच कारकाभिधायिनः शब्दार स्ताच्छसि प्रत्यशे भवति ययाक्रममिनिटे च विषये / कारकं क्रियानिर्वर्तक कर्माद्युते / बहुधनं ददाति / बहुशोधनं ददाति वा / बहू कापणान् ददाति बहुशः कारणम् ददाति दिवा / व्भिर्भुत्म्तियिभिः। पशुपति पोतिनो ददाति / बहुशो थियो ददाति / बहुः आगच्छति / बहुशी ग्रामस्य आगच्छ / बहुषु प्रापु वति / बहुशो प्रभूतशः // अनार्थात्-अरूपं ददाति मोदति चनम् / श्राद्धे अब शो युक्तम् / अल्पेभ्यो ददाति श ददाति / अपेक्षा भाग अशा अस्पेषु वसति राति एवं वशः / कार कादिति किम् ? बहूनां स्वामी इष्टानिष्ट इति किम् ? बहूनि ददाति श्राद्धादिष्वनिष्ठेषु / अल्पानि प्राशिदिविष्ठेषु कर्मसु / केचियोन अधिवाचिनोर्ग्रहणं न वै पश्यंत्राचिनोरित्या सद्यो दक्षत धनमिति ददाहरणेन विरुद्धये / पासीति इकारः "तस्वन्मधवि" इति प्रत्याहारार्थः / संख्यैकाद्वीप्सायाम् ॥3।4/65॥ संख्यावाचिनः एकस्वावच्छिन्नार्थका शो कारकामिवायिनः शब्दात्सुबन्ताद्वायां द्योत्यायांशप्रत्ययो भवति / वाधिकारात् द्विवचनमपि भवति / एकैकं ददाति एकशो दही दो द्विशः / त्रिशः / तावच्छ कतिशः / एकैकेन दीयते एकशां दीयते / द्वाभ्यां द्वाभ्यां द्विवाः / त्रिशः / तावच्छः । कतिशः / एकार्थदाचिनः / माषं मापं देहि भाषशो देहि / करणशः / पादशः पणशः / प्रस्थाः खः / क्रमेण क्रमेणागति क्रमश यागच्छन्ति / संख् किम् ? माथी मापीति / वायति किम् ? वो ददाति / मायं पाति / तानेवशः पृच्छदेकको दक्षति बताया गानार्थादिति शम् । श्री कारकादिति किम् ? असह गुमावस्य मापस्य स्वामी अमोघवृतिसतम् 307 विशेमप्रकरणादिना भवति / चकारः कृम्पस्तिसम्पदा नेत्याणार्थः / र संख्यादेः पादादिभ्यो दानदण्डे व चुलुषच // 4/66 // संशयाः प्रकृयामा परे ये पाददयानंद श्रीज्ञायां च विषये वृच्यो भवति नियोगे प्रकृतेश्व दुग्भवति / होति विपदिकां ददाति विपदिकां ददाति / द्वितिकाम् / विशतिकाम् / द्विमोदशिका । द किकाम् दण्डे-छोपा दण्डि विपदिकां दण्डितः / त्रिपदिकम् / द्विशतिकाम् / त्रिशिकाम्गाद किकाम् / त्रिमोदकासही हो पादी भुम् / त्रिदिकाम् / वितिषाम् / विशतिकाम् द्विमोदविनोदनिकम् संख्यादेरिति किम् ? पाददाति / पादं दण्डि सर्द पादं भुङ्क्ते / पादादिभ्य इति विम् ? हो हो मा ददाति / दानदण्डे चेति किन ? हो पादी भुट्टो कारोवायामित्यस्यार्पण । वश्चकारः यरिक इत्यत्र सामान्यग्रहणाविघातार्थः / लुवचेति लुपवनं पदः पदम् / एरिति लुक् परनिमित्तेति तत्र स्थानिवद्भावान स्यात् / पादादयः शिष्येओऽनुपलभ्यः / प्रकृते मयट् ॥3।4।67 ॥ प्राचुर्येण प्राधान्येन या कृतं प्रकृतम् / प्रकृलेऽर्थे वर्तनात् स्वार्थ त्यो भवति / देशं प्रकृतं अन्नमयम् / घृतमयम् / दधिमयम् / पूजायाम्यगूनवम् / वामी / स्थानिकानां प्रत्ययानां प्रकृतिविनाशवृतिरपि भवति / प्रकृत इति किम् ? अन्नम् / घृतम् // 3. भ्योऽधिगन्तव्याः ka0ma02. परकीत्ययः / सम्प्रदानमपादानं करणाधिकरणं वा स्वावादिकर्मकर्ता च सेयं पकारकी स्मृता ka0 ma0 Ti0 / 3. -शः भूरिशः, प्रभू - k0m0॥
Page #309
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [ a. 3 पा. 4 सू. 68-72 अस्मिन् ॥3468 ॥ प्रकृतेऽर्थे वर्तमानाच्छादस्मिमिति सप्तम्यर्थं मयप्रत्ययो भवति । अनं प्रकृतमस्मिन्नमयं भोजनम् । धृतमयो पूजा । 308 तयोः समूहवच्च बहुषु ॥3।4।66 ॥ तयोः प्रकृते मयट् अस्मिन् इत्येतयोर्वियो वर्तमानातु समूहवच्च प्रत्ययो भवति । मयट् च । ओपूराः प्रकृताः अधिकम् । आपूपमयम् । मौदकिकम् 1 मोदकमयम् । आपूषाः प्र्कृत्। अस्मिन् आपूपिकं । आपूपमयं पर्व । मोदकको पूजा । मोदकमयों पूज । गणिकाः प्रकृता अस्यां यात्रायां गौणिवया । गणिकामयो यात्रा । 'अश्वीया । भक्त्रमयो यात्रा । तयोरिति योगेंद्वषयनिर्देशा र्थम् । न्यथा अस्मिन्विचैव स्यात् । मिन्धे पाश ॥ 347 ॥ मातुरन्तास्वार्थे पाशप्रत्ययो भवति । निन्द्यो वैयाकरणः vaiyaakrnnnaashH| तार्किकाः प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्त निन्दायामयं प्रत्ययः । दह न भवति । कुशीलो वैयाकरणः । पकारः शुम्भाषाथेः । कुमार्पाता। किशोरपाशा । कुमारादयो वोपनाः, न कुमारपाक्षादयः । एते हि निन्दावचना इति हो न भवति । विश्व प्रकृष्टे तमप् ॥ 334.71 ॥ तिङन्तात् सुबन्तान्व प्रकृष्ट प्रकर्यवत्यर्थे वर्तमानात्स्वार्थे तमप्रत्ययो भवति । तिङ सर्व एते पवन्ति अयमेषां प्रकृष्टं पचति पचति देवदत्तः । पचतस्तमाम् । एचन्तितमाम् । सुपः सर्व इमे शुक्ला अयमेषां प्रकृष्टः शुक्रुः शुक्लतमः । नाढयतमः । सुकुमारतमः कारकतमः । साधकतमः । गोतमो मः शकटं वहति सौरं च सूक्ष्मवस्त्रतमो येषां सूक्ष्मतानि वस्त्राणि । प्रधाननयं ग्राम प्रधानतमोऽयं ग्राम 1 आद्यं नगरं चतमोऽयं नगरम् । पाकसीकवादयः प्रकपत्रवन्तः, तंत्र प्रकर्षजति प्रत्रत्यः प्रत्ययान्तात्प्रकृष्टकर्येषु पुनः प्रकर्षप्रत्ययो भवति । यथा युधिष्ठिरः श्रेष्ठतमः कुरूणामिति । तरबन्तात्तु तर न भवति । अभियानात् । तथा यथापूर्वपदातिशयं पूर्वपदाद्बहुव्रीहेश्वातिदार्थिकः । सूक्ष्मत भवस्त्र सूक्ष्ममयस्त्र इति न तयोत्तरपदातिशये बहुव्रीहेः बह्न उद्यतमो बहुवचनकः इत्यतिकान्ह 1 पकारस्तमः पुनावार्थः । शुक्लतमा पाटी 1 . 1 द्वयोर्विभज्यं च तर ॥3॥32। पोस्तद्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् विभज्ये विभवतव्ये कृष्टेऽर्थे वर्तमानात् सुबन्ताच्च तप्रत्ययो भवति । लमपोयादः । द्वाविमो पचतः अयमनयोः प्रकृष्टं पत्रति पचतितराम् । पठतितराम् । पचतेतराम् अधोतेतराम् । द्वाविमो पडू अयमनयोः प्रकृष्टं पटुः पतरः । अमन कुमारतरः । चतरः । गोवरी या शकटं वहति शीरं न गौतम या समस विजायते । स्वागत । दन्तस्य दन्ताः स्निग्वतराः । पाणिवादस्य पाणी सुकुमारतरौ । समाहारेऽवयश्री स्वार्थामुपादान संख्यादमिति द्वयोरेव प्रकः अस्माकं च देवदत्तस्य व देवदतोऽभिरूपतरः, अस्माकमित्यैकस्यैव बहुवारासीत्पटुतर ऐपमः । पर्याया विम् । विभज्येति ङः । रागितश्ययेभ्यः पात्त्लिपुत्र्काम्भितेः। vntitm। patitam / गुण:- पाटलीपुष आदयौराः । अभिरूपतराः । सांकाश्यकेभ्यः पाटलीपृयकेम्पदच माथुरा आवारा अभिरूपराः । संकाश्यबादिदु पाटलीपुत्रकादीना विशेषाविभागः । तद्विशेषणमायाद्यर्थम् । प्रकृष्टं विभज्यम् । द्वोभवति किम् ? कृष्णा गां राम्पसक्षोरक्षमा काकानां पाटलीपुत्रकानां च पाटलीपुत्र अमिता । रायपेक्षया द्वित्वेऽपि शब्देन बहुरोपादानान्न भवति विभज्यग्रहणार्थम् । अत एव निपातनाद्यत्रत्ययः । ma0 di0 / 2. विदिश 1. आधूपमादाय करेण कश्चित् कुमयान्तःकरणी मनीषी क पत्र - इत्यभिधानम् । 0 ma0 Ti0 / 3. गणिकायां वयः ka0 bha0 di0 / 4 छोडचालू ka0 ma0 Ti0 / 7. निद्रादिवचक0 5. प्रकृतयद् अस्निशिति सूत्रये ka0ma0Ti0 / 6. नित्यमत्रै0 ma0 / ma0 / 8. इस ka0 ma0 / 9. परिमोदपूर्व पूर्वतरे इति नामलिङ्गानुशासनम् ka0 ma0 दि 60. अनिरूपकाः ka0 0 11 प्रवेशाहि-ka0 ma0 /
Page #310
--------------------------------------------------------------------------
________________ a. 3 पा.सू. 03-...] अमोघसिसहितम् प्रकृष्ट इति किम् ? अपमनयोः पटुः / सांकाश्यकम्पः-पाटलीपुत्रका अभिरूपाः / पकारः पुम्भावार्थः / सुरक्लतरा shaa। तौ ङः // 3 / 4 / 73॥ त कारादितरप्समपो छसम्जौ भवतः / श्रेयसितरा / धेयास्त्मा। ताविति किम् ? पटिशा / पोयसो / टो प्रदेशा: रूपकल्पत्येवमाययः / अव्ययत्किति डोऽसत्वे तयोगम् // 3 // 47 // अन्मयेभ्यः एकारान्तात्किम्शब्दात्तिङन्ताच्च परयोत्तयोस्तरगतमसो मादेशो भवति / न चेत्ती सत्वे द्रव्ये-इदं तदिति परामर्यायोग्य प्रकृष्टे वर्तते / उस्तरां जल्पलि / जस्तमा जपति / नोचैरसरां कथयति / नोचैस्तमा कथपत्ति / एत्-पूर्वाले उरां भुवो / पूर्वाले तमा भुइश्ते / आराहे रागच्छति / अपराहेनमामागच्छति / एग्रहण सामप्परिकाले सत्त्वेऽपि डाम् भवति / नान्यस्मिन्ने दन्ताभावात् / अथवा विभवतधर्थोऽयं न म्यं तत्पश्न तरपूतमपो / किम्-फिन्तरा पचति / किन्तमा पवत / विन्तर करोति 1 किन्तम करोति / तिम-जल्पतित राम् / जस्पतिल माम् / माय. कितः इति किम् ? शीघ्रारं त / असत्त्व इति किम् ? सुध्चस्तरो वृक्स्स्ः। किंतर दारु / तयोरिति स्यान्यर्थम् / साधकतरः / ddhkaaro'ntaadeshaa| गुणाशाद्वेष्टेयसू / / 3 / 4 / 73 गुणमभिधाय म: शबदो थे वर्तते तस्माद्गुणात् परपोतारप तमप् इत्येल योर्यथासंख्यं इष्ठ ईवसु इस्पतावादेशो भवतः / विस / पटुता / पवार यान नविता / लचुगः / लघीयान् / लघुगरः / प्रविताऽपादच्छण वेति निर्देश दिएस्येक न भवति / गुणा लादिति किम् ? मोतमः / गोसर: / सापकतमः / साधकतरः / अङ्गमा गं किम् ? शुघलतम शुबलतरं पम् / असत्यङ्गग्रहणेऽत्र स्पात् प्रशुता महाधिभापा प्रत्ययाभावामर्था / 'या ग्रहणमादेशाभावार्थम् / अत एव कामनित्यः / इयतोरुसार उगित्वार्थिः / प्रशस्ते रूपए // 3476 / / तिहुश्चेति वर्तते / तिउताराचन्तान प्रशस्त में वर्तमानापा प्रत्ययो गति / प्रशस्तं पचात पचतिरूपम् / पच तो रूपम् / पचन्तिरूपम् / प्रशस्तों वैयाकरण: याकरणस्पः / नैयायिक रूपः / पण्वित हपः / प्रकृत्यर्थस्य स्पश्ट्यं परिपूर्णत्वं प्रशस्तता / तेनेहामि भवति धूपलरूपोऽयमपि पलाना सुरां गिन् / चारापोऽपमप्यक्षिस्यम जन हरेत् / दस्तुरूपोऽरमपि दावन्याः लोहितं पियेत् / पटुतमरूपः / पटुनररूपः / पकारः पुम्भावार्यः / शोभनरूपा / drshniiyruupaa| ईपदसमाप्तेऽडादेः कल्पदेश्यन्देशीयर् // 3 / / 77॥ तिङन्तारसुबत्ताच्च हायजितादीषरसमाप्तेऽर्थ वर्तमानात् कल्प देण्यम् देशीयर् इत्येते प्रत्यया भवन्ति / ईपयसमाप्तं पति प्तिव्ल्य्म्। पतिदेश्यम् / पत्ततिदेशीयम् / पचसः कल्पम् / पच तो देश्यम् / पचतो देशीयम् / पचन्तिकल्पम् / परन्तिदेश्यम् / पन्सिदेशीयम् 1 tinch। यद्वादिति I क्रियाया बभेदकत्वलक्षणां संपां नपुंसकलिङ्गं चोगादत्त इति सुरम्भा वश्न / इनमेव च नियहागं ज्ञापकमन्यस्तद्धितः सुस्तादेव न सिद्धान्तादि / ईपद समाप्नः पट. पटु कापः / पटुदेश्यः / पटुदेशीयः / इंपदसमाप्त: कारकः कारककल्पः / कारदेश्यः / कारकदेशीयः / दशरसमाप्तं भुक्त भुक्तकल्पम् / भुक्तदेश्यम् / भुपदेशीयम् / ईपदसमाप्तो गुडो गुइकल्पा द्राझा / गुडदेश्या / गुरदेशी / पय. स्कलमा सवागः / तात्या प्रपना / गुडादिधमणां माधुर्यादीनां द्राक्षादियो पदम मातत्यास् गुमादित्वनैपरसमाप्ता द्राक्षादय एवम् / वाद्यन्तमुपमेये वर्तमानमुपमैयलिलामभयम् / बहुपूर्व प्रकृतिलिङ्गसंस्मेव स्वभावात् / अकादेरिति किम् ? तमादिम्मो न न्व्न्ति। प्रकादीपैसमाप्तिविशिष्ट विवक्षायां पहप्तादिभ्य एवं तमादयः / गद्कल्पसमः / पटकल्पतरः / पटुदेश्यतरः / पटुदेश्यतमः / पटुकल्परूपः / पटुदगरूपः / रूपन्तो 1. -टिप्रदेशाः क. मा। 2. वायदन्या क. ma0 1 3. म्याग्रह-R0 m0| 4, तिसझोत्यादि विभकल्पना ka0 ma0टे / 5. सुवचन ka0 मा tti0| 6. असोऽम् इति अभिभावः क. म. ट /
Page #311
--------------------------------------------------------------------------
________________ 310 वाकटायन व्याकरणम् [भ. 3 पा. 4 भू. 74-85 आदिः / सार: पुम्भावार्थः / वानी याल्पा / दर्शनो यदेश्या: / केचिदर्शनीया देश्येत्येव भवितव्यमिति देश्यपः पकार छन्ति / देशीया रति रेतः मरिस्वार्थ इति पयुदासार्थः / सोध्नदेशीया / पञ्य देशोया / सुपः प्राग्नदुर्वा / / 3 / 178!! ईपदा मातेथें वर्तमानात् सुबमा दरू पात् प्राक पुरस्ताद बहुप्रत्ययो या भवति न परस्तात् / इंपदसमाप्त: पटुः बह पटुः / बहुमदुः / बहुभुक्तम् / बहाहा द्राक्षा / बहुपयो यवागूः / बहुतैलं प्रसना / वाथचनात् कल्पवादपो भवन्ति / सुप इति किम् ? तितामाभूत् / नठादिः कपोऽच्मिआदिभ्यः ॥3:476॥ छिन्नादिय वाद्यः प.गप्रत्ययस्तक्षनाद् डादिः प्रतामी न 11:T । आल्: HTTE: I': / मागो: इर: पटकः / प्रमा: 'T'ka: / प्रशस्तादिगुस्सितस्वादिविशिष्टयां तन एब यो भवति / अपमेशा पटुतमकः / अयानयोः पटुतरकः / पटु रूपकः / पदुकरूपकः / पटुदेवावाः / मदेशीगा कप इति किम् ? सुटीरतमः / पकारः किम् ? लोहितकतमा मणिः / लोहितकामक्षिकोनि / शिक्षादिम्यत बिग?हित: अज्ञातो वा चिन:न्तिकः / अयोपां छिन्नबालमः / अयमन योविछन्नकतर: 1 छिन्नर: / छिलकाकलाः / छन्तादयः प्र्योग्ग्म्या:| सनरयन्ते ॥314मा अगत्व यः कप सदासाद् छादिन भवति / अनत्यन्त छिन्नकम् / अनस्यन्तं भिन्न भिनगाम् / इयमेषां भिन्न कम् / इदमे या वाष्टं छिन्नकम् / यमनमोः प्राएं छिन्नकम् / प्राकृष्ट भिनपाए / प्रष्टासन्नता व पक्षायां जादिग्रहणात्तत एव को भवति द्विआरामका / भिन्न तमाम् / छिन्न तरकन् / भिमत रकम् / प्राक्कात्क्रप ॥3 / 4 / - लोमितामणो कः इति बश्श्यते इति अवतत: प्र योऽधिकृतो येदितव्यः / पूरसितमोजातो वाऽस्वः अबकः / गर्व भ: / गकारः पुम्भाशर्भ: / मसिना बन्दै दार विका प्राकावित्यर्थम / अन्यथा यादवाधितो नोत्तरषानुवी / परतोऽपि वा वतं3 / तिङसादिरस्वन्त्यात् पूर्वाऽका // 3 / 42 शिगन्तस्प सदिशेला व मक्ष अनी म योऽन्त्योदच तस्माता: अत्ययो भवति / प्रायका कायापवाः / शुसितमरूपमशात वा पचति पचतजि / पचतकः / पवन्तकि / रावये / विश्वका गपिता / त प्त्पिता। कविता / मकतिराता / परमत्व क्तिता। प्र्म्म्तिता। परमसयो / पर रियो: राय देरगिति तपमान / असन्त माविक मिशिल रादिः पूर्व: स्यात् / पूर्व इति किम् ? परः स्याः / युष्मदस्मदोः सुपो ऽसोभि // 3 // 43 // युगमस्मदोरक सुबन्तरूपा र पात्यू वो भवति / यु-ममोरयन्त्यात् पूर्वपापादः / अमोभि / न शुभम पा सकार गरेको भकारो वा परों गति / स्त्रयका / मया / वयकि / म युनाम् / अस्माकम् / परमत्वयका / परममयता / युपदामदोरिति यि ? तकमा / यसपा / सवय / विश्वकेन / मकेन / अमुकेन / इमरः / अभुकैः / भवन्ती / गन्तः / कि ? सायम्योग र गान् / If शोभिनिषेधा 1 गोगी ? सुतायो / अरगमःगु / गुरुयो। माययोः / गबना गम् / नाव काभ्याम् / युराकाभिः / अस्नकामिः / कोदिश्चात्ययस्य // 3:4॥ सत्यस्य गोस्वत्योऽत् चोर प्रत्ययो नवति प्रश्मिआत् / पाय्। राताम्म / त्म्यादाभियो। वारश्चान्तायेआरे भ्व्। सिगजा का उचः अन्नगाः / नीचेः गोषक: / धि-क्रिस ! हिरिक-हिर नित् / पृबर--पृथकात् / विरितीकारोवार स्यान्सादेशविभागा / युगमात् / चकारोवान येत / न सर्वस्याग्भवति / कारान्त दिदन योगविभाग. स्ति। रियाभावार्थः / 6552सरतो / यदक / लट्...प्रशासन / अकि अशाश / तृणीकाम् / / 3 / / ष्णाकामिति तमामकाम् विपात्यते / प्रायकादको सवादः / कुस्लिमल्पमज्ञात मानी तूष्णोकाना दणका तिति / 1. प्रकपान-8 मा /
Page #312
--------------------------------------------------------------------------
________________ a. 3 पा. 4 सू. 86-91 ] अमोधवृत्तिसहितम् कुत्सितापाते ॥3॥6॥ कुत्सितं हितम् / मल्पं महत्प्रतियोगि वज्ञावं प्रकृत्युगातपव्यतिरेकेण केनचित्स्वत्यादिना धर्मेणाज्ञातम् / अन्यथायोगात् / एतदुपाधिके वर्तमानाद्ययायोगंकवादयः प्रत्यया भवन्ति / कुत्सितः अरुषः अज्ञातो वा अश्वः अश्वकः / गर्दभकः / घृतकम् / तैलम् । पचतकि जल्पतकि / सर्वके / विवके / उच्च नीचकैः / तुष्णीका फुल्तिकः / अल्पकः / अज्ञातकः / कुत्सितादीनां भेदोपपत्तेः / कुत्तादिभ्यः कुत्सितादी च प्रत्ययः / राधकः पूर्णकः / मूद्रकः इति संज्ञायां कुत्सायोगात् / कुस्थित इत्येत्र कः । व्यापकेन नाम त्वं परितः / याज्ञिक्यकेन नाम त्वं गति इत्येव क्षेत्रमा कुसिलमंत्र । नानाप् 311 अनुकम्पातनीत्योः ॥3।4॥ अनुरुप काराप्रेआम्युपपत्तिरनुग्रहस्तस्य नीतिस्तन्नोतिः / अनुकम्पायुक्ता नीतिरित्यर्थः / नीतिः सामादिप्रयोगः / तानुकम्पादन एव न दण्डवोरनु कम्पायमोगा । अनुकम्पयमनुकम्पायुक्तायां च नोतो गम्यमानायां यथायोगं कवाश्यः प्रत्यया भवन्ति / अनुकम्पा ती प्रतक्ष वेदितव्यः / पुषकः / वत्सवः बालकः / बुभुक्षितकः / ज्वरितः / पचतकि । जल्पत के / स्वशिक्षक अनुकम्पमान एवं प्रयुङ्क्ते to usake upA krdmken| सिधिः योष्ठि हून्त से तिलकाः / h त गुडकाः / तते धानकाः / एक अपार्क पालेरनुकम्प्यमानादः स्यात् / नान्यस्मादुत्सङ्गादेः तथा गया स्वादिति तन्नोतिग्रहणम् / घ हो नृनाम्नोऽजातेष्टवेला वा ॥3।4॥ बहनी तृना मनुष्यामधेया इन इत्येते प्रत्यास अनुकरणायां गम्यमानायाम् । अज्ञातेः न चेहरा शब्दो जातियत् / अनुकम्पितो देवता देविकः / देवियः देविलः / देववत्तक / जिनिक: / जिविला / जितियः / दितः बह्वच इति किम् ? नामकः / कः / नून इति किंग ? सुशोनकः / शोमामुरा / यहां किम् ? अनुकम्पती देवतो तो देवदत्तकः / नामग्रहणं किम् ? कुमारकः / भद्रबाहुकः / विशेषणमेतन्नाम 1 अजातेरिति किम् महिषकः / वराहकः / शरभः / शुकरकः / गर्दभकः / एतं जातिवन्धन मनुष्या न नामनि / केचिदजातेरिति प्रामिको निषेधः / व्यानिलः / सिंहिल इत्यपि हि दृश्यते इत्याङ्गः वाग्रहणं कवजर्थम् / बुजदी चोपाधेः ॥3।1186 // बह्ननो नृनाम्नोऽजाते रूप इत्येवमादेश दैत्येती बेलारच प्रत्यया भवन्ति अनुकम्पायम् ठानुकम्पित उपेन्द्रदत्तः उपकः / उपद: उतिकः 1 उपियः / पिल । उपेन्द्रदत्तकः / चश्चकारः सामान्यग्रहणार्थः / उकोऽचो लुक् प्रकृत्या च ॥3॥60 // उगन्तात्परस्यानुकम्यायामजादेः प्रत्ययस्याग्भवति / तच्चोमन्तं दाव्यरूपं प्रकृत्या भवति न विकारापद्यते / वायुदत्तको वालुकः / वायुषः / वायुः / गुरुः / गुरुणः / गुरुलः / भातृ / गादिः शिवः / वितृलः / प्रकृतिभावा भवन्ति / यदुवं प्रयोगादे हसति माति कादिवशी भवति किम् ? देविकः / देवियः / देविलः / पाजिक वाजियः / वाजिलः / अनि किम् ? I बाहुकः / श्वच्युत्तरपदस्य कन् // 324।11॥ नान्न तन् प्रत्ययीभवात / कद्रादीनामपवादः / अनुकम्पायां देवदत्तः देवः / अनुकम्पितो देवः देवकः । जिनकः / देवदत्ता देवी 1 जिनदत्ता / जिना । अनुकम्पिता देवो देवा / जिनका / उत्तरपदस्येति किम् ? देवता / दत्ता । अतुकम्पिता दत्तः दत्तिका कार भावार्थ: / नकार: इच्छा पुंसो निकोति पशसाथ कपि तस्यादिति धन्वचनम् / 1. काय ka0sa0 12. 000 / 3. ki0 na0 vi02. स्फटा 0 0 | 5. उदा मनुष्यनामानि च 60 40 /
Page #313
--------------------------------------------------------------------------
________________ 312 शाक्टायनव्याकरणम् [भ, 3 पा. सू. 12-10 // श्लुकचाजिनात् ॥34।62 / / अजिनान्तात्समासाननाम्नः न भवति अनुकम्पायाम् / क्यादीनाम्बार्ः। उत्तरपदस्य च इलयः व्यानाजिनो ध्यान महाजिनो का नाम मनुष्यः / सोऽनुकम्पितः यात्रा / सिंहकः / वृकः / कुष्णकः / उलकः / आकम्पिता घाघ्रजिना पानमहाजिना वा व्यारका / सिंहका / अकृतबद् ब्यूटे नायनान्धे सत्तरपदस्य रतुर / सकारः सर्दलोपार्थः / ___ अपडेका पूर्वपदस्याचि / / 3 / 4 / 23 / / पमितं यस्य कापूर्वपदं तस्य यदुत्तरपदं तस्यानुवाम्पामा विहितेऽजादौ प्रत्या करमयति / द्वितीयादव इस्पस्थापवादः / अनुकम्पितो वापागोः पादत्तो वाचिकः / वाचियः / वानिल: त्वविकः / त्वचियः / चिल: / त्रुचिकः / चियः / सुचितः / आपकापूर्वपदस्मेति किम् ? उपेन्द्रेण दत्तः उपेन्द्रदत्तः सोऽनुकम्पित: उपकः / उपदः / उपिकः / सपियः / उपिल: / षट्पतिषेधः किम् ? पालिः । पश्चिक: / पडियः / षडिल: / अब द्वितीयादचः पलुवि एरिति लुवः स्थानिय दाबात् पदवमानिवृत्तेजश्त्वं न निवर्ती / अचीति किम् ? वागाशीद वाग्दसकः / द्वितीयादचः ॥24॥ अनुकम्पायां विहित' नादो प्रत्यये परत: प्रकृतद्वितोबाररः उत्तरस्य शब्दरूपस्य एलुम्भवति / शित्वात्तवस्य भवति / अनुकम्पितो देवदत्तः देनिक: 1 देवियः / देथिलः / उपेन्द्रदत्तः उपकः / उपदः / जापफः / सपियः / उपिलः / पापुदत्तः / वायुकः / वायुप: / वायुल: / पितृदत्तः पितृम: / पितृपः / पितनः / सेनेचः / / 3 / 4 / 95॥ अनुकम्पायां विहिते' नानी प्रत्यये परतः प्रकृतद्धितीनाचा सह तस्मादत्तरस्य पादरूपस्य दलगभवति / मदि सद्वितीयोऽजेन्मयति / अनुकम्पितः बहोरः अहिकः / अहिषः / अहिलः / अमोद:-ममिकः / अमियः / अपितः / kpotromaa-kpitH| कपियः / कपिलः / एम इति किम् ? गुयदत्त-गुरुतः / शेवलसुपरिचिशालवरुणार्यमादेस्तृतीयात् // 3 / 4 / 96 // शेवल सुपरि विशाल वहण अयं मन इत्येवमाश्मनुक्यनाम्नोऽनुकम्पायाम नादी प्रत्यये परत: तृतीयादव उत्तरस्य श्लगभवति / द्वितीयादव इत्यस्यापवादः / अनुकम्पितः शेवलदत्तः शेबलिकः / शैवलियः / शेलिकः / सुपरिकः / सुपरियः / सुपरिलः / विशालिक 1 विशालय: 1 विशालिलः / वहणिकः / वमणिपः / वरुणिल: / अमिकः / अयंमियः / अमिलः / अश्वद्व्यूहे नावृत्तसन्धेरेव नोगः / शेलेन्द्रदत्तः शेवलिकः / सुपर्याशोदत्तः सुपरिफः / शेवलायकः / सुपपिक इति न भवित / पयाचा तुर्यात् ॥34i6 / अनुहागा विहित नादो प्ररपये परे चित्तुर्याचवतुर्थाश्य उत्तरस्प शना श्लु' भवति / अनुकम्पितो वह रतिदत्तः वृहस्पतियां वा वृहतिकः / बृहस्पतियः / वृहस्पतिलः / .. तिरुः / प्रजापतिप: / प्रजापतिलः / क्वचिदिति प्रयोगानुसरणार्थम् / उगेन्द्रदत्तः उपक: / उपदः / गरमः / उपिरः / अपिलः / पूर्वपदस्य घा ॥34aa / पूर्व यस्माकम्पायागजादौ प्रत्यये परं पचित् इस्लु ग्या भवति / अनुकरितो देवदत्तः दत्तिकः / बत्तिमः / दत्तिलः / वायाचनाविकः 1 देवियः / देविलः / हरचे / / 3 / 66 लोग प्रतियोगि हरवग, हस्येऽर्थे वर्तमानाम.गायोग पाचारयः प्रत्यगा भवन्ति / हस्त्रः परः पटकः / पुष्प : ह्रय परति / पचताक / अल्पताका हस्त्रकालयोगात् क्रिमा ल्म्ब्र्पुच्य्ते। ह्रस्वाः सव सर्वक / विश्वके / उनकः / नोचकैः / तुष्णीकाम् / देशकः / येणुक: / मलकः / चरकः / इति सम्वायां लस्यत्ययोगानस्य इश्व कः / योगविभाग उत्तरार्थः / कुटीशुण्डाद्रः // 3 / 4 / 100॥ फुटी शुग्दा इत्येताम्यां ह्रस्व वनमानाम्यां प्रत्ययो भवति / काबपनादः / हस्या नाटो कुटीरः / गुण्डारः / शम्या रूरी // 3 / 4 / 106 // शमोदादाद्धस्वेऽर्थे वर्तमानाक र इत्येतो प्रत्ययो भवतः / ह्रस्वा शमी समोरः / दामीरः /
Page #314
--------------------------------------------------------------------------
________________ a. 3 पा. 4. सू. 102-10.] अमोषवृत्तिमहिसम् 333 कुतुपः ॥ 324282 / / कुतुम इति अनुशब्दादस्वेऽर्थे । वर्तमानात् प्रत्ययो निपात्यते । लस्वा कुतूः कुतुपः । चर्मपयं स्नेहभान कुरित्यायपनम् । कुटपादपः स्यालिमा कुटीरादयस्तु पुल्लिङ्गाः शब्दशक्ति. स्थाभायात् । * कासू गोण्याःप्तरट् ॥32103॥ कामू गोगो इस्मतामा hrasva'rthe वर्तमानाशं सरप्रत्मयो भवति । हस्त्रा कासः कासूतरों । गो गोत्रो। कापूसरा गीतरः इति पुल्लिङ्गः श्यों इत्येक । कारः शक्तिनामायुधम् । गोण्यविपनम् । पकार उत्तरत्र पुम्मानार्थः । ब्स्त्र्त्री। गर्भ मश्वतरो य्स्सा। कासू गोण्या इति कामुश्चासौ गोमो चासो कामुगोणोति समुदाय उच्यते । समुदायेन चायपषलक्षणादवयव कार्ययोगो द्वन्द कत्वेऽपि चाचार्याणां सूत्रनिवन्धने पुल्लिङ्गभिचारो दृश्यते । वसोतभाश्वासासे ॥ 314 / 104 ॥ बरस उशन् ऋपा अय इत्येतेम्पः वा प्तरप्रत्ययो भवति हासे । प्रस्र पागतेयस्य गुणस्त्र भावाद्व्ये शनिवेशः, तस्य स्वायस्यापचये गम्यमाने । हसितो वस: वत्सतरः । वनः । प्रभवयासाप हासो द्वितोयवयःप्राप्तिः । हसित कक्षा उप्त्र्ः। तक्षा द्वितीयबमास्तमणस्तस्प हागरातोय गति: / हुसित प्रारभ जपातरः । मोनान् यली यास्तस्य हातो गारयहने मध-लिशिय. अश्वतरः । अश्वत्थामाया जातोश्म: तस्य हासो गर्दभक्तिकला । आमुगमनादषः, तस्य हासी गमने मन्दिमत्पेके । सर्वदाऽवतरशदो जातिशब्दः । र॥34।105॥ याद किआ अन्य हरयेतंयोपोरेशमितीये बताने भन्यः सरप्रत्ययो भवति । समुदायादेकदेशस्म प्रकृत्या निष्कृष्य पारणं निर्धारणम् । यतरो भवतोः कटः पटुर्गन्ता दण्डो देवरतो वा ततर आगच्छतु । कतरो भयोः काठः प्रादुर्वा । अन्यतरो भवत्तोरगञ्छतु । महावाधिकारात्प्रत्ययो न भवत्याप । यो भरतो: पटुः स बागच्छतु । द्वयोरिति किम् ? योऽस्मिन् ग्राम प्रधान : स आगच्छनु । निर्धाच इति किम् ? योऽनयोनियोः स्वामी स माग्च्छ्तु। चैकात् । / 3 / 4 / 206|| एकाशदाद द्वयोरेकस्मिनिर्धायें वर्तमानाइतरपत्ययो या भवति । एकतरो भवतोः कयः षटुः । वावचनभगर्थम् । एकरुः ! महावाधिकारान्न भवत्यनि । एको भवतो पटः पण्डितः । बहनों प्रश्ने उनमश्च । 3 / 4:107॥ यत्तकिमन्यदिति वर्तते । नकादित्युत्तरत्र पृथगे कंग्रहणात प्रश्नग्रहणाऽकन । यद् तद् किम अन्य इस्तेम्मो बहूनां मध्ये निर्णय वर्तमानपः प्रश्नविषये उत्तम प्रत्ययो भवति इतरश्च वा । यतम मत रो वा भवता कदः । ततमस्ततरो तपाछतु । कतम: कतरो वा भवतां कठः, बहुधासोनेषु कश्चित् कश्चित्पृच्छनि कतमो देवदतः कतरो देववत्तः । अन्यतमः सत्यतरो या भवतां नाठः । गापि यह समस्यामि पिहो भपत: / यसरुन पापिलो या रामा गायपरन्तानामन्यानो बीजपादपद । यसपनार्थम् । यको भवतां न.ट: राक आगच्छतु । महाशक्किआसन गवत्यषि । यो सरसकटः ग अगच्छतु । बहनामिति किम् ? योऽस्मिन् ग्रामे कठः स आमच्तु । प्रग इति किम् ? क्षो मागत् । को भयतां वठः 1 कुरिसत इत्यर्थः । प्रश्न ग्रहणं किमो विमोपणम् । नान्यरूपाराम्भवात् । पत्तकिपी जातायेव उनी इतमश्च । बरनां विधायें किम एव जानाविध । अन्यशदादपि बढविषय इतम एव । गतरो न निधाय अपदानित्यावेत्येके । अन्धे त्वविदोघेणेत्यपाभिधानामनु मर्तव्यम् । सवादिषु वान्यतरसादस्प पृरव पाठार्व मशब्देन गृहो । अन्यतमायान्यतमं वस्त्रम् । 1. वासूसामथ्र्य यो: शनि रिस्यमिधानम् के म. tti0| 2. सवमावपनं भाण्डम् क. म. Ti0 कुम्भः सूप स्त्रियांनी श्रीगोणी वाहस्तु तदयम् । ती द्वौ खारी ke0 म. (20 | 3. सूनियन्धेषु ka0ma0 / 4. सर्वथा 30 ma0 / 5. वे शत्रा ka0 m0| 6. सामन्ता राज्य सन्धिस्था ka0 म. टि. 13. क्षेत्र परनी शरीरयोः ka0 ma0 di0 /
Page #315
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [ a. 3 पा. 4 सू. 108 - 115 पकात् ॥3।4।108॥ एकशब्दाद्बहुत निर्यातमप्रत्ययो भवति वा । एकतमो भवता कठः परुर्गन्ता वा । याचनादकू, एककः । महावाधिकारान भवत्य एक: एकदिति पृथग्मोमो उतरनित्यर्थः । काङादेश्चात्यन्ते ॥4।106 ॥ त्रन्तात्केवलाद्देआमान्ताच्चान्नत्यन्तेऽर्थे वर्तमानाप् प्रायो भवति । अनखन्तं भिन्नं शिक्षकम् । छिन्नम् छिनकम् शिवका घ्त्ती। छिन्नका रज्जुः । अयन्तात् मत्रात् । अनत्यन्तं भिरुतरं भितरकभितमं मितमकम् । frame निकल्पकम् । छिनतरकम् । छिन्नतमकम् । छिन्न कलकम् । भेआदेः स्वेनाश्रयेण साकल्येनाभिसम्बन्धोऽत्यन्तता । दो वान्ता नास्तीति दिग्रहणम् । असोज्जादेरित्यत्रापि क्तादित्यस्य सम्बन्धार्थः । तेन सह न भवति । अनत्यन्तं शुक्लतमम् । J 314 नामिव ॥ 34110 ॥ सामिवचने उपपदे अत्यन्तै वर्तमानात्वतान्तात् केवलात् देस्तरतमद्यान कप्रत्ययो न भवति । सामि अर्थ नेमत्यन्तंभितं कृतं भुक्तं पतिमम् । साम्यादिभिः समुदायविषये क्रियाया अनस्पक्षता प्रतीयते न स्वविषये । तय कः प्राप्नोति प्रतिषेधः । लोहितान्मणी कः ॥ 24।11॥ लोहितशब्दात् सुगे मणो वर्तमानात्प्रस्वो भवति वा । लोखिए लोहितको निःशेषणयेआगाधिकारात भ लोही मणिः । कृषि प्रकृतं वदादिः कोऽसिदिभ्य इति प्रतिषेधनिवृत्यर्थम् । लोहिततमो सचिः । श्रकितमं वस्त्रं कृनिरागंण । लोहितकमक्षिकोदेन । पुम्भावनिवृत्त्यर्थं च । लोहितिका मणिः । लोहाघाट कुमिण लोतिनका कन्या कोपेन । लोहितिका गणिः । लोहितिका शादी कृमिरागेण । लोहितिका कन्या कोवेति । पाक्षिकः । 1 रक्तनित्यवर्णयोः कालाच्च ॥3।4।112 ॥ रखते द्रव्यान्तरेग लाक्षादिना वन्तिरमापादितेनित्यं च वर्षे वर्तमाना लोहितात्काल सदाच्च कप्रत्ययो वा भवति । रक्तेओकः पटः । कालकः पटः । निव । लोहितकमक्षिकोपेन काटकं मुखं वैलक्ष्येण । बाधिकारात भवत्यपि । लोहितः कालः पटः । लोहितं कालं मुखम् । नियोऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरवते पटे इति स्वणम् । नित्यग्रह्णं किम् ? लोहिता गोः । कालो महिषी सत्येवाश्रये द्रव्येपपन्नानित्य उच्यते । अन्यथा रक्तग्रहणानात् । ग्रहणं निवृत्यर्थम् । पति वह स्त्रीगामात द्रव्ये स्यात् सद्धि सत्येवास्त्रियां कदाचिन्न भवति लोहित । शीतोष्णाती ॥3।4।113 ॥ पततो वर्तमानस्यस्यायें कप्रत्ययो वा भवति । शोरा एवं श्रोतकः ऋतुः । उष्ण ऋतुः । ऋताविति किम् ? शोतो वायुः । उष्णः स्पर्शः । लूनविद्दानात्पशी ॥3।4।114 ॥ लूत विज्ञान इत्येताभ्यां पदमवाकवयो भवति । लून व लूक पशु विहान एव विहानकः पशुः नविन इत्येवान्यत्र । तनुपुत्राणुस्नातवृहती राम्यात्सूत्र कृत्रिम निपुणसमावेदाच्छादन रिक्ते ॥3।4।115॥ पुत्र अणु स्नातकृती शून्य इत्येतेन यथासंख्यं सूत्रे कृत्रिमे निपुणे समाजवे आच्छादने विभि कंप्रत्ययो भवति । तनोः अनुकं सुवम् । तदित्येवान्यत् पुत्रावृत्रि-पुत्रकः श्रियः पुत्रः कृत्रिम इति किम् ? औरसः पुत्रः । अणे- अशुको नीत्यर्थः । अन्योऽपुः । स्नातात्समाप्त वेदे स्नातकः । यस्य सम.प्लो छेदः स उच्पते । समाप्त इति किम् ? नयां स्वातः । वृहत्या आच्छादने बृहती घाटी वृतिका आच्छादन इति किम् ? बृहती छन्दः । वृत औषधिः । शूल्याद्रियते शून्यकः तुच्छ इत्यर्थः । शूभ्योऽय, मूत्रा दिरित्यर्थः । प्रत्ययमन्तरेण न प्रतीयतेत्यस्ति पिये नित्यः प्रत्ययः । कुमारीक्रीडने योऽव्यादिभ्यः ॥3।4।116॥ कुमारीणां यानि क्रोडनाति तद्वाविन्य इयन्तेभ्यः गवि इत्येवमादिभ्यदच स्वार्थ कप्रत्ययो वा भवति । कुमारोकोडातुन्दुरेय कन्दुकः उत्कण्ठकः । ईयत् श्रेयानेवश्रेय एकः । ज्यायकः । भूयस्क: / अव्यादि - अविरेय अविकः । पात्र एवं पावकः । मणिदेव मणिकर
Page #316
--------------------------------------------------------------------------
________________ भ. पा. 4 सू. 197-127] अमोघवृत्तिसहितम् कुमारीको रनेयों महणमम्पादेरेव प्रपथः / अथि, पात्र, मणि, अस्थि, पोस, सम्प, शाल, अज्ञात, पुष्य, नित्य, सत्वत्, दशाह, वयस् , इत्यश्यादिराकृविगणः / तेन अभिन्नतरकं बहुतरकर इत्यादि सिई भवति / लोहितामणी क इत्याद्यस्यैव प्रपञ्चः / तीयाट्टोकण विद्यायाम् // 3 / 4 / 117 / तीय प्रत्ययान्तात्त्वाई टोकणप्रत्ययो वा भवति न चेत् तोयान्तं विद्यायां वर्तेत / द्वितीयं द्वैतो तीय हवाम् . ट म भी दीवीको, शाटिकी shaadii। मविद्यायापिति किम् ? द्वितीया विद्या। ततीया विद्या। अविद्याममिति प्रसज्यप्रतिपेधोडयम् / वेन विद्यायामेव न भवति / अन्यत्र तु सर्वत्र भवत्येव / मुहतीयः, पार्वतीयः / इत्यत्र तीयोऽनर्थकः / अययय एवार्थवानिति न भवति / मोऽष्टमाद्भागे // 3 / 4 / 128 // अशे वर्तमानास्वार्थे म नत्ययो वा भवति / अष्टम एव अष्टमो भागः / भाग इति किम् ? अष्टमा जिलश्चन्द्रधभः / पठात् / / 3 / 4 / 122 // पाठशदादमागे वर्तमानात्स्या प्रत्ययो वा भवति / पाठ एष पाछो भागः / योपविभाग उत्तरार्थः / माने कश्च / 3 / 4 / 120॥ मीयते येन तन्मानम्, सहिमानाने भागे वर्तमानात पहाब्दात् कश्व अश्व प्रत्ययो वा भवतः / गए पत्र स्साया। पाछो भाग: मानं प्रेत् / मान तिमि 7 पछ एवं पाठो भागोऽयः / एकादाकिश्वासहाये // 3 / 4 / 121 // एकशब्दादशहायार्थयाचिन आविन्प्रत्ययो भवति कश्व वा / एक एत्र एकाको / एककः / एकाकिभिः क्षुद्रजितम् / असहाय इति किम् ? एके आचाः / एकः द्वौ बहवः / तिलात् पिअपेजो निष्फले // 24|122 // निष्फलेऽर्थे वर्तमानात्तिलशब्दारिपन पेज इत्येतो प्रत्ययो भवतः / निफल: तिल: तिलपिनः / तिलपेजः / मृदस्तिकः // 3 / 4 / 123 // मृच्छन्दात्स्वा तिकप्रत्ययो वा भवति / मृदेव मूतिका / तिकं कृत्वा आदित्ये शियमाणे प्रक्रिपागौरवम् / पञ्चभित्तिकाभिः क्रोत्ः। पश्यत्तिकः / इत्या भावे इत्याभावार स्यादिति को विधीय्ते। सस्नी प्रशस्ते // 3 / 4 / 124 // मृद इत्येतस्मात्सुः प्रशस्त वर्तमानात् स न इत्येतो प्रत्ययो भयत्तः / प्रशस्ता मृद् मृत्सा / मुस्ता / रूपमि प्राप्पं विधिः / तत्र केपिसाधने मेछाग्नु। सत्रोलरं पहल. ग्रहणमत्रापि सम्बाध्यम् / मृभूपा / बहुलं घतोयसमानद / / 3 / 4125 / / पत्यन्तात्स्वा द्ववसट मात्र, इत्येतो प्रत्ययो बहुलं भवतः / यात्रदेव यावद्ध परम् / यावन्मात्रम् / तावदेव ताबवापसम् / तामात्र्म्। एतावदेव एतावदयाराम् / एतावमात्रम् / बहुलग्रहणं प्रयोगानु परणार्थम् / वर्णाकारः 64126 // वर्णवाचिनः कारप्रत्ययो भवति स्वार्थ / अ एध अवारः / / घकारः / बहुलमित्येव तेनामिनिटान इत्यादी न भवति / एवकार इत्यादी च भवति / रेफ इति रिय; pha6 सिद्धम् / रकार दत्यपीयते / भेषजादिदोत्रादेवेभ्यष्टया छतल // 3 / 4 / 127 / / भेषजाम्पिई होनादेश इत्येताम्य च स्वार्थ पयारास्य व्यग् 4 सल् इत्येते प्रत्यया बा भवन्ति / भपन में भपज्यम् / अनन्त एनलम् / नवराध एव:वरागम् / इति इत्येव ऐतिखम् / इतिहेति निपातसमुदायः / उपदेशपारम्पचें वर्तते / चत्वार एव वर्णाश्यानुवर्ण्यम् / बाराम्यम् / बाजुचाम् / विदा / प्रैलोक्यम् / एकभाष्यम् / प्रभावाम् / भान्समाम्पम् / सार्ववैद्यम् / साईलोक्यम् / शोलमेव शैलोयमाचार्यय / भैपज्यानात्यावसतियावा यदि स्त्रियां स्युर नादि प्रक्ष्यन्ते / भैप जादयः शिष्टेभ्योऽधिमन्तव्याः / होत्रायाच्छा होत्रव-होत्रीयम् / देवात्तल, देव एव देवता / बहुवचनं भेयमादेरामाप्ति गणत्या था / पकन रेऽपि चयाख्यम् / अन्यया होत्रादेवी भगनादो एव विवागावाम् /
Page #317
--------------------------------------------------------------------------
________________ 36 शाकटायनव्याकरणम् [श्र, 3 पा, 4 सू. 120-15. नामरूपभागाद्धयः // 34 // 128 // नापन् रूप भाग हत्येतेम्प: स्वार्थ धेरप्रत्ययो वा भवति / नाममामधेयम् / रूप-रूपधेयम् / भाग-भागधेयम् / मतादिभ्यो यः ॥4।126॥ मतं इत्वमाविम्यः स्मार्थे यात्पयो वा भवति / मतं एव मयः / एवं सूर्य; / क्षेभ्यः / यिष्ठयः / भाग्यम् / लब्धम् / रव्यम् / मर्तादयः प्रयोगगम्याः / नयात्नतनखं च न च // 34 // 13 // नवशब्दास्पायें न तन ख इत्येते यश्च प्रत्यया या भवन्ति तत्सन्नियोगे च नयस्य न त्यादेशः / नवम् / नूनम् / नूतनम् / नवीनम् / नत्यम् / प्रात्पुराणे ॥34।131 // प्रवाव्यात्पुराणेथे वर्तमानात् स्वार्थ ल तग ख इत्येते प्रत्यया था भवन्ति ! प्रगतं कालेन पुराणं प्रलम् 1 प्रतनम् / प्रोणम् / प्रशादिभ्यो.' // 3 // 2132 / / प्रजा इत्येवमादिम्पः स्वार्थेऽणप्रत्ययो वा भवति / प्रज-प्रजानातीति प्रज्ञः / प्रज्ञ एव प्राज्ञः, प्राज्ञी कन्या / प्रज्ञास्यास्तौति प्राज्ञा कन्या / वणिज-बाणिजः / शिज-औशिजः / प्रन, वणिज, शिज, उष्णिह, प्रत्यक्ष, विदम् , विदत्, पोडत, विद्या, मनस, जुह्वत्, चिकीत्, वसु, मस्त, सत्वत्, दशाह, कुव, वयस, असुर, रक्षस् , शत्रु, नोर, योध, चक्षुप , पिशाच, अशनि, कपिण, देवता, बन्धु, अनुजावर, अनुपूक, चतुःप्राश्य, रक्षान, विधात, विकृत, परवस्कृत, अप्रायणी, अग्रहायणी, सन्तमस इति प्रनादिरावृतिगणः / तेन तीनो / आमा वा शाला / साधारणी साधारणा वा भूमिरित्यादि सिद्धम् / कृष्णोपधिनान्मृगपजशरीरे ॥3 / 4 / 13 / / कृष्ण औषधि श्रोत्र इत्येतेभ्यो यथासंख्य मृगभेष नशरोरेषु वतमानेभ्योऽण् प्रत्ययो भवति / कृष्णामागे, कृष्य एव कापर्णो मृगः / कृष्ण एवान्यः / ओषधेर्भपजे ओषधिरव औषध भयानम् / ओषधिरेवान्या श्रोत्राच्छरीरे-श्रोत्रमेव भोत्रं शारीरम् / धांप्रमेआन्यत् / कर्मणः सन्दिऐ // 3 / 4 / 134॥ सबिटेश्य वर्गभानात् फर्मन् शब्दारणबत्ययो भवति / अन्यनान्यः स्यात्मन्यपिसामन्यस्मै व्याह त्वयेदं में कर्तपिति तेनोक्तमिति तत्सन्दिष्ट कम कामं करोति सदिष्टं कर्म करोतीत्यर्थः / वशीकरणमपि वृक्षारम्परोपदे शारिश्रयते इति कामपा मु य / सदिष्ट इति किम् ? कर्म करोति / सत्यपि महावाऽधिकार विशिष्ट प्रत्मयान्तरेण न प्रतीतिरिवि अस्मिन्विपये नित्वमेव प्रत्ययः / याचष्ठण ॥34।135 / मन्दिन्थे वर्तमानाद् घार शब्दात् टणप्रत्ययो भवति / अन्य नायकः / स्वात्मन्मपितामन्यर यामाह सा सन्दिष्टा यावा वाचिकम् / वाचिक कथयति / सन्दिष्टां वार्न कथयतीत्यर्थः / रादिष्ट इति नि ? चित्रा वाग्देवदत्तस्य / वाधिकार नित्य एव प्रत्यकोऽन्यथा तदिशेपा प्रतीतेः / विनयादिभ्यः // 3 / 4 / 166॥ विनय इत्येवमादिभ्यः स्वार्थ ठण्प्रत्ययो वा भवति / सिनय एव बगयिकम् / समय एय साम्यिक्म्। बिनय, समय, सङ्गति, कय वित्, अकस्मात्, उपचार, रामानार, एवहार, राप्रमान, समुत्तम, गंजाम, रापूड, विशेष, अन्नाय इति दिन यादिराकृतिधणः / श्रीपयिकम् // 3 / 4137 // औ पिकमि उपायशम्दात् स्वार्थ राणपत्ययो' निपात्यते / तत्सपियोगे च नित्यं हस्वः / उपाय एवं ओपश्चिम् / अनुगादिनः // 34138॥ अनुगादिशब्दारया ठणवत्ययो भवति / अगरतीलगायी / भानुगादिकः / विनयविष्वस्यानोपानिवृत्त महाविभापा / अतः परं नित्या प्रत्ययाः / अनिनोऽण ॥3 / 1 / 136 / / नहिनित्येतत्प्रत्ययान्तात् स्वार्थ प्रत्ययो भवति / ब्याक्रोशी / व्यावलेखी / व्यावहासी बांते / जिन् / सांकुटिनम् / सांकोटिनम् 1 सांसविणम् / साम्मानिनम् / चिसारिणो नये // 3 / 4 / 148॥ पिमरतीति विगारी / विसारिशब्दान्मत्स्ये बतानारणप्रत्ययो भवति / बैसारिणो मत्स्यः / मस्त इति किम् ? विसारी देवयन्तः / - .--- .. सन्तपन ka0 ma0 / 2. कार्मा मन्वन्त्रादि योजने कर्मकारके, इति विश्वः ka0 म टि. 3. विशिष्टोऽर्थः म / 5. न प्रतीयने, इति म / 5. सन्देशवारवाचिकं स्यात्, इति नामलिङ्गानुशासनम् क. म. त्ति। 3. यो वा निपा-क. म. /
Page #318
--------------------------------------------------------------------------
________________ ... a3 पा. 4 सू. 141-156] .. अमोघवृतिसहितम् / ___ विन्योऽमुख्यकारपूगात // 3 / 4 / 14 / / नाताजातोया अनियतवृत्तयो धर्मकामप्रधाना: संघाः पृगाः, पूगवाधिनः पाधास्वार्थे ज्यप्रत्ययो भवति / निः / nisNshH। स त्यूगसब्दो मुरूप इति विहितकप्रत्ययान्ती न भवति / लोइध्वजाः / पूगो लोहध्वमः / लोहत्वज्यो / लोहध्वजाः / शव्यः / शंम्यो / शित्रयः / विवादबहुपु श्लुक / अ मुख्य कादिति किम् ? देवदत्तकः / इन्दारितगुप्तकः / बातम्फादस्त्रियाम् shraa142॥ नाना नातीया अनियतवृत्तयः. उसे घजो विनः संघा वाताः / सातवाचिन: नपत्ययान्तावा स्त्रियां वर्तमानात्स्वार्थे ध्यप्रत्ययो भवति / निमज्ञः / कापोतदारयः / कापोतपाक्यो / क्पोत्पाकाः। प्रहिमत्यः / हिम्त्यौ। मोहिमताः / रुक-कोजायन्यः / कोजागन्यो / कोजायनाः / बानायन्य: 1 प्राप्तायन्यो / प्रनायनाः / अस्त्रियामिति किम् ? कपोतपाका / ग्रीहिम्ता। कोजाची / वाध्नायनो स्त्रो / शस्त्रजोविसंघाद् ज्यर्3अवा ॥3 / 4 / 143 // शस्त्र नौविकां यः संघस्ताचिनः स्वाथें ज्यट्प्रत्ययो वा नयति त्रिः। शराः शस्त्रभौविसंघः शाययः / शावौं / shvraaH। पोलिन्द्यः / पोलिन्यो / पुलिन्दाः / कुन्त र पर्व बहनो मापन का अन्त यः, से शास्त्र जीविसंघ: कोन्त्यः / कोन्यो / कुन्त य्ः। वाहणान भवत्यपि पाव्र्ः। पुलिन्दः / शस्त्रजोनिन किम् ? मला: संग मात्र निष्ठ: / 2. दि.. किम् ? सम्राट् वागुरः / वागुरो घातुराः / नैते श्रेणिपन्याः / स्वटि टकारो पर्यः / पावरी / पोलिन्दो कौसी / आव्ती। . वाहीकेचवालणराजन्येभ्यः / / 14 / 144 // माही के यः शस्त्रजी विसंघो ब्राह्मण राजन्यर्षितस्तद्वाचिन: स्वार्थ पट्प्रत्ययो नित्यं भवति दिः। कुण्डिविसाः शस्त्रजीविसंघः कोन्न्द्दोयिस्प्ः। फौन्न्द्दीविस्यो। कुण्डोविसाः / क्षोत्रायः / क्षौद्रक्यो / शुदका: / मालग्यः / मालन्यो / मालवा / याही केविति किम् ? पावरा: शस्त्रजोविसंघः शवरः / पावरी / पुलिन्दः / पुलिन्दौ / अब्राह्माजन्यन्च इति किम् ? गहेपालि; / गोपाली। शालङ्कायतः / shaalngkaaynaaH| राजन्येम्पः, राजन्यः / राज्ञ्मो। राजपाः / काम्बव्यः / काम्ब्व्यो। काम्देव्याः / ब्राह्मणे विदोषग्रहण पाहीकेषु शस्त्रजोविसंघे स्वरूपाभावादाजन्ये तूमयग्रहणम् तदर्थमेव बहुवचनम् / शस्त्रजोविसंघादिति किम् ? मल्लः / मल्ली / म्ल्लाः। शपण्डः / shynnddau। शबण्डाः / साम्राटा वागुरः / वागुरो / वागुराः / दामनीयोधयपादिवृकाव्छामण टेन्यण // 341451 दामन्पादिभ्यः योधेवादिन्यः पादिभ्यः चुकशाच्च जोविसंघशविन्यो यथासंख्पं छ अन् अण् टेन्यम् इत्येते स्वार्थे विसंज्ञाः प्रत्यया भवन्ति / दामन्यादिपछ:-दामनयः शास्त्र जोविसंघः / दामनीयः / दामनोयो / दामनकः / ओलपोयः / औलपीयो / औलपय: / दामनी, ओलपो, यजयापि, मोदकि, आपतन्ति, काफन्दि, पाशुप्रपि, सार्वसेनि, विन्दुतुलभ, मौनायन, सावित्रीपुत्र, काण्डोपरथ, दण्डिको, कौष्ट्रकी, जालमानि, ब्रह्मगुप्त, जाकि इति दामन्यादिः / यौधेयादिम्पन्-यौधेयः / यौधेयो / यो धेमाः / काभ्रेय: 1 शोभइयो / शुभ्रयाः / यौधेयादिम्योड वचन यौधेयस्य संधादियोधेयमशि गोत्रादयनिज इयणर्थम् / पौधेषादयोऽप्यपत्यप्रत्ययान्ता गोत्र भवन्ति / अपत्यं हि मोश्रम. अपत्यस्यापिकचापत्यग्रहणेन गृहाते / ता. चेदयचनन् / पौधे या विभंगाधनसर्गणः / . पवादिभ्योऽण् -पझरपत्यं वहयो माणवकाः पवि: शस्त्रजीविसंघः पार्शवः / paarshvo। पर्शवः / राक्षसः / ' राक्स्स्सो। रक्षांसि / आसुरः / आसुरी। असुराः / स्त्रिया येरतो प्राग् भर्गादेः इति इलुक / पशुः / रक्षः / / आयुरो। पर्नु, रक्षस्, असुर, वहाक, घस्, वसु, मात्, सत्वत्, दबाई, पिशाच, शनि, कार्षापण इति पादिः / वृकावण-वृकाः दास्त्र जीविसंघः वात्रः / वाकयो / तृकाः / सकारो यर्थः / वान्नी। चाहोकर नित्यं उपत्यवाहीनत्वे विकरुपिन प्राप्ते वचनम् / . थीशमाशिवाशालोमित्वभिजिद्विदभृतो गोत्रेऽणो यन् // 3 / 4146॥ इह शस्त्रजोवि. रांवादिति नास्ति / श्री शमो शिक्षा शाला ऊगा, इत्पतेन्मो यो मतप्रत्ययस्तदन्ताच्ट्रोमदित्यादेरभिजित् विदभृत् इत्येताम्यां चाणन्तम्पो गोने वर्तमानेम्पः स्वार्थे निपंप्रत्ययो भवति / थोमत्-थोमवोऽरत्यं थैमत्यः / 1. मेः क म / 2. यौधेयाः, kai0 ma0 / 3. शोभेयाः, क. ma0 /
Page #319
--------------------------------------------------------------------------
________________ दाकटामनग्याकरणम् [a. 4 पा. 1 सू. 1-5 श्रमत्यो / अंगताः / शमवत्-शामावत्यः / शामीवत्यो / शामोयताः / शिखावत्--शेखावत्यः / सैलाबत्यो / शैशावताः / माला-शालाययः / दालावत्यो / shaalaavtaaH। अर्णावत्-कवित्पः / उवित्यो / ऊणविता: / म्भिजिल्--आभिजित्य्ः। आभिजित्यो। याभिजिताः / विदभूत-दभुत्यः / वैदभृत्यौ / वैभृताः / गोत्र इति किम् ? श्रीमत इदं मतम् / अभिजितो मुहूर्तः आभिजितः / आभिजितः स्थालीपाकः । स्वाथिकोश्यं यत् पोवेऽपाम एव यतते / इति तदाययः प्रत्ययो भवति / धनत्पस्थापत्यं युवा श्रमस्यायनः / अभिनित्यायनः / श्रमतानां समूहः श्रमतकम् / आभिजितकम् / श्रमत्यस्य संशदि अंमतम् / आभिजितकम् / इति श्रुतके वलिदेशीवाचार्यशाकटायम कृती शब्दानुदासने वृतौ तृतीयस्याध्यायस्य चतुर्थः पादः समान : समाप्तोऽध्यायस्तृतीयः / चतुर्थोऽध्यायः [प्रधमः पादः ] गुपौधूधिच्छिपन्पर्णरायः // 4 / 11 // गुपो रचणे, धूप सन्तापे, विचिछ गतो, पनि सुती, पणि ध्यवहारे इत्येतेभ्यः आय प्रत्पमो मति स्वार्थे / नित्याः शति वचनादेते विकल्पिता विषयः / गुप्तिओ ग्या। जुगोप / गोपायाञ्चकार / गोपिता, गोपिना। धूपिना, धूपायिता। निकिता, दिच्छा. यिता। पनिता, पनाविता / पगिता, पणायिता / स्तुत्यर्थन पनिना साहनपत्पिभिरपि स्तुत्यर्थ : 'त्यय. मत्पादयति नान्यः / ते / सहनत्य पणते / अन्ये दो पनी एपादिषु च / तत्र तो इत्यादिभिः साहचर्यादेधादिर ! तर हत्याहुः / तेषां शतस्य पगायतीत्यपि भवति / एवं विछायति विच्छत्तीत्यपि / गुपावित्योकारोच्चारण मुभि गोपन इत्यस्य निवृत्त्यर्थम् / तद्ग्रहमे ऽह्यायान्तादात्मनेपदं स्पायथा सनि जुगुप्सते इति / य उपयुनिवृत्त्यर्थ वा। . कमृतेणिकीय / / 11 / 2 / / कमः ऋश्च धातोयामा पिङ् ईवा इत्येतो प्रत्ययो भवतः स्वार्थे / कमिता / कामगिता / अतिता / परा:यिता / नित्याः शपि // 41 // 3 // आयादयो गुनादिम्पः शापि प्रत्यये नित्मा नवन्ति / गोपायति / धूपायति / विच्छायति / पनायति / पचायति / कामयते / तीमते / शपि नित्यवचनाच्छपि भावेऽत्र पूर्व विधवो विकल्पिताः / तथा योवाहा / बद्धवचनं प्रत्यपत्रपरिग्रहावंम् अन्मयानन्सर एव विकल्प्येत / कित्तिज्गुपिज्यादिक्षमानिन्द्ये सन् ॥4।1।साहित तिज गुप् इत्येतेयो ययानस्य भिषज्यादौ क्षमायां निन्द्रामा बायं वर्तमाय: मन्प्रत्यया भवति स्मा। भिषव्यापारी भिपज्या नगाधिपती. काररता जर विगिरोस / चिकित्यति / आदिग्रहणात् दासे चिकित्स्यानि तृन्नानि। विनोनमितव्यानीत्यर्थः / क्षेत्र / चिकित्स्यः पारदरिक: निनाव इत्यर्थः / विचिकित्सति संत इत्यर्थः / तिज: क्षमायां-तितिआत / गुणों निन्दायां-जुगुप्स / तिजगुपोरनुसन्धकरणसागत्मिपदम् / भिपज्यादिक्षमानिन्ध इति तिम् ? स. तिता / सतवति / रातकः / सनः / संतम् / रोजति, संजः, तेजनं, ति, तीदगम् / गोपपति, गोपनम्, सनोकामकारी सन्माण सामान्यग्रहणायौं / शान्दान्मान्वधान्निशानार्जवजिशासविरूप्य ईचैः // 4 / 1 / 5 // शान् दान माम् वम् पयेतेभ्यः ययाराख्यं निशान आये जिज्ञासायां वैये चार्थ वर्तमानेम्पः सन्प्रत्ययो भवति ईकारश्चै पामिका रस्यादेशों भवति / शीशासति / शौशांतते / दोदांसति / दोशंसते / भौमांसते / बीभत्सते / आधाविदिती तेपामनुबन्धन 1. तुदादिः, म / 2. उत्पापितम्यानास्पथः / म. टि. / 3. शास -म / 4. तो शेषाविदिती, m।
Page #320
--------------------------------------------------------------------------
________________ a] 4 पा. 1 सू. 6-7 ] अमोधवृत्तिसहितम् 317 करणसामर्थ्यात्सिन्यात्मनेपदम् । अर्थोपादानं किम् ? अर्थान्तरे न भवति । निशानम् अच् मानिता मानपति 1 बाघपति । * धातोः कण्वाद ॥4।1।6॥ कण्डून् इत्येवमादिभ्यो धातुभ्यो त्यो भवति स्वायें । कण्डूयति । कण्यते । गतुयति । वत्पति । असूयति । हृणोयते । घातोरिति किम् ? फण्डुः कण्ड्वो कण्ड्यः । मन्तुः वगुः । कण्ट्न् हृणोम् इत्येवमादीनां दीर्घोच्चारणात्कित्करणाच्च कण्डवादेर्धातोः एवार्य प्रत्ययो विज्ञायते न प्रातिपदिकात् । तत्र घातुग्रहणमुत्तरार्थमिह च विस्पष्टार्थ भवति । मण्ड्वादिषु कारईकारावनुबन्धी आत्मनेपदार्थो । कण्डु मन्तु वस्तु, असु, हृणम्, मही, वेंट लाइ । irasa, is icdum vara kuga, gamapa, सक्षम, एम्पस, सुख, दु:ख, रायर, अरर, भिवन, भिष्ण, 6पुथ, चरण, सुरण, सुरण, भुरण, पुरण, गद्गद एला, केला, खेळा, लिट्, लोट, इति कण्ड्वादिः । 9 17 55 16 चुरादिभ्यो णिच् ॥4।1।7॥ यूरादिभ्यो धातुभ्यो विप्रत्ययो भवति स्वार्थे । चोरयति । लुण्ठति । चिन्तयति । लक्षयति । लक्षपते घेतयते । पादाश्यवं कृतं लिङ्गं समुदायार्थम् अवयव कार्याभावात् । - वचनमाकृतिगण द्योतयति । तेन संवादयति इत्यादि सिद्धम् । णकार आकारार्थः त्रिषु ग्रहणादेव । चादः सान्गग्रहृशाधिषुतार्थः । चुर, लुफ्ट, बिलु, यत्रु, चूण, स्फुट, कुटु, अंड, मिड, स्निट, डु, बल, हुजल, पीर, नट, अर्थ व प्रवर्ध, ऊर्ज, दल, jur3a, चूर्ण, प्रथ, सम्ब, भक्ष, 'चटु, छटु. क्रुद चुद", अह, स्मिट, एक्ट व तुप, पिस, सान्त्व, श्वलक, वल्का, दिलय, पशु विच्छ छ, भग, छ्द, खद, दु, कटु मृदु, अनु छर्द, बुत, चुद पसु चषक, चुकल तल, तुल 1. खुल, स्तूप, गुल, दीप, फल, पिले", कुदु. ज्भु, गल, गू" मुटे, पत्र शुल्ब, छपु सपु, शुद्ध, खतं, पट्टे, खट्ट, पूरग्रस्त, पु पण, पुंम, टकु धू, कोट, सूज शुरु, गज, मार्ज, घू, पनु, तिज, छूत, कुबु, लुबु, तुवु, रूप, नक्ष, म्लेच्छ, स e, यछ, जस, रुज तूप, लू, वर्ह, गर्द, पूर्व, अर्क, ईंड, रूप चर्च अध्य्य्ने। युवक " मभाषणे । सारेच कय निमीलने जभु नाशने । सूद मालवणं । जस ताने । पशु बन्धने । आम रोगे । चटो स्कुटी घटो हन्त्वयः । दिवो मदने । आर्ज प्रतियत्ने । घुघु विशदने । बान्दे । लस शिवयोगे । भूप अलङ्कारे । अर्ह पूजायाम् । ज्ञा नियोजने । यव निकारोपस्कारयोः । निरश्व वेद सहने । भज विश्राणने । वस स्वेच्छेदाहरणेषु । चर संशये । घ्यु सहने भू कृपोऽवरकरग आस्वादने । अञ्च विशेष । लघु चित्रकरणे मुद्र संसर्गे सवार मुच प्रमोचने । आस्पदः सकर्मकात् । पुष दारणे । दल विदारणे पट, पुट, लुट, तुजु, पिज्जु, भजू, पिसु, कुसु, दशु, लघु, ऋसु, कुशु, पटु, बहु, गुप, धूप, विच्छ, चित्र, दर्द, पुत्र, लोक, लोचू नद, कूप, तर्क, वृत्र भाषार्थाः । पूर माध्ययने । स्वद संवरणे । सूत्र, मुत्र, रुथा, क, कत्य, चित्र, अंश, मिश्र, विद्र, कर्ण, अन्ध, दण्ड, अङ्क, बङ्ग, वर्ण, वर्ण, कथ, वर, 25 24 25 गण, शर, स्वर, घट, बट, नृप, रह, स्तन, गो, देव शब्दे पत गती वा पथ अनुपसर्गात् स्वर आ प्रतिकल जगत ह्तायाम्। शार, कृप श्रथ दौर्ब छ भन, सूत्र ह लोड, गोग, कुमार, शील, राम, बैल, कालीपदेश पत्, पुल, दात, गवेष, पास, निवास, भज, समाज, ऊन, कूट, बेत, आम, कुण, गुण, स्लएण्न, वटु अलजु, पार, तीर, स्तोम, सुख, दुःख, तस, (रस) व्यय, रूप, छंर, लाभ, ऋण, विजू, पटि गृहि, मृग, बुद्धि, शूरि, बोरि, स्थूलि - वृत् । अर्धी, सत्री, गर्यो, सप्रामि चिति, 1. गुणेषु दोषारोपयति ma0 hiM0 / 2. संदायति ma0 / 3. स्वदु ma0 / 4. लक्ष् ma0 / 5. पीड, ma0 6 श्रघ ma0 / 7 वध, म । 8. चुटु, ma0 / 9. छुट, ma0 / 10 कट्ट, ma0 / 11. चुह श्रस्मि - bha0 | 12, पिच, ma0 / 13. छड, sa0 / 14 कटुबदुम-ma0 / 14. क्षक शोधकर्मणि म di0 / 66. तुल उन्माने ma0 Ti0 / 17. पिल, ma0 / 18. सूर्य ma0 / 19.मुद्र सम्बूर्णने, ma0 Ti0 20. क्षद् 10 | 21. घट्ट चलने, sa0 Ti0 | 22 धूश, ma0 / 23. लह ma0 / 24. सूर्य, ma0 / 25. बुक्क भषितं शुनः ma0 Ti0
Page #321
--------------------------------------------------------------------------
________________ 320 शाकटायनव्याकरणम् [a. 5 पा. सू. 8-013 दधि, शि, दसि, दाम्भ, दिना, तषि, पशि, भरिस, तजि, बस्ति, गन्धि, किटिक, निकि, अलि, कूणि, तुगि, भ्र गि, शरि, यति, स्पामि, गूरि, कुस्मि, शमि, लक्षि आलोचने / कुत्ति अवक्षेपणे / फुदि प्रतापने / भलि आभैने / यस्वि प्रलम्भने / वृषि शक्ति बन्धने / मदि तृप्तियोमे / दिवि परिकुजने / गृह विज्ञापने / विदि चेतनाकाननियासेषु / मनि स्तम्भे / युङ जुनुमाया / इ विज्ञापन 5 इस शु, यः / युजादे ॥4॥ यु इत्येवमादिम्पो थातुम्मो णिवत्ययो या भ्र्क्स्सि। योजयति, योजति / पर्चपति, पर्चति / साहाति, सहति / कलभेम्पः परिभवम् / युज, पूज, सह, इर, लो, अजि, ज, परि, . शिष विगूर्वोऽतियाये / गुप, छन्द, थ, दर्भ, मो, भय, क्रय, हिमु, पप, पीफ, शोक, आहिस्सद, जुष, अन्य, ग्रन्थ, आज, तगू. उपरादयम् / वय भापों। मान पूजायां गहें / मागे, कुटु, मृना, सुपा, मुषि, तपि,. ददि, अत्रि, अदि, शुन्धि, अन, प्रोग्, अति यु जादिः / भुवे प्राप्ताविणिः ॥4।12॥ इतातो धातोः प्राप्ताबर्थे वर्तमानादिणिप्रत्यपो SA भवति / भावयते, भवति-प्राप्नोतीत्यर्थः / भवतोल्यान्यत्र / इ इति इकारस्ताथः / भुरितोकारनिर्देशे नेण्यभावे. स्पस्प तक सूच्यो / तेआ सियाचिशारश्च नः सन्तु, दातारश्व भवाम है / आक्रो हारश्च नः सातु, क्षन्तारश्च भवामहे / / '' इति / अध्याकाजहलादिभ्योऽरुचिशुचिभ्यां भृशावणे(पये)यङ्ग 10 // अटयादिभ्यः एकाजमा लादितिस्तस्मान समिशांचयनिताल भर्श मानण्ये मार्थे वर्तमानात्ययो भवति / गुणक्रियाणामधियणादीनां क्रियान्त राहयतानां साकल्पेन सम्पत्तिः फलातिरेको वा भृशत्वम् / प्रधानक्रिपाया विश्लेदादेः नियान्तराव्ययायो वृत्तिः पौनःशुन्यमा भीक्ष्ण्यम् / शं पुनर्वा / मति, अटारयते / बामति, पति वा / अगाईते / अश्गुने, अशाश्यते / अर्णोति, ऊ तिमी / सूचयति, सोनूच्चते / सून यति, रात्र्या / मूत्र यति, मोमूत्र्यले / एकाउहलादेः भृशम भीक्षा घा पचति पापच्यते / पापश्यते / देवीपते / जात्यते / यत्येव / लुनीहि लुनी होत्यवायं लुनाति / अटयर्यशौड्यूर्णसूचिमुनि मुभयोऽपादयः / अपरे भृशमरवातत्यशास्यते इत्याहुः। अपरे जागर्तेरपीच्छन्ति / जाजानौ यते सर्वमादप्रत्ययान्तादेवोपाम् / अवाग ! दादरिद्रयते / अट्यादिग्रहणमनेकाहलायर्थम् / अत एवैकाहलादिग्रहणं समुदितं सक्षणं न प्रत्येका / एकापणं किम् ? मृशं पाचति / हलादिग्रहणं किम् ? वमोक्षते, भृशमोहने / अचिशुचिम्यामिति किम् ? शृशं रोचते, भृशं शोचते / भृशाभीक्ष्ण इदि किम् ? पचति / / गूलप्सहह जबजभवदेशगत्यर्थाभ्यां गांकुटिलयोः / / 4 / 1 / 11 / / ग लुम् सद् दह * जव् जभ . चर दश इत्येतेम्पो गत्यर्थे पश्च धातुभ्यो पचास रहय गर्ने पुष्टिले चाथें वर्तमानेभ्यो मयत्य पो भयति / याथासत्यार्थ एव हित्यनिर्देशः / गहि निगिरति, निगोयते / एवं लोलुप्यते / सासद्यते / दन्दयते / जनप्यते / जाम्पते / चञ्चूयंते / दन्दश्यते / दौति दंशेन लोयं कृत्वा निर्देशः / याच्यापि नलोपार्थः / दम्दशोति / गत्यर्थेपः / टिनामति म्हो। रन्द्र म्यो। आननीयपयोगी वस्यपनि गतागतानि करोति म एवमुगो / नारा ] गागोगे यसलाय मारयमाणं त वायो / तेन भृश निगिरति म पागयत इति पद न भवति / जैविक गुमाभोग इत्यस्यानु तिमिच्छन्ति / राम सिडे विधिरारभ्यमाणो नियमार्यो भवतीति शुद्ध मृगाभीक्ष्णे न भवति / अहम बात लाणना स्थापर विपक्षमात्रामुपादाय वर्तते / रूबिशपोयम् / शिम्याच रूविवशादेव वर्तन्ते न सम्बन्धयशात् / श्लुक बहुलम् / / 4 / 1 / 12॥ यछः इस्लुग्यहुलं भवति / योभूयते / बोभोति, योभवीति / रोहयते, रोरोसि 1 रोरोति / लालप्पा / लालस्ति / लालपीति / बहुलग्रहमा प्रयोगानुसरणार्थम् / अचिरा अनि प्रत्यये परे यः दलु नित्यं भवति / चेच्यः / क्षियः / लोलुनः / लोला। मरो मृजः / सनोस्रसः / धनि दनी ध्वंस: / नित्यार्थ ववनम् / 1. व्यपार्यो व्ययधारापि, इत्यभिधानम्, य. त्तिक्।
Page #322
--------------------------------------------------------------------------
________________ Moch --- ma. pA. 1 sU. 15-16] अमोघष्तिसहितम् 4 . . जोतः / 4 / 1 / 11 मारा:RIEN पोधि पर सामान पनि / मासूमः / रोय: / प्रयुज्याप्यापियवा ॥1॥15प्राचार्यालालोन्नि न प्रत्ययो भवति वा / प्रयोगः प्रवृत्तिकारणं प्रेरगम् / तत्पपाध्यप निमितभावास्थानाभिनयज्ञानप्राक्षिदैरनेकया भवति / देवदत्तस्य कटस्य फरणं प्रयन्ते देवर कर कार्म्ति। देवदत्तस्यासनं प्रयुक्त को देयतमाशयति / देवदशेनौदनरय प. प्रबनते देअरबौन पाचा अप्रेषणनाध्धेपणेन वा प्रमोगाः / भिक्षावासं प्रयोजयन्ति भिक्षावासयन्ति / कारोपोनिरगापति, अप विगितभावेन / राजागमनं प्रचुरते राजानमागमयति / मृगान् रमयति / राति विवारयति कथकः / अनारूपानेन हि बाब पमनादिप्रयुक्तं प्रतीयते / केसस्म वर्ष प्रमुडवते कसं घात. पति / बरि बन्धपति शोनिकः / अयाभिन येन / पुष्येण योगं प्रयुक्ते / पुषण प्रयोजयति / मयाभियो जयति गनकः / अब शाने / उ अनिम्मा: प्रदोषे प्रस्थितो माहिष्मत्या सूर्भेद्गमनं प्रयुकते माहिष्मत्यां गूर्य नुहगम चति / पाटलीपुत्रानस्थितः उज्जयिन्यां पूर्व पातात देवदत्तः / अत्र प्राप्पा / प्रयोज्योति किम् ? 'पा वित्। आप्पादिशि किम् ? पाकेन प्रथम वेति वाक्याथम् / देवदत्तं पाचयति / देवदतं कट कर रवति / देवतमामयत त्याको क्रियायाः प्रपोज्यत्वे कर्नुर्य लाक्र्म्त्व्म्। देवदरोनौदनं पाचयति जिनदता इति पलायागाद्देव दत्तः पचिका न ल कारेणोपत इति तथा प्रयुजिका तु लगानोवतः / कम्येकफकात्सन्नतत्सनः ॥4।1116 // वेति वाक्याईम नुवर्तते / कमेरामा तातो; मागिनत. कात साधारण काकात नम्पर्थे इच्छायां सन्त्रत्ययो वा भवति / अतत्सनः / न चेरस कमिनो विहितः सन् सदान्तो भवति / कतुं कामयी इच्छति निको पंति / जिहीपति / कमोति किम् ? मातुं समोधि 1 पुल विपत्तियति / वा मुमूर्पतोत्पादानाद्यथा वायं में इति / कुलं पतितुमिच्छति वा मतुमिच्छतीति / एकक कादिति किम् ? देव. दत्तस्य गमनमिच्छति / अतत्मन इति किम् ? चिकौपितुमिच्छति / तद्ग्रहणं किम् ? विकित्सिपत्ति / शिशासिति / आप्पादिति किम् ? गननेनेच्छति / रानोऽकार: किम् ? प्रतोपिपति / नकारः सन्ग्रह विशेश्यायः / सुपः कर्तुः काम्यः / / 11 / 17 // सुबन्ताकाम्याप्यारकर्तुरात्मनः कामयितुरव सम्वन्धिनः कम्यर्थे काम्य प्रत्ययो वा भवति / आत्मनः पुत्रं कामयते इच्छति पुत्रकाम्मति / वस्त्रकाम्पति / इन काम्प्रति / स्वः काम्य्ति। आत्मार्थी वृत्तावन्तर्भूतः इति आत्मशब्दो न प्रयुज्यते / सुप इति किम् ? आत्मनो गमनमिच्छति / शमात्मापापिके घातो: काम्यं स्यात् / महान्तं पुमिच्छति / अत्र समुदायसमुदायिनोर भेदतचे समुदायोऽपि फर्मेति फान्य रूति ग्यग्भूतयः / परस्परमसामयं समासोऽन्यत्यत्तापदलक्षणमात्वं न स्यात् / महापुरकाम्पत्तीति समासोइम्प्रत्ययः / कतुरिति किम् ? अघमिच्छति, दुःखमिच्छति / अत्र परस्य छलि / आत्मनः पुत्र मोज्यितुमिच्छ्ति। महान्तं पुझिन्छसीत्यय सापेनस्यामामांन्न भवति / क्यचकाम्पान्तकभावका निति तस्यापि महान्तमिति कर्म भ्व्ति। घातूनां संवर्मास्यकत्विं च प्रयोगः प्रमाणम् / क्यच्चामाव्ययात् / / 4 / 1 / 18 // मुचन्तादाम्पादात्मानः काम्मे पर प्रत्ययो भवति काम्यश्न / यद्यपी सुग मकारान्तादच्ययान्व न भवति 1 पुत्रमात्मन इच्छति पुयीयति / वस्त्रोयति / बाध्यति / युध्यति / घसार काम्प्रार्थ: / अपया मान्तापमयोः / सान काशो बोध्येत प्रकृतिश्च मा.भिकारो वानाः । अर्मामात कि ? इमिछति / शिपिछति / स्वरिच्छ1 ककारो नम्वर इति सामान्यग्रहणार्थः / चकार: सामान्य)ग्रहणाविवाताओं विशेष कार्यों वा। गोणादाधारान्चाचरि 82 / 16 / / गुणाविषयानरमागतो गौणः / यथा पोहोच इति / स्मारगुबन्तादग्नागपादा व रेस्पावापारा पाचर्य) क्यच्च पयो भवति वा / पुमा चरति श्री यति छात्रम् / वस्त्रोयति काम्बलम् / AdhAra'sTyAM प्रासाद आचरति 1 प्रासादयति कुटधाम् / पर्योति मञ्चके / गौणादिति किम् ? छा मादेन भानि / आना वेति किम् ? परशुना दाणे वाचरसि / मित्रता समय विधि: ताप्रयाणे कुटम्यागिति सप्तमो न स गच्छते इति आघारग्रहणम् /
Page #323
--------------------------------------------------------------------------
________________ 322 शाकटायनव्याकरणम् [थ.पा. 1 म. 20-28 कर्तुः कि.र 2011 गोगादाम रोति चीते / गौणादाघरेः पर्तुः सुगः नापर्यय विवप्प्रत्ययो भवति वा / अयममनोगे / अश्व इवाचरति अश्वति / गर्दभति / पुरुपति / कर्तुरिति किम् ? पुत्रीयति छात्रम् / गल्भवलीबहोडान्छित // 41121 // गल वलीन hor3a इत्यैतेध आचरिकतम्पः आचर्यय विवप्.प्रश्मनो दि भवारा / अवमस्मत / अवगतमायके / पिपठोस / यिवळीवास्थय / पिहोवो / विसोडायग्नो / कचर्3a // 4 // 22 // गोनावावरि कर्तुरिति वर्तते / .गाणादाचरति कर्तुः सुप आच पयप्रत्ययो यति / कापाः श्येन इवाचरति काकः गायत्ते / अपवायते / ग्र्द्भाय्ते। पुरुषायसे / अवगल्भायते / विक्लीबाबते / बिहोडायते / क्विआ क्योरमन्यविश्यवाद्विकल्पः / पकारः पुम्भावार्थः / अतरितेऽप्यनुबन्धकरण सामरिपुम्भावः / एनी-एतापते / श्येनी-दयेतायते / तद्धत्योजसः / / 4123 / / ओजः शम्दाद् यः च स सदति मोजस्पिनि दर्तमानाद्भवति / ओज. स्वितीयाचरति ओजायते / ओजस्यते / मनोजस्पी ओजस्वी भवति प्रोजायते / तद्वतीति किम ? मोज वाचरति अनोज: ओजो भवति / परिभापेयम् / इदाचरीति न स्म्ब्ध्य्ते। स्त इति सकारग्रहणार्थः / सोचा छुपच // 425॥ सकारान्तस्य गौणस्य कर्तुः सुपः आवरि यट्प्रत्ययो भवति लोपश्च वा / पयागते / पयस्यो / नाप सिद्धः लुगर्थ वचनम् / घफारो लुचः काहसन्नियोगार्थः / छाप्सरसः / / 4 / 1 / 25 / / अरारस: वय सन्नियोगे नित्यं लुम्भवति / अप्सरायते / भृशादेशच्ची स्तः / / 4 / 1 / 26 / / भुश इत्येवमादे: सुबन्ताकर्तुः को व्यर्थे प्रागतता कयङ्. प्रत्ययो वा भवति तानियोगे च स्त: सकारतकारान्तस्य लुम्भवति / अभृपाः भुगो भवति भृशायते / शोब्रायते ! उन्मनायते / अभिमनायते 1 रेसायते / वेहायते / उत्सुकाय्ते। करिति किम् ? अभृशं भृशं करोति / अत एव शेवस्य स्वशनोक्तेश्च्ची प्रागतत्त्वमाऽपि लक्षणया प्रामतत्त मावे क्ध्। अर्थभेदात् दिपि भवति / च्याविति किम् ? यच मा भवन्ति ? अब ये भूशास्ते पर भवतीत्यर्थः / न स्वभशा भवन्तोति / भृशोभवन्तीत्यत्र त्रिय सोऽर्थ उक्त इति न भवति / मुश, शीन, चपल, पण्डित, utmaka, janmanas , abhimanam , tumanara , durmanas , varcas , o jas , rehat, behat, रेफट , संश्चत्, नमन, भुचि, मण्टर, गील, ध, फेन, हरित, मन इति शादिः / निद्रादिडाभ्यो धर्मिणि कल्यप् / / 1 / 27 निद्रादिन्यो हाजन्म्यश्च मिणि वर्तमानेन्यः सुरन्तेपः कर्तृवाचिभ्यः उच्चर्थे का प्रत्ययो भवति / अनिद्रो निद्रावात् भवति निद्रायति / निद्रायते / निकाशदीडय वृत्ती पमिचिगः / एवं कृपायति / कृपायते / कति / करुणायवे / अलोदितो लोहितो भवति / लोहिताधति / लोहितायने / अधर्म च भवति वर्मायति / चयिते / निद्रादयः प्रयोगगम्मा: / टाचापस्पति पटपटायति 1 पटगदायते / दमदमायति / म्न्माय्ते। डाजन्ताकय / वचनात्कृयटिस गरिन नामानि गोगे राजापति / यमिणीति ? धर्ममात्रवृत्तेति / गिद्रा भवति / पर्युरिति किम् ? निद्राबाट करोति / द्वितीयाका राति क्षेत्रम् / च्याविति किम् ? निद्रावान्भवति / लोहितो भवतीत्वत्र चिनव सोडों गत तिन भवति / कमारो कब ति सामान्य ग्रहणार्थः / पकारस्त दविधातार्य: विशेषणार्थो वा / णिज्वालं : दिपु / / 28 गु इति यतते / सुवन्ताजादीनां धातूनामी बहुल णिभवति / बहुलग्रहण प्रयोगानुसरणार्थम् / तेन यस्माच्छदाय गुन्ताद्यस्मिन् पावर्षे दृश्यते तस्मात्सुबन्तात्तद्धात्वर्थे एवं भवतीति नियमो लभ्यते / ए करोति गूगपति व्याकरणम् / चर्चयति पारायणम् / मुण्डपति माणवतम् / मिश्रति आदाम् / इ ति यायम् / लघणपति सूपम् 1 हिन्द्रयति / कर्मप्रति / अन्धयति / दण्डयति / अपति / अतं करोति व्रतपति / पपत्र उशि पर एक भुक्त इत्यर्थः / साया वतयति सावा न भुक्त 1. माश्यात रितपालोहिताहणको नश, इति की तो न / म त्ति.| 2. भोजरतु जो घ.तना कामानां परं स्मृतम्, ma0zi0 / 3. तमित्राण योजखलेत्यादिना साधुः / म. त्ति।
Page #324
--------------------------------------------------------------------------
________________ A. 4 पा. सू. 25-35] अमोधवृत्तिसहितम् 223 एवेत्यर्थः / गुरु बलोवर्द करोतीत्यु भयधर्मविधाने मुण्ड शुक्लं करोतीत्यनुवाद चानभिआनाम्ल भाति / - कृतं गृहाति कृतयति / वयप्ति / मुस्तानि बिहन्ति वितूस्तयति / हूस्तानयुद्धन्ति उसस्त यति केशान्, विजटीकरोतीत्यर्थः / पादा विमोचयति विवाशयति / रूपं दर्शयति रूपयति / लोमान्यनूमष्टि अनुमोमयति / पटुमा चष्टे पटमति / वृधमाचष्टे वृक्षयति / तृणान्युद्घत्व शरतेयति उत्तगयति / वस्त्रेण समाच्छादयति संवस्त्रयति / वीणया उपगामति उपवीणपति / तुलं राष्माति अनुतू लपति / श्लोकरपस्तोति उपरलोकयति / सेनया अभियाति अभिपेणवति / वर्मणा सानाति संघर्मयति / वास्या छिनत्ति बासयति / परशयति / अशयति / अश्वेनातिकामति सत्यश्वयति / अतिहस्तपति / आरुपानमाचष्टे इत्यत्र बहुलवचनान भवति / श्वेताश्वाश्यतरगालोडिताबारकस्याश्वतरेतकलुक्च // 26 // श्वेताश्व अश्वतर गा. लहित आहारक इत्येतेषां णिच गन्नियोगे यथासङ्खघम सा तर इत क इत्येतवा छुम्भवति / श्थेताश्वमामष्टे संतमति / अश्वतर-अश्वयति / गालोडित-गालोब्यति / प्रा हरक-प्रारमति ! वकारो लुचो णिच्मग्नियोगार्थः / णिन् तु पूर्वेणैव सिद्धः / / हलिकल्योरः / / 11 / 30 // हलि कलि इत्येतयोगिच्सालयोगे अकादेशो भवति / हलि. मनहत् अजलान् / कलिममहीर अनकलत् / हलिकज्योरिति किम् ? मोटस् / अलीलयत् / हलिफरली. रप्य तसिद्धम् / हलिगुल्यो कमान्तरनिवृत्मर्थमस्ववचनम / अस्य को लुगिरयनग्लन्युपमानः सम्बद्भावो न भवति / अस्थागावे तु परत्याणिज्ये डो लुग्वाल्लुगिति स्यात् / अत एय वचनासायातु पत्रायेऽपछ / अन्य यथाकश्यिको निवृत्तिनुपः / धाविश्यमानेको निवृत्तिरस्तीति प्रतिपयो गवत्येव / भीवारचीपचदित्यत्र स्वादिभाय सन्धद्वस्पासम्भवात् / हस्यादेशो निमित्ताने गुन्बद्भानस्यति भवति लुरचऊः प्रवृत्तिमेवोच्छिन ति एद तु सनातरं प्रापयतीति / लुहादेशयोरनित्यतापि न तुल्येति लुचैव भवितव्यम् / तेन अजहलत् / अवकतत् / अपपटत् / अल लघदित्यैव भवतीत्याहः / तच्च प्रतिक्षिप्तम् / अपीपटत् / अल.लघदित्येव गजपद: 1 सत्यार्थवेदस्याः // 4 / 1 / 31 / / सत्य अर्थ थे। इत्येतेषां जगन्नियोगे आयारादेशी भात / सत्यमाचष्टे सत्यापयति / अर्थी पति / बेदापति ! णावास्यविधी याकारान्न विपक्ष / निरस्यङ्गभ्यः कर्मणो पिडा 41 // 32 // अभ्यः दारोदात्रय वाचिः गुयन्तम्भः कर्म भूम्यः निरसिमाया गिप्रत्ययो भवति / णिचोपवादः / हस्तं निरस्पति शम्यते 1 पादयते / निरनीति किम् ? हस्तं करोत्याच? वा हायति / पादयति / कर्मपा इति किम् ? हस्तेन निरस्पति / प्रत्येकनाभसम्बन्धादे कथनाना / पुच्छभाण्डादस्समाचौ // 4 / 1 / 33 / / पुच्छ भाण्ड इत्येताभ्यां का सम्मा गधासंपन् अस्यत्यर्थ समायिनोत्यथं च णिमात्ययो भवति / पुच्छमस्पति पुच्छयते पुच्छ मुदत्यात पते / पुन्छे पर्यस्यति परिपुच्यते / पुच्छं व्यसति वियुच्यते / भाण्डं सनाचिनोति शम्गावरी / प्न्न्द्दियो। चउवरात्परिथाल्योः // 4 / 1 / 34॥ चोयराब्दात् कर्भगः परिदधातरजेंचाई गमी गति / पीवरं परिगरी अजयति वा संगीत र गते / परिवोवरयते / सनकक्षकएकच्छगहनारपा चिकीपी kyng॥4।1।3॥ राधा कान इत्य: कर्मभ्यः पापे वर्तमानेभ्यः चिसीपी सिकीएम.प्रत्ययो भवति / स विकोपात सना / पा तुमिच्छतो पर्थः / एवं कक्षायते 1 कटायते / फुच्यते / गहनायते / ककारी यही भयर्थः / पाय पति किम् ? स चिकी मात / 1. --सुरम्य पा-ma0 / 2. शदन्ट पास ने चा सर्वाधिनागत्यां जगत्वाचा शादेशः म. Ti0 / 3, कोकिलानकानिस्थान जिज्यार्प्म्मित्ः। अभिशाप्रतीयोचमनोभूर्भुवनत्रयम् / म. टि. / 4. तक्षशस्त्रेण 'घामो स्यादातक्षणि' इत्यभिधानम् म दिक्।
Page #325
--------------------------------------------------------------------------
________________ पाकटायनन्याकरणम् [a. . पा. 1 सू. 36-43 वामोषमफेनादुद्धमेति // 5 // 1 // 36 // वा उन्म न इस्तेम्पः कान्य नमः पा प्रत्यायो भवति / वामपनुमति वाध्यायते / धूमानके / धूमायन्त इवाश्लिष्टाः प्रज्वलातोव संहताः / / मुखादे जि // 1137 // सुवादिम्प: कर्मभ्यो शुज्यर्थे क्यङ्गप्रत्ययो भवति / सुग्लादिमतोऽनुभयो भुज्यर्थः / सुखं भुङ्गाचे मुखायतें / दुःखापते / भुजोति किम् ? सुखं वैद्य्ः। प्रसादको देवदासस्य / नेममानुमान्थको वंदना भुज्यर्थः / यथा ह्योदनं भृक्त इति भोजन रसायनुभवः तथाविवः सुखाद्यनुभवोऽत्र भुज्यर्थः / सुख, दुःख, तृभ, वा, आप्ल, अलोक, करुण, कृपण, साध, प्रतीप इचि सुखादिः / शब्दादेः कृत्रि या / / 4 / 1:38 // शब्दादिभ्यः कर्मम्यः कृषि करोत्यर्थे क्यङ्प्रत्ययो वा भवति / सन्दं करोति दादायते / वैरायते 1 शब्दयति / वैरपति / शब्द, थर, कलह, अभ्र, कण्ड, मेघ, शुदिन, दुदिन, नौहार, अटा, अट्टा, अटाटया, शोका, कोटा, पोटा, सोका, सोटा, प्रष्टा, दोघं , वेग, युद्ध, इति शमादिः / रोमन्थादुच्चर्वणे // 4 / 1 / 3 / वर्मा वर्तमानाद् रोमन्थब्दात् कर्मणः करोत्यर्थं पर प्रत्ययो भवति / अभ्यबहुतस्योद्गोर्य चर्वणमुच्चर्वणम् / रोमन्यनं समन्यः / तं करोति रोमन्थायते मौः / उच्च. देय इति किम् ? रोमन्ध करोति कोटः / गयादीनामुगीण या ट्रन्यं वर्तयतीत्यर्थः 1 नमोवरिवस्तपसः क्यच / / 4 / 1940 // नमस् परियस् सपर इत्येतेय वाशय पथप्रत्यमो भवति / नमस्करोति त मस्पति देवान् / पूजयतीत्यर्थ: / वरिवस्यति मुरुन्-सपर्यति, परिघरतीत्यर्थः / सपस्थति, परतीत्यर्थः / नमः करोति / चरिय: करोति / तपः करोति / नम इत्पादिशब्दरूप मुच्चारयतत्ववानभिषा नागन भवति / पुत्र यात्राम्यादयः 1 सुधन्तोपादानाः क्रिपार्था धातको जीवत्यादिवत् तिरोहित तापसाधन विभागा यथाकञ्चिद् मुत्पाद्यन्ते / तत्र पुरानाभावान्नमस्पति देवानिति नमःशब्दयोगनियन्धना चतुर्यो न भवति / अन्तरगत्वादुपिदविभक्तेः कारकविभक्तिबलीयसो भवति / तथा देवेन्यो नमोऽस्विति चतुर्थी, साधकानेति ऊरीकरोत्यापित्यादिवद्वाक्येऽगि नमस्करोति देवानिति द्वितीया भवति 1 चित्रको विस्मये / / 4 / 1542 // चिपङ इत्येतस्मात्मणो वर्तमानात् अर्थ वच् प्रत्ययो भवति / चित्रं करोति चित्रीयते / विस्मयं करोत सार्थः / विस्मय इति विम् ? चियं करोति / डकार आत्मनेपदार्थः / हस्वस्य तक पिति कृति धारा4॥ हास्यस्य पिति कृति परे तगागम) भवति 1 अग्निचित् / सोममुक्त / प्रत्य / प्र्हा। मुत्वा / सुत्यादी। नवागः / 'हम्वर यति किम् ? लोलू / पितीति किम् ? चिम् / स्तुतम् / तोति किम् ? पचति / ग्रामणीकुलमित्काराइद्धं बहिरङ्गमन्चर थे, इति न भवति / तुः। उपशूय / पिपरियादो परत्वा विवीधादि भवति / द्विर्धातुः इलुटिलङप्रत्यये प्रापत्यच्यचः // 4 / 1643 // एलुपि लिटि है. घ प्रत्यये परे धातुभिगवति प्रायत्यच्यच: / मजादौ तु सन्निमित्ता3च्कारप्रागे भवति / जुहोति / बिभेति / इयाय / मार । पाच / पापा / प्रालियर / अगुवा / धातुरिति किम् ? प्राशी श्रिपत् / यारयान्चकार / यतः विपनादामि न भवति / दमन में 1 विदाऊपचार / गुटबननादिह न भवति / विभवाश्चकार / भि. राश्यका रेति / इलुफिलम इति विआर ? ग्रामणोलिटयति / प्राग्य चर्ग किम् ? निनाय / लुलाव / विनिथ / लुलविथ / नियतुः / नियुः / चातुः / यः / पपी 1 पपतुः 1 प्पुः। ज्म्म्तुः। जग्मुः / धत् 1 तुशब्दो विशेषणार्थ: / प्रामावस्यचि न तु विर्भावः साह्यविशेषगति / अचीति किम् ? दिदीवन् / शिपोवन् इ / जेनी गते / देमीयते / अन इति किम् ? shushaay। शुशुवतः / शुशुयुः / आपिप्ये 1 प्रापिपाते। प्रापिचिरै / अचिकोडत / तितयीत्वानिमित्त त्वान्न भवति / अवलु तागिपति 'औः पुयज्य' इति वचनात् पुअजवदवर्गपरे णिनिमित्तादपि भवति / जस्ले / मम्ल के इत्यानिमित्त कमात्वम् / मषिजग इति बिषय आदेशः / प्रावरच्या च इति यानद् द्विवचनमधिनियत बन्यथा हा टीट इत्यादि न सिद्धयति / 1. सुद्धमि bha0 1 2. दीव ma0 / 3. सुस्वा स्वभिपवादूर्ध्वम् ma0 di0 /
Page #326
--------------------------------------------------------------------------
________________ a. 5 पा. 1 सू. 44-54 अमोषसिसहितम् 325 आद्यकाच // 444 // योऽने काच धातुस्सस्यादिरेकायोऽवययो लिड्ढे द्विर्भवति / जजागार / अचा. फरत् / अजीहरत् / पूर्वण सदस्य प्राप्ते यचनम् / - सन्यश्च ॥शासनन्तस्य पङन्तस्य च धातोरवयन आधेका दुर्भ्व्ति। दिधक्षति / पिप्क्स्स्ति। पापच्यते / पेक्रीयते / देष्मीपते / स्रतेस्तोर्य ते / निपोपूर्यते / प्रायवच्यच इति यावद् द्विवचनमधिक्रियते / षष्ठीनिर्देशा उत्तरार्थः / पकारो लिड्डे चेति समुच्चया उत्तरार्थ एव / सुपः / / 4 / 1146 // एकाग्रहणमनुवर्तते / नादिग्रणमादेः पूर्वेणेव सिजत्वाद् / मुबवयवस्य धातोः सन्यत्तस्य लिएः परत: पयस्य च यः कश्विदेकाजयमयः स एको द्विभवति / पुपुत्रोयिषति / पुत्रीयियिषति / पुत्रीयिपिषति / पुत्रीयां (यस्त) प्रायुक्त अपुपुप्रीयत् / अपुतित्रीयत् / अधुनौयियत् / ___नाद्यच / / 1 / 1 / 47 // मुख्यातोरादिर च न द्विरुध्यते / अशिश्वोरिपति / अवीयियिपति / अस्वीयिपिपति / पूर्वण प्राप्तिः प्रतिषिष्यते / अत एव प्रतिषात् परमपि सुबघालोस्तः इत्पतन्न भवति / ततः / / 4 / 1 / 48॥ तत प्रत्यायच् परामृश्यते न सूप इति नाशप इति प्रतिषेधात् / उआने कापा घातो. रजाः सम्पन्तस्य च लिधस्व चादरवः पर एकाच विभवति / आदिद्विवंचनापवादः / अधिपति / अशीशिपति / गटाट गते / असारयते / प्रारस्वच्यच इत्येव / प्रोणुन विप्ति। मोर्चनाय / प्रो नयत् / भाटिटत् / आशिशत् / अजायी समिति विज्ञानादिह न भवति / दुद्यूयति / अजाको सनि परे तत एकागति विशामादिह न भवति / अरीरिपति / गरीरोपति / नयन्द्रा चलि अशा तत: आदेरच; परे बकारनकारदकार रेफा: बल्मरा: सन्यन्तस्य च लिड्डे पूर्वस्य च न विभवन्ति / उजिजीपति / जिजीपति / इन्दिधीपति / उन्विदोपति 1 दिवीपति / अचिविति / प्रोणुनाव / प्रोगानुयते / प्रोणुनविपति / मौजिजत् / आजिजत् / ऐन्दिधत् / अष्ट्रिरत् / 'आइदत् / आचि नत् / प्रोणुनवत् / चन्द्रा इति किम् ? थे चिक्षिपते / वलोति किम् ? अरिरिपति 1 अराय / / तत इति किम् ? दिवासति / इन्द्रिद्रोगिपति / अत्र दकारी नाचः परः इति तस्य प्रतिषेधो न भवति / द्विरकेपाम् / / 4 / 1150॥ एकेषामाचार्याणां द्विद्विनं भवति / द्विरुक्तस्य द्विचनं न भवतीत्यर्थः / लोलमिपते / पोपूयिषत / अन्प्रेपा भवत्येव / सुसोपुषिपते, अभिसुमौसुपिपते, ( अभिसुपोपूयिपते ) / प्राणिनिनिषत् / यकस्तृतीयः // 41 // 51 / 3 यगन्तस्य कप्यादेतोः सन्यैन्तस्य लिड्डे च पूर्वस्य तत भास्चिआतृतोय एकाच विभवति / तत इत्यस्यापवादः / अयियिपति / असूयियत् / के.पाश्चित् तत इति नानुवर्तते / कण्टु यियिप्ति। ईयः // 41 // 52 // ईश्यते; राम्यान्तरुप लिण्डे पूर्वस्म तृतीयो हलेकाच द्विभपति ! अधातृतीयस्या. सम्भकार तृतीयाल्परिधः / गतो यस्य वर्गमा रेकदिर्व घननिपेत्रात् सिद्धम् / इपिग्निपति, एध्यिरत् / सन्या // 4 / 1 / 5.3॥ Fri: राम् पातीय एका विर Flure, अनुस् / चरित्रपतिपदोऽचि // // 54 // परि चलि पति यदि इत्येते पातोचि प्रत्यये परे द्विर्या भवन्ति / चरतीति घरः / चराचर: 1 चलतीति ब्ल्ः। दलाचल: 1 पततीति पतः 1 पतापतः / बदतोति वदः / shvyH। बनावनपद्धपटम् / / 4 / 1 / 55 घनापनपटपटो निपात्यते / धनाधनेति हन्तरचि द्विचनं घत्वं च निपात्यते / आका रस्त्याच्यागित्येव सिद्धः / इन्सोति घनाचनः / घनः / पटुदेति पाटेरचि णेः सा द्विवचनम् / पूर्वस्य चागपयायः / ज्यागमः / पाटयतीति पटूपटः / पाट: क्याञ्चित् पाटूण्ट इति दीपों निपात्य्ते। 1. साहिडन्, म /
Page #327
--------------------------------------------------------------------------
________________ याकिरायमध्याकरणम् [भ. पा. सू.56-63 चिक्लिश्चक्नसमाश्यत्साहन्मीदयत् / / 4 / 1156 चियिकदादयः शब्दाः कादो प्रत्यये परे द्विबचनादिभावाभायान्यां निपात्यन्ते / चिक्लिदेसि पिलधतौति चिबिलदः, इगुपान्त्यलक्षणः कः / क्नस्यतीति घनसः / ग्वाच / उभयत्र धन दा क्ः। व्य्ः। 'दभुरित्यादीन्यम्मुत्पन्नानि / दाश्वदिति दान दान इत्यस्म क्त्र साविङ् द्विवचनस्य चाभात्रः / दावान् / साहदिति सहेः परस्मैपदोपान्त्यदीपत्वं च साह्वान् / मोवदिति मीहे द्वित्वमनित्यमुपान्त्यदोपत्यं त्वं च मीट्बत् / सीपीपसन्यधाचझपेन च / / 15 / ऊधू आप् जपि इत्येतेषां घातूनां सकारादी सनि परे याप्त छ्यम् I शोप् इत्येते आदेशा भवन्ति / न च द्विः द्विश्चपामे काज न भवति / न त्यादेशे कृते लिनन प्राप्नोलोजि निपेयः / ईसति / इसति / जोसति / सोति किम् ? अदिषीपति / जिज्ञपयिपति / आदेशसनियोगे शिवचनं प्रतिदियो / तदभावे भवत्येव / सनीति किम् ? नाप्स्यति / धिनधीपदम्भः / / 4 / 1 / 58 // दम्भे: सकारादो सनि परे धिप् षोप इत्यतावादेशी भवतः / न चास्य विभवति / मिति / घोप्सति / सीति किम् ? सिम्रिपति / चौन्गुचोऽनाप्येऽचः ॥1 / 59॥ भुवे . सकाराको सनि परे अच ओकारादेशो वा भवति / न चास्य द्विः। अनाप्यम चे दस पाप्यं कर्म विक्ष: क्षते द्र्स्ः। मुमुक्षते वत्स: स्वयमेव / आदेशसभियोग द्विमनप्रीत्रः / अन्नापर इति किम् ? अन्त्यम मा भूत्। . घुमीमारभलगशम्पत्पामिस् 41160॥ सुसज्ञानां भी मा रभ लभ शए पत् पद् इत्येतेषां चावः सकारादो सनि गरे इलादेशो भवति / एषामेकाच na dvibhavati / mo iti mimIJmoDA ग्रहणम् / मित्रो व हि सनि ? मो इति रूपं भवति / घु-दाण-प्रदित्सति दानम् / दे-दिसते पुत्रम् / डुदा-हित / विस वस्त्रम् / दो-दिसति दहम् / धेट-घिरमति स्तनम् / सुधाञ्-धित्सति / वित्सते श्रुतम् / भि-नित्सति शतम् / प्रमिस्मति शम् / नौज-मित्सते / मा इति मेङमाडग्रहणम् / निमित्सते / प्रमियते / न मारावादिकत्तारा-सीमांसति / अन्ये त्रयाणामप्यविशेषमाहः / मिलति / रम आरिप्ससे / लभ-लिप्तरों / shshikssti(n)| पत्पित्सति / पद्-प्रपित्तते / सौति किम् ? पिपति. पति / अच इति बिम् ? सस्य मा भूत् / राधर्वधे ॥दशा राधर्वधे हिसायाम वर्तमानस्य सकारादौ सनि परे अच इसादेशो भवति / न घास्य दिः / प्रतिरित्सति / अपरिलति / वय इति किम् ? आरिरारसति गुरुम् / लिटोडप्येत् / / 4 / 12 // रायदे वर्तमानस्य इटि .इनादौ अपि अपिति च लिटि परे अच एकारादेसो भवति / न चायं द्विर्गवति / रेमनः / rcH। reghiya / अपरेधः / जगरेधुः / अपरेषिध / प्रतिरेघतः / धिरेनुः / प्रतिरेधि य / गरिरेषाः / परिरेधुः / परिरेधिय / लिदोति किम् ? अपराराध्यते / नीति निम् ? अगर राय्। इसणं पिंदर्धम् / वध इति किम् ? आरसपतुः / आरराधिय / नफलिभजनभाट्याजवादिददिशासितस्याऽन्त हलोः // 4 // 63॥ वा फलि भज न उत्पां धातुनो यो जकार: यब झटकवर्गानाकारलकारादिददिशतिनातयाजसस्प दोर सहाययोहलोरतमध्ये वर्तते तस्यापि इडादो च लिटि परे एकार्|desho भवति / न च द्विः / / पाते / पिरे / पालतुः / फेलुः / फेलिथ 1 फीति निप्पती विसला दिशरणे इत्युभ योग्रहणम् / न्तुः। भंजुः / भैजिम / तेरतुः / रुः / तरिथ / समतुः / ये मुः / मिथ / रेणतुः / रेणुः / रेणिय / le / le maate| lejhire / mene / mainAte / menire / नमतुः / नमः / नेमिय / जेभ्तुः। जेभुः / जेगिय / देमतुः / देमुः / देमिय 1 चे रतुः / चरः / चेरिघ / लेमतुः / तेनुः / मिथ / पेवतुः / येनुः / पेचिय्। शेकनुः / शेकुः / शेकिय / सेहै / सेहाते / 1. चा अनुः, म / 3. यचरि-ma0 / 3, विणो द्वि-ma0 / 1. मनाप्पन भेदस्याप्यं कर्म विषक्ष्यते / . म. ! 5. मानुमिच्छति मटि0 /
Page #328
--------------------------------------------------------------------------
________________ आ ऐ / / a. IT. 6. 65 रोगसिमिया 327 सेहिरे / अपग्रह्णमद्विहमन्यार्थम्, फलिभजग्रहणम् सडाद्यर्थम् / तृग्रहणं कृतार्थम् / झट्क्वज ह्वादिददिशसिकुतपयुदाय: किम् ? झधादिः-जसरतु: / जझदुः / जटिय / बभणतुः / बभणः / बभणिय / क्वादि-चकण तुः / चकणुः / चकणिय / अग्द्तुः। ज्ग्दुः। जगदिय / बजादि-इजिय / उपिध्। उवहिप / उव्यिथ्। उतिथ्। उवदिय / उवसिय / हादि-जहमतुः / जहसुः / अहसिप / वादि-प्रवणतुः / ववणुः / वणिय / ववले / ब्लाते। ब्लिरे। पदि-दद / दददाते / दददिरे / शखि-विशशस तुः / विशशससुः 1 विराशसिप / फुत्-vishaar। विषार: / यिस्थि / निपपरतुः / निपपरुः / निपपरिथ / लुसविध / पुपविथ / अत इति किम् ? दिदिक्नुः / दिदिवः / दिदेविय्। रासे। र्रासा। ररासिरे / अन्तहलोरिति किम् ? आरतुः / आहुः / याटिय / हलोरिति द्वित्व निदेशादिह न भवति / ततदातुः / ततशुः / ततक्षिय / त्स्र्तुः। तत्सकः / तत्रारिख / लिटोति किम् ? पिपदाति, पापच्यते / पीति किम् ? पपथ, अई पपच / फणादिजनस्वस्वमा वा // 4।16॥ फणादीनां सप्तानां ज र भ्रम घम इत्यं तेषां चाच . हादापपिति च लिटरे, एकारादेशो का भवति / न च द्विः / पोणातुः / पो.तुः / फेणिय / पणतुः / पफणुः / गपाणिप / स्पइगाः / स्य गुः / स्येगिय / रास्यमतः / सस्यमुः / रास्पमिए / स्वेतः / स्वनुः / स्यनियः / स्र्व्नातुः। सस्वनः / सस्थनिय / रेजतुः / रेजुः / रेजिय्। र्राज्तुः। रराजुः / राजिय / भेशे / धेशाते / शिरे / ब्ना। बधाशाते / भाशिरे / यो / sleshaate। leshire| बम्ला / बमलाशाते / blaashire। धेजे। अजाते / भेजिरे / ज -जेरतुः / जेरुः / जेरिथ / जजरतुः / गजसः / जजरिथ 1 -प्रेस्तुः। त्रेसुः / श्रेसिथ / तरातुः / तत्रगुः / तसिप / नेमतुः / भ्र्मुः। भ्रमिथ / बभ्रमतुः / बनमः / बमिध / बेमतुः / येमुः। बमिथ / उद्धेमुस्ता रुधिरं रयिनोऽन्योन्ययीक्षिताः / वयमतुः / ववमुः 1 घनिध / अन्धग्रन्थोन्लएण्पच / / 4 / 1 / 6513 श्रम्य ग्रन्पोरिडादापिति च लिटि परे अच एकारादेशी वा भवति / न च विच नकारस्य चान योर्खग्भवति / श्रेयतुः / श्रेयुः / धेघिद / शश्रन्यत: / दाश्रन्धुः / शवभिध / पतु: / नेयुः / मेयिय / जन्नन्धतुः / जग्रन्थुः / जनन्यिथ 1. इडपीति किम् ? शश्रन्य / जग्रस्य / दन्मः // 4 / 1 / 66॥ दाभेरपिति लिटि परेऽत्र एकारादेशो भवति / न च द्विग्लबच / देभतुः / गोगविभागोऽस्य निमार्थः / the vA ॥4aash67|| bageH the pare एकारादेशो वा भवति / न च द्विनं लक् न / देगिय / द्म्भिम्। घोहि // 4 / 8 / / मञ्चकारूप पाताह का रादी प्रत्यम दि इयतस्मिन् लेआको परे अत्र एपारादेशो गयति / ग न दिः / हि / फि। ग च द्विरपोति / इतापि निवृत्तिरिति यमुना मग / हीति 2 ? पत्तान् / पता / दळिटीगिः // 41 // 66 // देव रक्षा इत्येतस्याचो लिटि पर इगि इत्यगमादेषो भवति / न घ दिः / अपि 1 TET । अपनगरे / पिवस्येले // 4 / 1178॥ पा पाने इत्यत्याची के परत ईम् इत्यरमादेशो भ्व्ति। न पवः / अनौप्यत् / अपीप्यताम् 1 अपीयन् / शनिदेश: किम् ? अपापयतुः ( अपापयत ) / के प्रति किम् ? पायपति / हिप्नौ कुः पूर्वातारा71॥ डजिते प्रत्य परतो यो हिन् इस्पेतो पानू, तपोनिवि पूर्वमान्' परमोरादे: दुः कवदिशो भवति / हि-प्रजिघाय / प्रजिधपति / प्रजिपोयते / प्रजिषेति ! हनजपनिय / अहं जघन / जिघांसति / जायते / जङ्घनीति / अह इति किम् ? नामोहयत् / अप द्विवचन निमिते प्रत्यारेनन्त रस्म विज्ञानादिह भवति / हननीमितुमिच्छति जिहननो यपति / उपर्युदासातु विधा. नेपि भवति / प्रजियायगिपति / पूर्वारिति किम् ? परस्प मथा स्पात् / 1. हि ननिवृद्धगोः, म. टि.
Page #329
--------------------------------------------------------------------------
________________ 126 शाकटायनव्याकरणम् [भ. पा. / सू.73-62 सेलिटसनि / / 4 / 72 // जि इत्येतस्य लिटि सनि च परे विर्भाव पति परस्थ कुरादेशो भवति / जिगाय / जिम्यनुः / जिग्युः / विजिये / जिमीपति / विजिगोपते / लिट्सनौति किम् ? जे नीयते, जिज्यतुः, जिज्युरि दिनाजिमा लाक्षणिक स्वादा भवति / चेर्वा / / 11766 मिनोतिलिट्स नो: परतो विवि पूर्वस्मात् परस्प फुरादे वा भवति / चिकाय, पिघाय / चिको पति, चिचीपति / जिट्सनीति किम् ? चेचोयते / सम्जेप्पिष्पणि राज्?॥ पञः सा सङ्ग इत्येतस्य प्यन्तस्य पणि पाव भूते सनि सरित द्विर्भावे पूर्वात् परम पि भवति / सिराजपिपति / सिपम्वपिपति / . न स्विदिस्चदिसाणिस्तोः / / 1 / 05 / / स्विदि यदि सहि इत्येतेषां प्रयन्तस्तोतिजिताना न घातून पणि प्रत्याभूत सनि सति द्विर्भाय पूर्यास्परस्य पिनं भवति / सिस्वेदयिषति / सिरुपादविषति / सिसाहयिपति / सुपपति / सिसिक्षति / स्विदिस्वादिसहिग्रहण पन्सार्थम् / अणिस्तोरिति किम् ? सिसेचयिषति / . सुस्वापयिषति / पीति यि ? सिपेच / पत्वं किम् ? सिपाराति / सुपुम्सति / नकारः किम् ? यति पुषिषे / पूर्वादिति किम् ? प्रतीपिति / अयोधिपति / पणा पूर्वविशेष किम् ? मुसोपियते / पुर्वस्यास्ववीयुश्य राजद नांव य: पूस्तस्य यो: इयर्ण उवर्णस्तस्य च अस्येऽनि परे यथाराला इ लत् इत्यात्रादेशी भवतः / इति / इयतः / इति / इयेष / उदोष / इयाय / अरियति / अरियरीति / अयंति 1 अपरीति / इत्येके / तेषां पूर्वस्येति योरित्यस्य समानाधिकरणं विशेषगम् / पूर्वस्येति किम् ? पूर्वात परस्य न भवति / तथैवोदाहृतम् / पूर्वम्यत्यधिकार; / अस्व इति किम् ? ईपतुः / ऊपतुः / अचीसि बिम् ? पिपति / अविवीपति / इयाज / उवाय / योरिति किम् ? उबाप / इयेप / हकारस्य उव कार इ स्यात्तस्य इकारादेशी भवति (?) / आण्जवलापः ॥4।177॥ विवि पूर्वस्प य ऋवान: योश्च यश्च सप तेषां यासंदरम् माणू च ( अश्च अग् च ) जदच भवन्ति / चकार / जहार / पपौ / निन्ये / लुलपति / सिने किपा / तुनौकिपते / जश्-जिज्ञकारोधिपति / बभार / मुलौकिपते / 6यो। वृत्तेरिः॥4।178]] सुर्भाइवे या पूर्वस्याच तस्म एकारी भवति / व्यदिद्युतत् / यिदि तिपते / विदिद्योतिपते / विद्युत्यते / स्वररचर् ॥6।विर्भाव पूर्वस्य च यः खर तस्य चरादेशो भवति / पपाण / पफगातुः / पफणुः / चिच्छेद / निच्छिददुः / निन्छिः / दिठकारोधिपति / तिहासति / खर इति किं ? जिजनिपते / माणदित्यत्रास्याकरण मुत्तमम् / शिवोटो चा॥1।11 छिर्यादिवि पूर्वस्य खरष्टकारादेशी वा भवति / शिव 1 टिव / ते छोयते / टेही / ऐच इति किम् ? बौ / तिहासति / टुक्रनयि ॥4।11॥ द्वियि पूर्वस्य य: बर खय्परः तस्म लुग्भवति / अनादिलुचोऽपवादः / सुश्योतिपति / तिहासति / स्पिन्दिपले / खपीति किम् ? सस्नौ / हलोऽनादेः ॥ विर्भावे पूर्वस्य योऽनादिहल तस्म लुग्भवति / जाली / मम्लो / पपाच / पपाठ / बाट / आरतुः / आतुः / पापचरते / पाठपते / डुटोकियते / तुनोकिपते / मटाट चले / अदिदिपते / / अचिच्छिपति / हुल इति किम् ? पपाच 1 अचो माभूत् / भनादेरिति किम् ? प्रादेर्माभूत् / 1. चौः, म. 1 2. विच्छेद्त्ः। विच्छेदुः / 10 / 3. तष्ट्यो, तिम्हांसति / मः /
Page #330
--------------------------------------------------------------------------
________________ भ. 5 पा. 1 सू. 3-90 ] अमोधवृत्तिसहितम अन्याक / / 4:2 // 3 // चि प्रत्यये द्विर्भावे पूर्वस्य मागागमो भवति / च्राच्र्ः। घमाचलः / पक्षापतः / सत्रदः / आनित्यागमविधान सामादत्र हलोऽनादेलुग्न भयति / अन्यथा हिमा इत्यादेश एव विधोयेत / कुहोश्चः / / 4 / 1 / 4 / / द्विर्भाबे पूर्वस्प यः कवर्गो हकारश्च तस्य चुः चवदेशो भवति / कु-पकार / पक्षान / जगाम / जघान / जुवे / जिल्फारीयिपति / ह-जही / जहास / जिही पंसि / योऽवतेः // 4 / 1 / 85 / / यदन्तस्य विर्भावे पूर्वस्य होः कातिवजितस्य चुवति / चेकी पते / जैलीगते / या इति किम् ? उष्ट्राचुपते / वाकवतरिति किम् ? एष्ट्र: कोक पते / विकरणनिर्वणः कौतिकुवविनिवृतार्थः / चौयू यते / कवतिरव्यवते शब्दे / कुव्तिरार्त्स्व्रे। कोतिः पाब्दमाने पाठे दाब्दार्थत्येऽप्येषी रङ्गत्यादि पत्यर्थवदर्थभेदः / यनुचि च प्रतिषेधो न भवति / चोकवोति / कवतेः प्रतिपार्थ वचनम् / एडमिदाहाको 4186 / / यत्तस्य द्विर्भाव पूर्वस्यामितः, अमिद्धाविनः, आकारान्त हारजितस्य आकार: एङ् चादेशी गवति / पापच्यते / असारपते / चे चोयते / वेभिद्यते / लोलूप्ते। बोभुज्यते / होठोक्यते / तोत्रोक्यते / पाप्चीति। वेभितानि / लोलवीति / इलुचि मियमस्तनिमित्तकस्य इदन्त्ययदन्तस्य द्विवि गर्वस्वानिमित्त विधानम् / अभिदायकोरिति किम् ? संयम्यते / रंरम्यते / जहाति / बिहेति / निरपवादवाद् ऐचो बाधको भविष्यति / तत्र मिद्ग्रहणं द्वियि पूर्वविधौ बाधको न पाधकः इति ज्ञापकम् / तेन हलोऽनादे. रिति न बाष्पते / बन्मथा भियत इत्यादी दकारादेरङ् स्यात् / आकार विशेषणं किम् ? जिहोयते / चश्वसंसध्वंस_शकसपतपदिस्कन्दानीम् // 37 // यत् स ध्वंस अंप kapa pat pad skand इत्येतेषां यान्तानांवें द्विर्षा पूर्वस्य नोमानमो भवति / वनोवच्यते / वनोवश्यति / सनीखस्यते / सनीन राशि / दनीयस्यो / पनी गोति / वनीश पते / जोगी नीयमले / मोफसीति / पनीवत्यते पनी गति / आपनी पाय्ते। आपनीषदीति / घनीस्कयते / बनोस्वान्दोति / दो?च्चारणनीम् न विक्रियते / अतोऽनुनासिकस्य मम् // 41 // अकारान्तात्सरो पोऽनुनासिकस्तरतस्य धातायष्टसम्प द्विर्भाव पूर्वस्य ममामो भवति / पम्पते / पंपमीति / रंरम्यते / रमीति / जङ्गम्यते / जङ्गमोति / भण्पते / बम्भणीति / तन्तन्यसे / तातनाति / चञ्चलः / जन्नयः / म यते / लादीनाममनुनासिकरखे पगाल., (पाप्ल्ः)| ततापः (तातपः) / गागम्यते / अत इति किम् ? तेतीम्यो / सेसिम्पते 1 जोयुपपते / बाभाम्यते / अनुनासिकस्येति किम् ? पाप्च्य्ते। ___ जयजमदहदशभजपसाम् / 2 // जजभ दह दश भन्न पत इत्येतेषां यन्नानां द्विति पूर्यस्य भगागगी भपति / जनप्पो 1 जजपति / जलभ्यते / जयति / दह्यते / पन्दहीति / दम्पश्यते / दन्दशीति / धम्मजयते / बम्भजोति / पतस्यते / पम्पसोति / दशेति लुप्त नकार निर्देशाद् यदः बलुपषि दंशोकारो न यो / गमिः सौलो घातृः / चफलाम् // 4।1।8॥ तर गतिभक्षणयोः, फल निष्पत्तो, त्रिफला विशरणे इत्येतेषां धानूनां यजन्तानां द्विर्भाव पूर्व स्व ममागमो भवति / चन्दूर्वते / चञ्चुरीति / पम्फुझ्यते / पम्फुलोति / धान्यं पुष्पं चा / बहुवचनं लिपाला विशणे इत्यस्य परिग्रहार्थम् / अन्यथा हि निरनुपन्धक ग्रहणे न सानुबन्धकस्वैति फलनिकपत्तावित्पर येव स्यात् / 1. परिचस्पतिवद?'चीति द्विः। म. टि. ! 2, शब्द, म. त्ति। 3. हकारमात्मन हरसि ( इति )-bha0 di0| 4. वनश्रुमाः परपदचीर वृन्दविलुप्यमान प्रसवार्थसाराः / चोकूयमाना इन माध्यमुस्मिन् समुश्वरकोकिलनिःस्वमेन म. Ti0 / 5, पंचो म / 6. सेनेला म / तेन अतोऽनुनासिकस्य मम् इत्यनेन पुङ न वाध्यो / यो हलं:नादेरिति न प्राध्यते, इति प्रान्तरे पाठान्तरम म. Ti0 / 42
Page #331
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् [भ. 4 पा. . सू. 31-17 तिचातोयुत् ॥4।1161॥ चलो यदन्तानां रेफलकारपरस्याकारस्य ति प तफारादौ प्रत्यये पर उकाराऐशो भवति / चमचर्यते / चरीति / पम्फुल्यते / पफुलोति / चरणं चूतिः / ब्रह्मचूति: / प्रफुल्तिः / प्रफुल्तः / प्रफुल्तवान् / प्रफुल्ता: सुमनसः / आदित्याद्विशरणार्थस्यौदभावः / अदिति तकार: चञ्चूति / पम्फुलित इत्ये निवृत्त्यर्थः / दीर्थस्तु परशास्त्र प्रवर्तमान स्वयमसमिति न बाध्यते / अत इति किम् ? फालयत: वियपि ततः कः vivap / yng-pmphaalyte| पम्फालीति / एकदेशाविकृतस्यानन्यत्वात् फल उच्यमानं फालोऽपि प्राप्नोति / लीति पूनिवृत्त्यर्थम् / . रोमृत्यताम् ॥dhaash॥ कारवतो घातोय हत्तस्य विर्भाव पूर्वस्य रोमागमो भवति / वङ् 1 वरीवृल्यते / वरीवृतीति / वृधूङ / बगेव्यते / बरी धीति / गृतै---जरोनत्यते / नरीमृतीति 1 दर-दरीदृश्यते / दरीदृशाःति / दरीदृज्यते / दरीदतीति / परोपच्छ्यसे / परोपुच्छोति / वरोदृश्यते / वरी वृश्ची ति / प्रच्चन इच्योर्यः / कारे कृते प्रत्यत्न m' / ऋतामिति चिम ? 'ब्क्रीप्ते। जहीयते / कृमखुलारा भावे कृते द्विषयमिति नात्वता नास्ति / बहुवचन लाक्षणिकार्थम् / रम् रिम् च चि za63॥ महत्व तो बालोर्यकः लुचि रास्यां द्विर्भावे पूर्वस्य रमरिमो रोम् चागमा भ्व्न्निआ। कृ-च्ति। च्रित्र्त्ति। नरं कति / इ ति / जरिहति / जरोहति / नत ! नरितति / गरीनाति / पनि / भनित / एरोन विआ / वर्षदोसि / वरिपुरचोति / यसवरचीति / रमोऽकार उच्चारणार्थः / चकारी रामबाब नार्थः / श्लचोति किम् ? रोन्त्य्ते। तामिति किम् ? मोमोत्ति / कृ-चाकति / चाकरोति / चाकोतः / चाक्तिरति / गु-जामति ! तु-तातति / निजामेत् / / 4|164 निजादीनां इलुचि हुनादेः श्लबलुगिति द्विआरे पः पूर्वस्तस्यै कागदेशो भवति / नेयित / ननियतः / निजति / द्विव पूर्वविधौ बाप को न बापक इति हलोमाटेलपेत्वम् / एवं वेदेक्ति / घेवेष्टि / लुचोति किम् ? भिगेज / निनिति / अनीनिजत् / णि जुन्न् viz2अन् विपत्र हति यो निजादयः परतो विवादयः / पभृहाङ्माङामित् ॥2।16 प हाइ, माइ इत्येतेषां श्लुपि लुपि विहिते विर्भाव यः पूर्वस्तस्य इकारादेवो भवति / पिबति / इति / विति / जिहोते / मिमीते। हाङिति सारोपादानात आहात. त्याग इत्यस्य न भवति / जहाति / श्लुचोति किम् ? पपाठ / पर्वति / प्रिग्तिः। परीपसि / यदन्तस्य द्विविन लुचीति न भ्व्ति। सन्यतः // 431196 // घातोः सनि परे द्विई पूर्वस्या कारस्कारादेशो भवति / पिपक्षति / पिपासति / प्रतीक्षिपति / सनोति किम् ? पपाच 1 अत इति मिम् ? लुलूपति / पापचिपते / सनोऽप्यति निर्दिश्य सन्हम्पन्धिभित्रि; इत्वमिति तकार शाक्यमवतुंग / तितकनोवियतोति पथा स्यादिति त्युत्तरार्थः सप्तमीनिर्देशः वर्तव्यः / ओः पुरच्ये // 4 / 1 / 17॥ रागि परं द्विर्भावे पूर्वयोवर्णस्य पुयये पवर्गे पनि जकारे नावणे पर ईकारादेशो भवति / पू-पुख-विपयियति / पिपावयिति / भू-विभाः / मूड-मिमयिपति / यायु-चियविति / रियावयिति / ---शिवयिति / लु-लिलावयिति / जकारे जु: सोको धातुः / जिनागिगास / छा गम्भागिआना धानमाधीयते / ओरिति कि ? पापशि / लोल्धिआर्ते। गुबम्जीति विग् ? अवतुताधिपति / इदावधिपति / नायियति / शशायपिपत्ति / मुसायियति / जुजौनपिप्रति / त्रुझावयिपति / तुष्टायपियति / पुष्टायविति / इद में वेत्ववचन जारवा णिनिमित्तादपि प्राग द्विर्ष चनमिति / अन्यथा पूर्वी व 1. ऋत्तत्वम् ma0 / प्रत्तसमक0 / 3. जुषाय तिपति, क. ma0 / 3. पुस्पारयिपति, क. म. / 5. सम्यत इत्यनेन यूनण क्म्त्ति।
Page #332
--------------------------------------------------------------------------
________________ a. 4. सु. 68- 103 ] अमोघवृत्तिसहितम् 331 सिद्धम् / एतध्व पुत्र एवं शार्क वेदितव्यम् / अन्यथा हाचिकोदिति न शिष्ठमेत ए इति किम् ? बुभूषति / लुलपति । जुज्द्रावविपति सनोति किम् ? खुला । अनुच्योर्चा ॥4।1168 // श्रु स्रु द्रु प्लु च्यु इत्येतेषां सनि परे द्विभवि यो पूर्वस्यवर्णस्य पत्रि ए अवर्णरे इकारादेशो वा भवति / शिश्रावयिषति / शुभावपिपति सिलावयिपति मुखावविपति / दाविति / दुद्रावपिति पित्रावपिति / पुत्रावयिषति / पिप्लाश्रयिषति / पुलावविषति / चिचात्रदिति / चुच्चापिति । ए इति किम् ? सुश्रूषतं / मोरिति किम् ? शोश्रविवति / सोत्रविति / स्वर्णाः ॥4।1।66॥ स्वपेतोणों पर भित्रे पूर्वस्य यति चकारादेशो भवति / सुस्वारविप । अध्वाधिपत् / दलो अनादेरिति विकारस्योकारः / स्वोरिति किम् ? वियाजयिपति / नाविति किम् ? सियाव की विपति स्वायं करोतीति स्वापयति / स्वापयतेः सन्पयिषति इस्पेशिपु व्यवधानात् / यजति किम् ? सोपपति । 2 सम्वत्ल डेनचि ॥4।1।100॥ न विद्यतेको लुक यस्मिन् णौ परे यो द्विभवः तस्मिन् पूर्वमा परे सनि द्विर्भावे पूर्वस्य यथा तथा कार्य भवति / सन्यत इतीत्वमत्रापि / अवीकरतु / अजोहरत् / ओः पुजे इति t अभवत् / मोमबत् / अपोपवत् / शरीरवत् / अलीलवत् / अजोजवत् / 'श्रवादि' विकल्पः / मशिश्रवत् / अशुत्रवत् / असिसंवत् । अस्रवत् / अदिवत् / अदुदत् / अप्रिवत् / अपुत्रवत् / अपिच्छनत् / अपुप्लवत् / अचित् / अनुच्यवत् / लघाविति किम् ? धातवात् / अररक्षत् / अनजागरत् / अचिक्षगत् / अचिक्रमत् / इत्यादो हल संघातवधाने व दोनामवचनाद् भवति इति किम् ? पच / ददे मयामकियत् / अनग्लुचीति किम् ? अवकमत् / मतस्वनत् / अजगदत् / दृपाइप दूपत्वा में प्रयुक्त अदिति। निजातेनिमित्तत्वेनाश्रयणात् ततोऽन्यथाको प्रतिवदति भवति आदित्यपिवत् अजितु प्रत्यादी पूर्वरूप सन्मानाश्रवणः / कार्यस्यादेदोवेत्त्वस्थाश्रवणात् दीर्घादिनं भवति / ईर्ष्या देशी हिन पूर्वस्य / खीति विशेषश्चाश्रयते / 1 घोजादेः ॥4।1।102 // वार्तोद्विभवे पूर्व धात्वझरे परे दीर्घो भत्रति / बनकरत् / अजहुरत् अनुषत् / अनूभुज्त्। लयोरिति किम् ? अचिक्षणत् । अविक्रमत् / अचित् / अनजादेरिति किम् ? प्रोगुंतवत् / औरिश्वत् / लघाविति किम् ? अततात् अररक्षत् इति किम् ? परमप्रिति / अम्लुचोति किम् ? अचकमत् / अजगत् / पत् / smRtatvamR'dapradhaspRzo't ||4|11102 // स्मृदू स्तुवर् मृद प्रथ स्पृश इत्येते घानां इस लुत्रि की परतों द्विभविं पूर्वस्याकारादेशो भवति सद्भावापवादः / असस्मरत् / अवदत् / अतस्वरत् / अतस्त्ररत् / अमदन् / अगप्रथन् / अपस्पात् अदिति तपरकरणात् ददरदिव लोन दे रिति दीपों न भवति / वेष्टिष्टो वा ॥24।1103 // ष्टष्टैत्येतां परेऽनदुचि णौ परतः पूर्व स्वाकारादेशो वा भवति / अष्टद्मचचेष्टत् । अविचेष्टत् / 5. 9. चोरका ततः क्वच् याहिदेति दीर्घः / ततः सन् kai0 ma0 Ti0 2 शस्वनास् दित इति दुस्वा 1 ka0 ma0 डि 3. पृ 0ma0 di0 / 4. स्म्रादीना का स्वादीना-ma0 (शीदपूर्3ईकन्ट्रानं घइति ka0 ma0 di0) / देव क्यादिः ka0 ma0 di0 / 5. अजीरामकीयत् ma0 / अनगमकोयम्, कः / 6. स्तन गर्दा वादानां प्रयुक्रः na0 | 8. विरि सम्भ्रमे / 9. इपरे, 7 kra0ma0
Page #333
--------------------------------------------------------------------------
________________ शर्किटाय नव्य किरणम् [ a. 4 पा. भू. 104 - 110 गणः ॥ 4 । 3 । 104 || पद्विभ पूर्वस्येकारादेशो वा भवति / अजीगणत् / अजगत् 1 शब्दो वाऽनुकर्षणार्थः / चराञ्चद् भूरिवाविश्यतं यत्वंशात्वमचीकथ इत्येके अदन्तत्वादिस्वस्याप्राप्ती वचनम् / 332 लियादादेरतः ॥4।1।122 / / टिटि धातोद्विनवे पूर्वस्यादेरकारस्याकारादेशो भवति / आटतुः / आटुः / टिथ / बादलुः / AH / आदिय / लित्युतराम् आदरिति किम् पाच अत इति किम् ? ईपतुः / ईषुः / तकार उत्तरार्थः / एद लुवो बाधनार्थं वचनम् / नक्चादाद्यनेकहलः ॥4।1। 106 ॥ अशी व्याप्तावित्यस्य ऋकारादेरने पहलश्च कर्तोलिटि द्विर्भावे पूर्वस्यादेकारस्याकारादेशो भवति नक्त्रास्थापमः अश्नु - आन आनशाले / अनशिरे / अनु इति विकरणोपादान (दश भोजन इत्यस्य न भवति / आदा आशतुः / आशुः / ऋदादि ऋतू आनृधतुः / आनृधुः / ऋद्धि-जे आजाते आजिरे / दकार ऋकाराभिरक्त्यर्थः / अनेक-अनच / मनतुः / भानर्जुः / मादच्छं । भागच्छेतुः / भवः / आत आङ्गः / श्रवञ्जतुः / / आना । आनक्षतुः / ज्ञानक्षुः / अनेकग्रहणं किम् ? बाट आटतुः / मादुः / विधीयमाना कार सन्नियोगेऽयं क्व चाकारः अत इति तकारादाकार भूतपूर्वस्य न भवतीह न भवति / आशु आया / अञ्छ / भान्छतुः / भरित्येके / I भूव्यथोदिन ॥4।1।10॥ भू व्यथ इत्येतयोरिद्विभवि पूर्वस्य यथासंख्यम् अत् इत् इत्येतावादेशो भवतः / बभूव । बर्वे देवदतेन अनुवभू चलो देवदत्तेन / विव्यथे / विद्यते / विव्यथिरे / लिटिति किम् ? भूषति / वाध्यध्यते / केचित् भवति व्ययोऽचित् इति निर्देशमिच्छन्ति तत्र किल न भवतीति कर्तृनिर्देशात् / कर्थे लिटि भुवो अकारो भवति / न भा / बभूवे देवदत्तेन / अनुभूबे कम्बलो देवदत्तेन / इम्यञस्साचोऽव्यम् ॥4।1।10॥ भज्यामिति आज्या इत्यतो यो निर्देयते धातुस्तस्य लिटि द्विभवि पूर्वस्य साचः परंणाचा सहित अयि च अपेक्षपकारपरस्य यत्रः स्थाने इगादेशो भवति / उवास / उसि । वाद उदय इमान दयनिय / उवा / उपिय / ब्वाह / उहि / उवाय उबसि / संवि उपाय विवायि / सूनान / सुष्वपिय उवाच्। उवनिथ उवावा / उवशिथ विश्यश्च / विव्यचिथ / विन्याय / विव्य-विव्यथ शिज्यो जिज्यिथ साथ इति किन ? यज्ञोऽचदचोभयस्य स्थाने एक इन्यथा स्वःत् / न यत्नात्रस्य अयति किम् ? विव्याय / वित्र्याच / विव्याध वकारस्य मा भूत् / निषेधसामर्थ्याद्यका रस्येकि कृतेऽपि प्रतिदेवः / अतीदमेव ज्ञापकं हलोऽनादेरिति लुवं बाधित्वा भवतीति / रग्रहणमुत्तरार्धम् / वृश्चति / वृतं / भयमिति किम् ? सस्याय । सस्यमतुः / सस्यभुः / ग्रविचिच्छि मिकि सत्युरम् / पति हलोऽनादेरिति लुगिति नास्ति विशेषः स्वानेश्वाम् भवति / लिटीति विपस्यनिधि भवति / शिववाणशिश्वियः / शिविः / granata appir fas 1 na वः // 42110 निर्मापूर्वस्येति निवृतम् / वः वरिजादेशस्य यो यो य लिटि परे तस्येशादेशो भवति / प्यं चेनिनम् / तेन वयोर्य इत्यस्येग्भवति त्राय / ऊ इति किम् ? अपि / अनिष्यति / अभिदिरे। उत्तरार्थ च / प्रभुः / व वा ॥4।1।110 // वः वजाय वोयरे यञ् लिटि परे तस्येगादेशो वा न भवति पूर्वेण नित्ये निषेधे प्राप्ते विकल्पः 1 पतुः कः व्तुः। ऊचुः निषेधविः किम् ? उपाय / उचिय / उय । 1. अगुगल ka0 ma0 Ti0 / 2. ka0 ma0 3 देचं वा ka0 म
Page #334
--------------------------------------------------------------------------
________________ a. 4521 सू. 151 - 121 ] अमोधवृत्तिसहितम् म ये ॥4।1।1116 या यंत्र धातोः ये च निटि परे यत्र इग् न भवति / प्रय उपायो यः पूर्वस्वंयस्थावि पेमादेशस्य वरप्रति I भवति / ज्यः ॥4।11112 ॥ ज्यास्यये परे यत्र न भवति / प्रज्याय / अनुज्याय । व्यः // 113 // व्येज परे यत्र न भवति / परिव्यय / उपव्वाय योगविभाग उत्तरार्थः / परे ॥4।1।14॥ परेः परस्य यः पये परे च यञ इगादेशो वा भवति / परिध्याय / परिषोय / व्यादिष्ववचः किति ॥4।1।125॥ ति निवृत्तम् / गात्रः इति वर्तते / दीनां स्वप् वच् इत्येतयोश्च किति प्रत्यये साचः अयंनरस्य यत्र इमादेशो भवति / ननवान् / उतिः पितवान् / उदितः / उदितवान् / 61: / इष्टवान् । उप्तः उप्तवान् ऊढः / ऊद्रवान् / उतः / उत्वान्। संवीतः / संवतवान् / हूतः / हूतवान् / स्त्रप्-- तुप्तः सुप्तान् / वच् - वच् भाषणं-दो व्चिः। उक्तः / उक्तवान् ईइतिक ?ता ते अति किम् ? त्रोतः / वकारस्य भरत घातोरिति प्रत्ययत्रिदशेषणम् / धातोः राख्पग्रहणे तत्प्रत्ययविज्ञानं भ्रूणहत्येति निपातनादिति चात्र न भवति / वाच्यति टोदित्र, वस, वद, यजी, डुवपो, बही, J, n, ह्वेञ् इति व्यादिः / शिव्यनिव्यधिज्याद्दिवचिचिज ङिति ॥4।1। 126 // वशि चि व्यधि ज्या ग्रि ब्रादिचच्छि अस्त्र इत्येतेषां धातूनां किति ङिति च परं साचोऽपरस्य यत्र गादेशो भवति शिष्ट / उष्टः / उशन्ति / उशितः / उषितवान् / व्यधि-विनति वेविस्स्य्ते। विचितः / विचितवान् / व्यधि-विध्यति / विध्यते / स विद्धः विद्धवान् / --जिनाति / जेजीयते / जोग / जीन्वान्। हिहाजिरीगृह्यते गुहीतः 1 गृहीतवान् / पश्च वृश्चति / वरीवृश्थ्यते / वृषः / वृषणत्रान् 1 प्रि पृच्छति / पृच्छते / पृष्टः पृस्स्त्त्व्त्। भ्रस्ज-भृज्जति / बरीभृज्यते / भृष्टः भृष्टवान् जयति किम् ? विदति / विद्वद्यति / वृश्चति / 1 स्वाप // 41 // 117 // स्वाति इत्येतस्य ण्यन्तस्य के प्रत्यये परे सायन शाआदेशो भवति / स्वपेण -- असूपुतत् / अमुगुप्तम् / अप स्वाप इति चजवाणी-मुत्सुकुताम् । असुपुषवत् / ङ इति किम् ? स्वाप्पते / सोरोप्यते / स्वापेः कर्तुः विवपि // चो न यङि // 118 // वशेधातोर्यङि परे यत्र इन भवति / वादयते / यङीति किम् ? वष्टः / उशन्ति / स्वव्व्यास्यमः ॥4॥116॥ मोति वर्तते / न नेति / स्त्रप्स्यम् इत्येतेषां यहि प्रत्यये साचोऽर्य रस् यज्ञ इगादेशो भवति / खोपुप्यते / संवेवोयते / सेविते / यति किम् ? पति अर्थ इति किम् ? वेवीयते / चकारस्य मा भूत् / 1 I नायः की ॥14।4।120 // चायुज् इत्येतस्य धातोर्थ की इत्ययमादेशो भवति / चैकोयते / चेको यन्तं / दीर्घो गर्थः / नेकीतः 1 द्वयुक्ती ह्रः ॥4।11 121 // द्वेक्ती अस्मिन्निति द्वघुषतः / तस्मिन् द्विर्वचननिमिते प्रत्यये विषयभूते. हा इत्येतस्य धातोः साची म इगादेशो भवति / जुद्दा / जुहूति 1 जोते द्विर्वचनप्रत्यये परतः इग्विधी, जुहुवतुः / जुहुवुरिति / परत्वादन्दुचि सत्या साचो यत्र इग्विधोयमानो न प्राप्नोति / विषयभाव माधोयते यदि लुतः स्थानिवद्भावः स्यात्परेऽपि न दोष: 1 1. प्रध्याय, ka0 ma0 / 2 dIva'cI'yaH इति दीर्घः ka0 ma0 di0 / 3 शुनं वाच्यवच्ये, इधि विश्व ( छूने ) ka0ma0kri0 / 4. उपितं युपितेऽपि च इत्यभिधानम् ka0 ma0 Ti0 / 5. "जिनः स्वैति च युद्धे चाहेति जिबरे" इति कचिद्धस्त्रः / ma0 di0 26 सोध्याय ka0 maM0 // 7. दुरा, pha0 sa0 18. चाचत्र पूजायाम्, ka0 ma0 Ti09 इटि चातो लुक् इति ka0ma0 Ti0 /
Page #335
--------------------------------------------------------------------------
________________ 324 शाकटापनम्पाकरणम् a. 4 पा. सू. 122-13 NI सन् ॥4r22॥ सनपरे ऊपरे च णो परे हा इत्यस्य धालो; साचो यन्त्र गादेशो भवति / गुहामिपति / भवटयम् / स इति विम् ? हाम्मति / गावित्युत्तरार्थ / श्वेर्वा sA123॥ शिव इत्येतस्य धातोः सन्परे उपरे च शो साचो व गादेशो वा भवति / शुशावयिपति / विशदवावयिति / असूशवत् / अशिश्व यत् / लिउयदि 111124 / / वर्षातोलिटि मडिः च परे साचो यन्न इगादेशो वा भवति / शुशाव / शिश्वाय / शुशविथ / विश्वविथ / मह 'सुशार / shivaay। शुशुवतुः / शिश्चिपतुः / शुशुशुः / शिश्यियुः / शोरयते / sheshvopH। . __naa1|125|| वाशिओजिडधडोः परतः साचो या इगादेशो न भ्व्ति। शिदिनयतु: शिश्यियुः / शिवा / शिश्वयिष / विकल्पः पित सावकाशः इत्यापति परत्वात् विद्वदभावेन नित्यमेवेवस्यात् / पूर्वस्य चेति प्रतिपेयः / प्यायः 11126॥ प्यानित्यस्य धातोलिंड्यङो परतः साचो पज इशादेशो भवति / आमिष्ये / आपिलाते / आपिकिरे / अतीयते / आपेपीयन्ते / आकारेण सह परस्य या रस्त्यकि कृते पूर्वस्येक / नायिति किम् ? प्रतिषेधोऽयवधानात् / क्तयोरनुपसर्गस्य // 41127 / / अनुपसर्गस्य प्यायः एतयोः वायत बत्रीः प्रत्यययोः परतः साचो या इमादेशो भवति / पानं 'मुखम् / पोनवन्मुलन् / पानसे 1 पीनोऽन्धुः / पोन मूधः / क्योरिति किम् ? पूर्यते / अपरार्गस्वेति किम् ? प्राच्यावधः / आद्द्नेऽन्ध्सोः|||128! आइः परस्य प्यायः क्तयोः परतः अन्यूयसोरमिधेवयोः साचो मन इगादेशो भवति / आपनोऽधुः / आपोनवानन्युः / आपो नमूधः / मापीनवदूधः / आइ इति किम् ? प्राप्मान्भूध्ः। प्रायाविरन पसर्ग आयूर्वः माइसोपसर्गसमुदायपूर्वी वा प्रयुज्यते / तपाङ इत्यादि कुन्तोषसगंसमुदायपूर्वस्य निनिवृत्तिः / अन्यूयोरिति किम् ? आप्पान्च्न्द्र्माः। झाप्यासे / अन्धुण मूधस एव पर्यायः / क्योरिति किम् ? आप्याय्य / स्फायः ॥11:126॥ यैङित्येतस्य दातोः क्तयोः परतः सारः पूर्वेणाचा सहितस्प यज्ञ इगादेशो भवति / स्फोतः / रफीतवान् / स्फोतः / रास्फीतवान् / वतयोरिति किम् ? स्फातिः / स्त्यः प्रपूर्वस्य / / 4 / 9 / 130|| अपूत्रों या हा इति धातुम्तस्य बतयोः परतः साचो यत्र : इगादेको भवति / पास्तीतः / तातोतवान् / प्रास्तीम्ः। प्रास्तीमवान् / प्रपूर्वस्येति किम् ? संस्त्यानः, सरल्यानवान् / प्ररूप इत्येव प्रतीत हमारा प्रादग्रहण प्र एवं पूर्फ यस्मात्तस्प यथा स्यादधिकपूर्वस्य मा भूदिल्ये. वमर्थम / सलमान, सम्मान पान / अनन्य) त्राधिपूर्यस्य भवत्येव / अभिनिविशते / कपाश्चित्तपस्य पातुप गंभूदायम्य मोटव गायः स्या दो स्य कायोर्थन छरभवति / तत:, प्रस्तीतवान् / withr: | प्रसंस्तीत का इति / द्रवमूर्ती श्यः / / 1 / 13 / / द्रवरूप गतिः काटिरमम् / दव्य मूर्ती वर्तमानस्य झोकित्येतस्य बातोः पसायोः परतः सा वो यज्ञ दमाशो भवति / शीन, सोनव(द)-पृतम् / शशीन मंदः / शोना, मान्व्तीव्सा। दवावस्थायाः वाटिम्गता इयर्थः / द्रवमूविति किम् ? संसानो वृश्चिकः भनिन / शीतं वर्तते / गोतो वायुः / शीत मुदगिनि गुणे शीतोष्ण तयासह आलुरिति निपातना सिद्धम् / -..-...... .... . ... .. - - .. अहं शुशब, क. म / 2. शिश्चय, क म / .:. नायिति प्रतिषेधो व्यवधानान् , क. मा। 4. दीर्घाऽचाऽय इति दीयः क. म. त्ति। 5. खियां छिन् , क. म. त्ति.| 6. गतिः काटिन्य काययोः, ka0 म. टिक / 7 नं त्यानं तं पक्वं गिलीनं विभूतं घृत, इति वैजयन्ती क. म. Ti0 /
Page #336
--------------------------------------------------------------------------
________________ : d: भ 4 पा, 1 गू. 132-131] अमोघवृत्तिसहितम् प्रतेः / / 4 / 2 / 132 // प्रति तस्मात्परस्य श्या इत्येतस्य पतयोः परतः साचो इगादेशो भयति / प्रतिदानः / प्रतिदीनवान् / अद्र यभूत्यैध आरमः । वाऽभ्यचपूर्वस्म 421133डाभि अब इत्येतत्पूर्वस्य पयः पतयोः [परयोः] परतः साचो यत्र गादेशी घा भवति / अभिशीनः / अभिशोनवान् / अभियानः / अभिश्यानवान् / अवशीनः / अवशीन. वान् / अवश्यानः / अयश्यानवान् / ट्रैव मूत्रपि परत्वादयमेव विकरूप: / अवशीनं घृतम् / अवश्यान घृतम् / अम्यवस्पेखि किम् ? संश्यानः / संश्मानवान् / पूर्वग्रहां किम् ? समभिश्यानः / समभिश्यानवान् / समवश्यान: / समनदयाल वान् / इत्य के / अभिसंशोनः / अभिसंशोनवान् / अभिसंश्यानः / अभिसंश्यानवान् / अबसंशोनः / अन्नरांशीनवान्, / अवसंश्यानः / अवसंश्यानवानित्यपरे / शृतं पश्ये हविः क्षीरे // / 1 / 134 // पशब्देन एकीकृतोऽर्थः पयः / पचे: कर्मकर्ता कर्मच तस्मिन् पते शामिति नित्यत योऽसौ पक्वार्थः स पिः क्षीर वा भवति / थाइल्यस्य अपयतश्च प्रमण्यन्तस्य शुभावो चिपात्यो / श्रा इति हि वार्मकर्तृ पच्यर्थ माह / यिः प्रथमपन्त: कर्म कर्तविषयाम् शृतं हविः / शूर्त धीर स्वयमेव / शो ह्तिः। शून क्षार देवदत्तेन / पयत्र इसि किम् ? यिनं हवि: वोरं या देवोग / पाचिस्मित्य्र्थ्ः। द्वितीयान्तात् क्तः / हविः शोर इति किम् ? धागा यवागू / अपिता यवागूः / दीर्थोऽचोऽच्ः॥4।1135॥ अनन्तस्प वेञ्बनितस्म पाती: साबो मन इक्प्रत्यये परे दीर्घा भवति / जीनः / संवीत: / हूतः / दान: 1 अप इति किम् ? सुप्तः / उपतः / उशितः / विजितः / उत्तरार्थ च / अब इति किम् ? उतः / उतवान् / निरतम् / दृतम् / क्विजलि कित्यनुनासिके 14 / 1 / 136॥ यो किति द्विति च जलादौ प्रत्पये परतो योऽनुनासिक. स्तस्मिन् परे पोऽज घातोस्तस्य दोनों भवति / प्रशान् / प्रतान् / प्रदान् / प्रतामो / प्रताम: / प्रदामौ / प्रदामः / प्रतानिमः / प्रदान्भिः / प्रशानिति स्वादिः / जलि किति, शान्तः / शान्तिः / तान्तः / दान्तः / डिति शंशान्तः / तन्वान्तः / दन्दान्तः / वित्र नली हि किम् ? यम्यते / रम्पते / यम्पते / ररम्पते / विडतोति किम् ? यन्ता / रन्ता / अनुनासिक इति किम् ? पक्वः / परवान् / ओदन एक / सनि raash137॥ अजन्तस्य धातोर्ण लादो सनि परे दीघों भवति / वित्तीयति / तुष्ट्रपति / निसमोसति / चिकीत / जिपति / अच इति किम् ? रिरंसते / / इनः / / 4311138 / / एरिणि गिलादेशस्य गन्तेश्चावो जलादो रानि परे दो? भवति / जिगांस्यते / सांस्यते / अधिजिम्स्य्ते। माता अधिजिगांस्यते / जिगांसति / येन नायवघानं तेन व्यवहितेऽवी. त्युपान्त्यरगताम्वो दो इति गम्प्रिआणागच्यतेने गवति / संजिगसते वत्सो माया। जलीति किम ? जिपनिपत्ति / अधिजिनियति / तनो या // 4:13136 / तनू विस्तार इत्यस्य धातोर्योऽच तस्य जलादो सनि प्रत्यये परे दोओं वा भवति / सन्तितांशति, रातिसति / जलौति विम्। सन्तितनिषति / य इलुचः तागिषति / क्रमस्वि 4148 // क्रम् इत्येतस्य धातोरच: जलादो वा प्रत्यये परे दोषों दा भवति / जान्वा / कन्वा / जस्लीति विग् ? प्रारूप / क्रमित्वा / शून्छयोऽनुनासिके च // 149| घातोयी छकारवकारी तथोरनुनारिकादो विचपि जलादी प्रत्यये ययास यश अन् इत्येतावदेशी भवाः / प्रश्न: 1 विश्न: / शन्नाट / shbdmaasho। शब्दमाशः / . अन्य FAT: स धातवः, ka0 मा टि / 2. सान्नाटयमपट स्यारतमा: (?) दोन ताले 5प पर नित्यान्दादियौ / निःपक कथितं पाके क्षीराज्य हविषां ऋतम्, क. ma0ट । 3. शूनं याच्यवान्टी विश्वः ka0 म. टि. |
Page #337
--------------------------------------------------------------------------
________________ 336 शाकटायनण्याकरणम् [.. पा. 1 सू. 152-100 गोविद / गोधिशी / गोविंशः / प्रष्टा / प्रष्टुम् / प्रष्टव्यम् / पृष्टः / पृष्टवान् / पृष्ट्वा / ऊन्- अक्षयः / हिर0वष्टू: / सूतः / सूतवान् / स्यूचा / स्यूति: / स्यूमः । स्पोनः / सुस्योमा वनिपोर्वकारस्यानुनासिकले सुस्योदा सुस्यूवा हस्वस्य हैल इत्यतो नित्यवाङि दित्यदः / नाडानन्तयों वहिःप्रालि, निवृत्तपमधूनादेरिति निर्देशादिति 'पङ / नाति चकार एजुच्च जति विशेषगाथैः / घावोरिति किम् ? धुम्याम् / द्युभिः / इह केपाश्नित जलि विडतीत्यनुवर्तते / तेषां दिवेधशनि देर्शत / देदेपि / पां नानुवर्तते तेषां देद्योति / देद्योपि / त्वर्जमव्यविनियोऽवश्च ॥धारा132॥ वर जर् मरि अवि खिम् इत्येतेपायचो वकारस्य च अनुनासिके वो जलि च प्रत्यये ऊ हादसो भवति / चकारः स्थानीय सम्भवति / तेन कारोऽत्रादेशो न भवति / स्वर -तुः / सूरी। दुर्ः। ततिः / सूर्णः / तूर्णवान् / तातूति / ज्वर-जूः / जूरी / जूरः / जूतिः / जाजूतिः / मदि-मः / मुयो / मुथः / भूतिः / अपि ओमादो। दुरोमाणम् / ऊ / उदो। उवः / ऊतिः / मोतु / --गुम / / / / / / सूतवान् / सूस्था / मूतिः / वर्गमध्यविसियोऽप इत्युच्यमानेन गाइलुचि पूर्वानरः स्वादनुनासिके चेल्पको विदोषणात् / राल्लुक // 4 // 43 // रात्परयोतिओश्छकारबकारयोरनुनासिके वो जलि च प्रत्यये परे लुग्लोपो भवति / श्वोऽपाय: / हर्श-ह: / हौ~ / हुर्ः। सूर्ण: / हूणवान् / हूतिः / मू -मूः / मुरौ / मुर्ः। मूतः / मूर्तवान् / म्मीः। तुर्वे-न्ः। तुरी। तुरः / तुर्गः / तूर्णवान् / इतिः / धुर्व-~H / घ्रौ। धुरः / धूर्गवान् / तिः / गाड्युटां दितिया ॥2॥144 // गाहित्येतस्य कुटादीनां च धातू नां प्रणिति प्रत्यये परे द्वित् डिदिव कार्य भवति 1 गाइ-अपगोष्ट / अपगोपाताम् / ध्यगीपत / अस्यगोष्यत / अध्यगोष्येताम्, अध्यगीष्यन्त / कुटाम्-'कुटिता / रस्तुम् / कुरितम्यम् / कुत्तित्वा। पुटिता / घुटितुम् / घुटित्रा / गाडिति कार; किम् ? के ग शब्दे / गाता / अनभिधानाद् व्यापानादादेश कारस्पानन्यार्थत्वादच इति अधिकारादा न गाद पतावित्यस्य प्रणाम् / तस्यानि राहणमित्यके / मनोति किम् ? 'उस्फोटः / सुणकोटः / उत्कोटयति / सत्कोटकः / सङ्कटति / उच्चु कुटिपति / मिचुटियति / उरापचा इत्योयादिक्ः। मुट, घुट, कुच, व्यघ, गुह, गुज, डिप, टुर, चुट, छुट, बुट, गुट, मुट. tur, jud. kara, luda, फूद, कुद, पुड्. नुह, थुष्ट, रड, स्कर, स्फुर, बुड, झुड, गुड, हुइ, शुज, स्फल, फल, ''. दू, गु, कु, गुरैङ्, t इति गुदादिः / करस्फरफलां कुटादिकार्य नास्ति / कटकः / स्फर: / स्फलकः / इतिश्वो: कुटादिपु पाठसामर्याद् आकाराभायमेके सन्यन्ते / इदि विजः ॥4।1 / 145 // विज इत्येतस्य घातोरिडादी प्रत्यये हिदुत्कार्य भतति / अनिजिता / उजितम् / समिगिन । स्टोति किम् ? उगः / उहें ज्ञीय्ः। वोणोः 11211 / 146॥ जओण्रिहाशे प्रत्यये परे डिस्कार्य भवति वा / प्रोविता / प्रोणरिता / प्रोवितु g / पोर्णचितु! | कविता / प्रोणवितव्यग् / रक्यालो / / 4 / 1 / 157|| श इति शकाराय ययाः शित् / एवं प इति पित् / लोति लिलिटोग्रहणम् / धानोविहित प्रत्ये शिति लादेको पानिल्लो परे इतीन पूर्वस्य कार्य भवति / नित: / नियन्ति / विपत्ति / वृश्चति / shinaati। गृति । जागृतः / जामति / जागृहि / जागृतात् / कुरुत्ः। युर्वन्ति / हतः / घ्नन्ति / शान्त: / तम्तान्त: / लोति किम् ? कती / कर्तुम् / अन्ठाविति किम् ? जागति / हन्ति / करोति / करोषि / क्रोमि। पट / वरिपीट / वतिनष्ट / व्द्धिपोत्त्। लिटि सवसे दध्वंसे व्यवले लो लिटि. प्लवन्त इति एटि kRo र इति लुगा, स्थानिवद्भागदा एक साटो हित्वादयाथामयम् / - - - 1. अति सलग्ना , इति ka0 मा di0 / 2. कुटि कौटिल्ये तुदादी, भन्नगण-ka0ma0 Ti0 / 3. भकर्तरीति वा काम. Ti0 | 5. युकिहाभिः , इति ण्युः / क. म. टि. / 5. अंयिज्यङ भवचलन योः, 20 ga0 di0 / 6. प्लमे उहेग उद्ममे, इत्यमरः / क. m.di।
Page #338
--------------------------------------------------------------------------
________________ ___ a. पा. 1 सू. 114-154 ] अमोधवृत्तिसहितम् / किल्लिटीन्धेश्वासंयोगात् ॥148 // इन्धेरन्यस्माद् धातोरसंयोगादपिति लिटि द्वित् कितीद कायं भवति / समीधे / सभोधाते / समीधिरे 1 निन्यतुः / निम्युः / त्रिभिवतुः 1 बिभिदुः / चक्रतुः / चक्रुः / ववृते / ववृधे / अतः / ऊनुः / सुपुरतुः / सुषुपुः 1 लिटोति किम् ? इन्धिता / नेता ! उकारः किम् ? इन्धिपीट / नेपोष्ट / इन्धरिति संयोगापम् / शब्दोऽन्यार्थः / अन्मयधिरेवासंयोगान्तोऽपि विजा. मंत / असंयोपादित विम् ? सनसे / दध्यसे / अपितीति किम् ? निनाय / निविध / विभेद / विविध / याज / इयजिय / छिद्रोति प्रकृत कितवर्न इम्यादौति योगथं जागतेरथ c। डिति हि तत्र भवति / स्त्रपित: / स्वन्ति / जाम: / जाग्रति / . स्वजेर्वा / / 1 / 146 / / स्वज इत्येत्यस्य लिटि परे विद्वत् कितीध कार्य या भवति / परिषस्वजे / प्रिप्त्र्। नरजस्ति स्वि न्युशन्न्यं / / 4 / 1 / 150|| नशः जाताच धातीन कार; पात्ये सति तकारादौ रत्वाप्रत्यये परे बिटुत्वायं भवति / / नष्टवा / मंष्ट्वा / मक्वा / मद् वत्वा / रक्त्वा / रङ वा / भवत्वा 1 भक्त्या / लोति किम् ? विभजा / प्रसुज्य / परिणज्य । स्विति किम् ? नष्ट / भदता ! मुकास्य इति किम् ? गुवया / इप्ट्वा / भृप्या / अपात्य इति किम् ? निस्स्त्वा॥ थाञ्चिलुच्युतिषिम्मृषिप इटि ।14।1151 // नकार उपान्त्ये सति पकारफकारान्तयोः वञ्चि झुश्वि प्रति तृति धि कृष इत्येतेषां च इडादौ यत्वायत्यये परे किद्वत्कार्य वा भवति / स्वोति प्रतिषेधे विकल्पः / श्रयित्वा / धन्यत्वा / प्रथित्वा / ग्रन्थित्वा / गुफिर्ना। गुम्फित् / वचित्वा / पश्वित्वा / लुचिस्वा / लुवित्रा। ऋतित्या। अतित्वा। तृषित्वा / तषित्वा / मूपित्या। मषित्वा / कृषित्वा / कपित्वा / न्युपान्त्य इति किम् ? कुथ'-कोधित्वा / पुर्य-पोथित्वा / रिफ-फित्वा / न्युपान्त्य इति एफ. विशेषणं नान्येषां सम्भवन्यभिचाराभावात् / स्वीति किम् ? प्रषितः / प्रथितवान् / इटोति किम् ? वक्त्वा / मृष्ट्वा / म (बग्न मृत् इति ऊदितो परमा विक्ल्पितेत्तौ। यो हलादेरलः संस्त्वोः / / 4 / 2 / 152 // दो हकारे उकारे च उपान्त्ये सति रलन्तस्य हलादेर्धातो. रिडादो सनि त्वायां च प्रत्यये परे कित्कार्य वा भवति / लिलिखिपति 1 लिलेखिपति / लिखित्वा / लेखिता। दिद्युतिपते / दिद्योतिपते / द्युतित्वा / यातिदया / याविति किम् ? विवतिपते / वतित्वा / हलादेरिति किम् ? एपिचिपति / एचित्ता / रल इशि किम् ? दिदेत्रिपति / देवित्वा / इटीति किम् ? बुभुक्स्स्ते,| भुक्त्वा / इति शपः क्तयोर्भावारम्भे / / 4 / 1 / 153|| शब्यान् शप यः श्लेले श मुत्पादयति / तम्प घातोराति सकार उपान्त्ये सति भार ARER अआदिकर्मगि च इडायोः तयोः पतरस वोकित्कार्य वा भवति / कुच शब्दे तारे-कुचितमनेन / कोवितमनेन / प्रकुचितः / प्रकोचितः / प्रकुचितवान् / प्रकोचितम n / युति दीप्तीप्रद्यतित: / द्युतितमनेन / द्य:तितमनेन / प्रतितः / लुटितमनेन / लोटितमनेन / प्रलुटितः / प्रलोरितः / कदितमनेन / रोदितमनेन / प्रदितः / प्रदितः / प्ररुदितवान् / परीदितवान् / सतीति किम् ? वितित. मानेन / प्रश्विआंततः / शन इति किम् ? गुदितमनेन / प्रादितः / यतपोरिति किम् ? प्रधोतिषीट 1 भावारम्भ इति क्षिम् ? रुचिः कापिणः / इटीति शिम : मनेन / प्रहः / प्रतवान् / शी DI पूस्विग्गिदिदिवद्वषो न // 51 / 154॥ शीर, डोडा पूड, स्विदि मिदि विद् धृत इत्येतंपामिआधीः यायोः परत: किआर्य न भवति / यित: / सपितवान् / डयितः / इपितवान् / पवितः / पवितवान् / प्रस्वतः / प्रतिवान् / प्रमंदितः / प्रमेदितवान् / प्रदर्वरितः / प्रवदितवान् / ध्स्सिताः। धषितवान् / शो का पूर, अनुबन्धोच्चारणं यत लुनि वृत्यर्थम् / कोश्यितः 1 शौश्यितवान् / डेडियतः / डेधितवान् / पंगुखितः / पोपवितवान् / इटामय / पूनः / पूतमान् / स्विनः / स्विप्नवान् / 1. कुश्र पूतीभावे--क. म. Ti0 / 2. पुध हिंसायाम-ka0 म. त्ति। 3. रिफ कत्थनेका. म. Ti0 / 4. दीधी भ्रहलैनोश्च इत्येतयोरपत्रादोऽयम् / प्रत्ययेऽसुधाण इनि यश् / ka0 म. टि. / . --- --
Page #339
--------------------------------------------------------------------------
________________ 338 शाकटायनण्याकरणम् [.. पा. 1 सू. 155-165 - मृपःक्षान्ती ॥1155 / / माप इत्मतस्य क्षातो वर्तमानस्य इटि यतयोः पिरकाय न भ्व्ति। मर्षितः / भपितवान् / शान्ताविति किम् ? अपनृषितं वापसमाह अपम्रिष्टम् इत्यर्थः / इटीति किम् ? मः / मृवान् / त्वि 431.156 / / इआदी क्त्वाप्रत्यये परे कित्कार्य न भवति / देवित्वा / सेवित्वा / प्रतिया ! वद्धित्वा / वसित्वा / स्वसित्वा / वृश्चित्वा / इटोत्येव / फूत्वा / हुत्वा / दृष्ट्वा / शाया / स्कन्दमन्दः // 1157 कान्तिओ : तत्वाप्रत्यये किकार्य न भवति / किरया / स्यन्वा / स्वीति सकारप्रश्लेषः / स हार्थ एव / तेन तकारादावेवायं प्रतिपयो न प्रस्कन्ध प्रयन्त्य के / अन्य अपस्कन्छ / अवस्यन्द्य इषप्युसहरन्ति / अनिरर्थ बधनम् / मृड्मृद्गुधकुषक्लिशवदसः // 4 / 0158॥ नेति निवृतम् / मृद् मृद् gudha kum pilaza vad vas दसोपा क्त्वाप्रत्यये परे किरायं भवति 1 मृरित्या / मृदया / मुधित्वा / कुपित्वा / क्लिशिवा / वदित्वा / अमित्या / स्वीति प्रसिधै गो हलादेरल: स्त्यिओरिति विकल्प च प्राप्त वचनम् / रुद्विम् मुपिनहि स्वपप्रच्छां सनि च // 4 / 1 / 159॥ इटौति निवृत्तम् / गद् विद् मुषि महि स्वप् एच्छ दत्तयां सनि नकारात बलाप्रलयं च परे स्विकार्य भवति / रुदित्वा / मुदिपति / विदित्वा / विविदिपति / मुखत्वा / मुमुगिपति / गृहीत्वा / जिघुमति / 'सुपुप्सति / पिपछिपति / हविगुपोणां क्लि विकरूप ग्र्है। प्रति प्राडो वचनम् / स्वपिन्याः सनर्थ में य / वस्या हि किटेव / - सीक्ः॥4।9।160।pntsy धातो: सकारादो मनि परे किद्वत्कार्य मयति / चिचोषति / तिनोति / तुम्ट्रपति / चुकूपति / चिको-ति / जितीति / सति किम् ? shiyipte। इक इति किम् ? पिपासति / तिहास । सनाति विम् ? यति / नेष्यति / कुटादिवोत्यवाघायमी (मी) इति सामान्यपणे न या सनीति वीर्षः कृताण न दिली पात्याक्षिण गरौ वाधरी इनवं वचनम् / हलि ॥ 161 // सकारारी रानि परे यो हल सहिमपरे 8 इक् तस्य किदरकार्य भवति / विभत्सति / चुभुत्सते / विय्त्त्ते। वित्सति / सौति किम् ? विसिषले / विवधिपते 1 इक इमि किम् ? पियक्षति / विषायति / सनौति किम् ? त्यति / भोरपते / सिली त्छि।4।1।12॥ तह परे सकारादौ सिप्रत्यये सकारादी लो लिडिः च परे यो हल् तस्पिरें इवा तस्य किहकार्य भवति / मभित्त / मयुद्ध / यसष्ट / भित्सोट / सृभीष्ट / लिटि किद्वारस्य सिद्धत्याल्लीति लिडो ग्रहणम् / सिलाविति किम् ? भेत्स्यते / भोत्स्यते / तहीति किम् ? भनाक्षीत् / अदाक्षीत् / तहीति सविशेषणं सान्स्तु लिटा विषय एव / सीति किम् ? अलिस्स्त्त्। वतिषीष्ट / इक इति किम् ? अयष्ट / यक्षीष्ट / हलीति किम् ? कचेष्ट / चपोट / उः / / 4 / 1163॥ अवन्तिस्य धातोस्ताई सपारादी सि लो परे किकार्य भवति / अकृत् / अहत् / चोट / हपोष्ट / आस्तोष्ट / न्यगृष्टं / मास्तोपोष्ट / ग्मन्यर्षो / सोति किम् ? अकारिपाताम् / कारियोएसवरिष्ठ / यरियो / गमो वा za165॥ गमतोः सनि सकारादो सिलौ परे विद्वत्काय वा मपति / समगत / रामस्त देवदत्त: / अगसाताम् / अगं साताम् प्रामो देवदतेन . ट / संमंसीर / यमः सो विवाहे // 1 // 65 // यम् इत्येतस्य दारकगि पाणिग्रहणे वर्तमानस्य नाइ मादी सिनलाये परे किंवत् कार्य वा भवति 1 उपायत कापाम् / उपआयस्त कन्याम् / उपायता 1. न्यध्याट km।
Page #340
--------------------------------------------------------------------------
________________ a. 4 पा. 1 सू. 166-173 ] अमोघवृतिप्तहितम् जास्त गायाम् / सानिति किम् ? उपागसोए पान्याग / मिआह इति का ? आयंत पायो / भारत अन्धने ॥4।1166| देति नियत्तम् / गन्धन सूचनं परेण प्रच्छायमानस्यावद्यस्य प्रकटीकरणम् / तस्मिन् वर्तमानस्य यमेतद्धिः सकारादो सिप्रत्यये परे रिकार्य भवति / ब्दाय्त्। उदायाताम् / च्दाप्स्त्। सुचितवान् इत्य्र्थ्ः। - नः // 4 / 1167 / / हन् इत्येतस्य घातोस्तार सकारादो सिप्रत्यये पर विद्वत् कार्य भवति / आहत / बाइसाताम् / भाइस त ! धुस्थोरि च // 168 / / घुसज्ञकस्प स्था हत्येतस्य च घाशोस्तडि सकारादो सिप्रत्यये परे इकारादेशो भवति / किच्च / घु-दाण-पत्य दित / अदिषात वस्ने / देङ्-दित पुत्रम् / उदा -अदित . .. दानम् / दो-व्यत्यदित ! अदित / अदिषातां दण्डौ / धेट्-व्यत्यधित / अधिपाता सनौ / दुधाज-अधित भारम् / स्था-प्रास्थित / प्रास्किपाताम् / प्रास्पिषत / धुस्थोरिति किम् ? दाच्चेबो; दाब्दयौः-पत्यदास्त / अदासत / चकारमा द्विवचनमेल वाघनार्थम् / इत्ववचनं लापधार्थमपि स्यात् / सोहि किम् ? अघासीद स्तमम् / संति किम् ? अधाधिपाताम् / __ अन्त्योपान्न्यामिर / / 4168 / / धातोरस्पस्योपान्त्यस्य च नाकारस्य प्रत्यये परे इरादेशो भवति / किरति / गिरति / सोणम् / आमान्न्म्। चिकोर्षति / उपान्त्यस्य-कोतयति / कीर्तयतः / कीर्तयन्ति / बहुवचनं लागि कार्थन् / इदमेव ज्ञापम-लक्षणप्रतिपदोस्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति / अन्योपान्त्य इति कि ? कारोयति / धातोरिति किम् ? पित णाम् / पुवाहर !!!1!17 / पारा घाटात सदा परण अन्त्यस्योपान्त्यस्य च ऋवारस्य उसदेशो भवति / इरोवादः / पिपुरति / बुभूति / मुमूर्षति / चुर्पत / प्रापंति कम्बलम् / परिपूर्णः मरिमूर्ल्ड ( ? ण: } / मास्तर गम् / आस्तरकः / निपरणम् / निपाएक; 1 प्रारणम् / प्राबारक-इत्यत्र परत्वादर् भवति / पुवादिति किन् ? तीर्णन् / विशेषणादिह न भवति-समोणम् / कतेऽनिदचजः कुधिति // 2117 // क्तेनिटो धातोश्चरान्तम्य कवदिशो भवति घिति प्रत्यये / पाकः / योमः / पाक्यम् / योग्यम् 1 varta'nigrahaNaM किम् ? सोचः / वूगः / कर्जः / सर्जः / गर्जः / उदाजः / समाजः / परिवाजः / शोचरम् / क्त इति किन् ? अर्थः / म / याच्यम् / रोच्यम् / अर्क; याञ्च] हामित्वनियोधप / यत्ते सेटः आरोकदन्निपातनात् / घाक्यार्घनिदाघाचदा नास्नि ॥4।1।172 / / पायय पर्ष निदाघ अआप इत्या शब्दा: मृतशुल्वा: नानि चिपात्यन्ते / वाक्यम् / अधियःक्यम् / वर्ष: / 'अईते / निरायः / अवाआधः / यदि दहेज् / नाम्नीति कि ? पापम् / अधिवाच्य्म्। अर्हः 1 निदाहः / अपवाहः / वनियगार्थ वाय्निगार्। उद्गादयः 41 / 173 / / उ इति उम्गादोमा फूलपारि पिसे / उनमः / सन्म: 1 समुद्गः / उनले कुश्व निपात्यने / शोकः / शुचेय जि कु: रसे सेट्सात् / श्ययाक: / मापराकः / पिपड वाकः / उलूकपाकः / कपोतपाकः / सामप्रवाकः / गोयोगः / कर्मणो णे, व्यतिसङ्गः / सर्ग: 1 अबसर्गः / मेघः / अनु. 1. उत्साहने च हिंसाय सुचने चापि गन्धनम्-इति रमसः / क. म. Ti0 / 2, मतिहत गतिहिंसाशब्द इगि सूत्रेण त / क. म. टि.! 3, करगाधारे चान(i) इत्यनट ka0 ma0 2i । 4. सावरण संव्यानं प्रच्छादनमुतरीयं च, इभ्यभिधानम् क. म. di0| 5. तिसुबन्तच्चय! यावं क्रिया या कारकान्धिता, इत्यमरः क. म. di0 / 6, अहं पूजायाम्-ka0 म. टि. / 5. समुद्गकः संघटक इत्यमरः0 ma0 di0|
Page #341
--------------------------------------------------------------------------
________________ पाकटायनम्याकरणम् [a. 4 पा. 1 सू. 100-15 बाकः / नीचे पाकः / दूरे पाकः / फलेपाकः / क्षणेयाफः / वनच् / पचेः कर्मकर्तरि दोघश्च / गणे निपातनायेव / नीचपाकुः / दूरेपाकुः / फले पराय: / क्षण मानुः / न्यथैः / मद्गुः / भृगुः / औषणादिक उः। तक व तश्विवन्योरः अविहितलक्षण कुरुप मुद्गादिपु द्रष्टव्यम् / तेन न्योकः / - शकुन्तः / न्योको वृक्स्स्ः। दिवौकस् इत्यादि सिद्धम् / न्यग्रोधः / अवरोधः / वीरुदिति रुन्न्द्धिः॥ नगतो वचः ॥4।1174॥ पञ्चेर्गतो वर्तमानस्य कुन भवति / वचं वमनन्ति वाणिजाः / गन्तव्यं गच्छन्तोत्यध: / गताविति किम् ? वर्क कायम् / फुटिलमित्यर्थः / .. याजादयो यज्ञरहे // 4 / 6 / 15 / / याजादय कुल्वाभावेन यज्ञा भवन्ति / याजः / प्रयाजः / अनु. याज: / उपधाजः / उपांशुयाज: / त्रागाजः / एवंप्रकाराः यानादयः / यज्ञाङ्ग इति किम् ? 'योगः / प्रयापः / भुनक्तीति भुजः / कः / न घञ् / ध्यण्यावश्यक / / 4 / 1 / 17 / आवश्यके घ्याण कुत्वं न भवति / अयश्यपाच्यम् / अवश्य पम् / आवश्यक इति किम् ? पाक्यम् / सेक्यम् / निप्रायजः शकि ॥177॥ नि प्राभ्यो पर 4 सुजः पापमणे गाने हामि त्वं ग भवति / नियोज्यः / प्रयोज्य: / दाकात किम् ? नियोग्यः / प्र योग्यः / भुजोऽदी ॥4।1158) भूचिम्पवहारे व्यणि कुर्न भवति / गोज्य ओपनः / मोज्या यवागूः / अदाविति किम् ? गोपः वाम्बलः / ग्पा अपूपाः / गाना इस्पर्थः / त्य यजः // 317611 व यज् इत्येतयोणि कुलं न भवति / स्वायम् / याज्यम् / पचोऽश्याः ॥4।11180एजन्तस्य धातो सकारादेशो भवति मशि अशकारादो प्रत्यमे विषयभूते भविष्यति बुद्धिस्थिते भवति / तेन आत्वं कृतें प्रत्ययो भवति / बेन्चाता / वानी यम् / shaataa। शानीयम् / ग्ल-पलाता / ग्लानीयम् / सुय्ः। सुम्ल: / सु; / सुत्रागा ! सुम्लानम् / मुग्लानम् / एच इति किम् ? म / हता / सशोति किम् ? वयन्ति / ग्लापन्ति / जाले / म्म्ले। इत्ये' न शादिरिति भवत्येव प्रागेवानिमित्तत्वात् / घातोरिति किम् ? गोम्याम् । नौम्पाम् / इस लाक्षणिकत्वास भवति / चेता / स्तोतः / व्योऽलिटि sh182| यः बाज इत्येतस्य धासोरलिटि अशि विषय आकारादेशो भवति / संदपाता / संत्र्याए / संयासीष्ट / अडिटोति किम् ? संयियाय / संविधायथ / संविधय / अलिटि गणव सिद्धम् / लिटि प्रतिपथार्थ वचनम् / __ स्फुरस्कुलोभि / / 1 / 12 / स्कुर स्फु ल इत्यंत यो दोरचः पछि परे भाकार्|desho भवति / विस्तारः / [वरफालः / धजोति किम् ? विस्फोरफ: / विस्कोलप: / अभ्यपगुरो वा / / 449 / 183 / / अपयूर्वस्य गुट उद्यमन इस्पस्म धातोरचः स्याने अभि खमुनि णमि च प्रत्यये पर आवारादेयो वा भवति / असारमपनारम् / बागोरमपमोरम् / अस्पपगारं युध्यन्ते / अस्पपगार युध्यन्ते / दोडस्सनि / / 4 / 5184॥ दोड: सन्याकारो वा भवति / दिदासत / दिदीपत / अदिवासते / उपदिदीयते / प्याविङ ॥18। दी इत्येतस्प धातानित्वमा कारादेशो भगति प्ये किति डिति च प्रत्यय विषयले भविष्यति बुद्धिस्थित एपेत्यर्थः / तेनावे कृते प्रत्ययो भयति / प्दै उपाय / अब्दाय्। विद्ध / 1. योगः प्रयोगः क. ma0 / 2. पराध्वं यद्धनं लोके तद्योग्यं पृथिवीभुजाम् / म धनुरोदशी भोग्या कन्दमालफकाशिभिः क. म. Ti2 / 3, कार श्रादे. क. m0| 5. तन्नुसन्ताने, ka0 ma0 | 5. इध्येन् , क म /
Page #342
--------------------------------------------------------------------------
________________ 241 श, पशु. 146 - 162 ] मोसिसहितम् उपदस्ता / उपदानुम् / जगदातव्यम् / उपदायः / अवदायः उदापो वर्तते / अवदायो वर्तते / ईदुपदानम् / पदवदानम् / अक्टीरिन त दोनः / उपदोयते / उपदेशेयते / सानुबन्ध निर्देशाद् यदुचि न भवति / उपदेश / * मिसोरखा ॥4।11 186 // मित्र मोज् इत्येतयोः स अच् इत्येव जितेप्याविङ विषयभूत आकारादेशो वा भवति / निमावतः / निमाता / निमातृम् / निमातव्यम् / निममी / प्रमाय गतः / प्रमाता / प्रभातुम् / प्रमम्मी अवाकीति किम् ? ईषनिमयः / दुश्मयः / अचि निमिनोति निमानं वा निमयः 1 आमोनाति आमानं वा अमय: / व्यावङोति किए ? 'निमिम्यतुः 1 निमिन्युः / मेमोयते / सानूपानि भवति / कारेआदान मोङ हिंसायामिति दानुवन्यस्य दैवादिकस्य न भवति / मेला, मेतुम् / लीलनायोर्वा ॥4।11167 ॥ प्याकिङ अखाचोति वर्तते / लोलिनायोपस्वोः खाज्यजिते ये अदिति च प्रत्ययं विषयभूते अकारादेशो वा भवति / विलाप / विलीय विलासा / विलेता / विलायतेते विलास्य्ति। विलेप्यति बिललो विललाय व्यापि इति किम् ? विलोयते / विलेलीयते / लिलोपते / सिलीपति । लोनः / अखाचीति किम् ? ईपल्लय विलय इंसिङ्(a) निर्देशाद् यदि न भवति / लेलेति / लोपतिनित्योपादानाल्ली द्रवीकरणे इति युनदेनं भवति / विलयति / 1 पूजाप्रलम्भाभिभवेणी ॥4।1।18॥ नाणं परतः पूजायां प्रलम्भे वनेऽभिभवे बार्थे नियमाकाराभवति / जटाभिरायते पूजयति आत्मानम् / पूजां प्रापयतीत्यर्थः / वञ्चनेकस्त्यामुल्लापयते / लोपलाय त्रिलम्भं प्रापयतीत्यर्थः / अभिभवेश्येनो वर्तिकामपलापयतेअभिभवति / न्याभावं प्रापयतीत्यर्थः / जालम्भाभिभव इति किम् ? विलाययति / क्रीङजेः ॥4।1।18॥ कोइ जि इत्येतेषां णो पर आकारादेशो भवति / क्रापयति / अध्यापयति / जापयति / सिध्यतेरज्ञाने ॥4॥ 160 // विष्यतेण परत एच माकारादेशो भवति अज्ञाने, न घेतल जानार्थी भवति / बलं साधयति / पक्षं साधयति / देवदत्तं जिनदतः काम्पिल्ये सावयति / राजनि साधयति / अशान इति किम् ? तपस्तपस्विनं से स्वावेनं कर्माणि सेधयन्ति / सिद्धयति तपस्वी ज्ञानेन सम्बद्धमते, आविभूतप्रकाशी भवतीत्यर्थः / तम ज्ञान प्रयोजने वित्रि तत्रात्वं न भवति / सातोति सः सिद्धं यत्र रोपयतीति प्रयोगनिवृत्यर्थं वचनम् / अनूपन्धनिर्देशेनापि निवर्तयितुं पश्यतं तंत्र सिद्धग्तीति दयं निर्देशाइआदिनिवृत्यर्थः / प्रयोस्स्मिङः ॥4।11166 // स्मिओ को पर आकारादेशो भवति प्रयोगः स चे कारवाद्भवति नान्यस्मात् / भवतोति स्मिदोपितो (?) भवतीत्युच्यते / मुण्डो विस्मापयते / जटिलो विस्मापयते / प्रयोरिति किम् ? कुन विस्नापयति / करणावत्र विस्मयन इन भवति / विपति । अनुव निर्देशाद् बिमेतेर्भीपू चं ॥4।14162 // विभेतेर्णी परत बाकारदेशो मोपदेशश्च / प्रयोवतुः स चेदितिणिकर्तुः कारकाद् भवति / गुण्डो नापते / जटिलो भाप्य्ते। मुझे भीषयते / जटिलो भोषयते / प्रयोक्तुरिति ? कुज्य भाययति / अत्र करणाद्भयं न प्रयोक्तुः / कुञ्जिकाहि मत्वा बालस्तो चिमेतीति विनिर्देशन भवति / विभाययति / 1. भिम्यतुः (मम् ) / ka0 ma0 / 2. कर्मणि, ka0 ma0 / 3 चशब्दोऽन्याचयार्थः, ka0 ma0 Ti0 / 4. मुण्ड मुण्ड के त्रिपु मुण्डित इत्यभिधानम् / ka0ma0Ti0 / 5. "जटिलस्तु जटायुक्ते" इति विश्वः ka0ma0 di0 1
Page #343
--------------------------------------------------------------------------
________________ 342 शाकटापनम्याकरणम् [a. 4 पा. . सू. 199-201 चिस्पुरोवा // 4 / 11163॥ वि स्फुर इत्येतयोर्धात्वोरेचो स्था भो पर आकारारेशो भवति वा / पापयति / चायति / फारयति / स्फोरयति / चेतेः प्रजने // 41 / 16 वी गतिप्रजन कारयशनम्वादनेपित्यदादिषु पच्यते, तस्य प्रजनेऽर्थ गो पर आकारादेशो या भगति / पुरो' यातो गाः प्रत्र / प्रवाययति / गर्भ ग्राहयतोत्यर्थः / प्रजनी जन्मन उपक्रम: / गर्भग्रहणम् / वातिः प्रजने न दृश्यते इति 4.1 एम्भः / लीलोनग्लकस्नेहदवे // / 1 / 165 / / स्नेहवेर्थे वर्तमानयोः लो ला इत्येतयोर्धात्वोणों पर ययासत्यं लव नक् इत्येतावासमौ वा भवतः / लौ इति ली द्रवीकरण / ला इति ला आदाने। अथास्म स्नेहदये न दृतिः। लो इत्परमेव कुतात्वा / तं विलोनयति / विलालपति / घृतं विलालपति / घृतं विलापयति / कृतात्वस्य लोगहणेन महणे वलका मुक्ते पक्षे अनात्वे सावकाशं नकं परस्यात्मक बाधते / स्नेहाय इति किम् ? असे बिलाम यति / जटाभिरालापनते / पूर्वान्तकरण 'ह्रस्वार्थम् / वृत लीलोत् / घलोललत् / एव्मुत्त्र्यामि। रहः एः |166 / / इत्येतस्य प परे पकारादेशो या भवति / रोपपति बोहीन् / रोहमति * बोहोन् / आरोपयति / मारोह्यति / रोहतपय रुपतिनं दृश्यत इति योगारम्भः / कथादिपाति स्कायोऽग्लम्बम् // 413167 / / द्धि नियुत्तम् / कपादना, पप रक्षणे, स्फायेङ् दीपाक, सावित्येत योयोश्च जो गया पम् अम्लगागमायारादेव भवति / कषगति / पश्यति / अचमाथस् / अब वरत् / अशशारत् / अशुभरत् / "वटापयति / लजमाययति / पालयति / अपोपलत् / स्कारपति / कथादयः प्रागर्थेविसहविग हि अर्थ यते सत्रयतै गर्दयते इत्येव भवति / अपरे पुन राहुः / आगति, अन्य वन सामल्लुइ नास्ति / अर्थाययो / समापयते / गर्वाश्पते इति मवतो त्याहः / पासलीययनं रूपान्तर निवृत्त्यर्थम् पल रक्षण इति चुरादिगु पश्यते एव / लकि अकार मारणार्थ: / ककारो देश विध्यर्थः / पातोति तिनिर्दशोऽनादिप्रतिपत्त्ययों या श्लु नियुलार्थश्च / पापाचति / पीअधूप्रोनक // 4 / 1 / 16 / / प्रोन इत्तपोणी परे नगागमो भवति / प्रोगमति / अपितोगत् / . धूनयति / अदुनस् / प्रीमिति अकारोच्चारणं यमुग्निवृत्यर्थ धुवतिनिवृत्त्यर्थ च / चाशद्योर्विधूननागत्योर्जको / / 1 / 166!! वा सद् इत्येतयोओ पर ययाक्रमं विधूननं गतो चार्य जगापमस्तादेशश्च भवति / पुष्पाणि प्रनाजति / पक्षकेणोपवाजयति / उपायोवजत् / फलानि शातयति / विधूतनागत्योरिति किम् ? के शानावापयति / सोप यतीत्यर्थः / यट्या गाः शादपति समयति कालेबतीत्यर्थः / वाजयतीति बज गताबित्यस्यापि सिद्धयति / वाते रूपान्तनिवृत्यर्थ वाग्रहणम् / व्यापाहाशाच्छासो यिक / / 4 / 1928 // वे व्या पा हा मा पछास इत्येतेषां णो परे यिगानमो * भवति / वे-वाययति शारकम् / अवोधयत् / वे इति वदो नात्वेन निश व इत्पस्य निवृत्यर्थः / .आवायशि फेशान् / व्या-रांव्याययति / गाने...-:ययत्युदकम् / -4 इत्यस्तापिपा इति ग्रहणं यषिदिच्छन्ति / अपरे तु लाक्षणि त्याने पाहुः / हा-हाय / शा-निशायमा 1 छाअवच्छाययति / सा-अवसापयति / हीक्लीरीक्तयोमाय्यातां पक् 11211 / 20 / / हो ही रो वसूची इमायो आति इत्येतेषामा. काराताना व धात्ववयवानां NI परै पुगागमा ( भवति ) / होहषयति / लो---लेपति / रीरेपयति / बहुवचनात्मानुबन्यः निरनुबन्धपरिमापेह नात्रीय-इति रोरोचोयोरपि ग्रहणम् / पनूपी 1. प्रजनं स्यादुपसरः, इत्यमरः क. म. Ti0 / 2, गोगन्धनः पुरो वासः, इत्यभिधानम् ka0 ma0 di0 / 3. विल्म nayA~rdhA- कम । 4. वट विमानने- क. म. टि. 1 5. लज प्रकाशने. क. म. di0 / 6. विभूनने बिधूनमित्यमरः . म. tti0| 7. कल अगती, चौरादिको धातुः / क. मटि0 /
Page #344
--------------------------------------------------------------------------
________________ भ, . पा. 1 सू. 202] अमोधवृत्तिसहितम् क्नोपयति / मायी-मापयति / अपि---अर्प यति / मातीति ऋ गतिप्रापणयोः, ऋ गतावित्युभयो ग्रहणम्, अधिकरणनिर्देशात् / तिनिदेशद् ययालुग्मिवृत्तिः / परारयति / अरिरयति / आताम-दापयति / मदोर्द(ब)पत् / जहाभिरालापयते / मापयति / अध्यापपति / जापयति / सत्यापयति / प्रर्यापयति / पैदाप: यति / लक्षणप्रतिपदोक्तपरिभाषा च बहुवचनादेव नाथीयते / / घदादिकगेवन जनजप्पन सूरध्यमोऽकमिचम्यम्यपपरिस्खद उपान्त्यस्याचोडणम्सी तु दोघी बा 202 / / अपपरिपूर्वस्खदयनितानां पटादीनां कंगे वनू उनए कनसू रजि इत्येतेषां कमि चम्यनिर्वाजतानां चामन्तानां घातूनामुपान्त्यस्याची णौ परे अण्परे लण्हस्वो भवति / अनि तु णो अस्थाव: स्थाने दोनों वा भवति / घटादि-घटपति / घटंघदम् / घाटघाटम् / मटि / अघाटि / पथ पप्ति / अपमं ध्ययम् / व्यायं व्याथम् / अव्यथि / अमाथि / हिष्यति / हिदहिडम् / होटंहीडम् / अहिहि / महोहि / फगे-कगयति / कगंगा / कागंकागम् / अगि। अकागि / वनू--उपवनयति / उपवन पवनम् / पायान । उपावानि / जनेड - जनयति / जनजनम् / जान्जानम / मजनि / अजानि। नध-गरमति / जरंजरम् / बार बारम् / अनरि / अनारि / मनमू-क्नमयति / कसंबन मम् / क्नासंबना.. सम् / अक्नसि / मनासि / बेचिजः स्विति पठन्ति ष्णसु निरसने इति पात्यन्तरं देवादिक मन्यन्ते / रजि-रजयति मृमान् व्याधः / ररजम् / राजराजम् / अरजि । मरामि / अमि--गमयति / गभगमम् / गामंगामम् 1 अगम / अगाभि / प्रमयति / दमंदमम् / दार्मदासम् / मदपि / अदामि / द्वघजलोत्रामम् / मङ्गलोयामम् / अन्तर अत्यादणि कृतं अणेव वा दीर्घ इति हेडादादोषः / घटादि ग्रहणं किम् ? पारयति / पारं पारम् / अपारि / क.गे इत्यकार एदितकार्यार्थः / रकगीत् / वन इत्यूदिदुपादानाहनूड, माचन उत्पस्यैव भयति / वन पग सम्भवताविन्यस्य तु वान यति, वानं वानम् / अवानीत्येव भवति / फगादिबिहाथविशेषानुपादानम् / घटादयः पुनः पठिता एवेति तेपा पृथगुपादानम् / तेन उद्घाटपति । राटयति / नादयति / रापयति / समारयति / धारयति / श्रापयति / चालयति / छादयति / लालयति / प्रमादयति / चानयति / स्वानयति / पाणयसोत्यन्यत्र भवति / अकमिपम्पम्यपररिस्खद ति किम् ? कामयते / कामकामम् / सफामि / आचामपति / आचाममाचामम् / आमयति / आम मामम् / आनि-अपस्वादयति / अपस्मादमयस्खाबम् / अपार्वादि। परिणादयति / परिवाद प्रिस्खाद्म्। पर्यायादि / (5)परिपाहणं किम् ? स्पदयति / प्रस्पति / उपापस्येति किम् ? अपपत्ति / प्रपंधरम् / श्रथाम् । भरपि / अधापि / भन्दकन्दम् / कान्दंक्रान्यम् / अक्रन्दि / अनान्दीति कन्दरस्जिदक्षीणां घटादिशु पायसामान भवति / रमजरजम् / अरजोत्यंत्र रम्ने लुच्युपादानं सावकाशमिति न भवति / अन इति किम् ? उपायस्थ हलो मा भूत् / तुशब्दो विशेषणाः / सेन विशेष यो लसर / दोस्तु अनि परेणाविति vishessyte। कोर्ष प्रति किम् ? नह(स्वः) (1) एव विकल्पेत / मंशमम / शामंशामम / अआमि / पशामि / shmshNshmm। शंशामशंशामम् / असंशमि / mshaami। पत्र णि पातायात पलायाको गोपिमल्लमः च दीपविधी ना स्थानिवरिति दोग्ः। पटिप पागा, व्यथा भयरलनमोः, प्रथि प्रस्मापन, सिप विस्तार, प्रदिए मर्दने, रूखदिन बनने, त्वरित राम्भम, प्रदिए ऋचुका वैकलव्ये, क्षन्तज गतिवादनयो:, दक्षि गतिहीनयोः, गुपि पायाम्, छिदितः ज्वररोगे, गढ से चने, हेस वेष्टने, वट भट परिभाषणे, नट नृती, स्तक प्रतिपाते, चक तृप्तो, प, कखे हसने, 3गे शङ्कायाम्, lage sale, lage ne sage sthage संवरण, मक अग कुटिलायां गतो, कण रण चण गतो, पण थण दाने, थय ब्रय कलशा चण हिसाः , हल हाल चलने, ज्वल दोप्तो च, स आप्पाने, दृ भये, भा पाके, चल कम्पने, छद ऊर्जने, लडहिम्मन्यने, मदै हर्परलपनयोः, ध्वन शब्द, स्वन अवतंसने, फण गती, वृत्ते घरादयः / 'फण में के घटादि नेति / गतावपि फागयतीत्याहः / तेषां तत: पूर्व चुतकरणं द्रष्टव्यम् / 1. अरियारयति, ka0ma0 / 2. गनिदानयोः ka0 m0| 3. खगे, ka0 ma0 /
Page #345
--------------------------------------------------------------------------
________________ 344 शाकटायन व्याकरणम् [भ. 4 पा. 1 सू. 203-21.. शमोऽदर्शने ॥4।1 / 203 / / शम: प्रदर्शने ऽर्थे वर्तमानसोपान्त्यस्माची गौ परे ह्रस्वो भवति / अग्नि परे तु दो? या भवति / शमयति रोगम् / निशमति श्लोकान् / शमशमम् / शामपामम् / अशमि / अदशनम् इति किम् ? निशामयति रूपम् / शमः दोन इत्येवेपामवग्रहः / तेषां प्रत्युदाहरणं मूलोदाहरणम् / / यमोऽपरिव णिचि च ॥4॥204॥ यपः अपरिवेषोऽर्थे वर्तमानस्योपान्त्यस्याचो णिचि चाणि 'च ह्रस्वो भवति / अनि परेत दो ला भ्व्ति। गमयति / यमयमम्, मामयामम् / अयमि / अयामि। अपरिवेष इति किम् ? याम्म्त्य्तियोन्। मामपति चन्द्रमसम् / यमपरिवेष इत्येकेषां पाठः / तयां प्रत्युदाहरण: भूलोदाहरणं प्रत्युदाहरणम् / नाचिति सिद्धेश्यणिचि चेति पचनादन्येषां णिचि न भवति / स्थमि वित्र्क्गे|' स्यामयते / स्यामस्थामम् / अस्यामि / शमि आलोचने / शामयते / निशाम निशामम् / पिशामि / 'मारणतोषणनिशाने शश्च ॥4।12.5| मारणे तोपणे निशाने चार्थे वर्तमानस्य जानातरूपान्त्यस्याचः गिचि चाणि चिनो लम्बो भवति / मम्मि परे दोषों वा भवति / मारणे-सापयति मृगान् व्याघः / तोपणे-दारयति गुरून शिष्यः / निशाने-शपति शरान प्रायः / ज्ञयज्ञपम् / ज्ञापं ज्ञापम् / अज्ञपि / अगापि / निशान तेजा--नोक्षणकरणम् / आगे रिमामन ईति पठन्तः निशामनमालोचनप्रणिधानमाः / मिचि चाणि चित्रणो पूर्वमात्र च समान रूपम् / लर्थस्तु, भियते गिने प्रयुजि पिचकारस्वार्थ क्रः / अत एव बंचनाच्चकारः / निधि धेरवस्थानुकर्षणार्थः / - चहा साम्य // 4206 / / रहेधीतो: शाट्येथे वर्तमानस्योपावस्याच: णिचि गोस्वो भवति / अम्बि परे तु दोषों वा भवति / चयन्ति / चवहम् / चाई चाहम् / अहि। अचाहि। शामधे इति किम् ? नहंचहम् / अवाह / चहतोत्तयादिस्वादकापि सिद्ध दीर्थ वचनम् / - वाऽनुपसर्गाज्वलन्द्रलमलबनवमनमग्लानाम् / / 1 / 207 // ज्वल हर हाल वनूज वम नम ला स्ना इत्येतेषां धानूनामुपास्यस्थाची हस्यो वा भवति / न चेदुपसते परे भवन्ति / ज्वल यति / ज्यालयति / वलयति / वलयति / समयति / हालयति / वनपति 1 पान यसि / बमयति / वामयति / नमयति / नामयति / ग्लपयति / पलायति / स्नायति / स्मापयति / ज्वलज्वलम् / ज्वालंज्वालम् । अज्वलि / मज्वाल:ति दोविकल्पः सिद्ध एवं / अनुपसा दिति किम ? प्रज्वलयति / प्रह्वलति / प्रह्मलयति / प्रबनयति / प्रवमपति / प्रण gaCi । प्रया~ / प्रापिति मारप्राप्त विस: शेषाणां प्राप्तिपूर्वक या हणं दोरिकल्पामिदं नु सनि पापम् / वेति च योगविभागः कर्तव्यः / तेन सामयतोत्यादि सिद्ध भवति / खचि / / 1 / 208 / / अनि परे यो जिस स्मन् गरे धातापायवाचः लबादेशो भवति / सिपाप्ः। परन्तपः / पुरन्दरः / युग्न्ध्र्ः। वसुन्धरा / चकारः किम् ? दुवि भावम् / सुविभावम् / छदेर्मनको / / 11 / 206 / / छषांतो गरे पिचपरे च बुपान्त्यस्याचो हस्वादेशो भवति / छद्म / दामच्छन् / परगाव / समिरिति छोक्रेणिति नियातनाविधम् / छमिति छन.देरजोति / .. घेऽन्यादापसर्गस्य // 4 / 1 / 210॥ छये रुपान्त्यस्य प्रत्यये परे णो परतः हस्वी भवति न चेत्तस्य द्वयादव उपसर्गा भवन्ति / छानतेनेनेति छदः / सप्त छदा र सप्तच्छदः / उरसक्दः उरश्छदः / प्रच्छाद्यतेऽनेनति प्रच्छदः / जपच्छदः / परिच्छदः / घ हाती किम् ? प्रच्छादने प्रच्छादः / भवापसस्पेति किम् ? सम्पादः / समुपाभिवादः / यद्यपि तस्य त्यादयः सन्ति तम्य द्वावपि स्तः, तथापि संयोत्तरो. पजायपाना सत्यपि तत्र संख्यामारे संपान्तरमना म्याग नियति / नहि लोके हिप अनौसत मित्मते विपुत्र मानोरत त्पादिग्रहणम् / 1. पिङ प्र. क. म. 1 2. स्यादेशो मयति, ka0 मा /
Page #346
--------------------------------------------------------------------------
________________ a.pA. 1 सू. 211-216] अमोघतिसहितम् ... shaasvgnaashyaaditH|1:212|| शास् जको नाशो निवृत्तिर्यस्यास्ति सोअनावी कार इस यस्य स वदित, एतद्धज्ञितस्य घातोर्योऽयस्तस्य छपरे जो परत: पूर्व भागोपान्त्वस्म हस्यादेशो भवति / अपोपचत् / अपोपठत् / अयोक रत् / अनीहरत् / अकोलवत् / अपोपवत् / अदीददत् / अनीपत् / गोनावामाज्यत् अगुगुनत् / नौसपनाइयत् अनूनरत् / किपरणिपरत्वेन न धातु विशेष्यते - कि तहि तनोति पोः पूर्वस्योधातत्वेऽपि वो भवत्व / इति किम् ? फारपति / हारयति / घटाद्यादीनां हुत्ववचना. यत्र न भवति / अनोक रद जो हरदित्यत्र भवतीति दुनिम् / असाश्वग्नास्यक्ति इति किम् ? शासु-अन्य. शशारात् / आशशासर / अमाशो-शुशारत् / अशुशूरत् / मालामारपत् अममारत / मातरमासात् अपमासस् / रामानमविक्रान्तवान् मत्पर राजत् / लोमान्यनुमृष्टवान् अन्वलुलोमत् / अग्धल्समूदायबाशे ऽयनाशोऽस्ति / अत्राप्ययय वावविनोरभेदनये पतः प्रावः इत्येव सिद्धेऽग्नाशिग्रहण पारिवाया भावार्थम । नेन बजेगानादित्यादि सिद्धम् / ऋदित्----अच बापत् / याच--जययावत् / हौक-- अहो कान / मा भवानीभिवत् / मा भवानीपिणत् / मा भवानजिजत् / शाम इस्युकारो यशनिवृत्पर्यः अपरेन डे शास्वानाशोत्येन पाद: / ; शास्वतिः शासु अनुशिष्टो आङः शासुटिन्छायामित्युभगोरपि ग्रहणम् / समावस्येति किम् ?. अवकाक्षत् / अपवाअत् / उपान्त्यस्येत्युदित्येवमर्थ पप्यनु. वर्तनीयम् / येन नाव्यवधानमित्येतश्विरपेक्षमिहापि व्यवस्थापयति मा. भवानटिटत् इत्यादादोण्यादैऋदित्करणामित्यादपि द्विवचनात्पूर्व हस्पो भवति / / वादी प्रयोजितवान् . अदोषदद् वीणां परि. वादति गि नातिपरिणास् सिद्धम् / णाविति किम् ? ड पान्या हाय इतोगति, नो-अनोनयत् / ल-पलू कन्नत् इत्यादो भयवावेशं बाधित्वा ह्रस्व: स्यात् / अदोपदित्यादी एकू। अपोपचदित्पादो न स्यादेव / भाजभासमापदीप्पोमोल्जीयकरणश्रणबरलुटां बा॥1।212॥ श्राज भाग भाप दीप् पोइ मोल जीव कण रण वा बण् लुट् इत्येतेषां धातूतामपान्त्स्या व परे णो परतः ह्रस्वादेशो बा. भवति / अविन जत् / अवधाजन् / . अत्री भसत् / अनभासत् / अबोभयत् / अवभापत् / अवोदिपत् / अदिदोपत् / अपीविडत् / अपि पीटत् / अमोमिलत् / अमिमौलत् / अजीजिवत् अजिगोवत् / अची कणत् / अनकाणत् / / बरोरणत् / अरराणत् / अश्रिगत् / अशाणत् / अबीनणद / अववापत् / अल्लुटत् / अलुलोटत् / पूर्वेण 'नित्ये प्राप्ते बचनम् / उत् // 11 // 213 / / ऊपरे गो परे धातोः ऋव पोगान्त्यस्य कारदिशो वा भवति / अचीकृतत् / अचिकोता। अगीवृतत् / अवता / अमे मुनत् / अममार्जन 1 अकारणान्तरङ्गायपि हररो वचनाद्वापते / सपान्त्यस्यति किम् ? अचीक रन् / जिनशेरिः 921 : दत्तोपास्यरसार: शारे पो परतः इकारादेशी या भावति / filini । ftenm / ठिसो मादलुम्नियू त्यर्थः / जार[1 तिष्ठनेः // 215॥ ति स्था इत्येतस्योपान्त्याच: उपर जो परत काराको भवति / अतिटिगर / अन्तिपुरताम् / अतिरिन् / हिनिशी यट्रलुगिरवृत्त्यर्थः / अज्ञापन् / योगविभागो नित्यार्थः / ऊदयो जो // 1916 | दुपेर्धातोगारमन्त्रस्याची गो पर आरादेशो भवति / इत्पति / दुपयतः / दूपयन्ति / जोकिशि नि ? दोषः / शुपमाचष्टे टुपयतीत्यत्र धातो: स्वरूपग्रह तत्प्रत्यय विज्ञानान भवति / पाविति वर्गमाने पुनर्गी राह करम निवार्थम् / अदिति तकारो निदेशाः सत्रयापनार्य: इको--- अदुपदिति / -.- --. .... 1. अदीदवत् , अचीकपन , क. m0| 2. यस्यादुत्वेऽपि- ka0 m0| 3. शासू, ka0 मः । 4. अन्यूनना, 5 म / 5.शामु-त्यूकारो क. m0| 6. सासू ka0 ma0 / 7. त्याऽपि ka0 m0|
Page #347
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [भ. " पा. 1 सू. 215-226 चित्ते चा ॥1217॥ चित्ते नित्तविषपाय चित्तकर्तकस्य दुपेर्गों पर उपान्त्यस्याच; ककाराटेशो घा भवति / विसं युध्यति तदन्यो दुपति दोपपति वा / मनो दूषयति बोपयति वा / प्रमो दूपमति दोपयसि था। ललिटि भुवः // 218॥ भू इत्येतस्य घातरूपान्त्यस्याचो लुडिः लिटि च पर अकारादेशी भवति / अभूथन् / अभवम् / अभूव / बभूवतुः / बभूवुः / उबवादेशयोः कृतयोजकारः / लुङ लिटौति किम् ? व्यतिविचाष्ट / गुव इति कि ? सुलाव । मुन्दु वतुः / लुलुयुः / उपान्त्यस्येति किग् ? अन्त्यस्यैव विध्यातरबाघना मा भूत् / अच इति विग : प्रभात / अभूताम् / अभूवन / / गोहोऽचि ॥4।11216 / गातो भूतस्य हेरजादी प्रत्यये परत उपास्यस्याब झकारादेशो भवति / निगूहयति / निगूहकः / साधू निगहि / निगहम् / निजुगृह / निगृहो वर्तते / गोह इति किम् ? निजुराहतुः / तिजुगुहः / अचीति किम् ? निगौडा / निहम् / निगढन्यम् / गमहनजनखन् यसोऽननुचि लुफ पिडति 220 // गम् हन् जन खन् घस् इत्येतेषामुपान्त्वस्थान: किति नि चाड तिसादी प्रत्यये परतः भवति / किति--जग्मतुः / जन्मः / जघ्नतुः / जनुः / जज्ञे / जाजाते / जज्ञिरे / चरन तुः ! घरुनुः / जातुः / अक्षुः / डिति-नन्ति / कतीह निम्नानाः / अनडीति किम् ? अगमत् / अघसत् / अदीति किम् ? गम्यते / हन्यते / इहाच इत्युत्तरवाननुवृत्त्यार्थः / विडतीप्ति किम् ? गमगा / हननम् / हलोनोऽनाग्च्युदितो वारा223॥ हलातस्य घातोपान्त्यस्य न कारस्य विति प्रत्यये परे लग्गवति अनीन्युदितो:, गर्म पूजा तस्या या मानमश्वमुदितञ्च वर्गमित्वा / वस्तः / ध्वस्तः / खस्यते / यते / सनीप्रत्यते / दनीव्यस्यते / मस्त मत् / अग्लुचत् / हुल इति किम् ? नीयते / नेनोयते / न इति किम् ? वृक्यते / वरी वृश्यते / अन्ननिमुदितोरिति किम् ? अनिता गुरवः / नन्द्यते / मानन्द्यते / अग्रिहणं तिम् ? उदक्त गुदकं बूगात, उद्धृतमित्यर्थः / उपान्त्यस्येति किम् ? नते / नान ह्यते / विडतीति किम् ? संसिता / ध्वसिता / लङ्गिकम्प्योरपतापाङ्गविकृत्योः // 4 // 222॥ गुलग्विति लगि पठरते; कपुङ, चलने अनयोरुपान्त्यन कारस्य वीति प्रत्यये परे यथासंख्य मुक्तापेऽविकृती पार्थे लुभिवति / विलगितः / विकपितः / उपतापाङ्गविताविति किम् ? बिल्न्ग्गित्ः। विकम्पितः / लङ्गिकम्प्यो रादित्वादुपतापाङ्गविकृत्योरुपान्त्यनिवृत्त्यधं वचनम् / भञ्जनौं वा / / 1 / 923॥ भज इत्येतस्य घातोपान्त्यस्य नकारस्य नो परे लुग्गा भवति / अभाजि / मञ्जि दंशसाः शपिः // 24 // | दंश सम्न इलये सयोन कारस्य शपि पर लुग् भवति / प्राप्ति / सजति / दशन्ती / सन्तो / पापं विधाय हव व वनं नित्यशयर्थम् / . रसः / / 22 / / रजः हगि नकारस्य उगमयति / रजति / र्ग्त्ः। रजस्ति / योगविभाग ब्स्रार्थ्ः। NI मृगरमणे ॥4।11226॥ 2 रुपान्त्यस्य की परतो मृगाणां रमणे झोडायाम) लुम्भवति / रजयति मुगान् व्याध: / गरमण इति ग ? रजनमत यहां रजकः / रजयति नः परिपक्षम् / 1. समुदलाते समे, इत्यमरः, ka0 ma0ट / 2. नमथम (भनुशोधितः ) का m0|
Page #348
--------------------------------------------------------------------------
________________ ___ भ.. पा. मू. 227-236 ] अमोघवृत्तिसवितम् 34, धभिभाचकरणे सारा22 मा रम्नेहपान्त्यस्य नकारस्थ भाधे करणे च पनि परतो लाभवति / * रनन रज्यतेनेनेति वा रागः / पोति किम् ? रजनम् / भास्करण इति किम् ? रजत्यस्मिन्निति र्क्। रजनं, रजः, रजनी इत्युणादयः / स्यदो जवे / / 4 / 1 / 22 / / स्यद इति स्पन्देनि मलोप आकारानावश्च निपात्यले जवे केगे गति. ...पे.भिधेये / गोस्यदः / अस्यस्पदः / जब इति किम् ? पृतस्यन्दः / तेलस्पन्दः / . प्रश्रहिमश्रथैधायोदौपदशनम् / / 81226 / / प्रनय हिमश्र य एध अबोद बोमन् दशन् इत्येत पान्दा पनदी कृतनलोपादयो निपात्यन्ते / प्रथयः / हिमश्रयः / प्रहिमपूर्वरूप धन्धेशि न लुगात्वाभावश्व नित्यते / एध इन्धेनि नलोप एत्वं च ! अवाद: 1 प्रवपूर्वस्य undezi nalora: / modyan / candermani nalopa प्रोत्वं च / दशनम् / दशेरनोट mlopH। मिणत्यस्याः नाश230॥ निति णिनि च प्रत्यये परे घातोहात्स्या कारस्य नाकारादेशो भवति / अपावि / अनापि / अलावि। अकारि / पाचपति / लान यति / कारयति / पावकः / नायकः / लादकः / कार्क्ः। णितीति ki ? pati / karoti / asyeti kim ? age| dkH| abhauji / भोजकः / पिगठिंगका: / नकारांकः / जागुधिणे za231॥ जागृ इत्येतस्य धातोर्जी मिति च प्रत्यये पर उपानमस्या कारस्प आकारादेशी भवति / अजागरि / जागारिष्यते / ज नागार / त्रिग इति शम् ? जागरयति / जागरकः । साधु जागरी / जापरम् / जापरः / जामरो वा / निगमार्थो योगः / मृजुः त्थिआरा232॥ अम्बेति वर्तते / न झोति / मजे तोवर्गस्थ स्याने योऽकारस्नुस्य आकारादेशो . भवति / माष्टि / मादी / सम्मार्जक: / सम्मानम् / उरिति किम् ? स्रष्टा / महम् / अदिमा / मुजोरप्यमछिन्ति / यत्त्वस्याम्न दृश्यत इत्याहुः / तेंपामुरित्युत्तरार्थम् / भावाचि shaar33॥ मुरिति वर्तते नास्येति मृज कारस्पाऽजादो प्रत्यये परे आकारादेशो वा भवति / परिम्बन्ति / परिमार्जन्ति / परिमृजन् / परिमार्जन् / परिमननुः / परिमार्जनुः / अनोति किम् ? नष्टः / म्रष्टवान् / वरिति किन् ? मार्जनम् / मार्जकः / विश्रमो धनि ॥4।11234 / विर्यस्थ में प्रजि आया हारस्य:55 देशो 6, भवति / सूर्यविधामभूमिः / विश्रामहतोः / बिश्रमः / अविमर्म यावदिदोरम् / भिसूर्यग्रहणं किम् ? प्रमः / माघमः । नीति किम् ? विश्राम / नोद्यमोपरमः 1 / 23 / / उद्यकपरमेश्व पनि उपापल्या कारस्यासकारादेशो में भवति / उचग: / उपरमः / सारण नि ? यामः / संगामः / गुणाः / समी बिरामः / ___ मजन्वधोऽयरनंगवंयमः कृयो sh236॥ मिरमिनमामियमिकमिनमितित्व मानास्य धातनिक्योरवोपान्त्यस्या कारस्म कृति जो णिति च प्रत्यये पर आकारादेशो न भवति / शारः / तमःमः / shmii। त्मी। गो। सः / तमः । दमकः / शमि / अताण्म्। अगि / न्म्ः। जन्मः / जनकः / अनि / वधः / वपः / ब्ध्क्ः। अवधि / बधिरहनादेनो सजनान्त: प्रत्यन्त रमस्ति / यमादिप्रतिपेन्चः किम् ? नियनिकः / अभिराम1 विनामकः / आगामकः / कामः । काकः / आचामक: / केचिदःचम इति पन्ति / चमक: / विपकः-इति प्रत्युदाहरन्ति / अआमयति जियाकार्ः। कृनाविति किग ? नाम / तसाम / ददाम / वाघ / आमयति / निशामयते / 1. चकासः, क. m.| 2.णिशि च गिनि, क. म / 3. जागरिष्यत, क. म. I .. मृष्टः, पृस्स्त्त्ः। उरि ka0 ma0 Ti0 / 5. नियामकः पंसह कर्णधारे नियन्तरि, के. म. Ti0 / . आगमुकः, ka0ma0 7. इति पाटिः manyu-ka. ma. |
Page #349
--------------------------------------------------------------------------
________________ 648 [, प 1. 27-241 आतो यम् ॥4।1। 237 // कातरघातोः कृतिप्रत्यये परे समागमो bhavati A; DATO LAPTE & MOTTO | CRIME: I wife fe for focal अऊइन्यादचः परत्वार्थः इशोहोपान्त्यस्येति नास्ति / शाकटायनस्यकरूपा नो नस्तोत्र ॥4।1।23॥ त्रिश्च वजितेति प्रत्यये परे नकारस्य सकारादेशो भवति / घातपति / घातकः साधुदाती घातंवालम् / घातो व्र्त्ते। धन इति यांनविभागाकारः / इति किम् ? अनि अनिष्ट जवान धातोः कार्य तत्त्रत्वये विज्ञाय तोह न भवति / पानम् / उपान्त्याधिकारानन्त्यस्य स्यादिति न इत्युच्यते / हो घः // 14/1/236॥ नीति। हमीत्रिणिति प्रत्यये हकारस्य धारो भवति / अघानि / घातयति / चातकः / साधुधातौ / घातम् / घातो वर्तते / ज्योति किम् ? हन्ता / घ्न इति किम् ? हारकः / 14 -1. ! शासः ङित्यद्दीत् ॥4।1।24॥ शास इत्येतस्य धातोरहि विडतिलादी च प्रत्यये परे नान्त्यस्येकारादेशो भवति / वडिआशियत् / आशियताम् / आशिपत् / विङति हलि- शिष्टः / शिष्टवान् शिष्टिः / दिष्वा अनुशिष्यः / शिष्यः शिष्यते / चेशिष्यते / शिष्यः शिष्ठ / शिशिवः / चित्रः / शिष्यः शाभिए विति किन् ? शास्त्र असि किम् ? शाशासुः शयति / / / ॥4।1।24॥ शासित्येतस्य धातोः क्वपदस्येकारादेशो भवति / आर्यम : आङः ॥4।1।242॥ नियमार्थी योगः / इह न भवति । रास्ते तिन्यपचायः ॥4।11243॥ हादेः किः ॥4।1।244 ॥ इ न्नः / न्नवान् / हृत्तिः लिङ्गं प्रकृतियहणे तापत्यकारादेशी आधीः / पूर्वेण सिद्धे आशास्त्रहे / मशास्त्रहे / आशास्यते / ' तेन प्रत्यये उपायस्यत्वं भवति 1 अपचितिः / स्वत तकारादौ किति प्रत्येकारादेशो भवति किम् ? दित्वा ककारः किम् ? मात्ति । | जाह्वात्तः / इदमेव चोऽपि प्रणमित्यस्य तकारः किम् ? श्रह्लाद् / निहायते / जह्लादातः / ॠत्यादेः कतिनां नोऽयः ॥4।1।245॥ ऋकारान्तात्वादिभ्यश्च परयोः कितन श्वादेकारादेशो भवति - अप्रः इत्येतद्वर्जयित्वा तोणी तोर्णवान् / श्रीणिः । कौणः / कीईन् / कीजिः 1 निगीर्णः / निगीर्णवान् / विगोणि: / नः । लूनवान् / निः धूनः / धूनवान् / धूनि 'अप्र इति किम् ? पूर्त: 1 पूर्तिः / स्वादिष्कारान्तानागू इत्येव सिद्धमकारातादिग्रहणम् / स्वादिष्वृचारान्तपाठः लन्, धून्, रतन छन्, a, क, भू. पू. भूदृ नृवृ, ज्या, ब्ली, ल्वो, 1 कार्याः / नृत् इति स्वादयः / :-* : ... सोश्यादित्यात्यादेर्दस्य चामन्सूर्च्छः ॥646 // क्तोः नाफालासि तत्ररोगनका रोदेशो भिन्नवान् 1 छिन् / छिन्नवान् / चरोदितः सुत्यादेश्च मन्मूच्छिनद्धातोः परयोः सकाराद्यो भवति / तत्सन्नियोगे पूर्वकारस्य च नकारादेशो भवति / दः- भिन्न र:- गूर्ण । मांगूर्णत्रान् दया-शीनं घृतम् / ( अनपेक्षणादलिखित मेवैतत्येवं स्थितं न प्रत्यामात्या ) प्रतिशीनम् 1 अभियनम् / अविशनम् / अवनम् / अपयशीनम् / शीतं वर्तते श्रोतमुदकमिति गुणे शोधण 'तुरिति निपातनान्न भवति / बोदितः और नः 1 वाम् / ओषि-उद्विग्नः / उद्विग्ननान् / ओप्याड - पीग: पोनवान् / दुअवि सूनः shudhaan। पश्वादयः / प्रसूः / प्रसूतालू दूनः / द्रुतवान् हीन । दोनोः नवान्न मोतवान् रोणः / रोपवान् // लीनः / लीनान् / ब्र्न्न्ः। श्रीवान् / एते त्यामः क्तयोरिति किम् ? मितिः भूतिः / है द्विवचनादर्थवद्ग्रहणानपेक्षं क्वत्वम् / श्वोदीत् / सूपस्यादेरिति त्रिम् - राइ
Page #350
--------------------------------------------------------------------------
________________ मोधवृफिसद्दिवम् 4.1.247 - 214 ] 243 व्यवधानम् / ऋकारस्य हमारे पूर्वपचाञ्च सूर्यज्भागः प्रतिज्ञायते / णं धारयतीति / 'ऋ' इति निपातनात् शिद्धम् / तोति श्यनिर्देशः सूर्यातिसवतिनिवृत्यर्थः / तोति किम् ? विदित्म्। चरितम् / अमन्सूर्च्छी इति किम् ? भतः / मत्तवान् / मूर्तः / मूर्तवान् / कृतस्यापत्यं कार्तिरित्यत्रासिद्धं न बाहरङ्गमन्तरङ्गे भवद्धिरिति प्रत्ययकारस्यासावादाच्च (न) भवति / 1 दलो यत्र आतोऽध्यायः ॥1/1.247॥ व्याधाजितस्य धातोर्हः परायनः परो योऽकारस्त स्मारयोस्तकाराची नकारादेशो भवति संस्त्वनः / संस्त्यानवान् / निद्राणः / निद्राणवान् / म्लानः / म्लानवान् / ग्लानः / ग्लानवान् / हल इति किम् ? मादः / देवराजः / यत्र इति किम् ? प्रभातः स्नातम् / श्रमातम् / आज इखि किंग् ? च्युतः / स्युजान् / इति किम् ? धूतः / धूत्रवान् / धातूनां हलाविशेष पादिह न भवति / निर्यातः / नियंतिवान् / भियातः / भिद्यातवान् (निष्यतः / निपातान् ) 'पि जित्याश्रयावतिनेश्वत / क्तीति किम् ? दरिद्रतम् / दरिद्वितवान् / इल् दिव्यश्चेनशाजिगीषापादाने ॥4॥24॥ तू दिवि मवि इत्यभ्यो धारांख्य माझे अम्विकादेश भत / पूना सा''| परि वस्त्रम् / समस्त कुतेः पक्षी नावाजिगोषापादान इति किम् ? पूर्त धान्य द्यूतं वर्तते / उदस्तमुद कूपात् / सूपादि जिगीपणा च क्रियते इति निपार्थो भवति / / व्य् सेः कर्मकर्तरि ग्रासे ॥4।5।242 ॥ बिन्ध इत्येतस्मात्परयोः तयांनकारादेशो भवति यति कर्मणि कर्तृत्वेन विवदियो / सीनी ग्रासः स्वयमेव कर्मकर्तरीति किम् ? feat गो / खितो प्राणो देवगतिवाना देवदत्तः / स इति किम् ? सिद्धां कर्म स्वयमेव / निर्वाणवते ॥4।1।250 निर्माण इति निर्वादतिर नत्वं निपात्यते कर्तरि वातश्चेन्निति क्रियायाः कर्ता न भवति / निर्वाणो मुनिः / निर्माण प्रीः / इति किम् ? निर्वातो दालः / निर्यातः / नियतः प्राश्यत्र घातो हेतुः करणं दानकर्ता केइ निवातेनेओच्छन्ति तेषां बातेः कर्तरि प्रत्ये सति प्रतिषेधः / / y .... दुग्बोदर ॥4।1।21॥ दुगु इत्येताभ्यां गुरोः तथा तान्नियोगे प दर्घा भवति / AH / आनवान् / वितः विनूनवान् / अरे: / तेरव्ये ॥4।1/222॥ क्षीत्येतस्मारयोः तकारादेशो भवति तत्प्रतिपचारादषों भवति अध्यं प्रत्ययस्यार्थी भावकर्मणी ततोऽन्यय येतो तो भवतः / श्रीणां देवदत्तः / क्षीणमिदं देवदत्तस्य / अभिकरणेऽयं वः / अग इस कि ? शिवमस्य मात्रे अतः क्षिप हिंसायामित्येतस्य सानुबन्धत्वादित्येके / श्रुतपा ग्रहणं मन्यते / न भवि देन्याक्रोशे वा ॥4।1।293 // क्षिपेतमध्ये क्तयोगकारादेशो वा भवति / क्षेओभव देग आक्रोशे व पाने (क्षितस्तपस्वी छोपस्तु स्त्री क्षीणकः / आक्रोश जाल्मः शमः / क्षीणायुजलिः / अप इति किम् ? चितं तपस्विनः 1 क्षितं जगरूप । ध्यण्यस्तो नास्ति / मायायानिति धुतपाः / समनियोमे शिक्षकः / ही वाघोदबुद्धिः ॥12॥ हो पाया उन्दनु मेम्यो विश्व विचारणार्याच्च विदेः परयोः कृतयोगकारादेशो वा भवति तत्सनियोगे पूर्वस्य व दकारस्य नकार होगा। होणवान् / वान् / ऋणवान् जातः / त्रातवान् / प्राणः / द्राणसन् / भ्रातः / द्रातवान् // इ 1. प्रशासितं शुभ्यं कृतम्, इविनाशानुशासने ka0ma0 Ti0 / 2. निगीपणा क्रि- ke0 ma0 / 3. मादी निर्वाणमागतः ka0 na0 di0 / 4. निर्वाणमस्तं गमने निरृती राजमज्जने Dix
Page #351
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [ a. 4 पा. 1 सू. 255-261 घाणवान् / प्रातः तान् विन्नः तवान् समुः समुत्रान् / रामुतः / समुत्तवान् / छः / नुवान् / नृः / वनवान् वित्तिवान् विततैर्शित नमा निर्देशः वि विचारण प्रत्पस्थ प्रतिपत्यर्थः / तेन विध्यन्तरस्य न भवति / विद सत्तायाम् / विश्नः / विन्नवान् / व्यवस्थित त्रिभापयम् तेन त्रायसायां न भवति / त्रतः / देवः / अन्य नरवम् / श्राणः / उभयमित्येके / प्रपूत् स्त्यामतेः वतयोर्मकारादेशो भवति वा / प्रस्तोमः / प्रस्तीमान् । 350 प्रस्त्यो मः ॥ 1 | 14255 // प्रस्तोतः / प्रस्तीतत्रान् / क्षः ॥425 // क्षय इत्यस्मात् क्तयोस्तकारस्य नित्यं मकारादेशो भवति / श्रामः शान् विभाग निलार्थ / शुष्पचः कवम् // 11- 50 पच इत्येताभ्यां वायोर्यथासंख्यं कारयकारावादेशौ भवतः / शुरुः शुधानः क्वान् / अनुपसर्गाः क्षोवोल्लाघपरिकृश फुलोत्कुलसम्फुल्लाः ॥4।11258॥ अनुपसर्गाः क्षो उल्ला कुश परिकृश फुल फुल्ल सम्फुल्ल इत्येते पदाः क्तान्ता निपात्यन्ते / क्षीति श्रीमद इत्येतस्मात् स्य यतस्त्र इडभावः लोपश्च निपात्यते / श्रीः उल्लाघेति 'लाघुङ सामथ्ये "इश्येतस्मादुत्स्वरस्य वतस्येदभावः तलोपश्च / जलःवः / वृश परिष्कृशेति कृश तनूकरण इत्येतस्मात् केवलात् पर्युपसृष्टाच्च यते यत्तस्येदभावः तलोपश्च / कृदाः / परितः / फुल्लोल्फुल्ल सम्पुल्लेति किला विशरण इत्यस्मात् लादुत्पूर्वात् सम्पूर्वाच्च परस्य क्त इउभावः आदेदाश्व धातोदवाकारस्थोकार । फुल्लः / उत्फुल्लः / संम्फुल्लः । अनुपसर्गादिति किम् ? प्रक्षोषितः / प्रोल्लाचितः / व्यु केवलभ्युदासार्थं स्यात् / कृशय सोपसर्गयोरपि पृथगुपादानादनुपसयोनिपातनं शक्येत विज्ञातुम् / श्रीबाच्यः शब्दसः केनाचापि सिद्धयन्ति / क्षीति इत्याद्यनिष्टरूपनिवृत्त्यर्थं निपातनम् । अरे क्षोबवानियाचामिच्छन्ति / तदर्थं वास्तवत्वोत्तशब्दावयेनिपातनं विज्ञायते / भित्तं शकलम् ॥1॥25॥ भित्तमिति भिदेः तस्य नाभावो नियते शकलं कलपर्यायी यदि भित्तशब्दो भवति / भितं शलमित्यर्थः / शकलमिति किम् ? भन्ने कलम् भिभित्तम् / मंत्र भिन्नशब्दः क्रियाविशिष्टकारकवाचो अत एवं कले निरिति च विशेष् C वित्तं धनप्रतीतम् ॥4।1260॥ धर्म प्रदतं न प्रीतम् वित्तमिति विदेकमायस्तिरस्व व्रतस्य कत्वाभावो निपात्यते / स चेद्रितशोधनः प्रतोदपर्यायो वा भवति / वित्तं धनमित्यर्थः / वित्तः प्रतोव इदे भनप्रतीतमि ए ? / वि (व) विदितं विन्तेविग्नं वित्तं च / विद्यन्नं वित्तं धनप्रतीते न विन्दतं विन्नमन्यत्र / I हन्मन्यम्रम् गमनम् वनतितनादेर्लुग्ञ्जलि ॥4।1। 269 // ङिति / हन् मन् यम् रम् गम् नम् इत्येतेषां वनतनादीनां च जलादी वप्रपरे सुग्भव हुनु हतः तत्राम् / हत्वा / हतिः / अद्भुत / बथाः / भम् मतः / तान्ममदिः यम् - यतः 1 यतवान् / गत्वा / यतिः / रम् -- रतः / रतवान् / रवा रतिः / गम् इदं सूत्रं तद्वृत्तिश्च तानुरुतके लेखक प्रमादतश्नु ( च्युते तो लम्पते रात्री लिखितम् / ) गतिः / तम् - नत्दा । नतिः / अवनतिः / तनादि -- तनू - ततः / तता तस्या । ततिः कतत / तयः / सन्त्र अरिवं वक्ष्यते / क्षणु - शतः / क्षत्रवान् हत्वा क्षत्रिः अक्षत अक्षयाः / ऋञृन् / अश्वा / श्रातिः / गाते / आर्थाः / तृगु / वृतः / कृत्य्न्। तृला तृतिः। अनु अनुयाः / भृगूञ् / घृत्ः। उपान्कृत्वा भूतिः अमृत अधूपाः बङ्तः / तान् / बरवा । चतिः / अवत अवयाः / मनुः / मतवान् / मन्त्रा मतिः / अव ममयः / हनादीनामिति किम् ? 1. वित्त k0m0॥
Page #352
--------------------------------------------------------------------------
________________ a. पा.1 सू. 262-271] भमोघतिसहितम् शान्तः / दानाः / णिनितिर मालुचि न भवति / बंधान / समान्तः / अन्यत्र भवति-जतः / मम्मतः / संयतः / रंगतः / कानमा माय: मनुतिस्तु तनादीत्येव भवति / जलीति किम् ? तन्यते / तन्तज्यते / पिडतो किम् ? सा / गन्ता / प्ये / / 4 / 1 / 262 हनादोन धातून प्ये परती लुग्भवति / प्रहत्य / प्रमत्य / प्रवस्य / प्रतत्य / प्रक्षत्य / मो वा ॥4।1 / 26 / / हनादोगां मकारान्ता प्ये परतो लुग्वा भवति / नियत्य : निमम / विरस्य / विरम्य / आगत्य / आगम / पणत्य / प्रणम्य / एनादीनामिति किम् ? उपदाम्य / गमादीनां क्यो / 1264aa नादीनां गमादीनां पो लुग्भवति / जनगत् / कलिङ्गगत् / संयन् / सुबत् / मुम् / परोतत् / प्रतीता / सत् / सुक्षत् / अग्रेगूः / भूरियोणादिको DUH / न तो दीर्घश्च / / 4 / 1965॥ अनादीनां तो प्रत्यय लुग्दी पदव न भवतः / हन्तिः / मन्तिः / यन्तिः / रन्ति: / नमिः / नन्तिः / तन्तिः / शान्तिः / हनादीनां लुचि प्रतिषिक्षायां विवजलि विडरपानापिया' इति दोषः प्राप्नोति संनि किन्यो / नावित्येकानुबन्धग्रहणाद्यनुबन्ध के पितनि प्रतिषेधो न भवति / हुगारी. चागिति किम् ? शान्सिगवान् / . धन्यनुनासिकस्यात् ॥ भतार कार न मे है. माशा देशो भवति / ज्ञ्-विजावा। स्न्-'विसाधा। कम्-दविकावा / गम् -अंग्रेगावा / पुण-याना ! नित्यत्वादेः नाकार: / प्राधि--चूराग 1 भोग -अत्रया / इयु-यात्रा / बलिलोपेन म आने aaadeshH। तिल इत्यनुनाविकोपदेशोऽन्य भायेऽनुनासिकार्थः / इह तु उभयोरुपदेशात् उभयोऽपि / जन्सनवनाम् ॥4।1 / 267 / / जल विद्धती वर्तते / जन् सन् खन् इत्येतेषां जलादी वीति प्रत्यये परे आकारादेशी भवति / जातः / जातवान् / जातिः / सातः / सातवान् / सात्वा / सातिः / खात्ः। खातवान् / खात्रा 1 जातिः / सनि शर38 जन रानावनां जलादो सनि परे भाकारादेशो भवति / सिपासति / जलोलि किम् ? जिगानिपते / मिनिषले / चिनिपते / एवं च रादीसि रानमेव / येवा ॥11।266मा जन् तत्वां ये मिति प्रत्यय पर प्राकारादेशो वा भवति / जायते / जन्यते / जाजायते 1 जनजन्यते / गायसे / सम्पते / सातापसे / संसन्यते / वाचते / ख्न्य्ते। चाखायते / पमन्यते / 'जन: ये जादेशन रिस्य जात इयेव भवति / विडतंति फिम् ? जन्यम् / सान्यम् / य इति प्रत्ययनिशी न वर्णनिर्देशः तेन राव्यात, सत्यात् इत्यात्यं न भवति / केचिदत्रापि भवत्येवेन्याहुः / सायात् / खायात् / तनो कि 1270॥ तनौरोतामक पर आवागमो या भयति / सागते / तन्यते / कीति किम् ? जसम्मो / चे.पाचिन् तनोत यकीति सूर्य तेदामपि धातुभिशार्थ व तिम् न यलुपिन र पयः / / सनस्तौ तौ ॥27॥ सनित्यतो घातोः चितप्रत्यये तो लुगाकारी वा यतः / सतिः / गातिः / स्न्तिः। समिति , की सगाभय-विकल्पार्थम् / अति सकार एयानतरी विपि कर सिआ साति: / सन्तिः / मान्तिरित्न स्यात् न रातिः / द श्रीन के लिदेशी गाचार्यशाकटायनकृती शब्दानुशासने वृत्ती चनुध्यायस्य प्रथमः पादः समासः / / 1 / .. - -- ---- 1.त्रिसखावा, 20 मा /
Page #353
--------------------------------------------------------------------------
________________ 35.2 [ द्वितीयः पादः ह्रिणोऽचीकररलेले यञ् // 112।1॥ परे ऽयत्रादेशो भवति / युवा व्यत्मजा / व्यायत / यन् / यन्तौ / यन्वयन्तु यति योयुवन्ति / अयोति किम् ? जुहुतः / जुषः / हतः इथ । क जुहूवतुः / बृहत्रुः / IF : शाकटायनव्याकरणम् स्ण्स्। soti kim ? yh .... ..: कः ॥22॥ इत्येतस्मादी इलेले परे यत्रादेशो वा भवति / इयपवादः / इ I कतोह अधीयानाः / अधीयन्तु / अधियन्तु / व्यायधीरम् / अधियन्ति / अवियन्तु / मास्माधियन् / मास्माधीयत् / एः शीडः ॥ 4।23॥ सोट इत्येतस्य धातोरिक: इलेलेपर एकारादेशो भवति / कतीह शयानाः । श्रोतम् / शयाताम् । शेरताम् / / याताम् / दायोरन् / शेते / शयाते 1 दशेरते / अशेन / अशयाताम् / शेर सानुबन्धो न भवति / गीतः / दोश्यति / पल इति किम् ? संशीतिः इ शिश्यते / शिशिरे / 1 .. व्यय ॥2।23॥ शो इयारा [ a.pA. 2 sU. 1 - 11 iN इत्येतयोरियोरिकः शिति लेटि लेडि लटि लेडि को जुलानाः ' 'जुनु / तिजुङ्खोरन् / जुह्वति / हम य्न्। द्वि इति किम् ? मुवन्ति / ! ? अजुहवुः / इलेले इति किम् ? = इ यादेशो भवति / ते किम् ? दोयम् / अनुबन्धाद् " इन भवति / ते / चयः / उपसर्गाः ॥ 4।2।|| उपसर्गात्रस्य तेरिकः क्ङिति यकारादौ प्रत्यये परे उकारादेशो अवधि मुझ्ते। पर्युह्यात् / उपसर्गादिति किम् ? हाते ऊह इति किम् ? पति कि ? समूहितः / विछतीति किम् ? समूहाः / अभ्यूह्मार्थः इक इति किम् ? आ ते / ह्य्ते। समस r " येतेरित् ॥32।6॥ उपसर्गात्परस्थ एवे इण गतावित्यस्न पातोरिति यकारादौ लिलादेश पर इकारादेशो भवति / सभियात् / सनियास्त्रान् / समियामुः / उदियात् । उदियास्ताम् / उदिय (सुः / अन्वियात् / अन्वियास्ताम् । अविवाः / यकृतिचई चोरी दीर्घावति दीर्घो ह्रस्वः / लीति किम् ? समौयते / उदीयते / उपसर्गादिति किम् ? ईयात् / इ इति किम् ? ISA - एयात् / समेयाहू 1 रचयत्यस्वच्पतोऽङ्गुम्पम् ॥4। 2 ॥ श्वयतेरिकोऽस्यतिवच परतो यथासंख्यन् a, थक् उम् प प्रदेशागमा भवन्ति / श्श्यतेर:- अत् अश्वन् / अश्वः नस्यतेस्थम् -- आस्थत् / आस्यताम् / आस्यन् / सेशस्थः / वच उम् अवोचत् / अवोचताम् / अवोचन् / अवोचतः पवत् / अपातः / पप्त दवयतीति दि निर्देशों अशिश्वियत् / अशशुवत् / अशित्यस्तै grahaNamanyasyAGa'sambhavAt / गुनवृत्यर्थः / नोवेम् ॥4॥ नशेधशोङि इमागमो वा भवति / बनेशत् / अनशत् / अनेशम् / अनशम् / ऋशोऽर ॥4।2।6॥ ऋन्ताद् दृयश्च धातोरिकोऽङि परेऽरित्ययमादेशो भवति / मा भवानरत् / भरताम् / अरन् / असर । अजरत् 1 जरा । अदर्शत् / अदर्शताम् । अदर्शन् / जागुः किति ॥4।2। 10 | जागृ इत्येतस्येः किति प्रत्यये परेऽरादेशो भवति / जागरितः / जागरितवान् / जागते / जाग : 1 कितीति किम् ? जागृत जाग्रति जागृहि / जागत्युत्तरेण / शूप्रां लिवा ॥412 । 11॥दू पू इत्येतेषां धातूनामको लिटि ऋकारादेशो वा भवति / विशयतुः / शिशथुः / दिशशतुः / विशेषः / विदद्रतुः / विदः / विददरतुः / विददहः / निपप्रतुः / निपः / निपतुः / निपपरुः / शृयात् / शिशीर्वान् / ददृवान् / दिदीर्वान् / पपृवान् / पुपूर्वान् / श
Page #354
--------------------------------------------------------------------------
________________ a. 4 पा. 2. मू. 12-17] अमोघवृत्तिसहितम् 152 प्रामिति किम् ? निचफरतुः / निचकरुः / लिटोति किम् ? दीर्णम् / दोर्णम् / निपूर्णम् / skcchtH॥2।12|| arasuvartate / sa sa itmesayo kA रास्तानां च धातूनामिको लिटि परेऽरादेगो भवति / ---रावस्करतुः / संचस्कमः / ऋच्छ-आनन्छ / मानछतुः / ऋत्-निच कर तुः / निवकदः / गु-निजगरतुः / निजगहः / स्क इति कृतः ससकस्योपादानादिह न भवति / प्क्र्तुः। चक्रुः / सत्तारेणेव सिह ग्रहणन्यत्र इम्पामुक्तरित्योपदेशिकहल्नु पपरिग्रहेण कृतोऽपरिग्रहार्थम् / श्रम इति तकार ऋकारार्थः / अन्यथा हि गायिति ऋणाले रेव स्यात् / किवद्भावेऽरादेशः सावकाशः बसी शिवनाधिनापिदिति प्रतिपिध्मत / तिजोर्वान् / __ इल्भ्यागृवतः / / 4 / 2 / 13 / / हल्दयात् 'परो य ब कारस्तदन्तस्य पाश्च घातोरिको लिटि परदेशी भवति / -सक्षमरतुः / सस्मरुः / द-दहरतुः / दारुः / व्य-दवरतुः / दध्वहः / ह-जहरतुः / झ्रू। रूप-सस्वरतुः / रास्त्रः / अत:-आरत: / बाम: / हम पामिलि किम् ? च्क्र्तुः। च्त्ः। जहनुः / जहुः / ऋदरिति कि.म? चिक्षियम् / यतो हस्यामिति विशेषणत् अतिग्रहणम् / तकारस्तिनि दशश्वोत्तरार्थः / ययक्क्याशशे // 14॥ हनुमात् पये 4 कारस्तदन्तस्याश्च धातोरिको यङ् यक् पपास वा इत्पतेषु परतोऽसदेशो भवति / य-सास्मनते / दार्यते / दाध्वर्यते / जासयते / सास्वयंते / अरार्यिते / यक्-स्मयते / स्वर्यते / अर्थते / क्यास्-स्मति / स्पर्मात् / अर्यात् / शग्रहणमुत्तरार्थम् / चउत्यनुमाया पक् सानुबन्धोपादा किम् ? प्यूयात् / संस्थान इति / हिटि पथक पण! | भवति / यिस्तीर्यते / विस्तीर्यते / विस्तीर्यादिति नासा / भारेगा, ( अरियर ) / प्रियात् / अप्रियात् ( अर्यात् ) / इति विनिर्देशात् / रिः ॥2।15॥ अष्टग इति यति / धातोः मह कारस्य यमक्याशेपु परतो रिशब्द आदेशो भवति / क्रियते / हियते / क्रियात् / हिना / 'तुन्दपरा:' / मृ-प्रिय्ते। घृन-आनोगते / दृ-द्रियते / पइ-मा. प्रियते / रिविधौ रीचाधना राप्रणालि सतिभावो न भवति / यययपाया इति किम् ? पिप्पात् / विभृयात् / .पोप्ट / दापोष्ट / गिरीकृत्यते / नित्यते / निकृत्वात् / निकृन्ततोत्यतो वावधानान्न भवति / ऋत इति सत कारवादकारस्य न भवति / निकै.दते / निकोयते / निकीर्यात् / निकिरति / / . जस्पक्ये डर ॥4।16॥ धातोरिको जुसि पकि घ पर एरो भवन्ति / अविभयुः / अजिलयुः / अगुवुः / अधिभतः / अजांगकः / पकि-पपति / लेगयति / रेपपति / पापति / चावयासटो: विडत्वेनेदिन्द्रावं बाधित्वा सायकाशमविएतीति प्रतिषिध्यते / युः। स्नुशुः / स्तुयुः / ईपासुः / स्तूपासुः / :- विदुः / अनेनिरिपत्रकानुसो व्यवधानामा भवति / जुमा कति होमियोप्यते न धानुः गन्तस्य धातोरित का पोतुं विशेषयितुं न शक्यते : सदिदायरा जात / अपिछल्लग्घेतो // 4 / 2 / 17 / चाराविहिले प्रत्ययं परं पूर्वस्येक एरो भवन्ति न किति लुग्घेतो छ / जेसा / जति / भविता / भवति / सुनोति / प्र्ता। करोति / तरिता / तति / पातुना-कोड. विशेषणात् प्रत्ययंत्रोऽपि भवत्येव / अपिल्लुम्धेताविति किम् ? चित्ः। चितवान् / कृतः / कृतवान् / मशिभियत् / अनुवत् / निन्ये / लुलुथे / इस:--तुमुतः / तुरः / जागृतः / जाग्रति / लोलुः / पोपुवः / देद्यः / चेच्यः / चोश्चियत : 1 अलावीत् / इद्ग्रहण किम् ? विवेकः / एक: / भेकः / क्र्क्ः। हेनुहणं किम् ? रेत्ता। धेटा / प्रसज्य प्रतिषेधोऽयम् / तेन तितीनित्यायो न भवति / भाजविहिते प्रत्यये विधानादिह न भवति / अग्नित्वम् / अग्निकाम्यति / - - - 1.नि पूनम , क. ma0 / 1. अप्राधान्य विधैर्यत्र प्रतिषेधे प्र्धान्ता। प्रपज्य प्रतिषेधोऽसौ क्रियया saha yatra nan / ma di0 /
Page #355
--------------------------------------------------------------------------
________________ VANDALALPE बाकिटायनय्याकरणम् [भ. पा. 2 मू. 18-21 हस्वस्य हल paa2।18॥ हलन्तस्य धातोः मत्यये पर पूर्वस्येको लस्वस्यहरो भवन्ति अविल्लु. धेतौ / भेता / गोप्ता / वर्शनम् / वडा ते / स्वस्पेति किम् ? पोक्ले। पूरयति / कीर्तपते / अविरलुग्घेताविति किम् ? भिन्नः / भिन्नान् / सुत्वा / सुत्त्वानो / सुत्वानः / बेभिदः / मरोमन: / प्रसप्रतिवेषादिह न भवति / आनुच्छ्वान् / हल इत्युतरामिह हि पूर्वेणाश्यवहितस्य सिद्धेयंवहितार्थमेतदिति विज्ञायते / एकवर्णव्यवधाने वातार्थत्वाद्विदेरनेकवर्णश्यवधान न मा ! शिते / सन्धमदे / वृक्षते / भिनत्ति / इको पातुनेह विशेषयादिह न भवति / अकणिषम् / भर णिषम् / कणितास्व: / रणितास्वः / यक्त चिस्यली ॥4।2।26।उक्ती आवृती यस्य स्त: तस्य द्युतिरुवनस्य हुलन्तस्य धातोरिकोऽजादी लिजितलादेयो परे एइरो न भवन्ति / बेभिनोति / अभिदए / मोमुदीति / अमोमुदम् / नेनिजानि / अनेनिजम् / वैत्रिपाणि / अवे विषम् / नन्तति / अनन्तम् / द्वयुक्तरिति किम् ? वेद / वेदानि / अवै दम् / अचीति किम् ? मैनेक्ति / मोमोति / नर्मति / लोति किम ? वसिपते / विधिषते / बलाविति किम् ? निनज / वियं च / भिदिपोष्ट / हल इनि कि ! जुलानि / अजुहुयम् / भूसो'34।2120॥ न तो द्वे मावृतो यस्य तद्विः तस्याः / भू सू इत्येतयोरद्विरुक्तयोरिको लिजिस लादेनों पर एङ् न भयसि / अभूत् / अभः / शुबै / सुवावहै / मुवामहै / भूप्रतिपेषाददोभोत् / अद्वेरिति किम् ? योभोति / सोसोति / बोभवोति / सोसवीति / लीति किम् ? भवति / अआयिति किम् ? व्यतिभविपीप्ट / आढयेन भविपोष्ट / योगविनापोऽवीत्यशनिवृत्त्यर्थः / हस्योरीत् // 4 / 2 / 21 / / अविडल्लुग्धेतो पल त्रिति वर्तते / बवन्तिम द्वितस्य धातोरपिंडलग्घेतो हमादो लिजितलादेश पर इक औकारादेशो भयति / योति / रोति / स्तीति / यौषि / रौषि 1 स्तौषि / योमि / रौमि 1 स्तोमि / अयोत् / अरोत् / हुलीति किम् ? प्रवीति / पवानि / रवाणि / ओरिति किम् ? एति / मध्येति / अविडल्लुग्वेताविति किम् ? इते। युतः / रुतः / अपि स्तुयाद्राजानम् / लीति किम् ? स्तोता / स्तोतुम् / अलाविति किम् ? च्योचोट / पोपोष्ट / मद्वेरिति किम् ? योयोति / जुहोति / इहोकारान्तस्य धातो. विधानादिह न भवति / सुनोति / सुनोपि / तनोति / तनोपि / बोणों नार्॥ कर्णो सेनिरुक्तस्पाऽदिल्लुग्घेतो हलादौ लिजितलादेशे पर इक औकारों भवति वा / प्रीईत / pro ti / promapi / promi| progAmi / progbhi| mariti kima? proonoti / पूर्वेण नित्ये प्राप्ने विकल्पः ! - अल्योत ॥raa23॥ कति(तोरनिगलनस्याऽनिडल्लुग्धेती हलादो लिवजितलादेशेल्माने इक ओकारो भरति / बोल्वापवादः / मोर्णोत् / प्रोगा। अलौति किम् ? प्रोणोति / राणेन ॥4नारा गहिति गृहि हि हिसायामित्येतस्मादबितिदला लिगनितमादेशे परे नमि मी नकार एवं निपातसे / तुक / गति / तोमि / तुणेहु / अतृणेट् / अक्किमीति किन ? तृणतः / च / हलोति किम् ? तृगहानि / अणम् / वुव ईट 4 / 2 / 25 / / ब्र इत्येतस्मादिगन्तात्परस्याऽपिडतो हलादेलिजितलादेशस्त्र ईडागभी भवति / ब्रवीति / अनवोत् / व्र:पि / वो मि 1 अन्न नोः / इक इति किम् ? आरय / अविडतीति किम् ? व्रतः / चूते ! हल इति किम् ? अनवम् / द्रवाणि / यानुरुस्तोर्वहुलम् / / 4 / 2 / 26 // यशालगन्तातुरुस्तु इत्येत प्रश्न धातुभ्यः परस्मा विनोहलादे. वजितकादेशप्रेडागमो बहुलं भगति / प्रियं मयूर: परिनतोति / यश्च त्वं न रखर नतोपि हृष्टः / ननति / मनसि / बोभवीति / बोमोति / लालीति / लालप्ति / तौति / तमोति / उत्तौति / उत्सवोति / रोति / रवति / परोति / उपरवीति / तोनि। तवीति / उपस्तौति / तस्सवीति / सुदुष्ट पाकरणं स्तनोमि /
Page #356
--------------------------------------------------------------------------
________________ ___ a. 4 पा. र सू. 27-35] भमाघत्तिसहितम् 215 भूयो भूपः स्तवीमि हितेच्छया / दु वृत्तिहस्पमारणेवित्यादिधु स्मरन्ति / अछित इति किम् ? लालप्तः 1 स्तुतः / स्तुमः / हल तिं किम् ? लालपानि / स्तमानि / बहुलग्रहणं प्रयोगानुसरणार्थम् / स्यस्तेस्सोऽलः ॥27॥ सि इत्यतः प्रत्ययावस्तेम धातोः सकारात परस्याऽपडतो हलादे. लिजितलादेशस्पारमात्रस्य ईडागमो भवति / अकार्षीत् / मकार्षीः / अलावीत् / अलावीः / आसीत् / मासीः / स इति किम् ? असे वेत् / अभूत् / स इति विशेषणात् सिः प्रत्ययो रहाते न घातुः / अस इति किम् ? अकार्पम् / अस्ति / श्रदोऽट 4आरा। प्रदर्भातो; परस्पाविडतो हमादेलिजितलादेशस्यास्मानस्माऽडागमो भवति / आदत् / आदः / अल इति किम् ? अति 1 अस्ति / ईट चाजक्षरुद्भ्यः // 46 // आजक्ष अक्षित्यतेम्पो रुदादिम्यः परस्य पिडतो हलादेलिबजितलादेशस्यामात्रस्याटीटो चागौ भवतः / ( अरोदत्' ) अरोदोत् / अस्वपत् ( अस्वीत ) / प्राणत् / प्राणोत् / अश्वसत् / अश्वसीत् / अक्षत् / म नक्षीत् / अआजक्षिति किमु ? अजागः / रुदम्य इति किम् ? महन् / अल .इति किम् ? रोदिति / स्वपिति / बल इट् // 4 // 2 // 30 // रुदादिम्पो धातुभ्यो वलादेलिजितलादेशस्ये डागमो भवति / रोदिति / सदितः 1. रोदिषि / दियः 1 रादिभि / रुदिवः / दिमः / स्वपिति / प्राणिति / स्वसिति / क्षिति / वल इति किम् ? सदान्त / अआजहीति किम् ? जागति / य इति किम् ? हन्ति / लं.ति किम् ? स्वप्ता / मलावित किम् ? सुष्वप / बपतिस्वासोट / ईशीभ्यां रुध्चे // 431 // I II इत्येताम्यां परस्य सपारादेः , इत्येतस्य च लिबजिसला. देशस्य डागगो भवति / ईदिये। इशिष्व / ईशिध्ये / इशिष्यम् / उपे। इंडिव / इहि / इडिवम् / वचनभेदाद्या मासंख्यं नास्ति / ध्व इति कृतत्वस्य प्रणाडि न भवति / ऐड्वम् / लेटि तु एवं एकारस्य अमादेश इत्येकशविकृतस्यानन्यवाद् भवति / जल्बोहों धिः // 4232 // जलन्तात् ह इत्येतस्माच्च धातोः परस्य लिजितलादेदो हकारस्य घकारादेशो भवति / इकार उच्चारणार्थः / जल-अद्धि / विद्धि / हिन्धि / भिन्धि / हु-जुहुधि / जल्दोरिति किम् ? वाहि / ह इति किम् ? छिन्तात् त्वम् / अहुतात् त्वम् / अल्होः परत्यन हकारस्य विशेपणादिह न भवति / यदिहि / स्व्पिहि। शाध्यधिजहि // 32 / 33 / / शाधि, एधि, जहीति हो निपात्यन्ते / सायति शास्तेः प्रकृत यमगन्तस्य न हो शाभावः हो प्रश्न निपात्यते / एधीति अस्तेही एवं हा धश्च / जहोति हाहा~ जभानः पश्लगन्तस्याप 1 अन्य समुठालगन्तस्य नेच्छ्न्ति। जनीति भवतोपाहुः / अतो हू इति इलुग्धातोः पकार. दकारान्तात्मत्स्यात् परस्य विधीयः / मानव्यतः ॥34॥ धाताविधिले मकारादो यकारादौ च लियजितनादेश परेकारस्याउकारादेशो भवति / यावामि / धायावः / वायामः । प्वामि। पचाय: / पचामः / वाम्ह्। प्यामि। पक्ष्यामः / पक्ष्यामः / पक्ष्यारहे / प्च्माम्है। धातोः प्रपन सम्बन्धी नाकारंपति प्रत्ययस्थामारस्याप्यारवा / मवीति किम् ? पचति / पचाः / पन्ति / पचधः / पयतं / पचवम् / अत्र इति किम् ? चिनुतः / चिनुमः / तकार उत्तरार्थ: / आदिति तारः प्लुतानिवृत्त्यर्थः / सेनास्प प्लुननिर्णये प्लुतो न भवनि / य्यः // 4.2 // 35 // धातोपो लिवर्श जालादेशस्तस्प यो यशरस्तस्यातः परम दयादेशो भवति / पचेत् / गचेताम् / पयेषुः / दीयेश्2a / दीव्यताम् / दोध्येचुः / तुदेव / तुदेताम् / तुदेपुः 1 जुस्याहारलोपेस्पेकदेशे 1. तु वृत्तिहिंसापूरणेवि- क. म / 2. तेनास्य प्लुत विनय प्लुतो म मबति / ka0 ma0 /
Page #357
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् भ, 4 पा. 2 सू. 33-74 वित्तिस्यानन्यवाद् भवति / अत इति किम् ? विन्यात् / पामात् / यायात् / ल इति किम् ? अयात् / मयासीत् / . श्रातोऽपः // 42 // 3 // धातोर्योऽपि लिबमितलादेशस्तस्य य आकारतस्यातः परस्प इयादेशो भवति 1 पचेते / पचेथे / पचेताम् / पचेयाम् / अपचेताम् / अपचे पाम् / पक्ष्यते / पोथे / अपक्ष्येताम् / अपत्येथाम् / आत इति किम ? पचतः / अप इति किम् ? पचावहै / प्चाम्है। अत इति किम् ? मिमाते। मिमाथे। इलगुसि // 4 // 22 // पातार्य उम् तस्मिन् परत आकारस्य लुग्भवति / भिआतुः / छियुः / अदुः / अनुः। उसीति किम् ? भिन्द्यात् / धातोरित्पनेनाकारस्थाविशेषणात् यादीन्याकारस्म भवत्येव / शिस्व. मुत्तरार्थम् / अंः ॥42138॥ धातोयों शिरततः परस्म लिजितलादेशस्य लुग्भवति / अभावि । अकारि / लोति किम् ? कारिष्यते / अफारितगाम् / अपाविति किम् ? कारिपोष्ट / सकारः सर्वादेशार्थः / अतो हा // 4.2361 धात: गरो योऽकारान्तप्रत्ययस्तस्मात् परस्य इकारादेलिजितलादेशस्य पलुग्भवति / भव / दन्फ् / तुद / अत इति तिम् ! हि 1 रहि / याहि / वाहि / अतः प्रत्ययादितीह न भवति / पापहि / वावहि / ह इति किम् ? भन्नतात त्वम् / ससंयोगादोः 4240॥ मांगोगासरो य उकारस्तदन्तो मः प्रत्ययो धातोः ततः परस्य हकारा. देशियगितलादेशमा परमयति / स रा / 17 / सचिन / असंभोगादिति किन ? अ हि / अणुहि / ताहि / मोरित्या विशेषणादिहापि न भवति / अआप्नहि, रोज्ञुहि / ओरिति किम ? कोणीहि / प्रत्ययविशेषणादिह न भवति / युहि / हि / ति किम् ? तनुतात् / सुनुतात् त्वम् / स्वि लुग्या // 4 / 2 / 41॥ असंयोगागरो य उ कारस्तदन्तो मः प्रत्यमो धातोस्तस्य मकारादो वचारादौ चापिति लिजितलादेशे परे लुम्या भवति / तन्नः / दनुवः / सुन्यः / सुनुवः / तन्मः / तनुमः / सुम्म्ः। सुनुमः / तन्वहे / तनुवहे / सुबहे 1 गुबह / तन्महे / तनुमहे / सुन्महे / सुनु है / म्वोति किम् ? त्नुत्ः। सुनुतः / मोरिति किम् ? प्रोणीयः / को गोमः / प्रत्ययविशेषमादिह न भवति / युवः / सुमः / असंमोगादिति किन् ? अणुवः / अनः / अगुवः / गणयः / आप्लु दः / आप्लुमः / बाप:मि किम् / सुन!मि / सनोमि / कुर्यि च // 42 // का रोतेः भरपा कारस्थ मकारवकारावपिति पसाराको च विजितलादेशे परे नित्य लुम्भवति / कुर्वः / कुर्मः / कुर्वहे / कुर्महे / कुर्यात् / कुर्याताम् / कुर्युः। उल्लु ब: स्यानिवद्भावादकारा देशः / कृमि हिंसायाम्पु रः / णुमः / ऋणुपादित्यत्रोकारो न कु पर इति न भवति / इति किम् ? हुस्ता / अपिताति किम् ? काराभि / ओमिति किम् ? कारियागः / अतः शि चोत् / / 5 / 2 / 63॥ लिपि पिच लियनिलादेशे च य जास्तलिमित्तकस्तस्य कार्यभूतो योनारः वृजययवस्तस्योदादेशो भवति / मुर्वागः / गुरुत: / पूर्वन्ति / कुर्वः / कुर्मः / मुर्यात् / उत्त: कायवेन विशाआदुकालापन यति / या 203:| इस्वपन भयति / भकुस्ताम् / अरस्तत्मागमस्थ न भवति / उदिति तकारकरणादस्योकारी न भवति / यत इति स्थायर्थम् / तकार उत्तरार्थः / शि पेति लोत्यनुवृते रत्तराय च / अनीति किम् ? फरोति / क्रोपि। करोमि / लादेश पोल्वं प्रति निमित्त विज्ञानम्, किन्तु कुरु अगापि यया स्यात् / परत्वे होह न स्यात् / युरिति किम् ? अतः / तर्णतः / मगाने // 4aa घाताविदित साने गरेको काराय मग गमो भवति / पचमानः / पवमानः / शिखण्डं वहमानः / क्रिस्स्य्माग्ः। आज इति किम् ? पचन् / अन्त इति किम् ? अपह नुदान: / 1. कुस्पर ka0 m0| 2. गिर्वा गमतं गनने निघृत गजमजने / अपवाऽपि कुर्वाणो वृष्यकारकयोरपि- इति विश्वः / R0 ma0 दि /
Page #358
--------------------------------------------------------------------------
________________ न. 4 पा. 2 सू. 45-5.] अमोघवृत्तिसहितम् 35. श्रासीनः ।4।45।आसीन इति आस: परस्यानस्य ईकारो नियते / आप्तीनः / नमस्त्योलक ॥haa2।46॥ नमो विकरापास्ते वाकारस्य शिल्पपिति पिप लिजितलादेशे परे लुग्भवति / रुग्धानः / राधः / वन्यन्ति / मध्यात् / निन्दान: / प्रितः / भ्रिन्दन्ति / भिन्द्यात् / सन्ति / स्थः / स्थ / स्त्र: / स्मः / स्यात् / अनीति किम् ? कदि / मणसि / कमि / मस्ति / असि / अस्मि / अत इति किम् ? अन्त्यस्य मा भूत् / तकारः किम् ? प्रास्ताम् / लामन् / - इनामेरातः ॥राजाइनाप्र्त्य्य्स्प् अवर्ष पते दरिद्रातेश्च घातोराकारस्य अपिसि यि च लिवजितलादेशे परे लुग्भवति / क्रोगन्ति / कोण / भकोणन् / लुनते / लुताम् / अलु नत् / पुनते / पुनताम् / अपुनत् / ददति / दश्तु / दद्यात् / मिमते / मिमताम् / अमिमत / उनिहते / जिताम् / उदजिहत / यायति / यायतु / बाति / बाभतु / दरिद्रसि / दरिद्रतु / इनाजोरिति किम् ? यान्ति / बान्सि / आत इति किम् ? जक्षति / बिभ्रति / अपीति किम् ? अकोणाम् / अजहाम् / लौति किम् ? यायानम् / हत्यबोरीः / / / 48॥ नामशेषराघु कल्य धातोराकारस्याऽपिति मि 5 हलादो लिवजिवलादेदो पर ईकारो भवति / लनीतः / लुनीयः / लुतोवः / लुनोमः / लुनीते / लुनोपे / लुनीवे / लुनोवहे / मुनीमहे / लुनीयात् / मिमोते / भिमा / मिमी / मिमबहे / मिमामहे / दाब्दपोर्यटनुवि / दादोसः / दादीयः / दादीप / हलोति किम् ? लुनन्ति / मिमने / अयोरिति किम् ? दतः / चत्तः / ददः / दधः / दद्याम / सपीति किम् ? लुगाति / ददाति / . दरिद्रः ॥4॥ दरिदाते राकारस्यापिति पिप हलादी लिवितलादेश पर इकारादेशा भवति / दरिद्रितः / दरिद्रियः / दरिद्रिवः / दरिदिमः / दरिद्रियात् / अपीति किम् ? दरिद्राति / दरिद्रामि / दरिद्रामि / हलति किम् ? दरिद्रति / लोनि किम् ? दिदरिदासति / भ्यो वा // 45 // भी इत्येतस्प घातोरपिति गि च हलादी लिजितलादेशे पर ikaaraadesh। वा भवति / बिभितः / विभीतः / विभिषः / विभीषः / विभिवः / विभावः / बिभिमः / विभौमः / शिभियात् / विभीमात् / अपीति किम् ? बिभेति / हलोति किम् ? विम्यति / लीति किम् ? भीतः / हाकः // 42:51 // मोहान त्याग इत्यस्य :तोरपिति यि च हसादी लिजितलादेशे पर इकारदेशो भनति वा / जहितः / jsotH। jasthi: / jothH| जाहिए / जहोय / जहिवः / जहीनः / जाहिमः / जहोमः / गीति रिम् ? जहाति / हलीसि किम् ? जहति / सानुसत्यनिर्देश ओहाइप्रदायलु निवस्यर्थः / विजहोते / रोजिहोते / जहीतः / योगविभाग उत्त्रा:| था च हो ॥12॥हाको होपात इकागकारो वा भवतः / जहिहि / जाहि / जहीहि / यि छुक // 42 // 53॥ हाका लिजितलादेश यकारादो परे लुग्भवति / बंधात् / जाह्याताम् / जहाः / घसस्याचि ॥4।राटा पातोः यसप्रत्ययस्था नादो लियजितलादेशे परे शुम्भवति / अधुश्शाताम् / अधूतायाम् / अनि / अविक्षाताम् / अघिक्षायाम् / अघिधि / अघोति किम् ? नधुपाल् / अधिक्षा । अधुक्षन्तेपन्तादेशस्याल्थिपो स्थानिवद्भावाराला नादादेशः / दुहिदिलिहगुहस्तढि तुवि श्लग वा // 4 // 255 // दुइ दि लिह गुह इत्येतेम्पो धातुभ्यः परस्य का प्रत्ययस्य तवांवराराधी तांड परे लुबा भवति / अदुग्ध / अधुक्षत / अदुग्धाः / अधुक्षयाः / अनुगम् / अक्षम्यम् / अमहि / अपुक्षावहि / अदिग्ध / अधिक्षत / म्दिग्ध्ःः। वविक्षयाः / अधिस्य / अधिक्षध्वम् / अदिग्बाह 1 अधिक्षावहि / अलद / अलिक्षत / अले ढाः / अलिदायाः / अलिल्वम् / अलिक्षध्यम् / अलिहहि / अलि मात्र / न्याट / दक्षत / न्यगूढाः / पुक्षयाः / यिनूवम् / समयम् / न्यगुह्वहि / त्य्सुधादि। दुरिति विम् ? प्रत्यात 1 तद्धोति किम् ? अघुमत् / अधिक्षस् / तुपोलि किम् / अधुक्षामहि / लुनि वर्तमानामां इस्लु यणं सचिन /
Page #359
--------------------------------------------------------------------------
________________ शाकायामाकरग . 2.2 सू. 55-5 ओतश्श्ये ॥4।2।16॥ घातोर कारस्य श्यप्रत्यये परे एलुर मवति / निश्यति / अवछ्यति / अवस्यति / अवद्य च / श्प इति किम् ? गोरिचाचरति गवति / यमगमिपोशिशच्छः / / 4 / 2 / 5 / स गम इषु इत्येतेषां घातूनां शिप्रत्यये परे छकारादेशो / भवति / यच्छति / गच्छति / इच्छति / शोति किम् ? पन्ता / गन्ता / एध / ये में / जाने / ईवे / / / कदितो ग्रहणानिह न भवति / इपति / इष्णाति / . पानाध्मास्थाम्नादाणश्यतिथीतिधिन्वुकृण्वुशदसदः पिबजिनधमतिप्यमनयच्छपश्य- . छधिकृशीयसोदाः // 4258॥ पादौमां धातूनां शिप्रत्यये पर ययासंख्यं पिचादय आदेशाः भवन्ति / पः पिय!-यति / यत: / पियन्ति / पिरन् / उतपिबन् / पिवः / अदातल्यात् पिचरीट न भवति / प्रो जिला-शिघ्रति / जिघ्नतः / जिन्वन्ति / जिनन् / उजिज्ञ्न्ः। निजिनः / ध्मो धमः-घमति / धमतः / ध्म्न्ति। धमन् / उदयमः / विधम: / स्या---तिप्रति / तिष्ठतः / तिष्ठन्ति / तीन् / नो मन:-आमनति / आमनन्ति / पाणी य:-यन्छति / गतः / यच्छन्ति / दृष्टेः पश्य:--पश्यति / पक्ष्यतः / पश्यन्ति / उत्पश्यः / निपश्यः / अर्ते छ:-मछति / अतः / छसि / श्रोत: शृ--जाति / 'गुतः / शुपति / धिन्वी धि-धिनाशि / धितुतः / धिम्वन्ति 1 कृश्योः --कृणति / पृन्नुत्ः। दृश्यन्ति / दादे: पीयः-शीयते / शीयन्ते / शीयते / रादेः स्ण्र्ः-सीद्ति। सोदतः / सोदन्ति / पाइपनदादेहपाम् / शादेः पाण दां इति पकारी यलुग्धात्वन्तरनिवृस्वयंः / दादत, दान, दृष्ट्यत्ति प्रीतीति दृशैः इत्यस्य च इत्यस्य च तिपा निवेशो मनिवृत्यय: / ददृशत् / आरत् / शोब्रुवत् / एय एकरात् ( ? ) ! dedi-van / चरीकृण्वन् / पादि. साहचर्यावर्तेरनेयः भवति / इयत् / शवत एव निर्देशान्न भवति / श्रुधियुकुण्दयः स्वादी दया नयादी / प्रकृयन्तराणां तिही पसरनित्य वचनम् / सत्ती वेगे ॥ सताओ; शिति प्रत्यये धायादेशो भवति वंगे गम्यमाने / धावति / पावतः / घावन्ति / श्रेष इलि किम् ? सरति / शाजनो जाः / / 12 / 62 // ज्ञा जन 3त्तयोर्धात्वो; शिति प्रत्यये परे जा इत्ययमादेशो भवति / जानाति / जाय्ते। पमिदोडकः za61॥ विद विशण धातोराः क्षिप्रमय परे एकासंदेशो भवति / मद्यति / मेधतः / मन्ति / अ इति फिन् ? हलो मा भूत् / शौति यिआम् ? पिद्यते / मेनिधी / अमेरियटो विप्रकागि भवति / एवमुत्तत्रापि / घालस्वः / / / 2.62 / / / इत्येवमादाना बानूनामक; शिप्रत्यये हस्यो भवति / प-पुनाति / धू-नाति / स्तन -स्नुपाति / व-गाति 1 श --गाति / / --गुणाति / ---गृणाति / बे-वृष्णाति / भू-भुगाति / द-देणाति / ज-जगाति / न-नृणादिः / R-ऋगाति / द-वृणाति / ज्यो-निनाति / -लिनाति / स्रो-ल्विनाति / रो-रिगानि / लो-लिनाति / प्वामिति किन दणाति / पूर्वा न कर वादिनादिपरिसमाप्रपथमिक 1 तेषां करणारेगापि न भवति / ग्रापाति। नंगाति / अ (पागाणान्ता प्यादयः तेषां जानातीत्वा ज्ञाजनो जाति दोच्चिआरणानस्वो में भवति / जायत इस तू यरले. कुतिय नोरि दोघाविति दीपः सिजलि / अक इस यन्धादीनां न भवति / बमाति / श्यात / शर्मा दीर्घोटानाम् / / 13 / / शमादोवा या दादिप्रत्यारहस्मिन् परतः शमादीना वाणानामको दोर्यो भवति / शाम्पति / दाम्पत / तम्यति / थम्पति / श्राम्यति / साम्यति / वलाम्पत्ति / मायति / मटा. नामिति किम् ? अस्पति 1 मारिभिः शिविशेगापि न भवति / अमति / स एवोत्तर कला महान योगविभागश्म इलाये पि मितम् / दीग्रहणमुस रार्थन् / 1. शीयसीदम , ka0 ma0 ! 2, इह इत्यपि, काम्।
Page #360
--------------------------------------------------------------------------
________________ a, 4 पा. र सू. 64-71 ] भमोधवृत्तिसहितम् ष्ठियूक्लम्याचमः 114 / 2 / 64॥ टियू पलमु माघम इत्यसैषारक: शिति प्रत्यये दोषों भवति / / टीवति / कलामति / आचामति / नग मारपत्रस्य नदण दिन न भवति / चमति / विचमति / . प्रामोऽतङाने / / 4 / 2 / 65 / / क्रमकोऽतडाने शिप्रत्यमे दोषों भवति / कामति 1 कामतु / कामेत् / अनामत् 1 अनाग इति रिम् ? गावामने चन्द्रमाः / आक्रममाणः / अतङान इत्येतरिछनिमित्तत्वन विशेषण न परन, तेन कामति तस्मिन् लुप्तेऽपि भवति प्रसज्यप्रतिषो वा / साबारैचः / / 4 / 6 / धागोरक: अतङानपरे सो परत: आरेच आदेशा भवन्ति / अकापीत् / अहान् / अनी / अमेया। अलायीत् / अपाय t / साविति किन ? एति / येन नाप्राप्तिम्या छरोऽयं साधकः / समादेशैतान्त र सरवाद् यायते / न्यमुतीत् / मनूवीत् / जीर्णोनुर्यात् / अतझान इति किम् ? अच्योष्ट / अप्लाष्ट / अक इति किम् ? गोरिवाचारीत् मगवीत् / अधिकादित्यतः परत्वाल्लुन् / हलाम् // 42 // 37 // हलन्तस्य घातोर्योऽक् तस्यातानपर सौ परता आ मारचो भयन्ति / अपारित् / मघाक्षात् / असाप्सीत् / अदाप्तोत् / अभत्सीत् / अरोत्सीत् / बहुवचन जात्यर्थम् / तेजानेकहलव्यव. धानेऽपि भवति / असांक्षीत् / अरांक्षीत् / अताक्षीत् / अस्वाक्षात् / अच इति किम् ? उदबोधा(ढा)m / उद्बोध्(3)| घवलोऽतः // 7 // 2 / 68 // वद् व्रज् इत्येतयोलका राम्तस्य रफान्तस्य च धानोरकार स्याऽतहानपरे सो परतः आकार शादेशो भवति / अवादीत् / अयाजीत् / अज्यालोत् / महालीत् / अचारोत् / अक्षारीत् / वनगला इति [कम् ? या निरशोत् / मा निरदोत् / अत इति विम् ? न्यमीलोत् / न्यरवारोत् / अश्वल्लीत् / अबधीदित्यत्रातः संबचाश्चाने वन पंध्यवधानमिसि न भवति / वोर्णर हलादेले योरिटि राहा पुत्री हलादेश्च घातोहलन्तस्य लघोरकारस्य इडावावतानपरे हो परत का रै उमदेशी या भवति / 8.-प्रौर्गवत् / प्रोणुर्व t / एलादे:-अव त / अकानी / अरणीत् / अराणोत् / गौरिवाचरीत् भगवीत् / अगावत् / U[ब्रहलादेरिति विम् ? मा भवानशील / मा भयानटीत् / सानुबन्धोपादानं या निवृत्त्यर्थम् / प्रोर्णोनायो t / प्रोर्णोनूवीत् / कोणों नरित्या त्वनुसन्धाभावाद् यदानुमन्तास्यापि प्रणम् / एवं च प्रकृतस्त्रयम् / यमलगन्तस्य रूप्यं भवति / पोरिति किम् ? अतक्षीत् / अरोत् / हलामिति जात्युपादानमिति लघुपहणम्, अन्यथाऽनेकवर्णव्यवधानादेवाय न भवति / अचकाशीदिया अज्झलसमुदाय न व्यवधान मिति न भवति / इटीति किम् ? अपाक्षोत् / अधाक्षोत् / अत इति निम् ? त्यापलीत् / पखोरोत् / अर्गुम् अत इत्यस्यासम्बन्धः / सम्बन्धे वावचनादेठचनादेशोऽयं विधिविज्ञायते / न तणशसिश्वि जाग्रेदिन्महाश्च // 412170! क्षण शर नि जाग इत्येतेपामंदितो भयान्तस्य हलन्तस्य च धातोरिसादावतहानपरे सो परत भारैचो न भवन्ति / क्ष-अक्षणोत् / शम्-ज्यशमोत् / दिवाश्श्य t / जाग-भजागरी / एवित्-कर-अकाखीत् / फग-अकागत् / म-अस्यगोत् / मक्रमीत् / -अजन हीत् / अग्रहीत् / य-अजयोत् / अव्ययीत् / हलानि-akot / adevot / base vot / aphApot / अमोपीत् / क्षणाचउना य इण्डुगतान प्रतिपंधः / मनक्षगोत् 1 अशापसेत् / पदितस्तु यद्य प्रतिपयः / अजाहसीत् / जाहासी / अत एव क्षणाक्ष्यो मदितः क्रियन्ते, अन्यथा येदित: प्रत्येह सणाधिग्रहण ग क्रियेत / क्षणादिग्रहणं किम् ? भलावील 1 अपात् / इटीति किम् ? अराधोत् / अधाक्षीत् / शृजनम्तुभ्यः इट ॥4।2171 / / धून सुस्तु इस्पतम्या धातुभ्यः परस्य से लाने पर इडागमो भवति / अयानोत् / अवादिष्टाम् / अथा। पुः / असावीत् / असादिष्टाम् / असाविपुः / वासायीत् / प्रस्ताविष्टाम् / अस्ताविपुः / धूजित्यनुयन्योपासनं धुवतिनिवृत्यर्थम् / अन्यथा हि धुवत रेव ग्रहणं स्यात् तत्र नियमो विज्ञ्याये। तार्यविशेषासम्भवात् / हुवचन सुमाप्रार्थम् / अतङान इति किम् ? अघोप्ट / असोष्ट / अस्तोष्ट / पूत्रो थिकल्पे इतरायाममा वचन /
Page #361
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [भ. पा. 2 सू. 72-80 : यम्म्न माता समच ॥4।2।72 / / यम् रम् मम् इत्येते म्प आकारातियश्च घाउम्पः परस्य सेरतडाने पर इड,गनो भवति सगागमचैतपःम् / यसेत् / अयंसिष्टाम् / अयंसियुः / अत् / अरंसिष्टाम् / संपुः / मासीत् / अनपटाम् / अनसिपुः / तिमिपोश्चेश्यासारो न भवतीति विशेषः / प्रात:-श्रमासात् / यासि / अयानि: { अवासीत् / अवा सिदाम् / अगासिपुः / अदरिद्रासीत् / अनिमाता / अदरिद्रासिपुः / अदरीद्रीत् / अदरिद्विष्टाम् / अदरिदिपुः / इति लुस्क्स्से। अतद्धान इति किम् ? सायंस्त / मआरंस्त / आगस्त दण्ड; स्वयमेव / अमास्त धान्यम् / बहुवचनं च लाक्षणिकार्यम् / अग्लासिटाम् / अग्लासिपुः / घुपाभूस्थैतेश्श्लुक / 4.2 / 73 / / धुम्पः पा भु स्पा इस्योम्यः एतिम्यां च परस्य रोतकाने परे इलुरभवति / अआत् / अधात् / अस्थाः / अयात् / अध्यात् / एम्य इति किम् ? अदासीत् केदारम् / अदासीद भूमिम् / पा इति पा पाने इत्यस्य, न पा रान्ने। पं वै शोवणे इत्यनयोरदादित्वाल्लाक्षणिकवाघ, अपासीद यनम्, अवासीद् वस्त्रम् / भू इति भवत्यस्त्यानेशपोरुभयोनंहगम् / एतीति तिनिर्देश इणिगर्थः / अतङान इति किम् / व्यत्यभविष्ट / उपास्थिपत / प्राधेट झाच्छासो वा ॥4aa2 / 74 / / ब्राधेटाछास इत्येतेभ्यः परस्य से रसकाने परे इलुग्भवति / सनात् / अत्रासीत् / अदात् / अदासीत् / अशात् / अशासीत् / अछात् / अच्छासीत् / अमात् / असासोत / अतहान इति किम् ? अघ्रासाताम् स्तनो देवदत्तेन / धेट: पूर्वेण नित्य प्राप्त शेषेम्पोऽपाप्त विकल्पः / तन्भ्यस्थास्ते ॥4आना ॥ तनादिम्पः परस्य से; थासि ते च प्रत्यमे परे एलुमा भ्व्ति। अतत / अत्थाः। अगिए । अनिस्स्त्थाः। असाल । असाचा: / अस्निस्स्त्त्। असनिधःअक्षत / अक्षयाः / अक्षणिष्ट / अक्षगिटाः / कक अतछान इति निवृत्तम् / थासाहचतोऽपि तव परिगृह्यते / तेनेह न भवति / अनिष्ट धूयम् / जल्हस्वाल्लुकसस्ती // 4 / 2 / 76॥ जन्माभ्रस्वान्ताच्च धातोः परस्य सेः सकारस्थ तवर्गादों प्रत्यये परे लुम्भवति / ज न्मभत्ताम् / बभत्त / अभित / अभिस्याः। अच्छताम् / अच्छेस / अच्छित्त्। मच्छित्स्थाः / हस्थात्---मकृत / अकृपाः / अहत / . बहुधाः / अल्हस्वादिति किम् ? अमस्त / परंस्त / मच्छोष्ट / अप्लोष्ट ! लुचः परोऽपि नित्यत्वादे / अस इति किम् ? मवादिष्टाम् / अवादिष्ट / ताविति किम् ? असन् / अभंत / अभिसाताम् / मभित्सत / अकृपालाम् / अकृयत / घातारिति किम् ? . मलाविष्टाम् / अपाविष्टान् / यलु गधिकारे लुम्म व स्थानिकार्यम् / अवाताम् / अवात्त / चतः सेलचि हलमित्याकारः रा नित्पत्यानलुचि सत्यो गौ विधायमानो न स्यात् 1 - ईटोटः ॥2।7॥ इट उत्तरस्य से: सकारस्येदादी प्रत्यये परे लग भवति / अलावीत् / अपायीत् / सेऌचः स्थानियद्धावान् / ईटोति किम् ? अलाविष्टाम् / अलाविपुः / इट इति किम् ? प्रमादि / महाषर्षीत् / - धि वा बाराम॥ घासार्थका रादी प्रत्यय गरे सारस्म लुग पा मषसि / अलविनम् / अलयित्वम् / पाधि । चहाद्धि । धोति किम् ? चास्ति / याग्रहणमसिः प्रयोजयति याग्रहणात् हन्मन्यमिति लोपविषयेऽपि न भवति / अनन्त्रम् / अमषम् / तासस्त्योः नि ॥4। | स पेतस्य प्रत्ययस्य अस्तश्च घातोः सकारस्य सकारादो रेफादी च प्रत्यये पर लुग्भवति / करी / कमि / करोइ / तरः / अस्तै:-असि / पतिसे 1 अकारसकारयो. लोपे से इति प्रत्ययमात्रं पदं सेनास्त्युदाहरणम् / एति हः ॥20॥ तासरत्योः सकारस्वकारदो प्रत्यये परे हकारादेशो भवति / पातहि / व्यतिगाव यामहे / फार्यार्हे।
Page #362
--------------------------------------------------------------------------
________________ a. पा. 2 सू. 81-81 ] मोसिसहितम् 361 तस्सियल ॥4281 // धातोदेशी' शिवजिते लादेये व शिवजिते सकारादौ प्रत्यये सकारस्य तकारादेशो भवति / पवित्सीष्ट बत्सीष्ट देवतेन वहति [अवत्स्यत् / विवत्सति / जिघत्सति / अवात्सीत् / अवात्यम् / अवात्तम् / अवास सिल्यशुलि इति विषयसप्तमी, तेन नित्याज जल्वारास्तात्रिति लोभावपि सो तारो भवति / सांति किम् ? सपाट वसिष्यते / उपश्याति किम् ? अस्से / स्से / लेवेन प्रतिषेधे प्राप्ते प्रथम् / शित्प्रतिषेध उत्तरार्थः / न हि शित् सकारादिरहित / स इति किम् ? पक्षीष्ट / पश्यति / I ॥2॥ महादेशस्य यादी प्रत्यये परे तकारादेशो भवति : आत्थ योति किम् ? श्राह / आहतुः / AH t दीङ च ॥4123॥ दो बातोरजादो ङिति प्रत्यये विगागमो भवति / उपदि दीये 1 उप उपदिदोविरे / उपदिदोषि / उपदिदोषाचे / उपदिदयिष्ये / उपदिदीयिवे 1 दी इति किम् ? उडीडये / इकारः किम् ? उपदितिः / त्रितोति किम् ? उपदानम् अवोति किम् ? उपदेदीयते / इटि चातो लुक् // 4.2॥ आकारान्तस्य धातोरिडादाबजादो च वीति व्यश्प्रित्यये लुग्भवति / इटि-- पतिस्थिय । चिपपतुः / पपुः / तस्यतुः / तस्थुः / प्रदधत् / t / इटि चेति किम् ? चलाता । इटीएम त्रीदर्थम् / विदतीति किम् ? रानम् / अचोति किम् ? जायते 1 ल्यश्लीति किम् ? यन्ति / यान्ति / व्यत्यरे / व्यत्पले / लिये ॥4।2॥5॥ तो हत्म्यां परस्परस्त लिङि प्रत्यये रादेशो वा भवति / रयात् / लायात् / म्लेयात् / कलायात् / स्नेयात् / स्नायात् / हल्भ्यामिति किम् ? . यायात् । पायात् / लिङोति किम् ? कायते / पिङतीति किम् ? लसोट । घुमास्थागा पाहाक्सः // 4286 मा स्थागा पाहा सा इत्येतेषां ङिति लिङि प्रत्यये नित्यम् एकारादेशो भवति / देयात् / घेयात् / मेयात् / स्पेयात् / गेयात् / पेयात् / द्देयात् / बवसेयात् / एतेषामिति किम् ? दायात् केदारम् / अवदायात् भूमिम् (पा) इत्यादिकस्य ग्रहणं न पारण इत्यादेः / पायात् । हागिति ककारो निस्वर्थः / वितीति किम् ? दासीष्ट / I इल्यये // 4287 मा स्थागा पाहा सा इत्येतेषां धातूनां व्यवजिते लादी विति विप्रत्यये ईकारादेशो भवति / घु- दीयते / देदीयते / धोयते / देओदते / घोत । घीतवान् / धोखा स्तन । मा--- गोमते / मेमोयते / स्वास्थीयते / तेओयते / गा गीयते / जेगीयते / गीतः / मीतवान् / गोवा अध्यष्टपाते पीतः पीतवान् / पोथा / हाकू - हीयते / जेहीयते / होनः / हीनयान् / हार्दि--हायते / जायते सा श्रयते / संयते / लोति किम् ? वस्तुः / तस्युः । अप्प शिवम् ? प्रदाय प्रभाव प्रमा प्राय प्रगाय प्रसव अषहाय अवस्थाय / लीति विग ? अशताग् / अधाताम् / अस्थाताम् / अपालाम् / वितीति किम् ? शता / पाता 1 माकारान्तस्य धातोर्थ प्रत्यये परे ईकारादेशो भवति / देयम् / धेवम् / पेयम् 1 ये // मेयम् / आशेषम् / घामोर्यङि ॥ ॥ इत्येतयोर्यङि परे ईकारादेशो भवति / / देवीयते / यति किम् ? प्रायते / ध्यायते / जानाति दारुणावीति -- यडोभावान भवति / 1. कि लिट्, ka0 na0 0 2 हाधिः k0m0॥ 46
Page #363
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [ a. पा. 2 सू. 90-90 नोनी हिंसायाम् ॥20॥ हन् इत्येतस्य पालोहितायां वर्तमानस्य यङि ध्नोति ईक अनुष निपात्यते / नीयते द्विषः / जेपीष्टवः / हिंसायामिति किम् ? गतो जघन्यते / केचिदिमं विकल्पेनानुः / त्वं तु राजन् घटकमपि न जचन्यसे / 362 ॥ 22|0.1 || स्वश्कोति वर्तते / अतंरित्यविप्रस्ययविषये यथासङ्घर्ष भू वच इत्येतावादेशौ भवतः / बभूव / भूषात् / भविता / अभूत् / भविष्यति / अभविष्यत् / भव्यम् / भविता / भवितुम् / भवितव्यम् / उवाच / ऊचे उच्चात् । यक्षोष्ट । अवोचत् / यति / वक्ष्यते / अवस्यत / वाच्यम् / वयता / वक्तुम् / वक्तव्यम् / परिलति किम् ? अस्ति / स्तः / ब्रवीति / व्यासीत् / श्रवीत् अस्तु / नवीतु / स्वश्त् / ब्रूयात् / स्वीति त्रिपयसप्तमी तेन तदुत्पत्तेः प्रागेव स्थलादेशेषु कृतेषु पश्चाद्यथायथं प्रत्यया भवन्ति / =देशोऽस्तिनिवृत्त्यर्थः / वच्चादेशो निवृत्यर्थः / मात्मनेपदार्थश्च / द्विवचनात् स्यश्लीत्यनेन यथासङ्ख्यं न भवति / चक्षः शाञ् वाचि ॥4262 // तच वर्तमानस्य यदित्ये विषये शान् इत्यय मादेशो भवति / च- आवशायात् 1 आवशेयात् / अयशाला । आवशातुम् / आवशतिव्यम् / ख्यत्वे - आशा. यात् / अस्मात् / आस्थाता अशातुम् / बाखशातव्यम् / वाचोति किम् ? चक्षुः / निमंत्र बोधे । अवसंचयाः / परिसंचयाः / अत्र वर्जने / नृपक्षः राक्षसः / यत्र हिंसायाम् / व्यलोति किम् ? आचष्टे / आन्रष्ट । आश्रिष्टाम् / आचक्षीत / रुशामिति नकारो नित्यात्मनेपनिवृत्यर्यः / लिटि वा // 43 // 63 // चक्षी लिटि शाशादेशो वा भवति / आवलो! अचम्यतुः / आचख्युः / आचचक्षे / आचचक्षा । आचचक्षिरे / शोर 464 ॥ शाजा देशस्य सः शकारस्तस्य यत्र // 2 // देशो वा भवति / माध्माता / मातुम् / आस्थातव्यम् / जनम् / व्यवदाता । अक्शागु आवशातव्यम् / माक्शानम् / शो यत्वविधानं पोलु. घोरयमर्थम् / भ्रस्सोऽर् ॥4।2295॥ तस्य यो रसिति भागस्तस्य परिसप्रत्ययं विषये अर् इत्ययमादेशो वा भवति / धमर्ज / बभर्जतुः / बभर्जुः / बनज्ज / बनज्जतुः / बनज्जुः / भर्तीष्ट / अक्षीष्ट 1 अभार्थीत् / बभ्राक्षत् / भम् 1 भव्य / भ्रष्टम् अक्षम् / विभति / विश्रक्षति / विभजपति विभ्रजिपति सर्वम् / भ्रमम् / भर्गः भ्रमः भर्जनम् / ज्जनम् / भ्रस्जोति किम् ? श्रष्टा / प्रविश्वता / र इति किम् ? सर्व स्थात् / पश्लोति किम् ? भृज्जति / भृज्ज / रसोचने कथम् ? शुद्धः / भुटवान् / भृज्यात् / भृव्यते / बरोभूयते / बभूज्जितः / इरादे कृते पूर्वेणाचा साच्कस्म धग्भवति / लुङि लुग्दरिद्रः ॥4/2/16॥ दरिद्रो बुद्धि व्यक्ति वा लुग्भवति / दरिद्रत् / अदरिद्रासीत् / अदरिद्रि / अदरिद्रायि / अस्सन्वने ॥ 4।26॥ रिद्रादिप्रत्यये विभूते नित्यं भवति / सकारादिमनमुयु अनत् इत्येवांश्च वर्जयित्वा दरिद्रयात् / दरिद्रद्यते / दरिद्रयति / अदरिद्रोह / दरिद्रता / दरिद हुम् / णीयम् / राधु दरिद्रो असम्पनने इति ? दरिद्रासति / दरिद्रायको व्रजति / दरिद्रागकाः / दरिद्रार्थिका / दरिद्राणम् / सनः सादिविशेषणं किम् ? विरिद्विपति / इदमेव विक्लोनेविति / वुग्योः पृच्तचुनि-दरिद्रः / "अनी न भवति / 1. 0 di0 / ज्ञानकम् -- दरिद्रः सनो ज्ञानं किम् ? दुर्दद्विम् / 12. उपनम् 0 0 3 भगः अद्गः / ka0ma04 भाती न इति,
Page #364
--------------------------------------------------------------------------
________________ म. . पा. 2 सू. 98-105] अमोघवृत्तिसहितम् / हलो यः ॥426) हलन्ताद्धातोः परस्य पकारस्य ल्पश्लि प्रत्यये विपये नित्यं लग्भवति / बेभिदिषीष्ट / वैभिदिता। म्रीम्नीस्स्त्त्। मरोमटका 1 लोटिता / लोटकः / हल इति किम् ? लोलयिता / कडूयिता / सौराचिता / मोपूषिता / शाशचिता / पुभिता / मगधकः / इति यल्लुचि इतायाम् अयादेपो घ हलन्तता / घातसित किम् ? t॥ भाज्या / पुराना 1 FERT किम् ? बेभिद्यते / मगध्यति / क्यो वा ॥TARVEE॥ धातोहल उत्तरस्प क्य: क्यापकोयंकारस्प व्यतिप्रत्यये परे लुग्वा भवति / समिधिपीष्ट / समिध्यिपोष्ट / समिधिता / स्मिपिता। दुषदिषोष्ट 1 दुपधिपोष्ट / दृषदिता / दुपद्यिता / बघच् क्यङ् वाऽयम् / हल इति किम् / पुरोपिता 1 काकायितः / क्य इति किम् ? बिभिसकः / ककार: किम् ? इपिता / भिदिता 1 मा वारणं किम् ? कुशुभिता / माय्क्ः। अन्तच्चारण इह स्यात् / समिधितेत्यादो न स्यात् / केचित-या इत्यापि विकल्पमाहुः / य इत्यनकात पष्ठी / भतो लुचि कृताया गुगा अन्य या ह्यतो गुपश्चादी विज्ञायत / त्यस्तीनि किम् ? समिति / समिध्यते / दुपयति / पद्यते / अतः 108 // अकारान्ताहातोपिहिले पहिल प्रत्यये पूर्वस्याकारस्य लुम्भवति / कस्यति / कुषुम्नति / मनस्पति / चिकीपीन् / चिकीविता / विकीपते / प्रचिकोय / समिपिता / दृपचिठा / योगविभागाद्धल इति नियुसम् / हलातादातोदिजायमाने विकोपर्पत हरयादा स्यात् / मगम्यतीत्पादौ न स्मात् / अतौ विहितविज्ञानात ततः, ततवान्, तरवा, ततिरित्यष न भवति / पोरिक्तानिडामाल्वन्तेन्वाय्ये // 42 // 101 // धातोरवयत्रस्प गरिडाद्यो; क्योरिष्ठमालवातेतन्याय्यजित च ल्यश्लिप्रत्यये लुभवति / गणितः / गणितवान् / कारितवान् / कार्यात् / हार्यात् / अततक्षत् / माटिटत् / कार्न्ना। कारकः / कार्यते / प्रकार्य / जोस्जि। अनि हामालवन्त न्याय्य इति किम् ? इटाकारयिषोप्ट / हारविपोष्ट / कारयिता / हारपिता 3 माम् --कारयावकार / हारमाञ्चकार / आलु:स्पढ्यालुः / गृहबालुः / अन्त:---श्रयन्तः / मण्डयन्तः / नु-स्तनविरतुः / गदयित्नुः / आप-स्पृहयाप्तः / महयाप्यः / इक्तग्रहणमिडथम् / इकारादिति(टि) कृले लोप: न प्राय:शा कितः / शाकितवान् / अन्य हेट में स्यात् / ककारादिह न भवति / हारयितव्यम् / कारयितव्यम् / अत एप पर प्रत्ययस्य तवदयमवस्य चार्थबतोऽर्यकस्य च द्वयोरपि ग्रहणम् / दान्तशान्तपूर्णदस्तस्पप्रच्छन्न शाता वा // 421102 // दान्त दात पूर्ण दस्त स्पष्ट छन्न ज्ञप्त इत्येस शब्दाः क्त बातगिलगायो निपात्पन्त बा / दान्तः / दमितः / शासः / गमितः / पूर्णः / पूरितः / अत्र णि निपात्पते / दस्तः / दासितः / स्पष्टः / शितः / छन्नः / छादितः / श्रय स्वश्च / ज्ञप्तः / जापितः / बापित: / अत्र नववि स्वर इभावाय म्र्य्। वृत्तो गुणो देवदसेन 1 वृत पारायणं देवदशेनेति प्रोग्य रामर्थ; / वृत्तेः तः / यथा तेन निवृत्तमिति / अयमातु पते-तितो गुणो देवदसे नेतोप्यते / सन पर ध्ययने वृत्तगित्यस्यानारमः / - लघोहलः ज्येयः / / 4 / 2 / 1-3 // घात लघुस्ततः परी यो हल तस्मात्परस्य हा प्ये नित्याबायेगी भवति / प्रशमन / प्राण / प्रगविदरप (भिप्प ) / प्रदिप / प्रकथय्य / प्राणघ गतः / लबोरिति किम् ? प्रतिपारा पशः 1 इति भूतपूर्व प्रतिष्तामाग । Bghoriti सच माने हन त्यति लपोरावहितो गिर्न सम्भवति / तय किभेकेन वर्णन पवधानमाश्रयेय मुत भूतपूर्वगतिरिति सन्दि हो त / तव भूतपूर्व गतो प्रायवेत्यादा य स्यात् न प्रशन टोत्यादो चिकीयेत्यादी च स्यात् / याऽऽनोः // 4 / 2 / 104॥ अआप्नु यानावित्येतस्माहाता; परस्प; प्य परत उपादेशी या भवति / प्रापा गतः / प्राप्य गतः / विकरमनिर्देशः किम् ? कव्याप्य गतः / इ मेऊः // 1.5 मेदः प्ये पर इबारादेशो वा भवति / अपमित्य / अपमाय / 1. चिकि(की)पत्यथादायेन ka0 ma0 /
Page #365
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् [.. पा. 2 सू. 106-115 . क्षेरीः / / 4 / 2 / 106|| क्षि इत्मतस्य धातोः प्रे परत ईकारादेशो भवति / प्रक्षोय । उपक्षीय / योगविशिः / क्षय्यजय्यो शक्ती ॥4 / 2 / 107|1 क्षम्प नव्य इति शक्तो गम्यमानायां यप्रत्ययो अमादेशी निरायते / क्षय्य इति / क्षितिषोयः / क्षय्यं देवदत्तेन / क्षच्यो देवदत्तः / जम्पं देवदत्तेन / अय्यो देवपत्तः / कटप इति क्रीडा / शक्ताविति किम् ? प्रतिपाद्य गतः / शक्ताविति किम् ? अह---क्षेयम् / जेषम् / कय्यः क्याथै haa88॥ वारप इति क्रोणातेयं प्रत्यये अयादेशो निपात्यते यार्थे क्रयाय चत् प्रसारितोऽभिधेयो भवति / क्रयः कम्बलः / क्ररणा गोः। यार्थ इति किम् ? प्रेमं नो धान्यं न तु कयाय प्रसारितम् / दोसोमास्थां क्ति / / 4 / 2 / 109 // दतिस्प्रतिमास्थां क्ति किति तकारादौ प्रत्यये परे इकारदेइशो भवति / दो-निर्दिशः / निदितवान् / सित्वा / तितिः / मा--मितः / मितवान् / मिस्मा / मितिः / स्थास्थितः / स्थितवान् / स्थित्वा / स्थितिः। सो इत्योकार निर्देशो निश्चयेन दोबखण्डने पोऽन्त्यकर्मणि तिपत्यर्थ: / दासा इत्यात्यनियो हान्नस्थात / दादादिरपि हिदारूपः / क्षेज से शये हत्यपि सारूप: / मा इति मामे मालो रसमान्यग्रहणम् / ततोति किम् ? अवदाय / अवसाय / कारः किम् ? अवदाता / अव्साता। पोरे दावस्याप बाद्ः। शेक्षणामित्वस्य / तेनायम् क्तीति .सम्धिसामान्येऽपीकारी विनायत / शो नते ॥4 / 2 / 110 // यतेतविपर्य नकारादो किति प्रत्यय इकारादेशो भवति / संमतो नती / संशितं वरम् / संशितशब्दोऽन्यत्राध्यस्तीति व्रतविशेषणं न दुष्यति / द्रत इति किम् ? निशातः / उत्तरेण विकरूपे प्राप्त नित्यार्थ वचनम् / छश्च चा / / 4 / 2 / 111 // शा छा इस्पेत पोस्विओस्वकारादौ किति प्रत्यय इकारादेशो वा भन्नति / पितः / निशितवान् / निशातः / निशातवान् / अबच्छीतः / अवच्छोतवान् / अमच्छातः / अयच्छातवान् / नाव:, निशात इति शिशात्योरपतसिनम् / तत्र स्वत विकल्पवचनं सन्मादिभिन्नै रित्येवमर्थ शाता / शीलम् / दद्घोदः / / 4 / 2122॥ दा इत्येतस्य धानोर्बुसंज्ञकस्य तकारादो किति प्रत्यये परे दत् इत्ययं तकारान्त आदेशी भवति / दत्तः / दत्तशम् / दना / दतिः / पोरिति किम् ? दातं बर्हिः / अवदात मुम्बम् / द इति किम् ? पेट्-धीत: / चीरावान् / धात्वा / घोतिः / श्तोऽच उपसर्गात् // 4 / 3 / 113॥ असन्तादुपसर्गादुत्तरस्य दा इत्येतस्य धानो सञ्च कस्य तकारायो किआंत प्रत्स्ये शतादेशो भवति / शकारः सर्वादेशार्थः / प्रतः / प्रत्तवान् / परीतः / परीत्तवान् / परित्रिमम् / प्रणिणिमम् / अव इति किम् ? नीत्तम् / दुर्दत्तम् / निर्दितम् / दुर्दितम् / उपसर्गादिति किम ? दधि दत्तार / लता दिता / घोरिति ? अवदातं मुखम् / प्राद्दामस्ते याऽऽरम्भे / / 4 / 2 / 124|| दाम् इत्येतस्यारम्भे आदिकर्मणि वर्तमानस्यान्तागर्मायादुत्तरस्थ नकारादो मिति प्रत्त्ये ते स्ते पर इतादेशो वा भवति / प्रत्तम् / प्रदतम् / प्रापिति किम् ? परीतम् / दाज इशि शिन् ? योऽवस ण्डने - प्रत्तम् / धरित्यम्-दस्थापादन सावक शस्तेन परवानाध्यत / त इति किम् ? प्रत्तवान् / आरम्भ इति किम् ? प्रत्त: / निविस्वन्यवात् / / 115 // नि वि स अनु अब इत्येते म्य: प्राविन्य उत्तरस्व दान: यतप्रत्यय पतादेशो वा भवति / नितम् / निदतम् / वितम् / विदत्तम् / सूतम् / सुदत्तम् / अनुतम् / अनुदत्तम् / अवत्तम् / शववत्तम् / मुदत्तमित्येव के / तत्र व्यवस्पिनाविभापा रिजाय्ते। केपाचविहारम्भ एव विकल्पः / 1. घदेवदाव-ka0 ma0 |
Page #366
--------------------------------------------------------------------------
________________ a. 41.2 सु. 116 - 121 ] अमोघवृतिसहितम् तेषां विभाव वैचित्रयः । प्रादेः विवान्तरोपादाने प्रदत्तमित्यादि सिद्धयति । योगविधानात्क्रियोगादानेव चितीति विकल्पपचनम् । धात्रीहिः ॥116॥ धाञ इकारादौ किति प्रत्यये परतों हिरादेशो भवति । हितः । हितवान् । हित्वा हितिः । करो धेट्निवृत्यर्थः । घोतः । धीतवान् । बोवा पोतिः । यचा हिट् स्यात् । अथ स्वनित्यमागमशासनमिति न स्यात् तन्निवृत्यर्थश्च । दाश्रीतः दाधीतवान् । 365 हाकवि ॥4।2। 117 ॥ हाक: महाकु त्याग इत्येतस्य तकारादौ किति वत्वाप्रत्यये परे हि इत्ययमादेशो भवति । हत्या राज्यं वनं गतः । ऋकारो हानिवृपः । हात्या तौति किम् ? विहाय गतः । स्वीति किम् ? होनः जग्धदः ये च ॥4/2/118॥ अद इत्येतस्य धातोस्तकारादौ किति प्ये च प्रत्यये जब हमयमादेशो भवति । जग्धः । यमेन भवति । चेति किम् ? अदनम् । तीति किम् ? अथात् किवोति किम् ? अत्तुम् । त्येव सिद्धे प्रणमन्तरतेओऽप्यो भवतीति विज्ञापनार्थम् । तेन प्रशस्य प्रपृच्छघ प्रदीप प्रखन्य प्रमाय प्रदाय प्रणायेत्यादये दोर्घादि न भवति । अन्नमिति णोऽन्नादिति निपातनाद् भवति । मन प्राणन इत्यस्य कोणादिको नः ॥ } घरघलुसन ॥4।2। 166 ॥ अतः बच् घञ् लुङ् सन् इत्येते प्रत्ययेषु सॢ इत्ययमादेशो भवति । प्रातीति प्रथमः प्रदानं ( प्रादनं ) वा प्रथसः । घञ्- घासः । लुङ् - अघसत् । सन्-- जिघत्सति । लुर्भिः । लिटि वा ॥ 4120॥ अलिटि प्रत्यये परे वस्तू इत्ययमादेशो भवति । उपास जक्षतुः । जक्षुः । आद । भात्रः । AH । घसॢ अदन इति घास्वन्तरं नाम ज्ञायते । घस्मर इत्यदेरेव अनुज्ञानेन चासो सर्वविषय इति गुचनार्थी विकल्पः । चेर्यम् ॥11।2। 121॥ वेर्वे लिटि व इत्ययमादेशो वा भवति । उचाय । ऊपसुः । कः ॥ चवौ । ववतुः । ववुः ' वयस्तङि लुङि ॥4/2/222॥ नः इन इत्येतस्य धातोस्त भवति । निस्यापवादः । विष्ट । आता आवधि । अवधि आहूत पानि तेति किंग ? अव निरप एवं विधिः । लुङोति किम् ? आज वधकोऽपि न विद्यत इति यचिः प्रकृत्यन्तरमन्त्रध इत्याकारी वर्धते । विघ इत्ययमादेशो असताम् । महति । भवन वित लिङि च ॥4॥ 123 ॥ लिङि दिपये वध इत्ययमादेशो भवति नित्यम् । अवघीत् अधिष्ठानात् । पास्ता बप्पासुः । आवधिपोष्ट । आवधियोयास्ताम् । आवधिप । इत्पदन्तोऽयमतः दो हलादेरित्यकारो न भवति । त्योः ॥12॥ एपे षणः एकच लुङिगा इत्ययमादेशो भ्व्ति। ताम् । गुः अनिता अध्या। अगाताम् । यः । अध्वगायि भवता इतोलशासनास्लिडीति न वति । NI गमशाने ॥4॥ 125 ॥ योणी प्रत्ययेन गम् इत्ययमादेशो अधिगमयति । अज्ञात इति किम् ? अर्थात् सम्प्रत्याययति । अज्ञान इति इणविशेषण एतदर्थमेव द्विवचनम् । - येतेरित् भवति । गमप्रति । नेकः असम्भवात् । सनीङश्च ॥42626॥ सनि इदच एत्योदय गम् इत्ययमादेशो भवति अज्ञ्याने। अधि जिगांव । जिगनिपति अधिजिगमिति । अज्ञान इति किम् ? अर्थात् प्रतीविषति । अज्ञान इतीण एव विशेषणं नंतर पीरराम्भवालु, अन्यभिचाराच्च ।
Page #367
--------------------------------------------------------------------------
________________ 666 शाक्टायनन्याकरणम् [a. 4 पा. 2 स. 12-134 गालिटि / / 12 // इदो लिटि गाइः इस्परमादेशो भवति / अधिनमे / अघि नगा / अधिनगिरे / अघि नगिपं / इसारा गाफुटामिति विशेषणार्थः / / ललणी सन् वा // 4 / 2 / 12 / / इङो लुडिः सृष्टि सन्परे इपरे च पो गाङ् इत्ययमादेशो वा भवति / लुद्धि-अध्वर्ग:ष्ट / अध्पगोपाताम् / जन्मगीपत / अध्यष्ट / अध्यषाताम् / अध्यपत / लुद्धिअध्यनीयत / अध्यगोध्येताम् । अध्यगोपन्त / अध्यक्ष्यत / अध्ये येताम् / अध्यष्यन्त / णो सनि-अधिजिगापयिषति / अध्यापिपयिषति / णो OM--अध्पजोगपत् / अध्यापिपत् / णि ग्रहणं किम् ? अधिजिगासने / सन् इति किम् ? अध्यापयति / सन् इति गापरत्वेन कुपिशे वर्णन लुडलुडोर सम्भवात् / लुङ्लुणिपरे सनि चेति लिङ्लङमा वित्तत्तनो विशेगो लक्षणविरोधात् / लु इलु गाविति पूर्वमुपादानाच्च / लने 'जो vi2।126॥ अज्' इत्यतस्य पानोर्यलादो अन इस्पेतस्मिश्च पश्लिप्रत्यर्थ विषयभूते वि इत्यरमादेशो का भवति / निस्रापवादः / प्रोसा / प्रवे नुम् / प्रवेतमम् / प्राजिता / प्रानि तुम् / प्राजेतव्यम् / प्रथयागो राइः / प्राजो दण्डः / अक्षयाचि prA3. सीता: ममी ल्पश्लिप्रत्यये वि इत्ययमादेशो नित्य भवति / वीयात् / वोयास्ताम् / वोयासुः / विधाय / विन्धतुः / दिव्यः / थोरते / प्रचंयम् / प्रव(य) गोयम् / प्रवायकः 1 प्रयोय ! अक्पषम वोति किम् ? समज्या / समाजः / उदाजः / समजः पशूनाम् / उदजः पशूनाम् / अजतोत्यज: 1 म्जा। ल्न्ग्ल्य्माद्दात्ता।2।13॥ धानोले बाल विषयेऽडागमो मति अमान चैन्मादास्य योगो भवति / अकरोत् / अहरत् / नाकार्षीत् / अहार्षीत् / अकरिष्यत् / बरिष्यत् / विषविज्ञानादिकरणव्यवधानेऽपि भवति / परविशाने हि अहन्नित्यादायेव स्यात् / अमाति किम् ? मा स्म भरान फरोत् / मा स्म भवान् हरत् / मा स्म भवान् वार्षीत् / मा स्प भवान् हा t / मा दोप(घ)मन्ति वयनानि समानि भूषन् / आरेवायचः / / 2 / 132 / / लङ्लुङ्लूविषये धातोरादेरस; A-आर इत्येतो ऐच्चादेशा भवन्ति, अमाद्दायोगें। मा--आटस् / आश्ना / झाटे / आश्नोत् / भाटिप्यत् / आमिष्यत् / भारआर्छ / 'ऋणाते:-प्राणी / अत् / छिम्यत् / ऐच-ऐहतः / ऐलयत् / ऐज्यत / ऐहिष्ट / ऐलिलत् / ऐहिष्यत 1 ऐलयिष्यत् / o--auba(jot / bommat / mauta / bhotro (o) / ओम्भीत् / ओविष्यत् / औम्भिष्यत् / उस्रामैच्छत् औस्रोयत् / औकारोयल् / आ ऊद्दा अदा 1 तामच्छत् प्रौढोयत् / अमाईति किम् ! मा स्म भसनरत् / मा भवानी / मा स्म भवानुच्छत् / मा भवानृच्छोत् / / यसः // 4 / 2 / 133॥ e. इंगा इवःश्च अस नवीरयेतस्य ,घातोरायः लङ्लुइन्द्र विषये प्रारं ना सन्न ऐकार वासारवादेशो भवति / अभाला योगे / यालग पवादः / आयन् / अध्यायन् / वास्ताम् / आसन् / अमाति g इ ? मा स्म भरन्तता यन् / II स भवन्तः सन् / आदेशे पुते लुचि च--ग्रादिर नातीति पूर्वणारं न भवति / इति वचनम् / माग / मसूत् / इति नमायजादेशो वस्य तहि धातोरिति न वाध्येते श्वमेव ज्ञापकम्-लम्ल यपनाले पि निधान्ने दम्पनिमा धातुप्रत्ययकार्य पश्चादान भवतीति तन-अची. करत् / अनीहरत् / अन् / अमला ऐमहारत्यादि सिद्धं भवति / परविज्ञान विपरीश्यबधाने न भवसोति विपविज्ञानम् / चलादेरिडत्रवपुणादेः 4 / 2.13 धातोलादे : प्रत्ययस्य इवागमो भवति / अय यगुणादेः न चे सौ त्रो वपादियाशिव गवति / शुलविय / कुलथि / लु लविश्वे / लविपीए / पत्रिपोष्ट / लविता / पविता / बलादरिति किम् ? लव्यम् / लवनीयम् / धादिग्रहणं किम् ? लावकः / पावकः / अत्र व गादेरिति किम् ? - प पोगम् / पत्रम् / वारस्य पापम् / वा---ईश्वरः / दोषम् / परम / यत्नः / उपादेरिति 1. अञ् गविक्षा क्षेपणयोः, इति धातुः / क. म. Ti0 / 2. ऋणाते-ANI , ka0 ma0 /
Page #368
--------------------------------------------------------------------------
________________ ma. 4 pA. ra sU. 135-139] भमोषवृत्तिसहितम् तु, थ, तू, म(वा), क, प, स, सर, कु, त, त्य, तिक, तक, तन, यो, सि, सु, फर, पोल, त्रि, च, र, ख, सिक, स्प, ति, प, है, 8, तुम्, स्म, तम इत्यत्र न भवति / तु-शानु: / स्न्तुः। 4- g / फोरम् / तृ-संस्वा / शास्ता / स्ना-स्ना 1 पणः / अभीक्ष्णः / तोष्णम् / का--काल्कः / शल्क: / पका: / प्रवपः / स--वत्सः / वृक्ष: / स्नुषा / सर--मत्सरः / अक्षरम् / अस्र्ः। अक्षरः / कु--रिस्कः / रा--हस्तः / चक्रीतम् / 'पुस्तः / स्म- शेयः / परस्पम् / तिक--तिका / कृतिका ! तया---एका / अष्टका / तन--पट्टनम् / यि--अस्थि / शिक्--कुक्षिः / अधिः / सुम्--शुः / अक्षुः 1 कर--कर्फरा / पालशेपालम् / नि-जार यः पूची। र्क्--मार्। ख-शङ्खः / सिक---मक्षिका / स्पड:--मत्स्यः / ति-- सतिः / वितस्तिः / फ--गुल्फ: / शफः / शोफ: / ट-जटाः / --लोहः / तुम्-प्रान्तुम् / क्षान्तुम् / स्म-- शुगा / बार--(म: / यि / कदिति स्मादिनियामा भयति / स्थलीति किम् ? सास्ते, पोते / तेनह्यादिभ्यः|4A 134aa ग्रहादिभ्यः परस्य बलादेरलः प्रत्ययस्य तरिडागमो भवति / गृहीतिः / अपस्तिहितिः / विचितिः / विदिति / दिदि: / देवप निगमाय बना लेनान्यतेस्तेन भवति / धान्तिः / दौतिः। पादितः / याष्टिः / प्राप्तिः / तेरेव महादेरिति नियमो न भवति / उत्तरवालिटीलि प्रतिबंधात् / ग्रह एकाचोऽलिटोटः / / 4 / 2 / 136 / / एकाची प्रतिऔरिटः इदागमो भवति / अलिटि न चेत्स इट लिटि भवति / ग्रहीता / ग्रहीतुम् / ग्रहोतब्यम् / अग्रहीत् / अग्रहीयम् / ग्रह इति किम् ? भविता / एकाघ इति किम् ? जरीगृहोला / जरी गृहीतुम् / जरीगृहीतव्यम् / उत्तरार्थ चैकाग्रहणम् / अलिटीति किम् ? उगुहिय 1 जगहिम / नित्यत्वेऽपि द्वियंचनत्यैकाच इति विहितविशेषणमित्यलिट्ग्रहणम् / इटीति किम् ? नहि. पोष्ट / इट' इति किम् ? ग्रहणम् / माहफ: / अहिषासाम् इति / जिबनेट् / घुर्घालतसेः / / 4 / 2 / 137 / / मरकारान्ताद् t इति वृष्ट वृदम्यां च इट: इट् भवति वा अल. तसेः / न त्रस्त ल लिलिटोरतड्पर एच से भवति / (सरि)मा / तरीता / तितरिपति / तितरोपति / जरिता / अरीता / जारित्वा / जरीत्वा / जिजरिषति / जिजरोपति / v-व्रित्॥ वरीता / विवरिपति / त्रिवरिपते / प्रावरिता / प्रात्रोता। प्राविवरिपति / प्राविपरीपति / ऋयुरिति किम् ? करिष्यति / हरिष्यति / ऋमिति तपारो वर्णनिदेशार्थः / अन्यथा ऋणाति विज्ञायत / अलतैरिति किम् ? तेरिए / वरिप / तेरिय / तरिम / विशरिपोष्ट / आस्तरोषोष्ट / वरिपोट / अतारिशाम ! अतारिपुः / प्रास्तारिष्टाम् / आस्तारिपुः / प्रावारिधाम / प्रावारिणः / अतैति विशेषणादिहेद भवार्यव / आस्तरि / मास्तरीष्ट / अयरि अवरोए / प्रायरिए / प्राब्रीस्स्त्त्। हल्भ्यां चोस्सट तसेः ॥42 / 138॥ धातोहतम्या हल्यात् परो प ऋकारस्तदातात् अद्खुश्च धातोः परस्प सटस्सइपरस्य च सेरो बागमो वा भवति / ढवीष्ट / वरिपोष्ट / स्मृषी / स्मरिपोष्ट । मरोयो / तपोष्ट / तर पोष्ट / आस्त्पोस्स्त्त्। मास्तरीतोष्ट / पोष्ट / वरिपीष्ट / प्रावृत्ती / प्रावरियो / तैसेः-अपाताम् / अवरोपासाम् / अस्मृपाताम् / स्मृरीषाताम् / बास्योट / मास्तरीष्ट आवृत्। आवरिट / प्राया / प्रावरीष्ट / हलम्यामिति किम् ? कृस्सीत्त्। अकृत / पातोरिति विशेषणादि न भवति / गिज्याए / मा निकृता / 'स्कन्छन्' इति स्कृग्रहणासट / हत्त्यामिति निश्यिते / तनेह न भवति / संस्कृपीए / समस्कृत / उरिति ऋकारार्थम् / चकार ऋद्वर्थः / तग्रहणं किम् ? अध्यापीत् / अस्मा. पीत् / असारोत् / अस्तारोत् / प्राचारोत् / प्राधारिष्टाम् / प्रायारिपुः / रधाद्यौदिधुः / / 4 / 2 / 136!! रमादेरोदितो धूनश्च घातोः परस्य बलादेस्यल: प्रत्ययस्य वागमो था भवति / रव-रद्धा / र्धिता। नश-नए / nshitaa। तृप्-तप्ता / तपिता / इप-दप्ता / पिता / दुहु-द्रोग्या / द्रोदः / दोहिता। मुहै-भोग्या / मोटा / मोहिता / स्स्न्न्ह्-मोग्धा। स्नोत्ता। नाहिता / निहस्रधा / स्नेहा / स्न्हिता। मोदित्:---गुपो-गोप्ता। गोपिता ! गुहा-निगोढा / 1. पाद ka0 ma0 / 2. इटी kim , km। .
Page #369
--------------------------------------------------------------------------
________________ 3.68 शाकटायन व्याकरणम् [ a. 4 पा. 1 सू. 140-148 I निगोहिता / गाहो विगाढा / विग्राहिता - स्वर्ता / स्वरिता । सेर ऋदन से इति नित्य एवेट् / सूड -- सोता / सविता मादादिको दैवादिकश्च / भोदित न व्य प्रेरणे इति तौदादिकः / व्यङ्ग्रहणे इति तौदादिषः / षड्ग्रहणं अदाद्यनदायो गदादेदेष ग्रहणमिति तो दीदितो कियेते / रषादीनामेदित्करणाद्रघादिग्रहण मैव लघु मन्यते / धूञ्- बोता / श्रचिता / ; अजोऽसेः ॥4।2। 140 // अन इत्येतस्माद्धातोः परस्य सिवजितस्य वलादेः प्रत्ययस्य इडागमो भवति (वा) | भङ्क्ता / अञ्जिता / अमेर्शित किम् ? जीत / मजिष्टाम् । जिपुः / निष्कुः ॥ 4।2। 141॥ निम्पूर्वात्कुष इत्येतस्माद्धातोः परस्य वलादेः प्रत्ययस्य इष्टागमो वा भवति / निष्कोष्टा / निष्कोपिता / निष्कोष्टुम् / निस्स्कोचितुम्। निष्कोष्टव्यम् / निष्फोषितव्यम् / निपूर्वमा केवलादम्यत्पूर्वाच्चमित्य एव / कोपिता / प्रोषिता / योगविभाग उत्तरार्थः / कयोः // 42 // 142 // निष्कुषः कयोरिडागमो नित्यं भवति / निष्कुषितः / निक्कुपितवान् । योगविभागोनित्यार्थः / " 6, नडीयव्यैदितः ॥4/2/143॥ DI शिवैत्येताभ्याम् ऐकारानुबन्धाद् वेंट: यत्र वचिद्विकल्पितेश्च धातोरिडागमो न भवति, अपतः पतिवजितात् डीय विडोनः / निडोनवान् / उद्दीनः / उडोनवान् / डोयेति दयनिर्देशात् शब्बिकरणादिड् भवत्य इयितः / इतियत् / त्रिशूनः / शूनवान् / ऐदित:- ओलजे लग्नः / यान् / उद्विग्नः / उद्विग्नां / वेद - अपरद्धः / अपरद्धवान् / अत्रतः / अवशान् शान्तः shaantvaan। सोढः सोडवान् / भ्रष्टः भ्र्स्स्त्तात्। विश्वः / विन्नवान् / तुनः / तृनवान् / अपत इति किम् ? पतितः / पतितान् / सुनि विकल्पितेत्वात् पतः पर्युदासः / एकाच इपे दरिद्रितः दरिद्वितवात् / श्विदीययोरोदितित्सुत्यादिस्वसामर्थ्यात् क्तयोरिटयपि न करः स्यादिति ग्रहणम् / कृतत्यादेः कृतच्बच्छदः इति विकल्पितेट्त्वेऽपि ऐदित्वं यङ्लुगर्धम् / चरीकृतः / चरीकृतवान् इति ऐदिवसाच् न तत्रैकाच इति विशेषणम् / SE 1 अर्दरसन्निवेः ॥ 4।2।144 // सनिवोत्येतेभ्यः परस्यादः क्तयोरिडागमो न भवति / समर्थः / व्यर्णः / वर्णः / इति किम् ? समेधितः सन्निरिति किम् ? अदितः / दुरदितः / अविदूरेऽः ॥4॥14॥ अत्तराः क्योरविदूरेऽविप्रकृष्टेऽये इटागनो न भवति / अभ्यर्ण(ग) - अविदुरमित्यर्थः / अम्पर्णा शरत् / अम्प आसने / अविदूर इति किम् ? अभ्यदितः शतेन / बाधित इत्यर्थः / : शसि धृषः प्रगल्भे ॥4/2/246 ॥ शसि धृप् इत्येताभ्यां क्तयोः प्रभेऽर्थे इडागमो न भवति / वास्तः / विवास्तः / धृष्टः - प्रगल्भ इत्यर्थः / प्रत्भ इति किम् ? विशसितः / घर्षितः / वासिषीवेंटः भादित इस प्रतिषेधे सिद्धे नियमार्थं वचनम् / भावारम्भयोश्चेत्र घुषिर्नास्ति / / कृषः कृच्छ्रगहने // 412147 // कृ दुःखं दुःखकारणं च तस्मिन् गहने चार्थे कपेषतः 'क्योरिअममो न भवति / कष्टं वर्तते / कष्टं गणितम् / कष्टं वर्तनम् / कृच्छ्रगन इति किम् ? कवितम् / पोऽविशन्दे ॥4/2/148| (वि) - नानाशब्दमं विशन्द: प्रतिज्ञानं वा ततोऽन्यत्राविशन्देऽर्थे वर्तमानाद्युषेषतः तयोरिडागमो न भवति / घुण्टो रज्जुः / घुष्टो पार्दा घुष्टासम्बन्धावयवेत्यर्थः / मदि शैति किम् ? अवधुपितं वाक्यमाह / अमेय विशब्दने प्रतिपेधो ज्ञापकम् / अनित्वश्चुरादिनिजिति, तेनेदमध्य ( प ) परनं घुषः ष्यमाणाः / 1. अन्तरतमचानां यहिष्करणं निष्कोषः, ka0 bha0 di0 | :
Page #370
--------------------------------------------------------------------------
________________ a. ! pA2 सू. 646-155] अमोधसिसहितम् सह स्थलबलिनोः 11212 / 146॥ दुसि दृतेः दही पायोः प्रत्यये स्थूले बलवति चार्थे :: शिपा मा रहेको स रकार : पापडी क्न्या। स्थूलबलिन रिति किम् ? तिम् / हितम् / सुधस्वान्तवान्तपरिवृढ लग्नम्लिप्रविरिन्धफाण्टवाद मन्धमनस्तमःमभुसत्तास्पष्टस्व. . रानायासभृशे 82 / 150॥ शुन्य स्थान्स ध्वान्त परियन लान मिलष्ट पिरिक्ष फाण्ट बात इत्येतानि यथा. संरूपं मन्यमानःतमःप्रभुसत प्रस्पष्टस्वर मनापासभूशेवयु निपात्यन्ते / क्षुब्ध इति क्षुभे: फ्ते मन्ये इडभावो निगात्य्ते। मन्धनं मनाते वा यः रा गरयः / तदभिधाने शुबध देवदत्त मचितमित्यर्थः 1 क्षुब्धः समुद्रः, क्षुधागो नदी / मथितः मध्यमानो या सन् क्षोभं गत इत्यर्थः / सकतुः समृष्ट' या द्रवद्रव्य मन्थः, तद्व्याभिवान क्षुब्धो मन्य इत्यर्थः / संचरितो मन्थ इत्यन्ये / मन्य इति किम् ? क्षुभितं समुद्रेण / क्षुभित मधेन / क्षुभितः स मुद्रः / क्षुभित: समुद्रो मन्येन / स्वान्तेति स्वनेः, स्वान्तं मनः, विषयेष्वविक्षिप्तमनाकुलमित्यर्थः / तन्नामधेयं था। अन्यत्र स्वनितो मृङ्गः / स्वनितं मनसा घट्टितं दृष्टमित्यर्थः / वान्तेति बनेः, ध्यान्तं तमः अनालोक गम्भौरमित्यर्थः / तमो नामधेयं घा। अन्यत्र ध्वनितो मृदङ्गः / दनित तमसा / परि. युरेति परिपूर्वस्य ह हवा वते डावादि / परिवृध: कुटुम्बो, प्रभुरित्यर्थः / परिवरय गतः / पारिबुढी फ्र्या। अन्यत्र परिवृहितम् / परिहितम् / लग्नेति लगत: 'लग्नम् , समत(म)-पर्थः लगितमम्मत् / लिप्टेति, म्लेच्छ तेरिडभाव इत्वं च / लिष्टमविस्पष्टम् / म्लेच्छितमन्यत् / विरिन्धेति रिभै: रेभृशब्द इत्येतस्य वा विपूर्वस्य यत्र चिरिब्धः स्वरो ध्वनिरित्यर्थः / विरिभितम् 1 विरोभित बामते रिभिः / सौत्रों धातुः / फाण्टे शि को काण्टमनापा सत्यापितमपिट मुदक सम्पर्कमात्राद्विभक्तरसं पायं तदुच्यते / अग्निना तप्तं यत्किञ्चिदुष्णं तत्काष्टमित्यन्ये / पाणितमन्यत् / बादेति वाहे: वाद भृशमित्ययः / बाहित मन्यत् / केचि.. लासादियात्वर्थस्य समादेविषयभाये ना भवत त्याहः / यथा लोमि हृष्टमिति / श्रादितः / / 2 / 151!! गादितो धातो नतरिवागमो न भवति 1 निमिदा-पिनः / सिन्नवान / निविदा-शिवगः / विपणवान् / वेट इति यदुपगिक पस्तदुपाक्षेः प्रतिपेयः / वितिः / विदितवान् / हृपितः / हृषितयान् / तुष्ट इत्यर्थः / तुष्टयर्थ धिमेनूदित नाहुः प्रत्ययोऽवकारात्वा द्रवति / भावारम्भे वा 42 / 152 / / आदिती धासोधि आरम्भे आधिकर्मणि चाय पतयोरिडागमो वा न भवति / मिन्नयनेन / मेदितमनेन / प्रभिन्नः / प्रमेक्षितः / प्रमिलवान् / प्रमेदितवान् / विणकनेन / वंदितमनेन / प्रविणः / प्रश्विणवान् / प्रक्ष्वेदितः / प्रक्ष्वेदितवान् / भादित इति किम् ? विदिसम नेन / प्रविदितगनेन / प्रविदितः / भावारम्भ इति किम् / मिन्न: 1 मिन्तवान् / पूर्वेण नित्य प्रतिषेधे प्राप्ते विकल्पः / शके कर्मणि त्ता2।253॥ पाके: क्सयोः कर्मणि इडागमो वा न भवति / शस्तो घटः कर्तुम् / शक्तिओ बरः कम / कर्मणि क्तवतुर्नास्तीति बस एनोदाहिपते / कर्मणीति किम् ? शरतो देवदत्तः / होमविस्मयप्रतिघाते त्ता2।154।हुप् इत्येतस्मासागविस्मयति पनि परापोर डागनो वा न भवति / लोमविषया लोमस्या क्रिया लोमेत्युच्यते / लोम चाङ्ग मूर्यजं च गृह्यने / दृष्ट लाम / इपित लोम / हृष्टानि लोमानि / हृषितानि लोमानि / हृष्टं प्लोमभिः / हुपितं लोमभिः / हृष्टाः 6.शाः / हृषिता: शाः / हाट केशः / हृपितं के दौः / विस्मय:-हष्टो देवदत्तः / हस्तिओ देवदराः / विस्मय (म्मितः) इत्यर्थः / प्रतिघात-हुधा दन्ताः / पिता दन्ताः / प्रतिहता इत्यर्थः / लोमविस्मयप्रतिघात इति किम् ? होकीके / हुपितस्तु त्तो। 1. द्विहुच मिति भावे कर्मणि च घन , क. म. त्ति.| 2. भृष्टा यवाः पुनर्भानाः धाना चूर्ण तु सत्र इनि वैजयन्ती, ka0 ma0 टि. / 3. मिलितम्, क. म. टि. / 5. ल. राग्रुदय ने सनासक्जितयारप, का g.di। 5. वो इपितवद्दोगाविसयिस्मृतयोरपि, करम त्तिक्।
Page #371
--------------------------------------------------------------------------
________________ शाकटायनध्याकरणम् [a. 4 पा. 1 सू. 155-11 जतश्यस्तापचिनम् / / 5 / 2 / 15 / / गत पयस्त अपचित इत्येते यामाः मते वा निपात्यते / जप्तः / जाषितः / परतः / यतिः / प्रत्यरतः / ॥shitH / भारतः / बारित / 155स्तः / विरास्त्ः। मन्त्र पक्षे इष्टुभावः / अपचितः / अप्चादित्ः। अत्र चिभावश्च चिनोते. पूजायों नास्तीति इदै निपातनम् / अथास्मिन् विपये पूजापचयश्च विज्ञायेत 1 शक्यमकतुं क्रियमाणं वा विस्मयं भविष्यति / चमरुप्यमत्वरसङ्घुषास्वनः / / 4 / 2 / 156 / / यम कपि अमवर सङ्घुष्ट आस्वन् इत्येतेभ्यः रतयोरिडागमो वा न भवति / वान्तः / वान्तवान् / धमित: / अमितवान् / रुषि-हष्टः / रुवान् / हपितः / रूषितधान् / मस्य वटीति नित्ये प्रतिषेधे ग्रहणम् / अम्-अभ्यान्त: / अम्पान्तवान् / अभ्यमितः / अम्पमितवान् / द्वर्णः / तूर्णवान् / त्वरितः / त्वरित याग / सङ्घष्टः / स ट वाश्यम् / साघुपितं वाक्यम् / सपुष्टौ द्म्यो। सपपिता द्म्पो। अधिशब्द मेऽपि परशदयमेव विकासः! बास्पन-आस्वान्तो देवपत्तः / आस्वनितो देवदतः / आमा ! 1 मोतिव! गपि विकल्प एक / जवश्वामित्व // 4 / 2 / 157॥ ज वृश्य इत्यै ताभ्यां पत्याप्रत्यये परे सस्प हवागमो भवति / जरित्या / जरीत्या / वृदेवत्या / जू इत्येतस्योपस्तत्वात्प्रतिपेये वृश्चेरोदित्याद्विकल्पे प्राप्ते वचनम् / ज इति निर नुवारः क्रयादिक उपादीयो / यस्तु जुगोति सानु गम्यो देवादिकस्तस्प जीवः इत्येव भवति / न.पत्वां क्षधवसः / / 2 / 258॥ क्षुध बुभुक्षायां व निवासे इत्येताम्पा परयोः पतयोः पत्याराच बलादेरि डागमो भवति / क्षुधितः / क्षुधितवान् / शुधिया / (क्षोपित्या !) / पितः / उषितषान् / उपिया / वस्तर प्रतिपेधादिउस्त्येव / लभ्यञ्च रिमोहाचे / / 4 / 115. // लुभ अश्यि इत्येताभ्यां धातुम् ययाक्रम विमोहे चायां च, वर्तमानान्यः परयोः पतनोः क्त्यावाश्व वलादेरिडागमो भवति / विलुभितः सोमन्तः / लुभिवाः फेशाः / विलुभितानि पदानि / चिलुभितवन्तः / लुगिश्वा / लोभित्ता केशान् gtH। azye:-प्रचिता गुरवः / गुरूनचितवन्त: 1 अञ्चित्वा गुरून् स्वर्गमाप्नोति / विमोहाच इति किम् ? सुम्यो जात्मः / लुचा / लुमित्वा / लोमित्या / उदक्तमुदकं कूपात् / अस्त्रा। अश्विना 1 विमोहः-विमोहनमाकुलीकरणम् / अर्गा पूजा तत्र यथाप्राप्तमेव भवति / पूङकिलशो वा // 4 / 2 / 160॥ पूइलिश इत्येताम्यां परयोः क्तयोः पवायाश्व वलादेरिहागमो वा भवति / पूतः / पतवान् / पूवा / पवितः / पवितवान् / प्वित्या। पिलरः / क्लिष्टवान् / बिलावा। मिशितः / विशितवान् / निशित्वा / क्लिशितः / पूदिति कारः पूनिवृत्त्यर्थः / तस्य हि शोह डीङ पूड स्थि भिदिश्विपाः , इति प्रतिपेयाभावात् पवितमित्यनिष्टमापद्यते / पतिरेधे चानुबन्धो बारणे पोपवितः, पोपुविसवान् इति यह लुचि प्रतिवनिवृत्त्यर्थम् / त्यदितः / / 16 / / अगतो धातोः सत्याप्रत्यये वलादेरिडागमो या भवति / शम--शाया / समित्या 1 तम्--वाया / तभित्ता / दग--दानवः / गित्वा / / सहलगेच्छमारिपस्ति / / 4 / 2 / 12 // सरनेछहपरिष इत्येतेपरकारे परतो वलादेल्या दल: प्रत्यया घागमो 41 / सर--01 1 / / सोवयम् / साहिता / समि / सहितवान् / luga'lobdhA / लोधुम् / लोब्धत्यम् / लोभिता / लोभिनुम् / लोभितव्यम् / इच्छ-e / एष्टुम् / एएव्यम् / एपिता / एपितुग / एपितव्यम् / इच्छेति हपः शविकरणोपादानम् / इप गतो इप आभोपश्ये इति देवादिक. वादिवायोनिवृत्यर्थम् / ताम्यां नित्य एत्रेद् भवति / प्रेस्सिता। प्रेषितुम् / केचिदिष्णातरपि विकल्पमाः / रुप-रोष्टा / रपिता / रिप-रेष्टा / रपिता / तीति किम् ? सहिष्यते / 1. रोगी, क. म. टि / 2. यथासह tyam, ka. ma. 1 3. pudita, pha. ma /
Page #372
--------------------------------------------------------------------------
________________ a. 4 पा. 2 सू. 363-168] भमोघवृसिसहितम् __ भजधदम्भतन् सन्पति क्षपिनियूणु भरस्वृद्रिवतः सनि / / 4 / 2 / 163 / / भ्रज ऋध दम्भ तन् सन फ्त ज्ञपि धि गु ऊ भर स्वनि बृ इत्येतेम्प इव इत्येवमन्तभ्यः प्रकारान्तेभ्यश्च धातुभ्यः परस्य बलादेल्याला प्रत्ययस्य इडासमो वा भवति सनि / भ्रस्ज-विभ्रमति / विमक्षति / विधिपतिः मिनिपति / भाव-इसति / अदिधिपति / दम्भ-धिप्सति / घोप्सति / दिदम्भिपति / तन्-सिसति / तितासति / तितनिधि / सन-सिषासति / सिसनियति / सनिति सनतः सनौतेश्व ग्रहणम् / पति-पित्सति / पिपति. पति / जषि-सोप्याति / जितपधिपति / शपीति कृतहस्वस्योपादानात ज्ञाजिज्ञापरिपतीत्येव भवति / श्रिशिवीयति / विचिपति / यु-यूपति / गुयविषति / कर्ण-प्रर्णनपति / प्रोणुनविषति / भर-बुभूति / वितरिपति / भरेति शानिर्देशो धारणगोप गार्थवृत्तविभतेर्माभूत इत्येव्म्र्थ्ः। आधे भरतविभतश्च मास्यर्थ. भेदः भरत्यरादे शनिपातगमैतरा / विभति यया स्यादिस्पेषममिरमाहुः / स्व---मुरवूति / सिस्वरिषति / स्वरतेरी विलक्षणस्योगन्तत्याप्रतिषेधे प्राप्त ग्रहणम् / ---युवूर्पत / विवरिपते / प्रार्षति / प्राविवरिषति / प्राविवरीषति / वृ इति वृश्युजो ग्रहणम् / इय-दिषति / दिदेविषति / सुम्यूति / सिसेविषति / इविति 6वन्तग्रहणम् / न इबु व्याप्ताविति धातो:, त आ दिवादिग्ध इति nidishyt। ऋतु -तिसीपंति / तितरि. पति 1 तितरोपति / आतिस्तोति / मातिस्तरियति / आतिस्तरीपति / आचिकीपति / आजिहीपति / ती दीर्धे कृते कारो लागि का इति न भपत्ति दरिद्र तेररातः सकारादी सनि न लुमिति विशेषणादि कस्यो विज्ञा* . यते / दिदरिदिपति / द्धिरितासति / फादातरम्यज्यशाः 12 / 11 // व निक्षेपण इत्यादिभ्यः पश्चन्या ऋपैस्मि अन्जि अशिल्यतेस्पद सन इटागमो नित्यं भवति / नादिपिरिति / निगरिति / दिधरिपति / दिधरिपते / पिच्छिपक्षि / पच्छेः परतो वृहकर पाताअतिपत्तेः सणातः चिकनिति / गृलाते ग गाते :) जिगीपति / धरते:विधोति / इती न भवति / R-रिरिपति / पृह्ः-पिप्रिप्ते। पूज:-पुषति / स्मि-सिस्मयिषति / अमिजोपी / अशि- प्रशिशिपते / अशिश्याशउईत्यस्य ग्रहणम् / अशातरिडस्त्येव / न किदाधुग्रहगुहः 34 / 2 / 165॥ किदादिम्य उगन्ताद् ग्रहगृहास्यां च सनि, इडागमा न भवति / चिकित्स्नि। तितिक्षति / शिशांगते / रूपति 1 ललपति / जिघृक्षति / जुघुक्षति / फितिज गुणशादाबधा: किवादयः / एमोऽभिपज्यादो सन्धिईयते / प्रश्नः स्ये धारा163॥ RArAntAddhantezca परस्य स्परलः प्रत्ययस्यागमो भवति स्यै / करिअति / अरिष्यत् / हरियति / अहरिष्यत् / स्वरिष्यति / अस्वरिष्यति / हनिष्यत् / अनिष्यत् / स्वरते. रोदितोऽपि परत्वादयमेव नित्यः / तकारो वर्णनिर्देशार्थः / क्यस्यै काङघसः / / 2 / 167 / आकारातादेकाचः पसय व धातो: पस्य ल्पश्ल: प्रत्ययस्ये डागमों भवसि स्वयो / माता-पिवान् / रास्थियान् / एकाच:-प्राधबात / आरिदःन् / शादियान् / अनु पिवान् / / pesi.n / प्रिवा। उपसेंदियात् / यतः -- जाज्ञवात् / क्योसि बिग बिनिय / विदिग 1 कायम इति किम् ? विभिद्वान् / निश्छिन् / बनवान् / उपशुन वान् / निमत्वाद् धिने कृते सत्यने काचत्वं विहितवियोवणं चे ग्रहणं श्रीयसे ? इगः-यवान् / समोयिवानित्यम निबंचने kRta'pi दो सत्येकाजेदाम भवती टेल्:: प्रादिगाई पानिहा इति पूर्वघेव भवति परप्रागनेकार्थ मानिनिय गारिटि प्रारो नियमार्थ वचार / गमहन्धिद्दश्चिशी वा // 412:168 // गम् हन् विद् दृश् विश एस्थेत पः यस इडागमो वा भवति / जगवान् / जग्मियान् 1 जघन्वान् / जावान् / विविद्वान् / vividiva.n / यदश्व n / ददृशिवान् / विविश्वान् / विविसिवान / अदाधन दाहोरेव ग्रहणमिति लागान थिदेमंदणम् / ज्ञानार्थस्य विद्यानित्यंघ भवति / सप्ताविचारणायाः क्व सुरेव नास्ति। . . . . . . ... - 1. -गोचि टः प्रातिक्षायादिः, ke0 ma0रि /
Page #373
--------------------------------------------------------------------------
________________ 302 शाकटायनस्याकरणम् [a. . पा. 2 सू. 169-73 कृत्तन्नृच्चच्छदस्स्यसौ // 4 / 2 / 169॥ कृतं च्छेदने, कृत संवेष्टने, द्वयोरपि महणम् / इन हिसानादरकोः / न गावनिमये / नसावन्यनयोः / हा संदीपने--एम्पो धातुमा गरस्य त्याला प्रत्ययस्येडाआमो या भवति स्कार्|दो सिनित / कुल-कस्यति / akasya't / चिकृत्स्यति / कतिष्यति / बत्तिष्पत् / चितिपात / वृद्-तत्स्यति / अत्स्यत् / जिन-ति / तरिष्यति / अत्दिध्य्त्। तितदिपति / न्त्-त्स्प्ति। अनत्यत् / निगृत्स्प्रति / गतिष्यति / अनसिप्5 / निमतिपति / चत्-चस्यति / अचयंत् / चिनृत्स्यति / चति पति / अचतिष्यत् / विशिषत / छुट्-छत्स्यति / मत्स्यत् विसति / दिप्यति / अच्छदिव्यत् / चिच्छदिषति / सोहि किम् ? कतिता / तदिता / नतिजा / चतिता / छदिता / असा पति किम ? अकर्तीत् / अतर्यात् / अनतींत / अवतीन् / अछदात् / / गमः ॥8।2।10॥ गर्धातोः पररमा सयरल: या RIT / खोजीखा। संनियमिपिता / अधिजिगासिता / अधिजिपिपिता / सीति किम् ? गन्ता / __ मतकः // 4 / 2 / 179 // अतनिमिता गौः परस्य सकारादेल्यपल, प्रत्यमस्य डागमो नित्यं भवति / गमिष्यति / अनमिष्यत् / जिगमिपति प्रामन् / अविनिगमिपति मातुः / जिगभिपिता / जिगमिपितुम् / अधि. निगमिषिता / अधिजिमिदितुम् / अधिजिगनिपित्तव्यम् / न वृदभ्यः / / 4 / 2 / 172 / / अनै इति यति न सोति / वृतादिभ्योऽतनि गित्तेम्म: परस्य प्रत्ययहयेबागमो न भवति / तनिमितं / वययः / स्पसनो: तासि छ कृपिः / वाइ-वत्स्यति / avasya't / वियरसति / वित्तिआम् / यधू-वस्त बस्यत् / त्रिवत्सति / विवृत्सितुम् / मृदूट, पास्यति / jAtsya't / शिशृत्सति / पिस्सितुम् / समायो-यस्यति / सम्पन्स्यत् / सिस्यस्यति / सिस्यास्पतु / बासस्यात्स्यत् / सिस्वनस्पति / सिस्यन्त्यतुम् / अपीड -हस्वतिः कस्यत् / विक्लप्मसि / चिक्नृदिल्ता। चित्रलप्मु. ततम् / कता / कप्तारी / कलाकार: / बलप्तासि / कहप्तास्थः / कहप्तास्थ / स्थन्दिक: ओदिल्लक्षणो विकल्पोऽनेन परत्वावृतादित्वसामच्चि बाब्यते / अतह, इति किम् ? यतिता / कहिपतरम् / स्यादावपि पाक्षिक नेपामानिमित्तल्वम् / यत्रात निमित्तता नास्ति तद भवत्येव / बतिष्प्रहें / अतिष्यत / पिवर्तिपते / विचतिषिता / वियसिपिम् / विसिपितम्यम् / यविष्यते / सद्धिप्यत / vishpte। विधिषितुम् / शद्धिष्यते / अद्धिष्परा / शिद्धिपते / शिमाद्धिविहुम् / स्यन्दिपोरोदित्यादिकलः / स्यात्स्यते / स्पन्दिपते / अस्यास्यत / * अस्यन्दियत / सिस्स्द / सिस्थन्दिषतं / सिस्यन्निसातुम् / सिस्यन्दिषितुम् / कल्प्स्यते / कालिप्यते / अकल्प्स्यत / अलिप्रत् / चिप्स / विकस्पिते / चिकहितम् 1 चिकपिपितुम् / कल्प्ता / कलिता / कस्तासे / करिता / विवृस्तितो यते ( विवृत्तात ) इत्यत्र बप्पी निमित्तं तिरत एव / वृतूइ बुधूङ, शुधुड, स्पन्दोङ, बलपोङ्ग वृत पते पत्र वृतादयः / धृल्करणं द्युतादिवलादिरिसमात्यर्थम् / गास्नीरसुप्तङाने ॥2।13॥ गम् स्नु इत्याम्नां परस्य बलादेस्यल: प्रत्ययस्य इहाममो न भवति / अनुतहाने / अतुम्यासाः सम्बन्धिनि ताने सति / गस्पते ग्रामः ! संगस्पते कसो मामा / गस्यमानः / गंगस्यमानः / agasthata / sagamyata / gNmott| संगसीट । संजिगराते / संजिगसमानः / समिक्षिप्यते / *जिमिष्यमाणः / अभिजिगराते / अधिजिनांलमानः । अधिजिविष्यते / अधिजिगातिप्यमाणः / म इति प्राप्तः / स्तु-प्रस्नोता [ प्रस्तोता / प्रस्नोप्यते / अनौप्यमान: / प्रस्नोडनसे 1 ( प्रास्नोप्यत ) / प्रस्नोपी / प्रास्नोष्ट / असुनजान इति किन ? राझिलमिपिता / अपिनिगमपिता / प्रस्ननितम् / प्रत्नवितव्यम् / भवणं किम् ? जिगगि पोपते / प्ररूपवियोगले ! अमनपातकानपरेऽपि सक्लानभात्रमाने प्रतिपेधः / 1. कतनं छेदने पाहुनरिणां तूललंच, इत्यभिधानम् , क. मटि0 / 2. दृशब्द कुत्सायाम् (पर्दन गुदर पथ: ) ईईटिं ।
Page #374
--------------------------------------------------------------------------
________________ I I 1 1 A. 4 पा. 2 सू. 174- 180 ] अमोघवृत्तिसहितम् z-2 क्रमः ॥ 4।2। 17॥ क्रपः परस्य वलादेदः प्रत्यवस्थानाने सति इडागमो न भवति / प्रमोट उनकेषीष्ट प्रक्रन्ता उनकन्ता प्रकृन्तासे / उपकन्तासे / प्रक्रंस्यते / उपक्रंस्यते / प्रक्रस्यमान: 1 उपर्कस्यमानः / प्रास्यत / उपास्यत / प्राक्रस्ट उपास्त प्रथितं प्रचिसियले असुप्तान इति J किम् ? क्रमिता / निरक्रपीत् कृतिः / बसुप्ग्रहणं किम् ? कमित्रीयते 1 तुः ॥42175 ॥ असुप्तान इति वर्तते / अनुप्ताने यः क्रमिः / असुप्तानविषये इत्यर्थः / तस्मात्परस्य तु तू इत्येतस्य प्रत्ययस्येआपमो न भवति / प्रक्रता उपक्रन्ता असुन इति किम् ? मिक्षा । निष्कासिता अकिम् ? क्रमित्रीयते / शक्रप्रच्छिविन्द्रहन्यसिधस्यचोऽश्विधिशीङ्डी पट्कोवृदतः ॥4/2/176॥ एकाच इति वर्तते / शक् प्रच्छि विन्दु विश्व हुन् वसि घसि इत्येतेभ्योऽजन्तेभ्यश्चकाभ्यो धातुभ्यो विहितस्य प्रत्यययेआगमो न भवति / शिव श्री शङ् ङः इत्येवान् षट्कमूकारान्तं पुत्र नकारान्तमकारान्तं च वर्जयित्वा / शकू शक्ता । शब्नुम् / प्रच्चि - प्रष्टा / प्रष्टुम् / विन्द- बेसा / वेत्तुम् / विद्य-वत्ता सुम् / विश्विद्येति नश्यविकरणोपादानं ज्ञानार्थव्युदासार्थम् / वेदिता शास्त्रस्य / विभागेनोपादानं साय्यार्थ विन्दतेरवि व्युशसेऽर्थम् 1 केचिदाहुः / वंदिता धनस्य / हन्ता / हन्तुम् / दसि वस्ता / वस्तुम् / वसीति वसतेग्रहणं, न वस्रादित्वात् / वसिता वस्त्राणाम् / घति घस्ता / घस्तुम् / घस्तव्यम् / अजन्तेभ्यः पाता / चेता नेता स्त्रोता । कर्ता हर्ता / विविशीङ स्पटकोवृद्रत इति किम् ? श्वयिता / श्रयिता / शयिका उचिता / रूपकम् - रविता / दाविता / दणविता / प्रस्नविता नविता यविता / ऊतू - लूविता / पिता वृ-रिता वरीता / प्रावरिता / प्रावरीता / इति वृवृशः सामान्यग्रहणम् / ऋत् तरिता तरीवा / अस्तरीता अत्-अवधोत् / आवधिष्ट / आवधिपोष्ट / शकादिसाचयति तन्तस्य प्रतिषेव इतोह न भवति / विरिवादात् अमायोत् / अगवोत् / गाबीत् / एकाच इति किम् ? द्रोणरिता प्राविता / शाकिता परिपूद्धिता एकाचो विहितस्येति विहितविशेषणं किम् ? त्रिवृत्सति / चिख्ति। पश्चादनेआऽपि प्रतिवेधभयत्व 1 L L स्व-सरिता / मुरिसिधिपात्रः ॥42177रि सिवि पत्र इत्येतेभ्यः परो यदचकारस्तदन्तादेका vo fafque teritor la gari aggi fa-kali kagni fase-brari augu a fastvaiktAmmurisipikAditi किम् ? शोचिता / च इति किम् ? प्रमोदिता / भ्रमस्य विनित्यभुखमाज्जः ॥4/2/177 ॥ अस्मम् तृ यु य विनित्य भुरभ इत्येतेभ्यः परो यो कारस्तदा / देववो धातोविहितस्येडागमो न भवति / भ्रस्न- भ्रष्टा भट मस्ज - मक्ता । मनुम् / स्रज् -सदा / सहुम् / युज्योक्ता योक्तुम् / यजुष्टा यष्टुम् / विज्वला वैश्तुम् 1 बोति वीज् पृषनाथ इति धातुरस्ति / तस्मादयं प्रतिपेधः / कोरिङ भयचलनयेओरित्येतस्मात्वदितवान all if i el cadangau i Ba-inat (drag ( tyam - (मकता) या वक्ता भोक्तुम् / राज्-दोषता रोक्नु भजनवता भक्तुम् / एलेभ्य इति किम् ? जिम् इति किम् ? रोचिता / रमस्त्राः ॥421729 // रभस इत्येय इति तस्वादेकाचो धातरिहि मनभरि बारम्भ भक्त भक्तुम् / सम् स्वम्ञ्-स्वङ्गरुता / स्थौक्तुम् / रसस्वादिति किम् ? शिजितम् / इति किम् ? रखितम् / अनुकम्पिछि विशप्रसादः // तेभ्यः परो यी दकारस्तताकाबी घातविहितस्येआगमो भवति / यःतुग् / उद्-गंधा ॥ तोत्लुम् / स्वन्त्स्कन्ता 5. दास 0 0 2 विवलति ka0 ma0 / अक्षु तु तु स्कन् भिछिखिया सः इयेंद्मता बम् / ता / स्कन्तुम् भिद्-भेत्ता / भेत्तुम् /
Page #375
--------------------------------------------------------------------------
________________ शाकटा ..याकरणम् [ a. पा. 2 सू. 186 - 178 ' छिद्-ताछेत्तुम् / खिद्-खेता तुम् / शब्शता शशुम् पद्त्ता / पत्तुम् / सद्-सत्ता / मनुम् हृद् - हत्ता । हत्तुम् / एतेभ्य इति किम् ? रोदिता / केचिदिह विग्रह्णमपीच्छन्ति / वेत्ता / त्स्यति / अपरंपाम्-श्वेदिता । दिव्यति इति किम् ? अशितम् / 30 धनूरासायुबुकुशुरुव्याः // 218 // बन् शसयु बुक्रुशुक्षुरूयैत्येतेभ्यः परो यो धकारस्तन्तादेकाचो धातोविहितस्यैडागमो न भवति / बन्ध-वृद्धा / राधे - साध-साद्धा युध - योद्धा / बुध - बोद्धा को शु-शोद्धा रूप-रोहा शुभ-शोद्धा यद्धा / एतेभ्य इति किम् ? बाधिता / व इति किम् ? रोदिता / आवलिलुक्षिच्छु सृस्वतिशतात्पः 24/2018 मा वलि लुसि छु सु स्वतिया इत्येतेभ्यः परो यः पकारतारेकाचो धातोत्रिहितस्पेआगमो न भवति / पूजाप्ता आनुम् / त्रप्प्ता । लुम् / लिप् लेप्ता / लेप्तुम् / लु-छोता लोलुम् / शिपुप्ता क्षेप्तुम् / हुप्-छोप्ता / छोप्नुम् / सृष्- खप्ता / सप्तुम् / स्वतप्त तेनुम् / शद् शप्ता । शत्रुम् / तप् उप्ता तप्तुम् / एतेभ्य इति किम् ? पितम् / इति किम् ? अविलम् यरला 13 र यो कारतुदन्तादेकाचो धातोविहितस्पेडागो न भवति यावत्रा अम्बुम् / लभू-उच्चा / ब्धुम् । सरलादिति किम् ? गिता इति किम् ? रचितम् रनगान्मः ॥4/2/184 // परो यो मकारस्तदन्तादेकाचो धातोविहितस्यैवागनो न भवति / m-रक्षा । रन्दुन् / यन्ता / यतुम् नम् - दन्ता तुम् / गम्- गन्ता । गन्तुम् / रथन गादिति किम् ? कमिताइति किम् ? रणितम् / रवेत्यादिकेषणं भ्रस्नसित्यायो यत्थादित्रणान भ्रमिता, स्वगिता इत्यादी प्रतित्रः / दन्छतिविस्तृमुदिसणारे H ॥22165॥ बन्दू लिविस्मृरुरित्येतेभ्यः परो यः शब्दस्तदन्तादेकाचो वाहितागमो न भवति / दंश - दंष्टा (बंष्टुम् ) / दृग - ( ) द्रष्टुम् / विश्-- प्रवेष्टा प्रवेस्ट स्प्रष्टुम् / भृश् आम्रा आमटी । आष्ट्म् / गम् / दिदेश / देष्टु छन् रोया रोष्टुम् / कुश्- क्रोष्टा / कोल्टुम् / रियाइद्रा 1 रेष्टुम् 1 एतेभ्य इति किम् ? पिता (शा) इति किम् ? रुदितम् / शिशुद्वित्विपिषिदोषः // 186 // शिशु द्वि स्विकृपि वितुदु इत्येतेभ्यः परो यः पकारस्तदन्तादेआची यातोविदागमो न भवति / शिष्-शेष्टा / शेन्दुम् / सुषु शोष्टाम् / faq-Borgy -- fa-asigura विष्ट |ष्टुम् / एष्टवन्दुम् / दुष्ट दोष्टुन् / एते इति किम् ? अमोचिता / प इति किं ? सोनिता / एत् * चनमिदुरुदिलिदाः // 42/17 वमिदुरु दिदि इत्येतेभ्यः परो यो हारस्तदन्तादेकाचो धातोविहितस्य डागो न भवति / वह दो बोदुम् / न तद्वा / तम् । दुहु~ - दोग्बा दो रूह -- आरोढा / आगे लिहलेढा । लेदुम् । दहशवादभुग् एतेभ्प किम् ? रुदितम् / इति किम् ? पत्रिकरपेला विहिन वेदिता / मनिका विद्मन् सिधिलिपिषुपश्श्यात् ॥5।2।18॥ विद्मन् विवि इस्ते / मेला सेवा आदि पोष्टा / दिति किं ? पिता
Page #376
--------------------------------------------------------------------------
________________ भ. पा.2 सू. 185-155 ] भमोघवृत्तिसहितम् कित्युकृयूजणुः / / 2 / 1823 // मगन्तात् भि इत्येतस्माच्चे काच ऊजपच किति प्रत्यय विहित इसामा नवति / 'संतम् / दाम् / युद्या। तो / शिक्षा (वित्वा)| अणुस्वा विहितविशेषणविज्ञानासवादगुगलस्वाभि प्राधा न भवति / एकाच इति किम् ? जागरितः / जागरितवान् / जागरित्या / ऊर्गु. ग्रहमाननवाजर्थन् / सानुबन्धनिर्देशयपि न भवति / ऊओनयित्वा / नित्यानिदतासोऽत्वदच्सृजद्दशस्थेवावृत्याः / / 4 / 2 / 19,0 // नित्यानिट तास् यस्यास्ति स नित्यानिट ताग तस्माचारपतीजन्तात् मूजिशिया व प.तुमा विहिले घप्रत्याग इनागमो या न भवति / पू ऋष्या अति इत्येतान् बर्जयित्वा / एतेम्मो भवत्येवेत्यर्थः / अस्पत-परश्य / पेचिथ / शशक्य / शेकिय / जगन्थ / जगमिथ / श्या / इयजिय / अच-पयाथ / ययिष / बवाच / वविष / चिपेय / चिचयिथ / निवेथ / निनमिथ / जुहोथ / जुयिथ / प्र-सम्रा / स्स्जिथ्। दा-दाट / दशिथ / नित्यानिदतास इति किम् ? जघसिथ / उविष / नास्य तासस्ति लिटो देशविधानात् / नित्यानिट्यहणं किम् ? जग्रहिय / लुलुविथ / नित्य ग्रहण किम् ? आनजिथ / दुविथ / असदसौदृश इति किम् ? विभेदिय / तकारः किम् ? राधिय्। च इति किम : ऐचिव / पेचिम / अवध्यारिति किम् ? विव्रिय्। मारिय्। संबिव्यविथ / आदिथ्। यूल्यारेतत्प्रतिषेपलामपालोतरोऽपि प्रतिषेधः / चुनः स्वभुव इति च प्राप्तिः / विहिन विशेषणं kim ? kpith। - ऋतः ॥4 / 2 / 10.1 // ऋकारान्तादेकाचो धातोविहितस्प य इस्पेतस्य प्रत्ययस्य इगागमो न भवति / सस्मर्थ / सस्वर्थ / विजहर्थ / भूत्यै / य किम? स्मरिम । सस्वरिम / त्रात इति किम् ? निनायथ / एकाच इति किम् ? ज्जारिय्॥ फूलोऽसः / / 12 / 192 // वृनोऽसकाराद्विहितस्य धस्वेडागको न भवति / चकर्थ / अस इति किम् ? संबस्करिष / ससकारात् पूर्वण प्रतिपंधे प्राप्त इडयं वचनम् / रसृभृवृस्तुद्रुश्रुस्रोश्च लिटि ॥3।23193॥ स भू वस्तु द्रु शु सु इत्पेतम्यः कृत्रश्च सकारकाद्विहितस्प लिट इयागमो न भवति / स-सराय / ससम / भ-भूव / बम / न इति-वृष्यगोः सामान्येन ग्रहणम् / ( ववृत्रहे ) / वमहे / ववव / नवम / स्तु-तुष्टो में / तुष्टुव 1 तुष्टुम / दु-दुद्रोथ / दुद्रुव / दुम / -- शयोय / नुव / शुथम / सु-सोच / सूसुख / एस म / कृ---वाय / पकृम / पस्वार्थपथमेव प्रतिपेयो न विक्ल्प्ः। अस इति किम् ? संस्करिव चस्करिम / सिहे सत्यारम्भी नियमार्यः / तेन लिटि सादिभयोऽन्ये सेट एव / सस्करिव / सस्वरिम / विभेदिय / विभेदिव्। विदिम / वृत्रोः प्रत्ययाश्रयः प्रकृतिप्रत्याश्रवश्व प्रतिषेधः / शेषस्य प्रत्याधयश्च तत्तस्प सर्वस्याप्ययं 'प्रतिवः / सृजदशोऽम् जल्यकि / 4 / 2 / 194 // स्वरलीति निवृतम् / सुभ दश इत्येतयोर्धात्री लादी प्रत्यय परेऽनागमो भवति / अवि-अविति / अष्टा 1 स्रक्ष्यति / असाक्षोत् / असाष्टाम् / द्रष्टा / पति / अद्राशीत् / गद्राष्टाम् / गमि कृतजावाकारः / जलोति किम! सर्जनम् / drshnm। अकोति किम् ? दृष्टः / सष्टः / रिरावति / दिक्स्स्त्। प्रसज्यप्रसिधोऽयम् / प्रतितेथे जलौति नाथीयते इति सिलुचः स्थानिवद्भावादिहानि प्रतिषेधः / असछ / असृष्टाः / समदृक्षः / समदृतः / घानुप्रत्यये कार्य विज्ञानाचेह न भरति / रज्जुसम्याम् / देवदृरपाम् / उपतृपसुपपिस्पृश्सपो चा // 4 // 2 / 195 // दृप तप सृप कृ (पूर मुश इत्येतेषाममिति जलादी प्रत्यय नागमो भवति / / da1i अप्ता / जप्त / स्प्ता। स्द्द्। RSTA / खी। प्रशस्पर्श आमा / आमा 1. लिटयादेशे विधा-ka0 m0| 2. नियमः |.m.|
Page #377
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [ a. 4 पा. 2 सू. 196-206 नश्मरज सोर्नम् ॥442/1596 इत्येतस्य लोभी सकारस्य स्थापि नागष्टियति । निन्दति । मामष्टम् मत तिमिति । जजीति किम् ? गरिने कारस्थाने म नयागम आदेशश्च । आदेशकरणम् । मन्तः मग्नवान् भवत्या । ममायत इति नलोपार्थम् । भवतिप्रभूतेन 376 उदितः ॥12।197 ॥ उदितो राति म प्रथमो भवति उदित्वं च ही नोदितोरिति विशेषणार्थः । nimpati fac::fear glosar goes goat i 1 - 1 I 1 1 1 लिपादित फटफ गुफोभशुभश्शे ॥ 42 ॥ 198 ॥ लिपादीनां तृक दृफ गुफ उभ शुभ इत्येतेषां व परे नमागमो भवति निपादि लिम्पति लि सिति वियते मुइ पति नन्दति बिन्दते यति कृते बिन्दति विद्य्ति। तुम्फति । वृफ इम्फति गुफ गुम्फति उम उम्भति शुभशुम्भदि लिहिणं किम् ? सुदतित नर सुमति कादीनां गदचनम् इति किम् खाप्नुलिपि विचि दक्ष इति विदि 1 मुल तेन व्याः ॥42204॥ गौगोलिक ? बा ATU इति किम् ? लभ्यम् । नमागमो भवति । जम्भयति । shmyi। रपयति कः यापुर जभोऽचि ॥ 4 ॥ 19 ॥ जभ इत्येतस्य धातोरजादौ प्रत्यये भाभी म्म्भम् जम्भो पर्ती अति किम् ? जय रधः ॥ 22|200]] इत्येतस्य धातोरप्रिये न भवति धरी व अनोति किम् ? र्खा। 1 I नेटबलिटि ॥42201 र इसालिनम् भ्व्ति। रचिता रचित इति किम् ? यति लिटोति किम् ? रवि रन्थिम रेधिवानित्र गोरे पोलिटवार नात् थितेत्यादी स्यादेव । सिद्धार्थ रभः ॥ 42 ॥ 202 ॥ रम् इत्येतस्य लिवजितेऽनादौ प्रत्ययेन भवति । आरम्भयति । आरम्भकः । साध्वारम्दो । aarmbhmaarmbhm| Arambho vartate / अलिटोति किम् ? आरे अचीति किम्? आल्या आरभते इति तुदादित्वा च न लुक् । 1 इ लभः ॥4 ।2। 203 ॥ लभ इत्येतस्य लिड्वजितेऽजा प्रत्यये नमामो भवति । लम्भयति । लम्भकः 1 भजीत अनीति किम् ? ) इति दिछे । शाम नियो नुम् सम्भतीति भावैति पस्थिद्यविभाया स्तं गोपविभाग उत्त्रार्थ्ः। परस्य लभेविवहारादीप नमामो भवति । आम्म्या - मिया 06 ॥ नीमच प्रत्यभवति । ऐ रूम्नम् । यम् । तावाद ॥4।21205 ॥ उपत्तस्मात् परस्य भीमका प्रत्य या भगत उपलम्भवियानादिति किम् अस्माद् 1. निन्दितः ka0 102 नदितः ka0 ma0 / 3. sampati ka0 ma0 / ka0ma0Ti0) T 4. jana madhune /
Page #378
--------------------------------------------------------------------------
________________ मोबत्तिसहि 207 धत्र चोपसर्गात् ॥412 207॥ भिच प्रत्यये उपसर्गात्रस्य लभेर्नमागमो भवति / प्रलम्भः / उपलम्भः / ईपलम्भः / ईषदुपलम्भ / दुप्रलम्भम् / प्रालम्भि / प्रलम्भम् / उपसर्गादिति किम् ? लाभः / ईवल्लामः / व्यमनित्यार्थ पन्ले उपरागविव चख इति नियमार्थं च यचनम् / a. पा. 2 सू. 200 - 214 ] सुदुः ॥4/2/2068 ॥ गुम् इत्येताभ्यामुपसर्गाम्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गाविराय परयल से परे नमागमो भवति / अतिशुम्भः अतिदुर्लभः / अतिदुर्लभः / अतिमुलम्भम् / अतिचुर्लम्भम् / अति सुदुर्लभम् / उपसर्गादिति किम् ? सुलाभः / दुर्लभः / सुलभम् / दुर्लभम् । अतिसुलभम् / अत्राचामतिक्रमे वाऽतिः / उपसर्गादेव सुदुर्भ्य इति नियमार्थं वचनम् / क्रीञतम्यचस्यादेर्लुग्वहुलम् ॥4 ।2। 209 ॥ अत्र इत्येतस्योपसर्गस् क्रीन्योरवोः परयोरादेहुलं लुग्भवति / 'वकपः / वयः / तदुपदस्पृहाः / वतंसः / व्यवतंसः / वर्तयन्ति सहकारमन्जरीम् / बहुलग्रहणं किम् ? प्रयोगानुसरणार्थम् / धानापेः ॥2॥10॥ अनि इत्येतस्योपसर्गस्य बाह्यर्थात्योः परत आदेर्बहुलं लुग्भवति / निहितम् अहितम् / वत्र संतायां विहितं नाभ्याम् / पिनद्धम् / अपिनम् / पिनरत्नाङ्गकोटिप सम्पर्य्युपात्कृन्नस्सड् भूपसमवाये ॥42211॥ सम् परि उप इत्येतेभ्यः परस्य कृत्री भूपे भूषायामलङ्कारे समवायें समुदायें तडागमो भवति / संस्करोति / परिष्करोति / उपस्करोति कन्याम् / भूषयतीत्यर्थः / तत्र न संस्कुलम् / तत्र न परिष्कृतम् / तत्र न उपस्कृतम् समुदितमित्यर्थः / सम्पर्युपादिति किम् ? सुकृता कथा । कृण इति किम् ? सङ्गतम् / भूषसमवाय इति किम् ? संकृतिः / संकारः / परिकृतम् उप्क्रोति। संस्कृतं वचनमिति भावतां निर्देशः / सञ्वस्कार सञ्चकरतुः / सञ्चहरूः / सविकीर्यंति / सचिष्क्रयते / सगरकरोत् / समस्कार्णीत् / समनिस्करदित्यत्र पर प्रदन्तरङ्गत्वाच्च सदि कृते पश्वाद्विर्भा वागी प्रत्यय इति हि निवृत्त्म्। संस्क्रियात् / संस्क्रियते / संस्कृपोप्टेति सटः कृदादिस्वपिस्ते / स्मर्यात् / समरिपीष्ट / वापरिटोस्कृच्यूत इति स्कृप्रहणाद्वत्स्यामित्यपरिग्रहान्त्र भवतः / सहित] द्विसकारको निर्देश:, तेन कार एवं सद् भवतीति रामचिकरविल्या व भवति परिकरोतीत्याट्स्यामिति यमनादुद्भवति / उपादिकारप्रतियत्नवाक्याध्याहारे ॥4।2। 212 // प्रकृतेरन्यथाभावी विकारः / पुनर्यतते प्रतिव! बया येतावस्था वासमोर / वाषये विस्वष्णोपादानं वाक्याध्याहारः / एतेष्व वर्तमानस्य उप इत्येतस्मादुपसर्गात् परस्य वृष्यः सागमो भवति / विकारेउपस्कृतं भुङ्गे / उपस्कृतं गच्छति / विद्युतमित्यर्थः / प्रतियत्ने-धोदकस्योपस्कुरुते / काण्डः शरस्योपस्कुरुते // अमित इत्यर्थः / पाक्याध्याहारे उपकृत उपस्कृतं जल्पति सोपस्काराणि गुणि सवा "वयाध्याहारामीत्यर्थः / किरवने ॥2/213॥ उपैत्येतस्मादुपसर्गात्रस्य कृ त्रिक्षेपण इत्येतस्य धातो: सागमो भवतिलको लगपिधरभवति उनका मद्रका लुनन्ति / उगरी महान्ति विशिष्य सुन्वोः / लयन इति किम् ? उपकरवि धान्यम् । प्रतेश्च वधे ॥4॥24॥ प्राच्चोत् परस्य करतो हिंसाविषये सागमो भवति / प्रतिस्कीर्ण है सेल भूयात् / उपस्कीर्ण ते नृपल भूयात् / हिंसा तुबन्धो विक्षेत्रस्ते भूयादित्यर्थः / 1. भाटको स्मृतः इति हलायुधः / ka0 ma0 vi0 / 2. सावतंसाः कर्णपूरेऽपि शेख, इतिवैजयन्ती, ka0 ma0 di0 / 3. अपवारित पिहितं संत्रोत संवृतं स्थगितम् इत्यभिधानचिन्तामणिः ka0 ma0 Ti0 / 4. प्रतियत्नस्तु संस्कारे वीसंगमयोरपि इत्यभिधानम् ka0 ma0 टि / 5. साव ध्याहारीत्यर्थः ka0 ma0 / वृजिमद्वादशाका ka0ma0 1 48
Page #379
--------------------------------------------------------------------------
________________ शाकटायनध्याकरणम् [ a. 4 पा. 2 सू. 215-121 चतुष्पद्यपात् ॥412/21॥ बप इत्येतस्मादुपसर्गात् परस्य किरले डागमो भरति / हूपवित्र तदर्थो भवति / अपस्किरते नृपभः / हर्षाद्विलिख्य विक्षिपतीत्यर्थः / चतुष्पदीति किम् ? अपकिरति बालो हुष्टः / अवादिति किम् ? विकिति वृषभः / हर्षादिति किम् ? अपकिरति एषा हर्षादित्यत एक निर्देशात पवमी / 308 विशुनि भक्षाया ॥ 4।2। 216 ॥ अपात् परस्य किरतेः सद् भवति वपक्षिणि भक्षाय सुनि वाश्रयाय तव भवति / किरते कुक्कुटः मदाय । विलिरुप विचित्रतोत्यर्थः / अपस्किरति श्वा आश्र याय / विलिरुप विक्षिपतीत्यर्थः / भक्षाध्यायेति किम् ? अपकिरति वा मोदपिण्डमाशितः / वो विष्किरोवा ॥421297॥ बिकिर इति यो पक्षिणि शकुनाभिधेये विपूर्वस्य रितः कप्रत्यये पक्षे सट् (D) निपात्यते / विष्किरः वाकूनि विकिरो वा / एक विकिरः शकुनिः विकिरो वेति / परे तु आविष्करोमेनोति प्रयोगनियमार्थम् / प्रात्तम्पतेव ॥2/218॥ इत्येतस्मादुपसर्गात् परस्य तु लुम्प इत्येतस्य धातोर्गन फरि राडागमो भवति / prasya'mpati गोः / प्रस्तुम्पति वत्सो मातरम् / प्रस्तुपको वाराः / पयति किम् ? प्रतुम्पति वनस्पतिः / कपीति गवीत्यत्र पाठ कपि हिंसायां कवि कवि वा समासान्तैत्याह / प्रादुसश्चाज्य्यस्तेपिः ॥ 4 । 21219 ॥ उपसर्गादिति वर्तते / उपसरिदुराश्व परस्यास्तेरचि यकारे च परं विकारादेशो भवति / विवन्नः सपिः / शर्त इति चेओप्तिस्स्त्थ्ते। अभिपन्ति / निपन्ति / व्यक्तिकृत्यातिदिष्यात् / विष्यात् / प्रादुपति प्राध्यात् / प्रादुमश्चेति किम् ? दधीनि सन्ति / दधि स्यात् / ज्योति किं ? मितः / प्रातः अस्तेरिति किम् ? अनुसरणम् / अनुस्त्रोपस्यम् / *अनुरोयम् / सुम्ससोस्तुस्तुभोऽप्यः ॥ 4।2। 220॥ उपसदित्येव / पुञ अभिपत्रे पू प्रेरणे पो कर्मणि ष्टुत / ष्ट्भू स्तम्भ इत्येओपाद्विरूपाणां सकारस्यो सगरस्य पिरादेशो भवति न अयागमे अन्तरे सत्यत्यपि अपिपुगोति / निःपुगोति / अभिपावयति / परिपावयन्ति / अभ्ययुगोत् / सु-अभिदुवति परिवति / अप सो अभिव्यति / परिष्यति / अभ्यत् / पर्यष्यत् / अभिष्यति / प्रतिष्टौति / सुष्षतम् / सुदुष्ट / व्याकरणं स्वीमि / अस्पष्त् / प्रत्यथैत् / स्तुभ । अभिष्टोभते / परिष्टभते / श्रन्नष्टोत् / पर्यष्टोत् / पर्यष्टोत उपसर्गादिति किम् ? सुनोति / पदात् परस्याप्राप्तेर्वचनं क्त्रित्रः सः पिशम इति विनियम्यते तत्र / दिति षणदित प्राप्नोति ग्रहणं अपिशब्दादार्थः / अन्यथा देव स्यात् / अनेरिति किम् ? अभिपतिभ्यमुपत् / परिसुलपति / पर्यमुपत् / अभिसियोति 1 अम्प सिशोषत् / स्थासेनि सेयसिसजां दटि ॥4/2/221॥ या सेनि से मि राज्जित्येते राकारस्य पिरादेशो भवति / द्रयोः सतोविभाने अदि च सत्यसत्यपि / स्या अधिष्टास्यति / अभिती / अध्यछात् / अध्यास्यत् / अनुप्रास्यते / अनुतो / अन्यछात् / अभ्यास्यत् / सेनि - सेवा अभियाति अभिषेषयति / अभिपिणमिति / यत् कम्पपिषेभविष्यत् / संघ-प्रतिदेषति / प्रतिपति प्रत्यषेधत् / प्रत्यविमेधिपत् / शि- अभिधिति / सुपितं नाम किताव 1 अभिषिदिति / अस्यषिञ्चत् / अपविशत् / सज्ज -- अभिपति अभिस्स्ज्ञ्य्। अभिषिपङ्क्षति / अत्र्ज्त्। अभ्यषिपत् / मत्धादिपरिग्रहः / विघ्नति दिवः / ग्रहणमित्यत एव प्रतिपेदियोति देशार्थं विजय प्रतिपेनार्थं वचनम् // 1. परन्तु अतुः ka0 ma0 / 2. आनुसंयम्, ka0 ma0 / 3. कणविर् इति ka0ma0 नास्ति / 4. नीव्यग्रह--ka0 bha0 / 5. कोकिनकनिःस्वार्नरखिज्यारवजुग्भिः / अभिषेयतीओच्चै नोभूर्भुवनश्रयम् / ka0 ma0 di0 /
Page #380
--------------------------------------------------------------------------
________________ bha, v pA. 2 mU. 222-221] gopanihitam stambho'Da pratistaradhanistabdha ||222|| उपसर्गालारस्प स्तम्भः सकारस्य मोरटि (सत्य) -सत्यपि पिरादेशो भ्व्ति। न पेदसो स्तम्भ प्रतिस्तवघनिस्तब्धे न भवति / विष्टम्नति 1 प्रतिष्ठानाति / विष्टम्म । प्रतिमाएभ / रमा / प्रहम्मात / अप्रतिस्तम्पनिस्ताप इति विम् ? व्यतस्तम्मत् / प्रत्यतरतम्भर / प्रशिस्तब्धः / निस्तब्धः / अवाच्चालम्बनाविदोक्ष / / 4:2 / 223 / / मालम्बनमाश्रयणम् / अविदूरभावः आविर्यम् / ओजित्यभूकः, एरोवा, माप स्तम्मे र इत्येतस्मादुपसर्गातारस्य सकारस्प द्वयोरटि च सत्यसत्यपि पिरादेशो भवत्यङि झालन्मने / दुवयम्भः / टुर्गमवष्टम्नाति / अवतष्टम्भ / अवाटनात् / आविर्य अवष्टब्धा, शरत् / अवष्टकारे रोने / ऊनि अहो वृषस्थानमः / अवष्टब्बो रिपुः दारेण / अवादिति किम् ? प्रस्तब्धः / घकारः अधि इत्यस्यानु कर्पणार्थः / अवातस्तम्भत् / पालम्बनाविश्विआंत किम् ? अवस्तब्धो वृपल: शोतेन / वेश्च स्वनोऽशने // 4 / 2 / 224 // वि इत्येतस्मादयाच्चोपसर्गापरस्य छन् इत्येतस्य धातोर za'rtha वर्तमानस्य सकारस्य दुयोरटि च सत्यसपपि पिरादेशो भवति / विष्वपति / बिपष्वाण / विषम्यते / व्यप्यणत् / अबणति / शवयाण / अबवष्यते / अवापत्रणर / भोजनमक स्वनरथः / विरुवात्य वयणति / भुबने इत्यर्थः / अन्ये सशब्द भोजनमाहुः / अपर भोजन स्वनम् / भशन इति किम् ? विस्वनति / अवस्यनति भूवनः / सदोऽप्रतेलावा 2 प्रतिवनितापमापारय स मोरदिरासयविपरदेशो भन्नति लो लिट तु द्वयोः सतोरादेर्भवति / निषादति / विपोदति / निषापद्यते / विपाषद्यते / यषोसत / अप्रतरिति किम् ? प्र्तिसीद्ति। लोत्वादेरितिकिम् ? परनिवत्पर्यः / निपसाद / विपसाद / विपणार्थः / अत्याविशेषः / स्टिग विशेष इति / स्वजेश्च // 42226॥ उपसरपरस्प स्वोस्सकारस्य द्वयोरपि च सत्य सत्यपि पिरादेशो भवति लोलिटि तु यो: सतोरादेव भवति / अभिष्नजते / परिष्वजते / pratibajate / abhissidhyksste| परिदिष्टदक्षते / प्रतिपिप्वाक्षत / अपवजा / पर्यष्वगत / प्रत्याव ज्त्। अभिस्थ / अभिषस्वम् / प्र्तिप्स्यो। प्रतिपस्वये / योगविभागादतेरिति नास्ति / चकारो लोत्वादेरित्यस्यानुकर्षणार्थः / परिनिवेस्सेय // 4 / 2.227 / परि निवि इस्पेसेन्य उपाभ्यः परस्य रोवतः सकारस्प द्वयोरदि च रात्यसत्यपि पिरादेशी भवति / परिवत / परिपिवेविषते / पर्पपेवर / विपेचते / निपिबियते / यवत् / विवते / बिलिवियो। योचत / सयसिते // 12 / 22 // परिनिविम्मः परयो: ससित इयं तपो: सकारस्य पिरादेशो भवति / परिचय: / मिपय: / विपयः / परिपिन: 1 निषितः / विपितः / सय इति सिनोर्ज्ञ्त्ः। सित इति ज्ञ्यान्। अपरंतु स्पतेरनि ग्रहपछिन्ति / क्षे परिनिविप एव यथा स्यादन्येम्पो मा भूदिति नियमार्थम / योगनि. भागा (t पनि भोलि निराम् कान भवति / मा विषसयन् / यस सीयत् / पर्यासंतागत / सदस्नुस्वजा चा स्वटि / / 4.2 / 226 परिनिविभ्यः परस्य पस्तुरबकाशव पारयोः विरासो भ्व्ति। वचन द्यायारोहमाभावः / अटित सति वा भ्व्ति। परिकरोति / विवरोति' शनिः / ग्रियोति। निटीति लिटौति / परिपत्रको / दिवजते / वावटि 1 पर्यस्करोत् / पर्यकरोत् / पर्दस्तीत् / पर्यटौत् / मस्तोत् / यष्टोत् / यस्तीत / व्यष्टोत् / पर्यस्व जत / पर्यवमत / यस्य जत / सत्रनस / व्यस्वजत / ज्यव्याजत / --in-a - kinduindiaNe 1. कोऽयं प्रभुरबष्टम्भी आलस्यो ( हि ) कियदकः / पलयानित्य नालोच्य नाभिपेण्यः कथम्धन, ka0 m0shi0| 2. स्वतम् ke0 ma013. मेधः, ka0 m0|4. संघते, क. मः / 5. paripedhate, ka0 m0| 6. paripipecizte ka.na. / 7. pryssedhn-k.mH| 4. siniiti-k0m0| 9vyasayIrata ka m0|10.virikrH kaam| w s diseamin
Page #381
--------------------------------------------------------------------------
________________ 380 / शाकटायनम्याकरणम् [म. पा. 2 सू. 230-237 स्तुवजिग्रहणमविवल्पार्थम् / तुदो विशेषणार्थः / अधिकविकल्पो नान्यति / परिनिर्वरिति किम् ? प्रतिस्की ते वृषल शूयात् / सोयोसहोऽऽसोः / / / 2 / 230 // परिनिविभ्यः परस्य लोकाते:-सौभूतस्य च सहोऽचि पिरादेशो भवति वा त्वटि / गरिपायति / निदीपति / विपोष्यति 1 prighte। niphte| vissrte| मटि पर्यपोन्यत् / पयसो यत् / पोव्यत् / न्यशोव्यर्3a / व्यपोव्यत् / व्यसोयत / पयंसरत / पर्पपहत / स्वसहत / न्यषहत / व्यसहत / व्यपहत / बानुबन्यः किम् ? परिषिवीति / अटीति किम् ? मा परिसिपीयत् / पर्वसिपोवत् / मा परिशिपहते / पर्यातहत / परस्य कृतस्पेति भवति / असोरिति किम? परिसोदः / परिसोढन्यः / निसो सोमाः / विनोद्ः। भिसोरमा स्यन्दतेओऽभ्यनोश्चाप्राणिनि // 4 / 2 / 231 / / अभि अनु इत्येतान्यां परिनिविपरचोपसभ्यः परस्य स्पन्दतः पिरादेशो वा भवति जाणिनि अआणिकर्तश्चेदों भवति / अभिष्यन्दते तेलम् / अभिस्यन्दले सैलभ / अनुष्यन्दते / अनुस्पन्दते / परिप्यते / परिस्यन्दते / विष्पद / विस्यन्दसे / तिपनिर्देशादिह न भवति / अभिसारपन्दीति तेलम् / प्रकृतिमटि सितीति वा ग्रहणम् / अम्पनीरचेति किम् ? मतित्यन्दते तलम् / अत्राणिनीति किम् ? परिस्यन्दते मत्स्यः अद्के। पर्युदासोऽपम् / न तु प्राणिनि प्रतिपेषः / तेनेहापि भवति / अनुष्यन्देत मत्स्योदके / अनुस्मन्ने मत्स्पोदकं / वेस्स्कन्दोऽक्तयोः baaraa232॥ verupa saraparasya skande to पिरादेशो का भवति अक्तयोः न / चेत क्तवतवतपरतो भवतः द्विवचनादभापरिग्रहः / विकन्ता / विस्वन्ता / अस्तपोरिति किम् ? विस्कन्न / विस्कनवान् / परः ॥42 / 233 / / पल्पयातिपरस्पक: दिरादेशी वा भवति / प्रिक्ता। परिस्वनसा परिस्कनः / परिकाः / परिष्कारवान् / परिसन्नवान् / अक्तयोरितोह नापेक्स्स्प्ते। परिस्मान्दः प्राच्यभरतेबिति नार्म्य्ते। तत्र विचित्र परिकन्द इति पत्वं निपातयन्ति / अन्य परिस्कन्द इति परवाभावं तदुभयमिति परिग्रही विकला एवायं स च परे येव सिद्ध्ः। अन्यतरनियम वा व्यवस्थितविभाषा विज्ञायते / स्फुरस्फुलोनिनः 34 / 2 / 234 // निस् नि इत्यशाम्पा परयोः स्फुर स्फुल इत्येतयोः दिरादेशो भवति था। नि:स्फुरति / निस्स्कुरति / निप्फुरात / निस्फुरति / निस्फुलति / निष्फुलति / निफुलति / निरस्फुलति / वेः ॥2.235 / / वेसण सारयोः स्पाररफुलो, पिरादेशो वा भगति / विप्पु रति / विरपुर ति / Franks [ ति पिलात / विरफुलति / निपुलडिनर lii। भोगविभाग उत्रा। स्कनः // 4 / 2 / 236 / / पतगांगरस्य स्कम्मानित्य दिरादेशो भवति / विनाति। विकसिता विकस्मिना / विभः / vimbhkH। पनानित: मकरोमिय: 1 विप्र्। मंगविभाग : Frt: 17 निढुंस्तुवेस्सममृतिस्थपोऽवः // 4 / 2 / 237 // निस् दुम् सु वि इत्येतेष उपसर्ग:पः परस्प समशन्द्रस्य सुतिवाश्यस्य स्वपश्चापकारस्य धातो: पिरादेशो भवति / निदाः |प्म्ः / गुषभः / विषमः / विप्पूतिः / दुःपूतः / गुपूतिः / विपुल: / नि: 1 युपपुप्तः / सुगुप्तः / विपुप्तः / विपनः / ""गुयुः / अब इति किम् ? निस्वप्न: / दुस्वप्नः / विसबाप ! समस्तीति शातिपदिकग्रहणम् / तदह न भवति / निस्समति सभात / निस्सूलम् / दुतम् / अन्ये धातुग्रहण मेवाहुः / तैप नियमति / दुष्पगति / निलम् / दुष्णताम् / 1. विनाभ्यो ma0ma0 /
Page #382
--------------------------------------------------------------------------
________________ A. पा. सू. 231-252] ममोषन्तिसहिवम् - हिनुमोनाणिनोऽनुरोऽन्तराध णः / / 2 / 238 // दुनिताप निस्तापाय परस्य पासोहनुमानावान if गारमा कारादेशो भवसि / प्राझोण इति परिभापमा य्या। प्रणिओशि / प्र्मान्नात्। प्र्गा। प्र्वा। प्रापयाणि / प्रणमति / परिणामति / प्रणयति / परिणति / प्रणामकः / परिणामक: 1 अन्तयति / अन्तणांयकः / हिनुमोनानिण इति किम् ? प्रनत्यति / प्रनन्दति / नृतिनन्दिनशिनदिकिमाटिनाथणा जोगदेशामावान्न भ्व्ति। प्रवानि मांसानीत्यानीवनयकम / लेडादेशोऽर्धवान / किम् ? दुर्ग्व्ः। दुनतम् / अन्त रश्चंति किम् ? मुनि पति / साधुन यति / प्रगतो नायकोऽस्मात् प्रनायको देशः / प्रादे रब प्रत्ययार्थेन योगो न धातुनत्य नुपसर्गत्वम् / परिनदनमित्या नदनशब्दस्य क्षुम्नादिपु पाठान्न भवति / sh:423॥आदुर् तपसर्गादतरच परस्यशकारान्तस्य धातोर्णकारादेशो भवति / प्रणश्यति / परिणश्यति / अन्तर्णश्यति / प्रश: / परिणादाः / प्रणाशकः / परिणाशकः / शान्तत्वादिह न भवति / प्रनष्टः / प्रनयति / पात्यावसत्वान्न भवति / नशेरणोपदेशत्यापूर्वेपासिढे विध्यर्थो योगः / नर्धमानदगदपत्यदिस्यतियातिवातिदातिपसातीन्तिपिच (हि) होशमूचिमदेग्धो // 4aa2 / 240 // अदुर उपसर्गादतरपच परस्य नेर्युसंशे मानद् गद् पत्यदि स्यति पाति वाति दाति प्याति हन्ति बपि वहि समू पिन् देविपु च परतो गकारादेशो भवति / प्रणियच्छति / परिणियच्छति / प्रणिदयते / / परिणिदयते / प्रणिददाति / परिणिददाति / प्रणिद्यति / परिणिति / प्रजिदयति / परिणिदयति / प्रणिदधाति / परिणिधाशिगिमगते / प्रणिगिगीते / प्रणिमासा / प्रणिनदति / गरिमिति / प्र्न्निग्द्ति। परिगिएकति / प्रणिपात / परिणिति / प्राण्ग्प्। परिण मद्यत / श्राणश्यति / प्रणियाति / परिणियाति / प्रणिवाति / परिशिवाति / अनिद्राति / परिपिदाति / प्रणिताति / परिणिप्साति / प्रणिहन्ति / परिणिहन्ति / प्रणिपति / परिजियपति / प्रविहति / परिगिवहति / णिशाम्यति / परिणिशाम्यति / प्रतिविमोति / गरिणिचिनोति / प्रणिदेधि / परिणिदेधि / जण्देइग्धि / तिनिर्देशो यैश्लानियत्यर्थः / तेन प्रतिसासातिप्रनिसासे ति इत्मादो न भवति / अपन भवति / प्रणिदादाति / प्रणिमामाति / प्रणिजागदोति / मा इति मेइमाडोहणम् / मारूपेण धातूपलक्षणा साहचन्मिआनस्य / प्रनिमाता / प्रम भादित्याशबागमो धातुभक्त इति भवति / प्रण्मास्यतोत्मादायाबसर प्रतिपेधाभावाद् भवति / उपसदिति किम् ? वारि निदधाति / शेषेऽपालकखपाठे वा [4]2 / 242 // शेषे धादिभ्योन्यस्मिन् धातो पाठे धातूपदेशेऽपान्ते. खादी परतुर उपसर्गादत्ताच परस्य कागदेशो वा भवति / प्रणिपति / प्रतिपचति / परिगिपचति / परिनिपचति / :णिगिति / प्रनिभिनत्ति / परिणिभिनत्ति / परिनिभिनत्ति / अन्तणिभिनत्ति / अन्तनिभिनत्ति / वदति किन ? प्रणिदरले / प्रतियते / घुमा नदः इत्यदिग्रहण यलुचि सावकापाम् / वास्तवस इस for ? प्रानपिए / प्र्निकाराति। अनिल न्ति। पाठ इति किम् : निगातासि / प्रविपापचीति / प्रनिचकार / प्रनियापद प्र्तिप्क्स्स्य्ति। अत्रा विधि भवति / प्रणि / प्रनिष्टा / प्र्न्निया। प्रनिदेष्टा / परेरनितेः ॥42 / 252 / / गरेकपसर्गापरणार्धातोर्ण पाराशी भवति वा / पणिति / पर्यनिति / गरे 2 तिन् ? प्राण / अनि हात पाकिस्तोति सि()निमः / निशापवादोऽयम् / अन्ते caa2।243॥ अदुर कादिन्तरश्च परस्यादित कारस्य पदसतेऽनशे च वर्तमानस्य णकारादेशो भवति / प्राणित / परामिति / हे प्राण / हे पराण / है पर्यत् / अन्तःशुभ्नादीनामिति निथा. दन्तेन विकल्पविपिरिति परयन्तेऽयमेव विधिः / पर्यनिति पर्यनित्येवैके ताना प्रश्लेणापरे रनित्तेरन्ते चैत्येक एवं योगः / अशे विधानं प्रतिपेधवाधनार्थम् / अत एवान्त इति पदान्तो गृह्यते / 1. दिट उपद का mdi0|2, मान्यस्य क. मा। 2. प्रायदा-क. m। 5. करिख के मः 5. सानिक. m0| 6. पाकर्मणि, ecI'zyA: यह लुग / हिः। पश्चात् क्रियाओं धातुः। 4.1.1201
Page #383
--------------------------------------------------------------------------
________________ [ a. 4 पा. 2 सू. 244 - 251 द्वयोः ॥42244 // दुर उपसर्गन्तिरश्व परस्य अनयोर्नकारयोर्णकारादेशो भवति / प्रत्येकम् / प्रणिणिषति / पर्यगिणपति प्राणिणत् / पर्यणियत् / प्राणिणिनिषत् / इल्लुस्ताविति प्रतिषेधान स्वरस्य न प्राप्नोतीति वचनम् / परिपूर्वस्य पक्षे प्रतिस्तदर्थं च / 2 शाकटायनव्याकरणम् मः ॥4/2/245॥ अदुर उपसर्गादन्तरश्च परस्य हन्तेर्नकारस्य णकारादेशो भवति / प्रहृष्यते / पते / निर्गुण्यते / परितुष्यते / प्रणनम् / पराहणनम् / अन्तर्हगनम् / प्रधनविधानपि इति प्रतिपवाल भवति / किवा ॥42246॥ अतुर उपतदन्तरश्च परस्य हन्ते मैं कारवकारयोः परतो नकारादेशो वा भवति / प्रहृण्वः / प्रहृमः । महत्व: / प्रहृमः / प्राण / प्राहृत्य / प्राम / प्राहत्महे / अन्तर्हण्य: . अन्तर्हन्वः / अन्तर्हण्मः / अन्तर्हन्मः । न देशेऽन्तरो ऽयनघ्नः // 42247 // बन्तर इत्येतस्मात् परस्याऽनशदस्य हन्तेश्च नकारस्य णकारादेशो न भवति देशाभिधाने अन्तयतो देशः / अन्तर्हतनो देशः / देश इति किम् ? अन्तरयणं वर्तते / अन्यहेणनं यतते / अन्तयतं / अन्सर इति किम् / प्रायण देश: / प्रणनो deshH। अयनघ्न इति किम् ? अतनमनो देशः / निसनिनिन्दा कृति का ॥42248॥ अदुर उपरच परेषां निसनियनिन्दां धातूनां कृति परे णकारादेशो भवति / प्रणिनम् / प्र्तिस्त्म्। प्रणिक्षणम् / प्र्निक्स्स्न्न्म्। प्रणिनम् / प्रनिन्दनम् कृतीति किम् ? मिस्ते / प्रणिति / प्रिक्स्सिति। प्रणिन्दति / परिणिन्दति / हिनुभो (न) नीति नित्यमेव भवति / अपोऽचोडमा भूपूजकम् यायियेषः ॥ 4।2। 246 // कृतीति वर्तते / अपकारान्ताददुर उपसर्गदन्तरश्च परात्मा भूपूश् कम् गन्ध्यायि वेद इत्येतदर्जिताद्धातोः परस्य कृत्प्रत्ययस्थस्य नकारस्याचः परस्य णकारादेशो भवति / प्रयाणम् / परियाणम् / निर्मान्न्म्। प्रयायमाणम् / परिमायमाणम् / प्रयाणीयम् परियणीयम् / अपाणिः / अपरिमाणिः / प्रयाविणो / परियामिणो / महीणः / परिक्षीणः / अथ इति किम् ? निषानम् अच इति किम् ? जनः निर्भुग्नः / अभा भू गुञ् कम् गंगू व्यायि वेव इति किम् ? प्रभानम् / प्र भवनम् / प्रक्रमत्नम् / प्रगमनम् / प्राध्ययनम् / प्रवेदनम् पूजित प्रकारानुबन्धोपादानाद् ङकारानुबन्धस्य भवति / प्रवणम् / प्रवमाणः / श्रुतीति किम् ? | नगीजादेरेव ॥4॥20॥ अबान्ताददुर उपसर्गादन्तरराच परस्य धातोर्न नमि गति इजादेदेव भादिवजितात्कुत्स्थस्य नकारस्थानः परस्य पकारादेशो भवति / प्रेङ्क्षणम् / प्रेङ्गणम् परेणम् / नमोति किम् ? तम्पसति नियमों नास्ति / प्रवणम् / इजादेरिति किम् ? मनम् / प्रमङ्गनम् / एवकार इष्टावधारणाय नमोवे जादेरिति हि नियमे इहू णो न स्यात् / प्रेह्णम् / प्रणम् / न्नमित्यत्र पचहस्ताविति प्रतिपेधा भवति / पूर्व प्राप्ते नियमार्थं वचनम् / ष्यन्ताद्भुतरेण विकलको भवत्येव / प्रमङ्गणा, प्रमङ्गनेति / एवं नियानातिविरत्वम् / हिलिजुपान्त्याछा ||।2251 | हाइलः परो य इन् पापातीभदिवमिवालू कृत्स्यस्पावः परस्व न्कार्स्य्|प्कारान्तोप्स्र्ग्स्यानिमितात्प्र्स्य् णकारादेशो वा भवति / प्रयापणम् / प्रयागनम् / प्रचायमाणम् 1 प्राणवन् प्रभाषणीयम् / प्रयापनीयम् / अप्रयापणिः / अप्रयापनि प्रमाविषः / प्रथाविनः / हलिया प्रकोप प्रगोयमाणम् / प्रोष्मानम् हणं किम् ? माहनम् / राहणम् / इल्याभिचाराहूनः परो य इच् तदुभत्यादिति सम्बध्यते / जुपान्त्यादिति किम् ? प्रणम् / परम् / अप इति किम् ? निध्याप्न्म्। दृष्यापनम् / अगादेरिति किम् ? प्रभावना प्रभावना पाया। कानना / प्रगगना / प्राज्ञायना प्रगत उभयत्र विभाजिते।
Page #384
--------------------------------------------------------------------------
________________ भ, 4 पा. 2 रु. 252-26.] अमोघवृतिसहितम् 383 निर्विणः / 4 / 2 / 252 / / निविण इति निष्पूर्वादिः सत्तालाभक्त्तिआरापर्यापरस्म क्तनकारस्य कारा. देशो निपात्यते / निविणः प्राय जापिता / 2 / 253॥ उपसाविति वर्तते / उसदिय गतो परे उपसर्गस्य रेफल्य लकारादेशी भवति / इलायते / पालायते / पल्पयते / अमा इति किम् ? प्रायः / परायः / इणोऽच, अस्यायादेशे कृतेऽयतिरूपस्य लाक्षणिकत्वासाठ इत्यविकाराच्च / कास्वियोति प्रतिपदोक्तं गृह्यते / निष्यते // 4 / 2 / 254. निम् प्रति इत्येतयो रेफस्यायती पर लादेशो वा भवति / निलयनम् / निल. यते / निरयणम् / निरयते / पलश्पयते / प्रत्ययते / दुलयनम् / तुलयत इति दुर:-दुरयनम् 1 दुरयते इति / दुस-सः दृष्टन दुरियन मित्येवमय हीमो दाबप्य युपगम्यते / परेघाङकयोगे / 25 / परे रेफल्य घानुयोग इत्येतेषु परतो लादेशो वा भवति / परियः / पलियः / पल्यझः / पर्ग:इः / पलियोगः / परियोगः / इश्चफिडादीनाम् / / 2 / 256॥ ऋफिडादीनां रेफस्य डकारस्य च लकारादेशो दा भवति / लुफिडः / ऋफिड / ल्त्काः। प्रात्काः। शपिलकः / कपिरकः / तस्बिरीक तस्पिरीक (?) लोमानि / रोमाणि / पांमुलम् / पालुरम् / कतमः / कर्मः / टस्प---ऋफिलः । ऋफिडः / उहा। चूला। पीला। पीडा / बलिशम् / वदिशम् / पुलिगम् / पुद्धिनम् / अभागमध्यगतरेफ वर्णः प्रतिज्ञायते / अभागमभ्यगतलकारश्च लुवर्णः / तत्र प्रवर्ण रेफस्म लकारे कृते लवणे: सम्पद्यते / घातुरित्यनुवर्तमानमपीहासम्मवान साध्यसे / ऋपिडादय: शिष्टप्रयोगादनुसतयाः / / ग्रोऽचि 4आराम57॥ गू इत्येतस्य pAlovihita'cicya अजायी प्रत्यये परे रेफस्य लकारादेशी भवति वा / निमिलति / निपिरति / निग्ल्न्म्। निगरणम् / निमाल्क्ः। निगारकः / अचीति किम? निगीणम / निगोति / निगाल्प्ते। निधार्यते-इत्यत्रान्तरात्याल्लत्ये कते जिलका गरी गिर इत्यान धातोः प्रत्यय इति न भवति / यदिः / / 4 / 2 / 258|| वति निवृत्तम् / मो यद्धिः रेफस्य सकाराशी नित्यं भवति / निजेगील्यते / निजेगोल्पते / निजेगीयन्ते / गरगलं विषप्राण्यङ्गे // 2 / 256 / / गर गल इति विपे प्राण्यङ्गे ए यथासंख्यं सत्याभायो लत्वं च निपात्येते / मरो विषम् / गलः प्राण्याम् / नियमार्थमिदम् / विपे गर एव / प्राध्यन्ने गल एवेति बदीशे (1) तुभयं दृश्यते गरो गल इति च / रूपोऽपीडादिषु धारा260॥ पापे तो रेफस्य कृपीडादिवजित सम्देलपारादेशो भवति / पलूप्तः / वलुप्तवान् / चिवलसति / अचिवलुनत् / कल्पते / क्ल्पिता। कल्पकः / अकुपोहादियिति किम् ? कृपोशाः / कृपणः / कृपाणः / क्पुर्ः। श्रादेष्णोऽप्याटयाष्ठीवरस्नम् / / 26 / पाइति वर्तते / प्यारा पायोजितस्य धातो: पकाररूप कारस्य च धातुपाठे आदिभूतस्य यथासंभव सकारो नकारश्चादेशो भवतः 1 पहो-( हि shte। विचि-सिञ्चति / णिन्-जयति / गाम-गति 1 आदेरिति किम् ? प्रणिलपति / प्र्निप्रेक्स्स्य्ति। प्रनिनिष्टि / यणति / मणति / अवकटमाष्टोव इति विम् ? पक्कते / ध्यायति / छोवति / पाठ इति किम् ? पोटी यति / जाकारीमति / अजदन्त्यपरसादयस्सपि सुजि स्स्यास्त सुसेफ वर्जः मिश्च पत्त्यव्यवस्थाथ दिनयध्वकाएयायतिघत षादयः पठ्यन्ते / नदिनाटिनाथवर्मागादमः पठपन्ते / नादयश्च णत्वावस्थार्थम् / नति नशिदिनन्दि जविक तो दंविधानम् / इति धीचत कर लिदेशीयाचार्यशाकटायन कृती शब्दानुवासने वृत्ती चतुधस्याध्यायस्य - द्वितीयः पादः समापाः / / 12 /
Page #385
--------------------------------------------------------------------------
________________ ' शाकटायनव्याकरणम् [ तृतीयः पादः ] वारस्यो लोः ॥43।1॥ श्रावोरिति वर्तते / तदेतत्प्रभृति पञ्चम्यन्तं वेदितव्यम् / लुलति सप्तमी / पात्येतयोः परती वयासंख्यं मध्ये तामस्य इत्येतौ प्रत्ययो भवतः / लु इति लुटो प्रह लुङि स्यापवादः / नृपति टो: सामान्येन ग्रहणम् / एवं क क्राये। कर्तारः कर्तासि / कर्त्तास्थः कस्य / यरिष्यति / करिष्यत् / 384 [ भ. 4 पा. 3 सू. 19 सिलुङि // ॥3॥ धातोर्लुङि परे मध्ये सिप्रत्ययो भवति / मकार्थीत् / महात् / पादेवः ॥4॥3 // वृदिभ्यः सूपियजतेओ हि परे मध्ये सिः प्रत्ययो वा भवति / क्यारपवादः / दृप् तृप् प कृषि स्मृशो वेति सूत्रपाताः दृवादयः / यदूषत् मदात मद्रासीत् / अतुत् / अतासीत् / अत्राप्सीत् / अकुक्षत् / अकार्थीत् / अक्राक्षिईत् / मस्पृक्षत् / अस्पार्क्षीत् / अस्माक्षीत् / अमृत्। अमार्थीत् / अनाक्षीत् / अगूप इति किम् ? असृपत् / 1 इकः शलोडशः क्सो नेट् चेत् ॥4।3 । 4 ॥ इकः परो यः शल तदन्ताद्धातोदृशिवजिताल्लुङि परेमध्ये कः प्रत्ययो भवति न चेचस्थ बसस्थेभवेत् / लिह-अलिक्षत् / अलिखताम् / अलिक्षन् / द्विपद्विक्षत् / अहिताम् अद्रिन्तु मधुक्षत् / अधुक्षताम् / अधुक्षन् इक इति किम् ? अंधाक्षीत् / अतक्षीत् / शल इति किम् ? यत्सीत् / अवृश इति किम् ? अद्राक्षीत् / नेट् चेदिति किम् ? अंकात् / अमार्षीत् / विकल्पितेटो यहीतुं / यथा न भवति तदा भवत्येव / न्यघुरत् / शिषः ॥ 4 । 3 ।5॥ पेइतो इयसो भवति न चेत्तस्येड् भवति / आश्लिक्षत् कन्यां देवदत्त' / नेट चेदिति किम् ? पू शिल्पू प्रपूप्पू दाहे / अश्लेषीत् / शिलपोऽस्य पुष्यादित्वात्तङा वसस्य विलेप करना देवदशेनेत्यत्र तूतरो निर्भवत्येव / नावालिने ॥4॥ 6 ॥ मालिङ्गनमुपगूहनं परिष्वजनं परिरम्भणम् / अनालिङ्गनेऽर्थे वर्तमानाच्छितोः सप्रत्ययो न भवति पूर्वाभ्यां मोगाम्यां प्राप्तः प्रतिषिध्यते / उपाशिलपज्जतू काष्टम् । रामादिरुकुलम् / समाश्लिष्टाः प्ल्क्स्सान्योन्। अनालिङ्गन इति किम् ? आदिलक्षत् कन्यां देवदत्तः / मक्षित करया देवदत्तेन / आलिङ्गन इत्युपमाने शिवा विज्ञायेत न नियम इति प्रतिषेधत्रचमम् / कम् श्रीद्रङः कर्तरि ॥43।7॥ कम् धि द्रु स्रु इत्येतेभ्यो ण्यन्तेभ्यश्व धातुन्नः कर्तरि लुङ परेमध्ये प्रत्ययो भवति / अचकमत् / अशिश्रियत् / श्रदुद्रुवत् / अत् / णे - अचोकरत् / मजहरत् / अचीकमत् / अजीहरत् / अचीकरत् / कटः स्वयमेव / कमित्रहणमणिन्तार्थम् कर्तरीति किम् ? अकमियाताम् अकारदिषातां कटो देवदत्तेन / टवेर्या ॥4।18॥ पेटः श्वयतेश्च कर्तरि लुङि परे मध्ये त्यो वा भवति / अदत् / अधात् / अपाशीत् / ओश देवयत् / अश्वत् अययीत् / करीति किम् ? अभिपालन । भू भू विज् स्तन्भूम्लुचूम्लुच्चन्नूर उत्तूम्लुच्चू विज्रोऽङ् ॥4।3।1॥ सम्भू इत्येतेभ्यो धातुम्पा फेरि गरे त्यो भवति वा मस्तभत् / स्तम्भनत् / बम्रोचीत् अयुप । अग्रोचीत् / अग्लुचत् / अग्लोवीत् / भग्लुचत् / बकुम्भीत् / ashvt। अशिश्वियत् / अश्वयत् / गजरत् / अजारी । गुञ्चैरवि गुरुगुपादानसागर्थ्याति लुग्न भवति / विदार्चितोर भेदात् / द्वयोरर्थयोरुपपादानमिति तेषां लुग्भवत्येव / 1. यो गतेऽनागतेऽङ्गिः परवस्तु परेऽहनि -इत्यमरः / ka0ma0 di0 / 2. aka0 ma0 / 5. अकोपी अमोत् ka0 ma0 / 2 नम् आश्पीति कन्या ka0ma05. चिमूच्योः k0m0॥
Page #386
--------------------------------------------------------------------------
________________ भ. पा.3 सू. 10-1.] अमोववृत्तिसहितम् ऋदितोऽत्तङिः ॥4।10॥ ऋदितो घातोः कतरि अङि लुचि परे मध्ये प्रत्ययो वा भवति / अरुधत् / नरोत्सीत् / अभिदत् / असोत् / अमिछदत् / अच्छेत्सीत् / पर्यविशत् / पर्यविक्षत् / अतर्3ओति किम् ? अरुद्ध / अभित / मन्छित / सतिशास्तिलियत्पुष्यादेः // 4 / 3 / 11 / / सतिशास्तिभ्यां लूदिसः धुतादिभ्यः पुण्यादिम्यक्ष फर्तर्यतति लुधि परेऽङ प्रत्ययो भवति / अशरत् / अशिषत् / लदिपः - अगमत् / असृपत् / अशक्त् / भापत् / शुतादिभ्यः-अगुतत् / द्युतादषो डुम्मो लुङि इत्यत्रोदाहृताः / पुष्पादिभ्यः, पुष-अपुपत् / शुषभारत । तुम्-अनुपम् / दुष-प्रदुषत् / दिलप-गारिलषस् जतु च कापञ्च / शक-प्रतफत् / विदा-अस्विवत् / अध-अक्रुधत् / -अक्षयत् / शुध-अशुधत् / विधू-असिषत् / शमू-शामत् / दमू-अदमत् / तमू-अतमत् / थम-मश्रमत् / भ्रम-अन्नमत् / क्षम-अक्षमत् / क्लम-अक्लमत / मद-अमदत / असु-प्रास्वत / यसावसत् / जगू-अजसत् 1 नव-अतसत् / दसू-अदसत् / वसू-अवतत् / प्लुपू-अप्लुपत् / पुस-असत् / कुसनुस्त्। वुस-असत् / मुसमुसत् / मस-अम सत् / लुट-अलुटत् / उच-ओचत / भृश-अभृशत् / भ्रश-- अभृशत् / बुभ-अवशत् / कृश-कृशत् / जितृप्-अतृषत् / हृष-अपत् / रुप-अरुषत् / दिप-अदिपत् / कुपाकुपत् / गुप-अगुपत् / यु-अयुपत् / रूप-अरूपत् / लुर-मलुमत् / लुभ-अलु मत् / शुभ-अशुभत् / - जगत् / तु मत् / कांड- इत् / जेमिका-अमिदत् / निविदा प्रक्षिदत् / ऋद्-आदत 1 गधूअगुषत् / रथ-अरथत् / ना-अनशत् / तृ-अतृपत् / दृप-अपत् / दुह-अहत् / मुह-अमुहत् / डणुहानुत / लिंगह-अस्तिहत् / वृतः / श्येन निर्देशः किम् ? अपोपोत् / अकृत् / अखापीत् / पौषतिपुष्णात्यादिम्यो नति / तोति किम् ? प्रचोतिए / व्यत्यपक्षन / योगविभागो नित्यार्यः / . वक्तधरन ख्याते॥4।3।12॥ मतीति पच भागे नादेशश्ष, मसू दोषण, समासीति या प्रकरने चक्षादेशश्न एम्पोमान्त पार लुक अप्रत्ययो भवति 1 अवोचत् , अशोचत / पस्थित, पर्यास्थता बुण्डे स्वयमेव / आपत् / स सपत / असुभहण तैर्थम् / मलडि पुष्पादित्यारिसदम् / तिबनिर्देशों यालु नि. वृत्यर्थम् / अवाब चोत् / अचारूपासीत् / इग्निशोदाद्यनदाद्योरनादेरिस्यस्यानित्यत्वात् / 'ruupaagrhnnmstyaadeshaarthm| अभूत् / बासी धादिधातुरति भिवृत्यर्थमित्ये के। लिप्सिजहाऽतः / / 4 / 3 / 13 / / लिप्सिम बाति इत्येतेभ्यो धातुम्मः कर्तरि लुद्धि परे मध्येऽमत्ययो भवति / अलिपत् / असिचत् / गाह्रत् / आरन् / योगविभाग स्त्त्रार्थ्ः। तङिया / 4 / 3 / 15 / / लिप्सिनहाइतिम्रो धातुम्पः कारि लुङि ताडि परेऽङ प्रत्ययो बा भवति / अलिपत् / अलिप्त / अक्षिचत् / असिक्त / आहत / आह्वास्त / समारत / समाष्टं / पूर्वेण नित्मै प्राप्ते विक्ल्प्। दिपुरजन युघतायप्यायस्ते ञिः |||3 / 15 // दिए पुर जन बुध तार प्यार करने म्य: कर्तरि लुनि तदित परे मित्रस्पयो / भवति / अदोदित अदीपिष्ट / अपूरि / अपूरिट / बनि / अजतिए / अघोपि / अबुद्ध / अतायि / अताविष्ट / अध्यापि / अपाविष्ट / स इति किम् ? अदीपिपाताम् / अदीपिगत 1 कर्तरीति किम् ? अपि भवता 1 वट्रो त किम् ? बुधि बोधने-अवोधिष्ट यूयम् / पदः // 4316॥ मोजिल्गयो भनि कतरि लुटि त परे / जापारि भेटाम् / रागुदधादि पम् / त इति किम् ? राताम् / तदारपत / योगविभागो नित्यायः / कर्मभावे 17 // धातोः गंथि भावे च लुङि ते परे मध्ये निप्रत्ययो भवति / अकारि कटो देवयसेन / अहारि भारी देवपत्तेन / नाश भवता / अशायि भयता / 1. ख्याग्रहरेऽस्त्याइशार्थः, k0m0| 2. A(a) सीत्येवादिधातुरस्ति तमिवृत्यर्थमिश्य के, करम / 3. समयादि, म / 49
Page #387
--------------------------------------------------------------------------
________________ पाकटायन व्याकरण [भ. प. 3 सू. 18-22 जयश्च मह छन्द शिग्रहभ्यस्सितास्स्यसां जिवा लाइ धातुभ्यो ददर्म मानवियां सितारा स्पस इत्येतेषां प्रत्यागत पिता:- अशियाताम् अक्षाताम् हाला अविता अपादाम्वताम् अदिविषताम् अमिषा हाताम् । ताम् । तानः पानिता सावृश: दायिता । दाता शमिता । धर्मायिता । स्वस्य Hdshissyte। प्रतेश-i वाष्पिते अविध्यत अन्य दावि प्राहिता ब्रहीता अचः चादिता चेता ह्निस्स्य्ते। अधानिध्यत । अनुतिष्यत दुश:| ग्रहीष्यते 1 माहिष्यत । अग्रहोप्यत । अतःदास्यते अदाविध्यत अदास्यत shaamissyte। 1 विमिष्यते ( गित ) भानवित अमिष्य सट नाभिपोष्ट वधिष्ट दृश:-दधिषीष्ट vRoSTaSTiSTiH चादिषीष्ट पोष्ट दायिपोष्ट दासीष्ट शाभिपोष्ट । शमिपोष्ट । शयित्रीष्ट । हन्दृशिग्रहञ्भ्यः इति किम् ? अपरिषाताम् । अवघियाताम् । फारिता । करिष्यते । कारिष्यते । ( ) त्यय नित्यादरादेशे कृतेऽपि तास्स्यावच एव विहिताविति नि भवति । स्यामिति किम् ? पीयते कर्मा इति किम् ? आहत अचेष्ट बहुवचनाद्याया सदस्या 1 भावः । यदि छावादेवचमेन निर्दिदतु उभय भुव्च्न्म्। नादिभ्यः स्वादोनां सर्वेषा तेन पातिपोष्टेति न भवति यदि स्थात् निधानमनर्थक स्वात् निवृस्वर्थम् । बधादेशो । / प्रदेश एकशेषः । पूर्वस्तिरस्पा श्लेले यक् ॥43।16॥ धातोः कर्मणि भावे च वर्तमाने शि शिदादी मेरे भवति पिता कट कट कट वटी अदित कटा अस्यां] मदता आस्त भवता जायते भवतः मुत्तरार्थम् इति ? शिष्ट I 186 प्रत्ययो भवति धारयः कर्तरि शप ॥43।20॥ पाठी वर्तरि वर्तमाने परत मध्ये पायालायति अग्लायद् जयतु जयतु जयति अजयत् । कर्तरोति किम् ? पयो । उत्तरार्थं च । श्लेल इति किम् ? पपाच । पच्चात् । पक्तासि । पयति । अपक्ष अत्र वासादिर्वक सायकाय पराभूतिभिर्वा L हवा लुक ॥4।3।21॥ मादिश्यदाविश्व परस्य कर्तरि इलेविकरणस्य पत्यस्य वायवा लुक च । शिल्लोपो वाचकभिन्नो भवति । जुह्वानः । जुहोतु । जुहुयात् जुति अजू अति हन्तिष्टत्वात्यष्टि कति निशनामि विभि हुदाम् डुधाञ् विजून. विजून छवि ह्लादयः 1 बद Qing भृगु, gor3a, माऊ, दुशु P अ जागू, दरिद्र चकारादातु ससु जस 1 विटि हुन अस, भूवो जब दक्षिण, ana 40, 5, 5.34 ... 7. ,,,,, wife, toffea *, fr,,,,,,,,,, fer, fe, fe, tla, la, la, J Rift 13, [2% hang quang, Tu gat, Mil, 55, 6.3, G4, Doi, Viet, ton gia त्तुन्नूम्प्दाः। दिवादेः श्वः ॥4॥22॥ दयः कर्तरि परे मध्ये दोग्यमय दो दीव्यत् दयति अदव्य दिबू, दिवू sida le le leDa leTi लडु लङि च अक्रिय कियेता आस्पद भवताइ व वरी, कुछ गुथ, गुध, चिप, बुधू दिल शक मर्पये, विदा, 1. पपच, ka0 ma0 / / / / / प्रत्ययो भवति । प्यूस, जूते, सू t त, म टिम, टोपी,पु, राघवृद्धो व्यध पुर्, p, तुप, शुत्रु, शुध्, शिबू समू, दमू, तमू, श्रमू, अमू, अमू ( क्रमू ), 0
Page #388
--------------------------------------------------------------------------
________________ A. 4 पा. 3 मू. 23-30 ] अमोघसिसहितम् फलमू, मद, अरा, यसू. जसू, तसू, द्मू। बसू, लु, शुपू. पुसू. बिस, कुस, चुस, सुस, मी, लुट, उच, भृशू, भ्रशू, ला, वृष, कृप, बितप, हुप, रुप, दीप, फूप, गुप, यूप, रुप, लुप, लुभ, शुभ, णभ, तुभ विलो जिमिदा, निविदा, प्रधू , गृ, रप, नपा, तप, दुप, दह, मुद्र, शुद्ध, विणद, यत्, जप, हस, शो, छो, षो, जनैङ, काशि, परैद, तुरैङ, पूर, जूरैङ, दुरै, गूरङ्, शूरैङ, पूरैङ, तपि ऐश्वर्य, वा वृतुङ यरणे, पिल, सी, दाशि, पदि, विदि, मुधि, बुधि, मनि, यनि, अनो रुधि, काम, युजि, जि, लिशि, पूने, दुङ्, दोङ्, घोट् , भीड रोड, लोह, मद, वृत्, पोङ्, ईङ, प्रोड्, मृषी, zU, ne, नही, रज्जी, शपि इति दिवादयः । भ्राशलाशभ्रमिक्रमिप्रसिटिलपो वा ॥ 323 / / भ्रःश, माश भ्रमि कमि असि बुटि लष इत्येतेयो घातपः कतर रेले परे मध्ये प्रत्ययो वा मवति । bhraashmaanH। भ्रापमानः । न शताम् । भ्राश्यताम् । म्लाशताम् । म्लाश्यताम् 1 भ्रमतु । भ्राम्यतु । क्रामतु । क्राम्यतु । प्रसतु । अस्यतु । बुटा । यतु । छपतु । लष्यतु । भर्देवादिस्य क्ये श-दीर्घोडानामिति दीर्घो नेपादिकस्य । क्लमें:-बलामति । क्लाम्यतीति शमा दोघोडष्टानां ष्टिबू क्लम्चमान् इति दोघंविधानात् अपश्यौ भवतः । यसोऽनुपसर्गात् ॥ 4 ॥ 24 ॥ अनुपसर्गाद्यसित्यसो पातोः पतरि लेलेपरे श्यप्रत्ययो वा भयति । यसमानः । यस्यमानः । यसत् । यस्यतु । अनसर्गादिति किम्?यायस्पलि । प्र्याप्ति। समैति सम एवी. पसर्यादिति निम्। समः ॥4।3।2shaa सग इत्यु सिगान् परात् यसियतो धातो; कर्तरि इलेलेपरे श्यपत्ययो वा भवति ! सं(य)समानः, सं(4)स्यमानः । संपरातु, संयस्यतु । सोपसर्थ आरम्भः । अक्षाः इनुः 118|26 ॥ अक्षौ इत्येतस्मादातोः कर्तरि प्रत्यये श्लेले मध्मे इन्प्रत्ययो वा भवति । अक्षमाणः । अदणुबानः । मातु । अमीतु । तक्षस्तनकतौ ॥ 4 ॥ 3 ॥ 27 // तनू कृतो वर्तमानातक्षेर्धातोः करि प्रत्यये पलेलेपरे दनुप्रत्ययो वा भवति । तक्षमाणः । साणुवानः । सक्षतु । तरणोतु काछम् । तनूकृतावित्ति किम् ? संतक्षति वाग्भिः । निभंसपतीत्यर्थः । स्वादेः । / 4 / 3 / 28 // येति निवृतम् । स्वादिभ्यो धातुम्पः कर्तरि श्लैले प्रत्यये परे इनुप्रत्ययो भवति । सुस्वानः । सुनोतु । सुनुवार । मुनोति । यमुनोत् । पुन, विज्, शि, मि, चिन् , स्तम्, कृञ् , , दून, द, धु, श्रु, हि, प, स्पृ. अप्ल, पागल, राध, साप, सिक, तिग, मघ, विषा, दम्भू, ऋभू, दिबु. कृवु, असोड, ष्टिवि, इति स्वादयः । / स्तन्भूस्तुभूस्कन्भूस्कुन्मस्कोः shnaacH॥4।3।26| स्तम्भू स्तुभू स्कन्भू स्कुन्भू स्कु इत्येतेम्पो घाभ्यः पतरि घलेले परे गय्ये नाप्रत्ययो भवति नुश्व । स्तम्मानः । स्वभावानः । स्त्ना। स्तनोज । स्तुलातु । हुनौतु 1 NFIIT होतु । स्नातु । हामोतु । स्नातु । सुनौतु । सौत्रा एते घातवः । स्तुजस्तु स्तुनाति, स्तुगीत इत्येव भवति । ऊकार इत् । स्तब्धा, स्तम्भित्रा इति इपियल पार्थः । क्रयादेः । / 4 / 3 / 30 / / जुन कम् इत्येवमादिभ्यो धातुभ्यः कर्तरि लेले नाप्रत्ययो भवति । 'कोणानः । कोणातु । कोणीयात् । क्रोणाति । अक्रोणात् । huJ, proja, the. main , शंख, युन, स्कुज, क्नु , दून , 4. लश, धन , स्तन, बज, वृञ् , दान, ग, प, भ, ध, ज, न, भू, ग. ज्या, ली, ल्वी, री, लो, वृत्, नो, भी, दि. ज्ञा, चन्ध, श्रन्य, मन्य, ग्रन्थ, कुल्थ, म, मृट, गुर, कुश, शुभ, भ, तुभ, दिलशो, अश, धूपू, इप, विप, यूप, प्लुप, मुच, पुष; खव, यूट्, इति क्रपादयः । 1. समूक रणे, क. म. 1 2. नाति, स्कुमीतः, क. म्ः। 3. आम्रफलं कोणानः शिशुरोमुक्य मजते, इत्ति प्रयोगः । ka0 ma0रि । 4.दत भार सवे फकारविशिधा धाराय:, 40 म. / 5. कुन्य संक्लेश, ka. g.| 6. raba pi ka0 ma.]
Page #389
--------------------------------------------------------------------------
________________ TEE शाकटायनव्याकरणम् [ .. पा. 3 सू, 31-35 Virailentymaratistian ए हलः श्नो हायानः ॥4।3।31॥ हलन्ताद्धातोः परस्य नाप्रत्यपक्ष्य हो परे आलादेशो भवति । स्त्भान्। स्तुभान । कूपान्न्। मुपाग । इल इति किम् ? क्रोणोहि । वन इति किम् ? स्तम्नुहि । स्तुम्नुहि । इन इति स्थाणिनिर्देशः आदेशसम्प्रत्यवायः । इतरथा हि सर्व विषयः क्रयादिपियो वा प्रत्ययो बिजायत । हाविति किम् ? स्तन्नाति । तुझ्यःशः 4232 / / तुदादिभ्यः ऋतरि घलेले प्रत्यये परे मध्ये शप्रत्ययो भवति । तुदमानः । तुदतु । तुदेत् । तुदताम् । तुद्ति। अतुदत् । नुदि, दिक्षि, द्रजी, क्षिपो, कृषी, लिपी, विची, मुल्लु, लुप्लु, विप्लन , कृत, खिद, गिश, 1 / रि, पि, पि, अधिप, म, के, गृ, दृद, धूड, प्रच्छ, वृत् । मृन, माजी रुजी, भुजो, छुप, स्पृश, रुश, रिश, भूश, विश, लिश, विद, गुद, पल्ल, योदरचो, च, छ, मिछ, चर्च, सज, जों, त्वच, ऋच, सब्ज, उज्झ, लुव, रिग, , , , , , गु, गुस, सम, इभ, शुभ, भ, चूत, R4, जुन, पान, विद, पर, मूह, पृग, मृग, तुण, पुण, मुण, कुण, दृण, पुण, घूर्ण, सुर, कुर, क्षुर, पिर, मुर, घुर, पुर, वृहो, तुही, रतृहो, तृन्ही, पू, मिष, किल, तिल, विल, चल, यिल, इल, चिस, मिल, हिल, शिल, सिल, खिल, लिख, कुट, पुट, कुच, पच, गुज, गुड, दीप, हुर, चट, छुट, तृट, स्फुट, मुट, तुट, जुर, u, कड, लुह, कु, घुड, तुड, थुइ, स्यूड, स्फर, स्फुर, 34, बुध, मुडे, तुड, हड, स्फल, स्थुल, ण, दू. गु. द्रु. कुङ, कुक, गूर, वृत् । पृङ, जप, ओदिङ् , यौल जैङ्, पन्जि, रभि, डुल, मिप, इति तुदाद्य्ः। तनादरः । / 4 / 3133 / / जस्तनाविपश्व कतरि इलेले पर मध्य उत्प्रत्ययो भवति । कुणिः । करोतु । कुर्यात् । करोति । अकरोत् । तन्मानः । तनोतु । तनुपात 1 तनोति । अतनोत् । कृत्रोत्मादित्वाद्। ग्रहण तनादित्वेऽन्यदपि तनादिकापात् । कुतः । कृतवान् । तनू, ष . ऋणून् , तृणू , घृण, ब्नूद्द्। मनूङ इति त्नाद्य्ः। रुधांनम् नुक्च्॥4334॥ यादीनां यातनां कर्तरि पलेले नम् भरति नकारस्य च लवा अन्याचोयते । मित्वादयोऽन्याचः परावदितव्याः । शपस्वकार्यत्वाद् बाधकः । रुन्धान: 1 रुणधु । हन्धात् । दि। अरुणत् । भन्मो-भरक्तु । हिसु-शिवस्तु । उन्ध-उन । अन्ज-व्यानवतु । सन्जु-प्रातमयतु । नमोऽकारस्थ विधानमामाल्लुइग्गवति । भृन्, मिदृन्, छिन्न, रिचत्र, वि, छुदा , दृढ , तिजन, जि इन्धन, विदि, विदि, कृत, शिष्लू, पितृ, भन्जो, भुज, सह, हिसु. उन्ध, अन्ज, तन्गू. मोविज, चूचे, पूर्व इति स्यादयः । कर्मण्यस्त्रादीनां कर्मवलि 43 / 35|] धातोः कस्यविस्फश्विदर्थ भाग; बामस्थ: प्रधानम् फलम्पो विकलंदादिः कश्चित्कयो पुणो भरदारूपोधियणादिः, त्र यबकमस्य स्यार्थभामे सुकारस्पेन था कर्मवचारोपितायां भवगायां धानुबीने तया तत्कर्म का भवति । लगिन् नवत्यादिवजितम्य धातोः कारि लकार सति तदन्तस्य कवरमार्ग भवति । कामीण लकार सति यया जिसनस्ताना भवन्ति सधाऽत्रापि ते नयन्तीत्यर्थः । पचमोदनं देवास: वित्रलेस्वतीत्यर्थः । पच्यते औदनः स्वयमेव । विक्लिद्य्तीक्स्स्य्र्थ्ः। गिलत्ति कुगुलं देवदत्तः । द्धाभावयतीत्यर्थः । मिते अमूल: स्त्रमैन । ट्रेवाभवतःत्यर्थः । एवं लरते केदारः । गमान: वार; स्वयमेव । किर कर: / क्रियमाणः कर: स्वयमेव । अपाच्योदनः स्वयमेव । अमेरि कृतः स्वयमेव । यो लविष्ट केदार: स्वयमेव । वृपोट कारिखोर कट: स्वयमेव । लुलो रेदारः स्वयमेव । विभिदं कुरुतः स्वयमेव । कर्मणीति कि.म ? ग्रामं गत देवदतः । साध्यमि: हिनतिम् स्थाली पति । पनत्या देवरत्तः । सध्ययोदनः स्वयमेन भिद्यमान: तुगल; 1. जच्छे अचं, क. s0| 2. भृत, क. ma063. निर्वागमस्तंगमने निती ग्ज्म्जाने। अपचनपि कागा भृत्य्कार्क्यागि। इति विश्वः क. म्हि। 4. भन्नाचयो नः प्राधान्यना. भिधीय्ते। परी गुन्न्मानात्। मामा गामानय । अत्र भिक्षा प्रधानम् । गवानयनमुपसजग, क. म. टि. | 5. सदा ka0 m0| 6. लविधिएक bha0 /
Page #390
--------------------------------------------------------------------------
________________ थ, व पा, 3 . 36-43] अमोघवृत्तिसहितम् . पाणि भिनत्ति अन्योन्ममाश्लिष्यत: / हत्यात्मानमात्मना इत्यत्रापि न रापतीत्यादिपद वर्मकर्तरि, तस्य कातुः कर्मवं पचस्पोदनमित्याः सदान्त स्त्रसोयमान बहिरङ्ग प्रत्यासत्तेश्च धातुक्रियाकारक भैदेन भवति । दुग्धे गो: पयः । उदुम्बर: फलं पच्यते इति पय.फलयोः कर्मत्वेऽपि देवदत्तादिव्यापारापेक्षया गयोदुम्बरयोरपि कमतास्त्येव । गोदोग्धि पयो देववतः । उदुम्बरं फलं पचति बारिति। अस्द्रादीनामिति किम् ? स्वत्युदक कुम्भः । सवत्युदकं स्वयमेव । गलत्युदकं कुम्भः । गलत्युदकं स्वयमेव । लौति किम् ? भिन्दानः कुसूलः स्वयमेव । पृथक् प्रत्यये माभूत् । तपस्तपसि ॥ 433 मणिओपेतमिदमस होधारससि कर्मणि सतियः कती तस्मिलकार तदन्तस्य कर्मवत्कार्य भवति । तप्यते तपांसि धीर: तपे तपासि घोर: / तपिरन करोत्यर्थः । सा इति किम् ? कुरुते तापनि धारः । तपसोसि किम् ? उत्तपत्ति गुवर्ण सुवर्ण कारः । कर्मणीति किम् ? तपांसि सा{ तपन्ति । दुखयतीत्यर्थः । सृजः श्राद्धे ॥ 4 ॥ 3 ॥ 37 // रागेआतो: "श्राद्धे श्रद्धावति कर्तरि लकारे सति तदन्तस्य कर्मवरकाय भवति । राज्यते गाला धार्मिकः । अनि माला घामिक्:| श्राद इति किम् ? राजति मालां मालिकः । भसाक्षीनमालां गालिया। करणे क्वचित् । / 4 / 3 / 38 // धातोः करणे कर्तरि लकार सति क्वचित कर्मवत्कार्य भवति । परिवारयन्ति कष्टक: पुरुषा वृक्षम् । परिवारयन्ने कण्टका वृक्षं स्वयमेव । क्वचिदिति किम् ? साध्वसिः छित्ति । . (कु)रपिरजाश्यान्न चा ॥ 13 ॥ 39 / / (कुकषिरजिम्मा श्यात्परस्म कर्मणि कर्तरि लकारस्य कर्मकार्य तडान वा न भवति । कुष्णाति पादं देवदत्तः । कुष्यति पादः स्वयमेव 1 कुष्यते पाद: स्वयमेव । कुष्यन्पादः स्वयमेव । पूष्यमाणः पादः स्वयमेव । रजन्ति वस्त्र रजकः । रज्यति व स्वयमेव । रज्यते वस्त्र स्वयमेव । रज्यद्वस्त्रं स्वयमेव । रज्यमान वस्त्र स्वयमेव । मादिति किम ? चकूषे । कोचिपोष्ट । ररजे । रंक्षीप्ट । कोपितासे । अकोपि । रक्तासे । मरजिज । कोपिप्यते । कोयिष्यमाणम् । मकोपिप्यत । र इक्ष्यते । रड्ययमाणम् । अरक्ष्यत स्वयमेव । अत एव वचनाद्य कोऽपवादः श्यो विज्ञायते । तेग पुष्यन्ति रज्यन्तीति नित्यं नम् । नेति कम विति विधिनिवत्वर्धमत्त रार्थं च कतो कृष्णानाः पादा इत्यायः कमवत्व एवेति न भवति । ज्यज दुहः ॥ 43 ॥ 40 ॥ अजन्ताद् दुहेश्च धातोः कर्तरि जिप्रत्ययो या भवति । अगृत कटः स्वयमेव । अकारि फटः स्वयमेव । अलपिस्ट केदारः स्वयमेव । अलावि पं.दार: स्वममेव । अदब गौः स्वयमेव । अदोहि गोः स्त्रयमेव । विकल्प कर्मणि करि प्राप्नोति इति निषेधविकल्पः क्रिय्ते। करोति किम् ? अकारि कटो देवरत्तेन । अदोहि गोगोंपाल केन । सधः shr2॥ रुपाल: वर्तरि बिन भवति । अरुज गौ। स्वयमेव । करोति बरोधि गौगोपालकेग । योगविभागो नित्यार्थः । तपोऽनुतापे च ॥4।3:42 / / ततिआ : यरि अनुत्ता च विपये जिन भवति । अतप्त तपांसि धारः । अन्ववातप्त नागेन कांगा । अनुनाले गति नि ? जतापि पृथिवी राशा । अनुतापग्रहणं कर्मभावार्थम् । मिश्रिस्तुतकर्मणः ॥ 4 / 3 / 4 / / न्तानां च विस्नु दस्यतयोश्च तहि विनतव्य यर्मयाः येभ्यः कर्मण्यराति तद रिधीर, देगा च धानुदा कारि बिन भवति । णि-स्वयं पच्यमान ओदन: पार्क प्रामुपत इति अपोपवतो.दन: स्वयत्र अमत्रा पचत्योदनं रदत्तः । तेन अपीपचदोदनं देव्द्त्त्ः। तस्य पुनः तत्वे अपीपचतोदरः स्वयमे 3 / स्वस मेवामान त्यर्थः । उदपुपुच्छते गौः स्वयमेव पर्छ वा । धि-उदशि 1. मुमनि गित योः प्राप, पु, मूतं च निमिते । इति रुतम् । ka0 m0त्तिण्। 2. श्राउ श्रद्धालुरास्तिकः, इति वैजयन्ती, ka0 m0त्तिण्। 3. विधिविकल्प, ka0 ma0 /
Page #391
--------------------------------------------------------------------------
________________ 310 शाकटायनव्याकरणम् [भ..पा.3 सू. 44-4. श्रियण् देवदतः / उदय शिधियत दण्डः स्वयमेव / -प्रास्तावीद मां devdtH। प्रास्कोट गौः स्वयमेव / तहकर्मण:-ध्यरत रोधव: स्ययवर व्यक्त कटः स्वयमेव / आहत गौः स्वयमेव / व्यतप्त थियो स्वयमेव / उदतन सुवर्ण स्वयमेव / करोतिपक्षनेतभाषिते पपर्धः कर्मस्यक्कियो भवति / जि:-पोगचितोदनः स्वयमेव, पापंचिओदनः स्वयमेव / उच्छा मत दण्डः स्वयमेव / उचाआगपोष्ट द स्वयमेव । प्रास्ताविष्ट गोः स्वयमेव / अघानिष्ट पानिषोष्ट गौः स्वयमेव / योगविभाग चत्तरार्थः / भूपासन्तुदादीनां च नि यक / / 4 / 3 / 4 / / भूपात सनसानां दुहादौनां णिविस्तूनां तदपकर्मणां च वरि निजिट् य च प्रत्ययो न भवति / अत्रुभूपत्कन्या देवदत्तः / अबुभूयत कन्या स्वयमेव / अममण्डत कन्या स्वयमेव / भूययिष्यति कन्यां देवदत्तः / भूपयिष्यते कन्या स्वयमेव / मण्डयिध्यते कन्या स्वपमेन अपयति ह्देव्र्त्ः। भूगगी कन्या स्वयमेव । 45 म्या त्यय मेव / अनिकोरिपाटं देवदतः / उत्पादयितुमपोदित्यर्थः / प्रनिकोपिष्ट फटः स्वयमेव / 'उत्पत्तुभषोदित्ययः / एवमभिसीट कुरालः स्वयमेव / अभिशीर TH व ' मागमे / दुहादि-दुग्ये गोः स्वयमेष / झिविकल्प स्गाः। बसी देवतः । Ni64: स्वयक नगरी दशः स्वयमेव / परिणममान पक्षान भवति 1 पदालभक्तिण्या कमिस्तदा कांस्यक्रियेति कर्मकतता, यदा तु नान्तर्भावितव्यों नमिस्तदा न कर्मकर्तता भवति भाववशात्परिणमत्येवमिति एवं विधानानमत इत्यादीनि गाणि पाक्षिकाणि वदितव्यानि / अथयोद् ग्रन्थ देव्द्त्त्ः। श्रमियर अन्यः स्वयमेव / अचम्मिआ मेंशला स्वयमेव / श्रायते प्राध: स्वयमन्त्र / श्रन्यो मेखला स्वयमय / श्रमा मेखला स्तरमेय / श्रन्य ग्रन्धि घाशे गुजादौ च / अवोचत्कथा देवपत्तः / अवोचत कया स्वयमेव / ते स्वयमेव / अकीट स्वयमेव / कोपए स्वयमेव / किरते स्वयमेव / बोट स्वयमेव / गिरते सो। गिधिनु खट: वर्गणा जिदावः / गक-पाययस्पोदनः स्वाद्। उत्सुण्यस यात्रा पुच्या लक्षायते गो स्ममेव / BE : स्वचध / प्रस्तुते गोः स्वयमेव / विर्वत न्याः स्वयमेव / थाहते गौः स्वयमेध / करोति किम् ? अभूमि / भविष्यते / भूपते कन्यया / अत्र शिडपि प्रतिपिश्यते / कृल्लोऽतुत्वाम् / / 4 / 3 / 45॥ तुंबल्या अन् इत्पेरुजिज्ञाः कृतो छफारश्च प्रत्ययाः करि भवन्ति / कपा वाचन विधीयते / कता / कारकः 1 पवति आस् / ल ग्रहण भावकर्मम्या बाधार्थम् / अतस्वामिति किमकतं वनति / अत्यावति / कारंकारं व्ति। चोर कारमाक्रोशति / अतिथियेदं भोजयति देव्द्त्त्ः। अनिदिदा : प्रत्मयाः स्वाय भाय प भवन्ति / घनादयस्तु धात्ववाद् व्हिन्दि। बीच प्रधानविपाया अध्यादेः कर्तरि तादिनाभिहिते तुमाद्यन्त क्रियाकर्तुत्वं न भेदेन विवक्ष्यत इति देवदत्ते कविसविन भवति मिबावेशस्य त्वमस्तुन्दासाहवर्यास्वरिपेबो नेप्यते स तु फरीद / घुरकेलिमरणाच्यं कर्मणि / / / 3.46॥ पुर फेलिम इत्येतो प्रत्ययो kR5 पच्यश्च कर्मगि कतार भवन्तीति वेदितम्यम् / पुरो वक्ष्यते / कलिमोऽएव व दनाद्विज्ञायते / कृष्टाच्च मश्च भरू गुरं काटम् / भिदुर काम् / छिदुरा र मृः / पचेलिमा मापाः / भिदेलानि कामानि / कृष्टे पपन्त इति नष्टपच्या शालयः / भासमिदिया नातव पुरः, कर्मका: असमाबात् / सझते ऽजयम् // 43 // 47 // सङ्गमा राङ्गतं तस्मिन कतरि अजयं भवतीति वंदितव्यम् / अतएव वचनानञ् पूजितः प्रत्यको निवागने / शमय स्जा। अजय नोऽस्तु समानम् / सजा द्वारा किम् ? र: पर: / बजार काम्बन: / स ? ज सकतेन / --. . ... ..... . . 5. वेः कृतः शर्व-ka0 म. Ti0 / 2. पावितोदनः स्वयमेव / कम / 3. पाचिपीप्टोदनः स्वयमब, क. म / 1. उच्चाभिता दुपदः, क. m0| 5. प्रास्तापिपीट, क. m0| 6. उत्पत्ता वित्यर्थः, का म्ः। 7. साधु दाम्त यागन्ति 5य्य्ः। कम त्ति। 8. स्याम पापा-ma0, - यामाचाधा-20| 9. भासमिदिविदा, म. /
Page #392
--------------------------------------------------------------------------
________________ a. 4 पा. 3 सू. 48-55 ] पूर्वाच्वय्यतेः देवदतः । याव्ययी ॥43।1करभवतैति दिए प्रत्ययो विज्ञायते । रोचत इति रुध्यो मोदको देवदत्ताय । न व्यध्यत इत्यध्मयो भूगे यो या ॥413449 ॥ भूयात्ताभ्यां प्रत्ययः कर्तरि वा भवति भावकर्मणोः प्राप्योः गपश्वेन विचोयते भन्यो देवदत्तः । भयं देवलेन गेयो माणवको गाथानाम्। गंव वनगाणा । रामनवःप्रत्ययः कर्तरि वा भवति प्रश्नो उपस्थापनीयः शिष्यों गुरोः उपस्थाननीय शिष्येण गुरु जनतापतो यण् ॥ 43 ॥ 52 ॥ भास्मः कर्तरि वा भवति । मनेन पारयोऽयम् आवात्यमनेन प्रणीति किन ? जो अन्य देवग गुरुःशासनस्य प्रवचनो - योनी ॥43।20॥ सहितम् 1 | L I शिलपशी स्थाजूपास्वस द्वारम्भात् कः ॥ 4।3।52 ॥ लिड स्थाजू बाव जनः भ्रात्रातुभ्यो यः तः स कर्तरि वाक देवदत्तः कियदेवलेन आश्विन प्रतिशयितो गुरुं सः इतिद्यविरुद दसेन अतिपतिं देवदतेन स्था-उपस्थिती गुरु देववतः उपस्थितो गुरुदलेन उपस्थित देवदर्शन अनुजीर्णो वृपती देवस उपास गुरु देव्व्त्ः। नदिन उपाखितं देवदतेन अनूदितं वदते अन् अनुज्ञातो माविको मागदकः । अनुजाता माविका माणवकेन अनुजा मरणवनवजात र गौः विजातीयसी गया दिजा गया हो वृक्षं देवदत्तः माढो वृ आए देवदत्तेन बारम्भः प्रकृतः कटं देवदत्तः प्रकृतः कटो देवदलेन कृतं देवदतेन प्रभुक्त श्रोदनं देवदत्तः प्रगुक्त ओदनो देवदतेन प्रभुक्तं देवदत्तेन । अर्मका अपि च इतिरिपादी ग्रहणम् । 1 मिनूषितो देवदत्तः अनूषितो गु I सः सकर्मका भवन्ति --- . मोज ka0 ma0 hiM0 / 341 . 1 गश्यकर्मण्याधारे च ॥ 423।43॥ तावकर्मके चार्थे वर्तमानाठातोः 1 आधारे चकारारकर्तरि वा भवति । इदमः सुप्तम् । इदं यतम् । इदं गतं देवदत्तस्य । गतो देवदत्तो ग्रामम् । गतों देवदत्तेन ग्रामः । वनमाखितम् इदमेषां पितम् आहितो देवतः दायितो देवदतः बासितं पायितं देवदन] अओति यस्य काळादिक नारित निदेशः तेन फुलो देवदतः vii कर्मकात्यवीर न भवति । भुक्ता ब्राह्मणः । पीता गाव इति मत्वर्थीयोऽकारः । स देवदत्तः गायपि का स्वादिति I इद अदी ॥43।24॥ दिव्यवहारावडातोः प्रत्यय आधारे वा भवति मैद भुक्तम् । इदमेषां पोतम् । भुक्त मोदनः । पोतमुदकं देवदत्तेन भुक्तं पोतं देवदत्तेन । योगविभागा कर्तरीति भार्त्। साध्यानाध्याखवध्यार्थाः कर्मभावे ॥ 4।3355॥तिनि कर्मणि भावे च भवन्ति । एवं लकाराणां कारकर्मकाचच घातोष्पत्वार्थः प्रत्यया ययासंख्यं यो पिटता पानी दर्शन । शते देवदत्तेन शिये देवदत्तेन कृतः कटो देवदत्तेन । शक्तिं देवदत्तेन । कार्यः कर्तव्यः मोदनो देवदत्तेन पे चोदनो देव 1. 0ma0 टि 20 ma0Ta03. भुञ्जते स्म । ओदनः ज ताः पीडा, इविती ।
Page #393
--------------------------------------------------------------------------
________________ शादायनव्याकरणम् भ, 4 पा. sU56-32 फटो देवदत्तेन / शविनयं देरदत्तेन / सकर: कटो देरदत्तेन / सुशयं देवदत्तेन / मुबईकराणि धीरणानि / दारधाम देवदतेन / गुनः तत्वं देवदतेन / सुग्लान देवदत्तेन / साम्पानाप्यादिति किम् ? सकर्मका.द्धा मा भत् / चार क्रियते देवदति / अविचशिते तु कर्मण्यन का पति भवन्ति / भुज्यते देवदत्तेति / गोदोहमास्यने / कुतन् सुप्यत कर्म चेति वचनावति 1 द्विकर्मकाणां घातूनां गुणमुम्पकर्मणो. तुल्यकक्षतागावागादभिधानयोगे मुख पक्रिपा भावकमगि भवन्ति / बजा नीयते ग्रामम् / गोदाते पयः / मायकी वोपते घान् / माणवकं बोध्यते शास्त्रमियत्र तु बक्षिसपगमें वर्तते इत्युपगन्तुं शास्त्रमेव प्रधान क्रिया कर्म तप्रियते / भीमादयोऽपादाने 4356॥ अपादोरतेऽस्मादित्यपादानं अपायोऽधिरुच्यते / तत्र भीमादयः शब्दा भवन्ति / पिम्पत्यस्मादिति भोमः / एवं भीमः । भयानक: 1 भयानकरदः स्मुद्र्ः। सुवः, स्रक भ्रष्टिः रक्ष: संकुसुकः खलातः / - सम्प्रदानाचान्यत्रोणादयः प्रा3|57/ घम्पदीयतेऽस्मै इति सम्प्रदानम्, वस्माच्चकारावपादानापचासोपारयः प्रत्यया भ्व्नि। कतीति कार्ः। कपितोऽसाविति क्पिः। प्रचम्ति तयेति ऋक / वृतं सप्रेति वगं / चर्म / भर्म / / दहलम् ॥4 / 3 / 5 त्यो निर्दिष्टाददन्याप्प बहलं भ्व्ति। पादाम्यां हियत इति पादहारकः / गले चोप्यत इति गले योपक: / दाश्यते तस्मादिति daashH। गांति तस्मै दातुमिति गोनों ब्राह्म्न्न्ः। हलान्ति सेनेति स्तानीय च / दोयते तस्मा इति दानीयोऽतिथिः / समावसाने तामादिति समावर्तनोयो गुरुः / उसे..यो राजा / मोहात्यात्मानं पात्यनेनामेति मोहनीयं / निरदस्ति तदिति निरचना / अवरोचनम् / अस्थायणम् / राजभोजनाः शालयः / रानाच्छादनानि वामांसि सम्प्रदीयते तस्मा इति सम्प्रदानम् / अनादोचते तस्मादित्यपादानम् / प्राकदिनम् / प्रपतनम् / निदिष्टेऽर्थे कृतो नियोगतो भवन्त्यन्यत्र तु यथादर्शनमल्पशः बहुत्ववचनावरेष्टः मनसो हनः सजायामित्ये के / मनोहरी मनोस्तिनयोऽतिबलस्य च / अधिकारश्चायं तेन वक्ष्यमाणाः प्रत्ययाः यालकेन भवन्त्यभिधानानुसारेण / समः / 4 / 35 त उनी स्त्रियां स्तिमित्यतः प्राम्पो विषयस्तस्मिन्प्राप्तश्चानमः औत्सगिकश्चासरूपः प्रत्ययो भवति / अपनादेन वाघिसस्पोत्रार्गस्यापवादविषयेऽनेन समावेशः क्रियते / अवश्यलाव्यम् / अवश्य कवितव्यम् / अवश्यलयनीयम् / जेयम् / जेतव्यम् / जयनीयम् / झा-जाता। ज्ञायकः / vikssiptH। विक्षेक्षा / निक्स्सेप्क्ः। घाबस्त्रोति किम् ?कृतिः / घिति: / रक्षितम् / रक्षणम । बञादिन भवति / चिकी। जिहीर्षा / किन भवति / ईपदयानः / शुमानः / सो न भवति / प्राप्त इति किम् ? मुभगड करणम् पणादिः / खनदादिविषये न भवति / अमम इति किम् ? उत्सिवः / निपिरः / को न भवति / नानुचकन. मराम्यम् / तामिग विचन / ध्यण् ॥4।3.60 // घातोप्रत्ययो भवति / कार्यम् / हापम् / पाम् / पाठयम् / पाणिसमवात सजः // 4 // 3 // 62|| गाण गमव इत्येताम्या परामधानाध्य पायो भयति / पाययोगवाद: |ज्ञि a। सग परगः / पगि पादिनि किम् ! संरजपः / सगतिमा गुराग विज्ञागते लाया गम्पाण्यवादिस्पभिवात् / ओरावश्यक // 4 // 3162 / / उवन्तिआद्धातोरवश्यभाये द्योत्ये ध्यात्म पो भवति / यायवादः / लापम् / लापरवश्यम् / अवलम् / पायम् / पायाश्यम् / अवश्यमानम् / समासो मयूरक्ष्यकादि. स्यात् / आवश्यक इरा किन ? लपम् / पन्धम् / अवश्वस्तुला इत्यत्र परवारश्यकभनति / ------ -- 1.वःगुनमांगपको मिक्षा स्याद् ग्रासमानकम्-क. म.टि / 2. पाव्यम्, क.म.टि.1
Page #394
--------------------------------------------------------------------------
________________ मोवृतिसहितम् वाधारेऽमावस्या ॥4/363 // अमापूर्वाद्वसतेराधारे प्रत्ययः शतोः / पक्षे ह्रस्वश्च निवात् / अगा नोमिति अमावस्या अमावास्या वा रूढिशब्दायम तिथिविशेषपचगो / अगाश्राणशब्दस्य पक्षहस्यनिपातनादेशविकृतस्यावयवाद् वारयामावस्याया इत्यत्र अआवाहनामावस्याशब्दस्यापि ग्रहणं भवति / कुण्डपाय्यसच्चाय्यराजसूयाः कतौ ॥ 4।3।64 ॥ कृपा राजसूय इत्येते शब्दशः नाभि ध्वनि पोगस्मिन् सोन इति कुण्डपाय्यः क्रतुः / कुण्डवानोऽन्यः / यत इन्त्रि सञ्यः ऋतुः / रामः राज्ञा सोतदा राजा था सूयतेऽस्मिन्निति राजसूयः क्रतुः / a. 4 पा. 3 सू. 63-72 ] पाय्यधाय्यसाचाय्यनिकाय्यमाणाय्यानाय्यं मानार्धविनिवासासम्मत्यनिते ॥43।15॥ पावादयः मान्दिषु ययासंख्यं व्यगन्ता निपात्यन्त / मीयते येन तम्मानं तत्र पालि माझे पण मानम् / मेयमन्यत् / धारयेति घात्रः चि अणू छाया ऋचः / हडिन्द्रोऽयम् / कादिदेव उप मान्नति सम्यो हविषिध्य / उपसर्गदत्वं च / साम्नः य्यं ह्विः। अयमि रूढिशब्दः / किमिदेव । विकारी निर्वाचन निवासे vynnaavaadeshaaditvaatinitr|यो निवास इत्यर्थः / यस्मिन्निति निवासः / प्राणस्येति प्रपूर्वानियोऽयम्मतो सम्मतिरिच्छा राजोभिलाषः सोऽस्मिन्नस्वत्वसम्मतिः smpraannshvrH। तत्र सम्मत्यभावशत् / प्राणो वास व स्वात्त इच्छाभावात् आवाति आश्रयोऽनित्ये, आनायो दक्षिणाग्निः रुदि शब्दोऽयम् गार्हपत्ये निरयं जाग्रति या दक्षिणावर्तने / अनित्य इति य रूढिदेशामर्शः / आयो गोधुगिति के नियंते / अग्नी परिचाय्योपचारसमूहाचित्याः ॥ 4।3।66 ॥ अनौपरिचय्यादयः शब्दायन्ते / परिपातिरियां गणानादेशो निपात्येते / परिचयः / प्रिचेओऽय्ः। उपचाध्य उपयोऽन्यः समूहतिसम्पू सहितथ्योः / चिथेति चित्रः वय चित् विः पयःसमूहे व तिचे नियमार्थम् / समूहत्रा मा भूत् / दोषाणां ये प्राप्ते निपातनम् / 1 तव्यानीयी ॥23।6॥ बात वयत् / वनौयं देवस्य इति तद्धति वस्तुनि पर्षात इति / इत्येतौ प्रत्ययो भवतः कर्तव्यम् / करणीयम् / 393 वच्चत किशकश सियासहिया सुपरपलपत्रपदिपदभचमुर्यः ॥4।3।6। दत्तक यासि यन् राहीभ्व पायो भवति यु आयु प प प चम इत्येतान् पापु-शये / लम्यम् / गम्यम् / रम्म् / अयम् / यल / पत्रयम् चादिभ्यः चम्पम् शस्वम् त्वम् सम्भवम् स्वज्यमिति वचनाद् धनुर्णाः / भ्राज्यम् / नाविति निम्? शाम् आसभ्यम् / बाध्यम् / 23प्यम् / लाग्यम् / अत्राप्यम् // देष्णम् / दाम्यम् / आवाद कार्यम् / वार्यम् / डिपे दावित्याद्य एफारो न लभ्यत इति प्रा मोऽनुपसर्गात् ॥43।66॥ गद्मद् यम् इत्येते ऽनुपसर्गेभ्यो यत्रो भवति / द्यम् / महम् / वम्यम् / अनुदित किम्?द्यम् / माचन् / आयाम्यम् / चराः ॥43270 // चरतोति / चर्यम् । योगविभाग उत्तरार्थः / थाङोमुरो ॥43।71॥ तु चरेओ भवति अगुरी / आचर्यो देदाः / अनुराविति लिए ? आनागों दागद पोऽपवाद्वयतुमपे ॥43।02॥ पग अपम् भत विक्रेपमागन्धर्येषु पमः कम्बलः 50 अत्र इत्येते गौः विष इत्यर्थः / *
Page #395
--------------------------------------------------------------------------
________________ RoamilyH4 शाकटा पनैयाकरणम् [भ. 4 पा. 3 सू ,73- 1 उपसर्या गौः। उपस वडवा / नातुमनी का प्रना इत्यर्थः / शतेन व स्त्री। सहमेण बर्या स्त्री। उपेषा सम्भवतव्या मिधोकरीत्यर्थः / अवां पापम् / अवद्या हिण्सा। गोत्य्य्ः। अवदेति ननर्वस्प वनिर्देशः / वियतुमत्युपेमागायेति तिम् ? पाण्यः माधुः। उपसायर्या शरदि मथुरा / वृत्मा गौः। अनूद्या जनवार्ताः / अवाद्या इति निहापादात् / यगि पश्चान्न म मासे भवति / उपेति स्त्रीलिङ्गनिर्देशादिह न भवति / वर्या ऋत्विचः वृदि एष पण / वसति धुनः कय / / स्वामिवैश्ये ऽसः // 4 / 3 / 73॥ स्वामिनि वक्ष्ये चाभिधेय ऋ गतावियेलामादनुपसर्गायः प्रत्ययो भवति / अयः स्वामो / अर्क वैश्यः / स्वामिवश्य इति विम् ? सापों देवदत्तः / यदः सुपः क य च ॥3174 // अनुपगगोदित वसंते / अनुपसमिप: परादर्स: घातो; प परप्रत्ययो भवति / चकारावरच / ब्रह्मोद्यन् / रापचा सकोस / सायद्यम् / मुप इति किम् ? वाद्यम् / अनुपसमिति विम् : प्रघागर / इत्याभूयं भावे ॥4:375॥ अनुसन्तात् परं त्या भूय इत्येतदर्थ याबसं निपश्यते / स्त्रोभावे यया तकारश्चान्टादेशः / ब्रह्महत्या / भ्रून्न्ह्त्या। दरिद्रहत्या / अश्यहत्या / भूयेति मुवनपुंस भावे वपम् / बदाभयं गतः / देवयं गतः / ग्रहावं देवत्वमित्यर्थः / भाव इति किम् ? वधात्या युपली / गुपदति विमति / अनुपनरवि कि ? सहन्तियतते / श्या तु विडाभिधानानीदाहिले / तथा च बहुलाधिकार: 1 अग्निचित्या॥376॥ प्रग्नेः पराचिनः प्रोभावे कय निवारयते / agnshmnmmicityaa| खेयमुपोद्यम् // 4377 // संचभूतो पनि कयां निपात्यते / स्नेयेति बनणावादः कथम् / अन्त्यस्य च इकार: / खेर / उत्तग्रम् / नियम् / मृपौधेति मृपापूर्वादः पक्षे ये प्राप्त नित्य वाम् / मृपाद्यम् / म भाव इतिअउविभागः / कुण्याज्यभिधोद्ध बसिध्यग्रुग्यं नाम्नि // 4 / 3 / 7 / / कुष्य भाज्य भिन्न उध्य सि नाम इत्येतानि शब्दरूपाणि कयन्तानि नास्ति निपात्यो / गोनार ( इति कुष्यं धनम् / आउयत इत्याज्यं घृतम् / भिनत्ति ककमिति भियं नाम नदः / अपत्य कमिति उदयो नाम नदः / सिद्धचस्यस्मिन्नयां इति सिद्धयो नाम नक्षत्रम् / युज्यत तगमन इति गुग्यं यानः / नाम्नानि रूढयर्थम् / अत: गोप्यम् / आइयरम् / भेद्यः / अन्य 1 रोधनः / योग्यं पुट रसू / पुण्या पुनर्वसुज्मातिए सूगिस्त्ययोश्छे चेति निपातनासिद्धी / . - शास्रजरजपस्वेत्यदपान्त्यादबलपवृतः / / 4 / 3 / 72॥ शास् न दूजा स्नु पनि इत्ययः कन्या 11 मग. मानपयो भवति / एमो कारण ने। शिष्यः / प्रावृत्यम् / मातृ / सुप्यम् / स्तुत्गम् / इत्या / अपात्तम् / वृत्यम् / वृक्षम् / ष्यम् / जकार: किम् ? वा ऋत्विज्ः। ननवलुप्त-दसि .? मम् / कस्मन् / चुत्पन् / उपेपिनि क: 1 जिचिपून्यो हलिमुजकरके / / 1 / 38011 जियागादिपू पूनि इत्येताम्यां च धातु य ग्रासयं हलि मुख्नकल्केगु कर्मपू वाचा कप स्पर्ष ति / महदलं हलिः / मुस्त गथियोषः / हकरित्रफलादीनाम् / निल्या हलिः / बिपी मुझतः / रिनोपः कमः / हलिगुरक इन किम् : जेम् / विल्यम् / विनयम् / ___ग्रहः पदास्वइग्विआह्यापनये / / / 31 / / - पई व मिति) इति से स्वतन्त्रः, जस्से परतन्त्रः / बाः। बहिर्भया: / पक्ष की प्रार्थः / एतेगु यहे: कब प्रत्ययो भवति / पहावाद: / -प्रगृह्यम् / अवगृह पदम् / असारभि-लका में गाः / प्र्। अर्थः / बाबासा-मामा मा / नगर. 1. वृषभपङ्गम इत्य्र्थ्ः। क. म. त्ति। 2. जन वाता: ka0 ma0 / 3, वहत्या , क. म / 1. क यज् ni0 bha0 / 5. ..-धीय इति क्य...ka0 म्ः।
Page #396
--------------------------------------------------------------------------
________________ a. 4 पा. 3 सु. 82-93 ] अमोघवृतिसहितम् 395 ह्या सेना / बभूत्यर्थः / ब्राह्मेतिस्थोलिङ्गनालिङ्गासरे न भवति / पक्षे - द्गृह्य मद्गुह्यं गुण गृह्य वचनेतिपक्षाति इत्यर्थः / अन्यत्र ग्राह्यम् / ओनाति // 4382 // भूजो धातोरनाम्नि कथप्रत्ययो भवति / भृत्याः कर्मकराः भवाः पोष्या इत्यर्थः / अनानीति किम् ? भार्या नाग क्षत्रियाः / भार्या देवदत्तस्य / समोवा ॥4।38॥ सम्पूः कचपत्ययो वा भवति / सम्भृत्याः समाः / कृमृज्यृपशंखगुद्ददुद्दजपः ॥ 4 । 3204 ॥ मृदूशंस gur3a दुइ जप् इत्येतेभ्यो धातुभ्यः कप् "प्रत्ययो वा भवति / कृत्यन् / कार्यम् / मृज्यम् / भाग्यंम् / वृध्वम् / वयम् शस्यम् / शास्पम् / गुह्यम् / गोह्मम् । du'hNam / बोह्यम् / जयम् / जाध्यम् / वचपा मुक्ते धरण ये विकणनाभावात् / -- याद पत्र लिहादिभ्यश्च // 4385 // धातोरिहादिम्यश्च तू अच् इत्येते प्रत्यया भवन्ति / कारकः / कर्ता / कर हारकः / ह्ती। हर पाचकः / पक्ता / पचः / वाचकः / वदता / vcH। ब्रापकः / दिला दो पोपुवः / मरीमृमः / एवं चम उत्सर्गाः / लिद्वादिभ्यः-- लेहः 1 दोषः 1 मेपः / संधः / कोपः / मेघः 1 नर्तः / दर्शः / दर्भः / सर्पः / जारभराइच / पचः / बजगरः / कामार्थं लिहिणम् आकूतिगणश्वायम् / नटी भयो / पलवी रो गरी / तो चोरी । गाही / सूत्री देवीति गोरादिषु द्रष्टव्याः / I नन्द्यादिभ्योऽनः ॥1।3।86 // नन्वादयो मोत्य(दिप्रातिपदिकपाटात वेदितव्याः / स च प्रत्ययवादी विशिष्टविपयाथी / रूपनिग्रहार्थदच / नन्दनः / नाशनः / मदनः / दूषणः / साधनः / न्र्द्न्ः। शोभनः शेषन सहनः / तपनः / दमनः सर्व तं स्नायाम्। जस्वनः / दर्पणः / गणः / क्रन्दनः / चणः संर्पयः / विभीषणः / यवनः / लवः / निपातनात्वम् / जनार्दनः / मधुसूदनः / वित्तविनाशनः / कुलदमनः / अवनिष्यते / ग्रहादिभ्यो णिन् // 437 // ग्रहादिस्वन्त्ययो भवति / ग्रादयश्च प्रातिपदिकपाठादेवापोद्धृताः वेदितव्याः ग्राही । उत्साही । उदासी / उनासी / स्थायी मन्त्रो समद्ध प्रज्ञादिराकृतिगणस्तेन दिमात्यादिसिद्धम् / नेपथुशा विशरक्षः 43 भवति / निवापी / निश्रावी / निशाची निवेश । निरक्षी / I श्रुशा शिरक्ष इत्येतेभ्यो धातुम्यो इ याव्याहव्याहव्रजवदवसः // 43 // 86 // नमः परेशे याचू व संवाद यज वदवस इनिप्रत्ययो भवति / अयाची / अध्याहारी / अध्याहारी अबाओ । अवादी । अवासी / चोऽचित्ते ॥4।36॥ नः पदन्ताद्वातोरविकर / भवति / अकारी परशुः / बहारो गन्धः / अविरा इति किम् ? अकती / अहर्ता देवदत्तः / नञ इति किम् ? कसा हर्ता / केचिदिह ननैति नानुवन्ति / कारो, हारोल्युशहरन्ति / रुधराघोऽपात् ॥4।3.61 // रुराध इत्येताभ्यामपूर्वाभ्यां शिवत्व भवति / अपरोधो / .. अवराधी / इन्च परिभ्वः ॥4.322 // परिभू इत्येतस्मान्नित्ययो भवति चकारात् णिश्व परिभवो परिभावः / शनि दे ॥43।13॥ विपूड विश्व प्रत्ययो भवति देभिधेयेदिय देश । विदेशः / पिज इतह निपातनादेव त्वम् / 1. भूर्ती साधकः ka0 bha0 vi0 1.2. पूरणः ka0 sa0 di0 /
Page #397
--------------------------------------------------------------------------
________________ 396 बाराकटायनभ्याकरणम् [ .. पा. सू. 95-101 HS शाकमागुपान्त्याकः ॥13।24ज्ञा कुप्रो इत्येतेम्प इमारतेम्पच धातुभ्यः कयत्ययो भवति / ' | वि.र: / मकरः / विकरः / निलः / निगिल; / प्रियः / सम्प्रियः / विजिसः / बुधः / युधः / वितरः / काटो प्र्त्वाद्॥ उपसर्गादातोऽनिक् / / 3 / 95॥ उपसरपरसदाकारान्ताद्धातोः कप्रत्यया भवति अनिक इक्वात्र न भवति / प्रस्थः / पल / शुकः / सुर: 1 व्यालः / उपसदिति किम् ? वा / आत इति किम ? प्रहर्ता / अनिगिति किम् ? आख्ः। ग्रहः / प्रायः / अन्धा होम्बनः स्यात् / यथा जुहुयातुः / जुहः / दंड: उपदायः / अवदाप इति / कित्यात्वं तक इसकी भवत / पूर्वेऽपवादा आजारानियोन बाधत नोतरा-. निति NA बाप, ना'| गोरादायः / बरवारादयः / पानामाधेशःशः / / 4 / 5 / 16 / / पात्रामा धेद दश इत्येतंम्पो धान्य उपसगांपरभ्यः शप्रत्ययो भवति / कापवादः / पाइति पिवत ग्रहण न पातः / उपिकः / निपिन: 1 मिनः / विजिनः / उमः / विधमः / उद्धपः / विधयः / अत्पश्य: / निप: चपतदिनानुयश्यम् / पक्ष्य दियत इत्याहः / मानो मानिनित्यासिआहितद्धः / व्यायः सब्ज्ञायामन्यत्र व्याजिन इति विपर्यानयमी लोकात् / धारिपारिवेद्यदेजिचेतिसातिसाहिलिम्पपिन्दोऽनुपसर्गात् / / 4 / 3 / 27) धारि पारि वैदि उजि चेति साति साहि इत्येते को प्यन्त पलिम्पतीव . पसगैन्यः श: प्रत्ययो भवति / धारयः / पारपः / द्य्ः। नदेनमः / स्य्ः। सातवः / साहयः / लिम्: / विन्दः / अनुपसगादिति किम? स्ण्धार्यिता। प्रलियः / छपवार: / बाहचलेप इति / मध्यावादा: पबिपीन बायन्ते नोत्तरानिहिण भारति / निलिमा नाम देवा: / गोविन्ध्ः। अरविन्दः / गुरुविन्द इति / राम एता / अर लिपिपिदिश्यां वेवलाम्या प्रत्यय: 1 पश्चात्यादिनागनादिप प्रादय इत्यादिगा समासः / लिम्पविन्दोः सम्मनिर्देशः समपदेशावस्थायामे ति ज्ञापनार्थः / तंन कुण्डा हण्डेति सिद्धः / दया, दमः, दति ददिदध्योरन् / दायः, धायः, इति दाबायोर्ण: 1 सेन वदातिनपानाविभाग नार्म्प्से। . धुन्यो णः / / 4 / 3 / 28 / / नो इस्यताभ्यामन परागणिप्रत्ययो भाति / घायः / नायः / manapasaditi kim ? prmyH| प्रणयः / सहादिग्रहावा 129 / / सह इत्येवमादिन्ये ग्रह इत्येतस्माच्च पातारपसाणप्रत्ययो वा भवति / सह: / साहः / रमः / रामः । बुध्ः। चोधः / वल: / चालः / चल: / चालः / ग्रहः / ग्राहः / अनुपलादिति किम् ! उज्जवलः / प्रौबल: / बहलाधिकारादिपयनियमादि विज्ञायते / ज्योतिपि प्रहः इति / जल पर ग्राह: इति / गृहं गता इति गुह्यरत् / पहिरमि, बुध, ज्वल, चल, टल ट्वल, स्थल, हल, जल, बल, पुल, कुल, शल, बल, फल, पलू, पथे, हल, बचे, मई, टुवामू, क्षर, पद्नु, शद्द, हम, कुच, वहै, वार, न वृत् shaadH। श्यातव्यधास्तुसंस्मवसायहयतीरायसः 1 / 3 / 10 / / श्या अत् सन् 58 आसु संतु भवला अवह अता दयम् इत्यैतन्मो प्रत्ययो भवति / अनुपसर्गादति चे नित्त / इपा--प्रवश्यायः / प्रतिश्याय: 1 श्याग्रह सोगस गरिंग 1 आत-दामः / प्रायः / नापः / सन्त तः / उतानः / अयतामः / व्ययः / उपाधः / आत्रावः / संसा: अबरार अवहारः / अत्यायः / इसमः / माश्यास: / : शिल्पिनि 4:321013नत् खन् रज इत्येतत्रः शिल्पिनि वर्तरि बदस्ययो भवति / शिमं क्रियाज कौशलं तहान् shilpii। नर्तकः / नर्तको / खनक: / ख्न्की। रजकः / रजको / अत एवं निशाद रिजालोप: / शिल्पियोति मिनाया। कारो हुयर्थः / -- - 1. जाना तिः , सर्धतः / 20 ma0 Ti0 / 2. गारति निः-10 म ।
Page #398
--------------------------------------------------------------------------
________________ श्र. पा. 3 सू.102-11] अमोघसिसहितम् ": पाणिघटताडघट ॥3102 // पाणि घट् तापटिति पाणितापूर्वस्य इन्तेः शिल्पिनि कर्तरि / अप्रत्ययो पादेशक निपात्यते / हतारो ब्र्थ्ः। पाणि हन्तीति पाणिना हन्तीति वा पाणियः / पान्नियो। ताई हन्तोति ताडवः / लाग्यो / शिलिनीति किम् ? पाणिघातः / ताम्घात्:| गस्थक: 4 / 3 / 103 / / गायत: शिल्पिनि कर्तरि थकप्रत्ययो भवति / गायकः / उनण // 4 // 3 / 184|| गायत: शिल्पिनि कतरिनणप्रत्ययो भवति / वामनः / गायनी / -टकारी इयर्थः / पकारो यार्थः / योगविभाग उत्तरसधैः / हो नीहिकाले // 4 / 3 / 1853 // हा इत्येतस्माद्धातोः टनग्मत्ययो भवति ग्रहो काले च कसरि / जहत्युद कमिति हायना नाम बोहयः / जहाति भवानिति हायनः स्ण्व्त्स्र्ः। प्रसल्वरसाधी चुच / / 4 / 3 / 106|| पू सुलू इत्येतमा साधुत्वयियोऽमें वर्तमानयो वुच्प्रत्ययो भवति / सा प्रवत यति प्रवक: / एवं सरकः / लयमाः / साधाथिति किम् ? प्राधकः / सरकः / साधकः / चकारी बोरक इति सामायग्रहणाः / आशिपि चन् 187 / अभीएस्म प्रार्थनाशीस्तस्यां गम्यमानाया dhAtova'npratyayo भवति / - जीवतापित्याशास्यमानो जीवकः / एवं नन्दकः / भवकः / नकार इच्छापुंसो निकायसुप इति पर्युदासार्थः / जीवका: / नन्दकाः / भवकाः / नाम्नि क्तिः ॥4।11॥ शिरि गम्यमानायां धातो: बित प्रत्ययो भवलि नाम्नि समुदायश्चेन्नाम भवति / तनुतात् तन्तिः / रन्तिः / सातिः / शान्तिः / भूतिः / कमणोऽण // 4 // 3 / 109 // कर्मणः पराधातीरणपत्ययो भवति / अजाय्काराप्वाद्॥ कुम्भ करोतोति कुम्भकारः / गगरकार: / काण्डलावः / शरलावः / वेदाध्यायः / चापाठः / छ्त्र्धार्ः|द्वार्पाल्ः / उष्ट्र प्रणायः / भारहारः ग्राम स्यादित्य पश्यति हिमवन्सं शृणोतीति प्राप्याकमणो महान्त कुम्भ करा. तीति चानभिधानांन भ्व्ति। तथा च भ्लाधिकार्ः। शोलिकामिभन्याचरीक्षिआमो NA raa110॥ शालि कामि भक्षि आचर इक्ष अम इल्पेतयः कर्मणः परम्पो पत्ययो भवति / aavrityaamshvrtiH| धर्म शोलयतीति dhrmshiilH। dhrmshaalaa| धर्मकामः / वायुभमः / बाभक्षा / कल्याणाचारः / क्ल्यान्नाचारा। सुख्प्र्त्क्स्स्ः। सुखप्रतीक्षा / परुशक्षमः / क्लेशक्षमा / कमणि शोलाविधीहिणाऽप्येते सिध्यन्ति / अण मापनार्थ तु वचनम् / अणि हि स्त्रियामीकारः स्यात् / पाकामोत्यम्पन्ले पयस्य कामेति मा भत / इति का मर्णवचनमत एव कामीति प्यन्तापादाना कमीवण्यन्तग्रहणम् 1 अनाति गामस्मा इति बानि भवति तत्र बाहुलकादम्भोदिगामी ति तत्राणेय / गोऽनुपसगाहक ॥7।3.111|व्र्म्न्न्ः पादनुपमादिगा इतस्माद्धातो: टकप्रत्ययो भवति / इत्यण याद: / वताः / व्कागी। जनसगावित किम् ? वक्यराङ्गाच: / खास गायः / स्म्स्झाया। सुराशीधोः पियात् / / 4 / 2 / 11 / / सुगमधु इस्मंशा वायां परासिनते रमपरागी प्रत्ययो भवति / मृगी / शीनुषो / गुमशीपोरिति किम् ? पोर्। आतोऽलायामोऽडू / / 4 / 3 / 13 / कमणः परात् हावामावनितादाना रान्तादनुपसद्धिआतोरडिति डिरकार: प्रत्यो गति / अगावाः / गोदः / कम्बलदः / गादिशपम् / अलि पम् / ब्रह्माज्यः / अछाम दतिया ? स्वालियः / सन्तुष, य; HIFABi: / अनुपादित किम् ? गोसन्दायः / बयामन्दायः ! दाशः 42114] karma"T: पय दा ज्ञ इत्येदाम्यामनुषसाम्पा धातुमा प्रे उपसर्ग:प्रत्ययो भवति / अणोऽपवादः / सर्वपदः / पयिनः / प्रति किम् ? गोमादायः / /
Page #399
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् [. पा. सू. 115 - 126 संख्यः ॥ 4 । 3 । 115 || कर्मणः परादनुपसर्गात् रूप इत्येतस्मात् सम्युपवर्गेऽप्रत्ययो भवति । अणोऽववाद गाः सञ्वष्टे गोसंख्यः अश्वसंख्यः । 328 आशिषि नः ॥ 4 । 3 । 116॥ अधिनियम्यमानायां कर्मणः पराद्धन्तेरप्रत्ययो भवति । तिमि * बध्यादित्याशंसित: तिमिहः । शत्रुहः । पापहः । शतमसोपे ॥43।11 बलेश तमत् इत्येताभ्यां कर्मवाचिभ्यां पराद्धन्ते उपसर्गे सति अद्प्रत्यशे भवति । क्लेशापहः । तमोऽपहः । अनाशोर्य आरम्भः । शीर्षकुमारापिणन् ॥4।3।11। कुमारस्येताभ्यां पराद्धन्तणिन्प्रत्ययो भवति । शोषंपाती । कुमारघाती । निपातनच्छिरः भवत्येके । शिर.पर्यायः श्रोदाकारतोऽस्तरिय दृश्यतंत्र प्रयोगः-शीपतिं पुनः शीर्पापहारादिभिरात्मदुःखादि । श्रमनुष्ये त्त्क्॥43॥146॥ कर्मणः पराद्वन्तरमनुष्ये कर्तरि कुप्रत्ययो भवति । वाताव श्रीरम् । पितनं मापं पयः कटुकम् । शशध्णः शकुनिः । जायाघ्नः तिलकालकः । पतिघ्नी पाणिलेखा । अगनुरुप इति फिम ? आता प्राणघातः ऋस्सिः। घोरघातो हस्ती । नगरपातो हस्ती । बहुलाधिकारश्च भवति । जायापतेर्लक्षणे ॥ 43 ॥ 120 ॥ जागा पति इत्येताभ्यां कर्मम्यां पराद्धन्तेर्लक्षणे लक्षणवति कर्तरि टकप्रत्ययो भवति । लक्षणं शुभाशुभसूचक शरीरस्य किन्य्चितिल्काल्कादि। जायाघ्नो ब्राह्मण: पी त्या मनुष्यार्थं आरम्भः । हस्तिकवादाच्छी ॥ 43 ॥ 121 ॥ हस्तिकबाट इत्येताभ्यां कर्मभ्यां पराद्धन्तेः शक्ती गम्यमानायां प्रत्ययो भवति । निहन्ति इति हस्तिनः पुरुषः । हस्तिनं हन्तु इत्यर्थः । एवं कवाटघ्नश्वोरः । हस्तिकवादादिति किम् ? चपाती मनुष्यः शाक्ताविति किम् ? हस्तिनं हन्ति विशेपेण हस्तिवात देवः । मनुध्याय आरम्भः । राजघः ॥4।3।122॥ राजव इति राज्ञः कर्मणी नष्टत्यो पवेदाश्च निपात्यते । राजा हन्ति राजधः । भर्होऽः ||।33123॥ भर्ह इत्येतस्माद्धातोः कर्मणः पत्यो भवति । वादः । पूजी । प्रतिमा । शक्तिलाङ्गलाङ्कुशतोमरधनुर्घटाग्राहः ॥4।3।124॥ शक्तिका कुरा सामर धनुष घटैत्येतेभ्यः पराभवाः । विग्रहः काङ्गलग्रहः । अङ्कुराः । ऋग्रहः । तोमरग्रहः । धनुः । देरिति किंतु कण्डवाः । प्रादिलिङ्गविशिष्टस्म ग्रहणमसि घटोग्र सुत्रधार ॥4॥ 125 ॥ परावर्तनानादप्रत्ययो भवति । सूत्रग्रहः । धारण इति किम् ? गोवि यो ॥3।126 ॥ कर्मणः पराम् इत्येतस्माद्वातवियस्यनुद्यने च गम्यमानेऽप्रत्ययो भवति । अणोऽपवादः । प्राणिनां कालाथाय्नादिय्। उद्यममाकाशस्थस्य वा धारणम् । अस्यिहरू कवक्षत्रियकुमारः । अंश दुषः । विषहां मणिः । वयोऽनुद्यम इति किम् ? भार हारः । वयसि माण: सम्मान्यमानो वोचस उच्च व गमवतीत्युद्यमार्थं वयम् । 1. पयः पक्षिणि बाल्यादी क्यों थीवनमात्रकं ke0 ma0 Ti0
Page #400
--------------------------------------------------------------------------
________________ a. 4 पा. 3 सू. 127-136] अमोधवृत्तिसहितम् 191 आडि शोले ॥3।127॥ शील्यत इति शोले स्वाभाविकम् 1 फर्मणः पराच्छीले उथै यतमानानो. घासोराङपसर्ग सति अप्रत्ययो भवति / पुष्पाहरः / फलाहरः / सुखाहर: 1 दुःखाहरः / यस्म कतुः पुष्पाद्याहरणेन स्य नावादन्यो हेतुरस्ति स एवमुच्यो / माडीति किम् ? पुष्पाणि ह्ता। शोल इति किम् ? पुष्पाहारः सुवाहारः, इत्यशोलेऽनुद्यम इति पूर्वेणाकारः / इतिनाथात्पशाचिः ॥3 / 128॥ दृति नाय इत्येताभ्यां कर्मभ्यां परामृनः पशो कर्तरि प्रत्ययो भवति / दृतिरिः पशुः / नाथहरि: पशुः / पशादिति किम् ? दृतिहारः / नाथहारः / फलेग्रह्यात्मम्भरिकुक्षिम्भरिः // 4 / 32126 / / फलेपहि आरमभरि क्षिम्भरि इति इप्रत्ययान्ता शब्दा निपात्यन्ते / फलानि गृहातीति फोग्राहिय्क्स्स्ः। निपातनादेव फल कर्मण एकारान्तनम् / आमानं मिगत्यात्मम्भरिः / युक्षि बिभर्तीति कुशिम्भारः / निपातनादेव कमणो मम् / शक्रतुस्तम्बादत्सवीहो मः / / 4 / 3 / 130|| शकृत् स्तम्ब इत्येताम्पा परराकृमः यथासंख्यं वत्से बोहो च कतरि प्रत्ययो भवति / सकृत् करिवत्सः / स्तम्भकरितोहिः / वसनोहाविति किम् ? अन्धः हात्कारः / स्तम्ब कारः / . कियत्तबहोरः // 4 // 3 / 131 // किम् यत् तत् बहु इत्ये उम्यः कर्मम्रः परात्कृशोऽप्रत्ययो भवति / अणोऽस्वादः / किक्र्ः। यत्करः / तस्करः । बहुकरः / बहुकरा 1 बकरीवि संध्यापनात परेण दः / जातिरिदानीम् / किरीति सैत्यादौ द. / दिवाविभानिशाप्रभाभास्कारारुकन्तानन्तादिनान्दीलिपिलिचिबलिचित्रक्षेत्रजया. बावधनुभक्तसंस्याट्टः 4 / 3 / 132 / / दिवा विभा निशा प्रभा नाम कारा अहस कर्त अन्त अनन्त आदिको लिनि लिमिल किया गया व हुका पनुस् भवत इत्येत म्यः संख्यामाश्च कर्मम्यः पराहकरोते श्यत्यया भवति / संपेपथपणम् / तेने हादिपरिग्रहः / दिवाक्र्ः। विभाकरः / निशाकरः / प्रभाकरः / भास्करः / काराकरः / अस्टकरः / कर्पकरः / अन्तकरः / अनन्तकर: / आदिक्र्ः। नान्दोकरः / लिपिकरः / लिचिकरः / वलिकर: / पिव्क्र्। क्षेपकरः / जधाकरः / बाहकरः / अहस्करः / धनुष्करः / भक्तकरः / संख्या-एक कर: / द्विकरः / मिकरः / प्रत्ययान्तरकरणं स्त्रियां इयर्थम् / भ्क्त्क्रो। हेतुतच्छोलानुकूले ऽशदश्लोककलहगाथावरचाढसूत्रमन्त्रपदात् / / 4 / 3 / 133 // हेतुरंकान्सिक करगम, सचडी यस्तःस्वभावः, अनुकूल: आयचित्तानुवर्ती / शब्द इलोक कलह माया वर चाटु सूत्र मन्त्र पद इत्यतजितान् कः परास्करोत ईत्वादिषु कलयु टप्रत्ययो भवति / हेतो-यशस्करी विद्या। शोककरी कन्या / खुलकर धनम् / तच्छोले-पूजाकरः / श्राद्धकरः / अनुकूले-प्रेषगकरः / वननकरः 1 हेतच्छी लानुकुल इक्षि किम् ? गुमाकार्ः। नगरकार: / सम्माधिप्रति पेधः किम् ? दकारः / लोकार: / फ्ल्ह्कार्। गाथा कारः / ब्र्कार्ः। नात्तुकार्ः। shusskaarH। मन्त्रकारः / प्द्कार्ः। तच्छोलो ताच्छालिका तमःयम उमाहार्य्ः। भृती कर्मणः / / 4 / 3.134 / / यम: कर्मन्दानाओ तो पम्यमानायो कसरि टप्रत्पयो भवति / भुतिवेतनम् / कम करो भृतकः / भृताविति किम् ? कर्मकारः / क्षेमप्रियमद्राखाण ॥4।3।13shaa क्षेम प्रिय मद इत्येतेभार वर्मन्यः परातनःख, मण, इत्येती प्रत्ययो भयत: / क्षेमकर: / क्षेमकारः / priyngkrH। त्रियकारः / मद्रंकरः / मदकार: / हेशदिविवक्षायामपि परत्वादिमावेच प्रत्ययी गवनः / योगक्षेमकरो लोकस्पेति तदन्त विज्ञानामायाद्भवति / खकारो ममर्थः / मेघत: खच / / 4 / 3 / 136 // मेघ ऋति इत्येताम्मा कर्म परात् शन: खच प्रत्ययो भवति / मेधकरः / प्राति इकारः / चकारः सर्वाति विशेषणार्थः /
Page #401
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् [म. 4 पा, 3 सू. 135-149 भयात् / / 3 / 137 // इह कर्मण इत्येतदरादित्यतेन विशेष्यते / तेन भवान्ताच्च फर्मणः परावृतः सच्प्रत्ययो भवति / भयंकरः / अभ्य्ण्क्र्ः। प्रियवशाद बदः / / 4 / 3 / 138 / / प्रिय वा इत्येताभ्यां कर्मम्पा पराद् षदेर्धातोः रखच् प्रत्ययो भवति / . प्रियंवदः / वदावदः द्विषतः RRIER यत्त कारान्ताच्च द्विपच्छाकर्मणः परात्तापेर्धातो: सपनत्ययो भवति / ..प: / परन्तपः / त इति दिदिशेयण किम? द्विपतो तापयति द्विषतोतापः / विपत्ताः / परतापः / इति शोर पन्तस्प रूपम् / तापेरिति योजादिक ऐधादिकरच पन्त परिगृह्यो / मितनखपरिमाणात्पचः // 4 // 3 // 140 // मित नख इत्येतान्यां परिमाणशब्देभ्यश्च कर्मभ्यः परात्पर्धातोः खनप्रत्ययो भवति / रातो गानं परिमाणं प्रस्थादिमिदम्पचा घाह्मणौ / नखम्पचा यागः / प्रस्थम्पचं कुलम् / द्रोपचा स्थालो / खारोंपचः कटाहः / करीपाभ्रकूलात्कषः / / 432142 // करीष अन कूल इत्येत म्यः कर्मस्पः परराव पेर्धातोः खच्. प्रत्ययो भवति / करीपङ्कपा वाया / 7.भंकपाः कदलीध्वजाः 1 कूलपा नदौ / / सर्वात्सहश्च / / 4 / 3 / 152 / / सर्वशब्दाकणः परात्सहेः कव धातोः सच पत्ययो भवति / सर्वपहः / सर्वकपः / भृत्यधारिजिदमित पश्च नाम्नि।4।3।143॥ कर्मणः परम्यो भृतं य धारि जि दमि तप इत्येतेम्पो पातम्प: राहश्च कर्मणो नामित खात्ययो भ्व्ति। विश्वम्भरा वसुधा / रमतर साम्। पतिवरा कन्या / वसुन्धरा पृयित्रो / आधुंजयः पतिः / बरिन्दमः / शकुंतपः / शत्रुसहः / एवं नामानो राजानः / नाम्नोति किम् ? युद्धम्यं विभरि कुमार्ः। . यार्चयमो व्रती 14 / 31144 // वाचंयम इति वाचः कर्मणः पराध मेघर्षातोः बचप्रत्ययोऽमश्वालुग निपात्यते ब्रती चेदुस्पते / व्रत शास्त्रोयो नियमः / वाचे यच्छति वाचंयमः / श्रीति किम् ? वाग्यमोऽन्यः / मन्यापिणन् // 4 / 3.145] / कर्मणः परात्मन्यते तोणिन्प्रत्ययो भवति / पण्डितं मन्यतेसो पण्डितमानी / दर्शनार्य मानी / विक र निर्देश उत्तरार्थः / .. कर्तुः शखः 14 / 3 / 146 / / फर्मणः परान्मन्यतेः शुजप्रत्ययो भवति / प्रत्ययार्थः कव चेत् तत्कर्म भवति / पण्डितमात्मानं manya pnndditmmnyH| shniiymsnyH| सर्वज्ञम्मन्यः / असमस्व जिन्नपि भवत्येव / परितमानी 1 दर्शनीयमानी / करिति किम् ? दर्शनीयमानी देवदत्तस्य / वाफारो विकारणार्धः / एजेः // 4 // 3 // 147 कर्मणः परदेजयोचतोशत्रप्रत्ययो भवति / अङ्गमे नयः / घनमेजयः / - शुनीस्तनाब्रेटः / / 4:3 / 148 // मुनी स्तन इत्येताम्मा का पराद्धेः रख प्रत्ययो भवति / शुनिधयः / स्तनन्धरः / धेटा स्थान TI / स्तन्वयी सजातिः / नाडीमुष्ट्रिघटीवरीनासिकाबाताद् ध्मश्च ॥4 / 3.149 / / नाटो मुष्टि घटी खरो नाराका यात इत्येतेम्य: कामः धेटश्च धातोः प्रत्ययो भवति / "नाडिन्धमः / नाडिन्धयः / मुष्टोन्धमः / mssttodhpH। घटी. पटोग्धयः / ख्रोच्म्ः। खरी धमः / नासिकन्धमः / नासिकन्धयः / वातंधमः / वातंधयः / चकारा धोऽनुकर्पगार्थः / 1, कदली करी जयन्ती स्यादिति वैजयन्ती 10 म्त्ति। 2. कृपा निरिणी रोधीपात्रा परस्विनी ka0 मा टि.1 3. कुटुम्भचिन्ताकारकः कः म. Ti0 / 1. दर्शनीय मनोजे च चित्तपर्यायहारि ka0 sa0 di0| 5. देवादिक: इयः, क. म. टि. 6. स्तनपास्तु सनन्ययी, क. म.di0 / 7. नाती नालं वायुमखः, 10 म. टि. |
Page #402
--------------------------------------------------------------------------
________________ a. 4 पा. 3 खू. 150-158 ] अमोघसिद्दितम् पाणेः ॥ 4133150 ॥ पाणेः कर्मणः परात्मा इत्येतस्माद्धातोः श्वोभाति । पाणि श्रमतीति म्न्निम्ः। जिग्मगाः पन्याना इति तद्योगात् । यथा वृक्षा हसन्तीति कुलादुदिज्वः ॥15।3।151 / / कुलादिकर्मणः पुराभ्यां राजहि उत् भवति । कूलगुजः चाभ्राहिः ॥ 4 । 3 | 142 / / यह अता गरासिय लोग अलग प्रायादः । विश्वस्ताः ॥43।153 ॥ बिल इत्येतेभ्यः कर्मभ्यः परात् दुधात ख प्रत्ययो भवति । विदः । तुदः । तिलस्तुदः । 40 शललाटचानात् हातपाः ॥ 4 । 3 । 154 || वर्ष ललाट वाल इत्येतेभ्यः कर्मभ्यः ययासंदर्भ हाक, तप्, अज् इत्येते तुम्यो भवति वाला सविता याव भातकारीह पुरन्दर भगन्दरम् मदोयंपश्या सूर्यपया ॥4।3।155॥ पुरन्दरादयः शब्दाः रखान्ता निपात्यते । पुरं दारयोति पृम्भवः शक्रः शपूरयतेः खच्प्रत्ययेओऽमश्चास्लुगु निपात्यते । पुरपूर्वात्तु पुरदार इति भवति । भगं दारयतीति भगन्दरो व्याधिः । अत्र खच् । दस सुरा तथा माद्यनीति इदः इराकरण मायतेः खच् । उग्रं पश्यतंश्यः । उग्रकर्मणी दृशेः इखः सूर्य न पश्यन्तीत्य सूर्यपक्ष्या राजदाशः ॥ सूर्यपात गुखानि सूर्यको तात्खः नञो दृशिनाथ । मिसम्बन्धः न सूर्येण गुप्तिः परमेतदेयं नामापरिहार्यदर्शनं सूर्यन पीति । सुभगाढयस्थल पलित नग्नान्धप्रियात् सुपोऽच्वेश्च्वी खस्नुखुकञ भुवः ॥4 । 3 । 256 ॥ सुभग आढ्य स्थूल पलित अन्य इत्येतेयः अच्यन्तेभ्वरूप वर्तनानेभ्यः सुबन्तेयः पराद्भू इत्येतस्माद्धातोः सूस्तू खुद इत्येतो प्रत्ययो भवतः अनुभगः सुभगो भवति सुभगंभविष्णुः । सुभगंभावुकः । evamadRidaMbhaviSNuH / आमाः । स्यूनविणुः । स्थूलंभावुकः । पलितंभविष्णु । पलितंभावुकः । भविष्णुः । न्भ्ः। अयंभविष्णु अन्धमा प्रियंभविष्णुः श्रियंगावुकः । मृग्रहणहि शुभाभिः subntvishessaan| तेन सुभगाद्यन्तादपि भवति । अभीभवत मुभगं 'भविष्णुः, अभभावक इत्यादि अरिति विभगोभविताविति किम् ? शुभ वि कृञः करणे खन ॥12।3/157॥ सुन आध स्थूलता अन्धत्रिय इत् पर्तमाने तु कृञः करणे वनस्यो भवति । करणे इति कर्तावाद: एववापि अशुभगं तुम करोत्यनेनेति सुभगंकरणां मन्यः । सुभगंकरणी त्रिया । एवमाद करणम् । स्वहरणम् । पतिंकरणम् करणम् अन्धं सरणम् त्रिकरणम् । गुग भवति । सुभगमन्त्यनेनेति अनुकरण मन्त्रः । एवमनाकरणमियादि । अन्यत्र तु कर्मचा तस्य विशेषणं विज्ञेयम् अबेरिति किम् ? कुन नटः प्रतिषेधसाम दिनडपि भवति । दन्तपूर्व विशेषोऽस्ति । अच्येरित्येकेप तानुवर्तते । च्चाविति ? सुभगं कुर्वन्ति तैलेनाभ्य जनम् अनतिपूर्वावस्थो वा प्रादुर्भाव इह कृशोऽर्थः । भावे चाशितं भवः ॥33।15॥ शिव इलि आशितादभवदो कर्नुचनाताराद्रवतेः सत्ययो भाये करणे व निप्ते। शिवस्य भर्तियो वर्तते । आशित्वमित्वर्थः । भशितो भवत्यनेनाभिः । अत एव नादश्नाः कर्तरि को दोषस्त्र । 1. पाणेः ka0ma0 51
Page #403
--------------------------------------------------------------------------
________________ पाकिटायनम्याकरणम् [म. 4 पा. 3 स. 159-17 // गमः खखड्डाः 432256 सुबन्तापगमे तोः सखद / इत्येते प्रत्यया बहलं भवन्ति / हा-सुतनमः / तुरङ्गमः / भुज्ञ्ग्ग्न्ः। प्रवाहमः / mitnggmH। अमितङ्गमा हस्तिनो हयतमा वाचः / खर्3a-तुरमः / भुजङ्गः / एत-तुरगः / भुजगः / प्लवग: 1 पतगः / अन्तगः / अनन्तगः / अत्यन्तगः / अध्वगः / द्र्म्ः। पारगः / सर्वगः / सर्वगः1 ग्रामगः / स्याहारगः / गुरुतल्पपः / बहुलाषिकाराद्याप्रयोगदान व्य्व्स्था। विहायसो विहश्च / / 4 / 3 / 160|| विहायस् इत्येतस्मात् सुबन्तारपराद्गमः खसहाः प्रत्यया भवन्ति . दिसागसश्च विहादेशः / विहायसा गच्छतीति विहङ्गमः / विहङ्गः / विह्ग्ः। . उरगः / / 4 / 3 / 161 / / उरग इत्युरसशब्दात् पराद्गमे ईप्रत्ययः सप्लुस निपात्यते / तरसा ग्च्छ्तीत्युर्म्ः। सुशदुर्गसाधारे / / 3.166, सुरदुर्ग में प्रत्ययान्तो निपात्पते / मुखेन गम्पतेऽस्मिन्निति सुगो देशः / दुःखेन गम्यसेऽस्मिन्निति दुर्गों deshH। सुगमनो दुर्गमन इत्यसरूपत्वादनादपि भवति / आधार इतिकिम् ? सुमोन गच्छीति सुगनता / सुगमः दुर्गमः इति कर्मणि' / निर्गो देशे // 4 / 1 / 163 / / निगं इति माघारे देशे निपात्यो / निर्गम्यतेऽस्मिन्देशे इति निगों देश / देश इति किम् ? निर्गमनः / नाम्न्यः शमः [14 / 3 / 164 / / शमित्येतस्मात्सुबन्तात्पराद्धावोनामि संज्ञायामकारप्रत्ययो भवति / शङ्करः / शम्भवः / पांबदः / हेत्शवादपि नाम्नि परवादयमेवाकागेन प्रत्ययः / शङ्करा नाम शकुनिका / करा नाम परिमाजिया. सपछोला च / नाम्नीति किम् ? शा / पाश्चादिभ्यः साङः / / 13 / 165॥ पादिभ्यः परात् शोहः अकारप्रत्ययो भवति / पाश्र्वाभ्यां शेते पात्रंशयः / उदरदासः / पूशयः / दिग्धेन सह शेख, सहायः / दिप्रातहात्तीया समासापछी कोऽकारः / पाश्वदियः प्रयोगगम्याः / अनाघारार्थ आरम्भः / . उत्तानादिभ्यः कर्तुः // 43166 / / उत्तानादिन्यः कर्तृवाचिम्पः परावछोडोऽकारप्रत्ययो भवति / सत्तानः शेते उत्तानणयः / अत्रमूर्धशयः / उत्तानादयोऽपि प्रयोगगम्याः / आधारात् / / 4 / 1167 / 1 आघारासदाचिन: सुबन्ताच्छीकोऽकारः प्रत्ययो भवति / छे शेते शशमः / खेशयः / बिलशय: / रिलेशयः / गृहाशयः / गिरिश इति गिरि शब्दाल्लोमादित्वाच्यः / / भिक्षाहोगदायाच्च चरष्ठः / / 4 / 3 / 16 / / भिक्षा सेना आदाय इत्येतेभ्यः प्राधारवाचिम्पश्च सुबन्तम्पः पराच्चरेवति प्रत्ययो भवति / भिनां चरति भिक्षावर भिक्षाचरी / सेना चरति सेनाबरः / सेनारी / आदाय चरति आदायचरः / आदायचरी आवायेति प्यान्तः / कुष्पु परति कुरुयरः / कुरुच्री। मद्रचरः / म्द्र्च्री। भिक्षा नादायाचति किम् ? कुरूश्वरति / 17पालांचरति / भकारो इपर्थः / पुरोऽग्रतोऽग्रेः सत्तः // 4 / 3.169॥ पुरस् अग्रतस् अन इत्येतेभ्यः सुबन्तम्पः परात्सतर्घातोय. प्रत्ययो भवति / एकारान्तस्य पाये इति पूर्वपदस्य निपाध्यते / पुरः सरतोति पुरस्सर: / अग्रत: सरलीति अग्रतःतरः / अग्रेण सरति अग्रे सरति अग्रः सरति इति वा अग्रेस्र्ः। पूर्वोत्कः // // 3 / 170 / / पूर्वशब्दावतुः परात्सतपतिष्टप्रत्ययो भवति / पूर्व: सरति पूर्वसरः / कर्नुरिति किम् ? पूर्व देशं सरति पूर्वारः / स्थः कः // 4 // 317 / सुचन्तात् परात्तिर: कात्ययो भवति / समे तिनीति सपस्थः / vissmsthH। परस्वादयं नाम्न्यः शम हत्यकार बाघ / संस्पो नाम कश्चित् / विचपा समत्वाइसमाचे शः संस्था इति / 1. भिक्षाचर कौक्कृटिकः, ka0 म. त्ति।
Page #404
--------------------------------------------------------------------------
________________ न. पा. 3सू. 172-176] अमोधवृत्तिसाहिसम् दुद्दो घश्च // 4 / 3 / 172 / / सुरातात्पराद दुहेर्धातोः फप्रत्ययो भवति घमास्यान्तादेशः / कामान् दुग्धे कामदुपा / धर्माय दुग्धे धर्मपा नः / शोकापनुदत्तन्दपरिमृजस्तम्बरमकर्णेजपास्सुस्माहरालस्यहस्तिसूचकाः / / 4 / 3 / 173 / / शोकापनुद तुन्दपरिमन स्तम्बरम कण जप इत्वते कात्ययान्ता निपात्यन्त यथासंख्यं सुखाहरालम्पहस्तिसूचना. श्चेत कर्तारो वाच्या भवन्ति / सो कमपनुदतोति शोकापनुदः / सुसाइर्ः। सुखस्याहर्ता / शोकापनोदोऽन्यः / तुन्दपरिमृगो' स: / तुन्दपरिमानोऽन्यः / स्तम्बेरमो ह्स्ती। स्तम्बरन्ताऽन्यः / कर्ण जपः सूयकः / कर्णेजपिताऽन्यः / मूल्चिभुजाद्य्ः॥43।174॥ मूलधिभुनादयो नियतार्थधातूपपदाः कप्रत्ययान्ता ययाशिष्ट प्रयोग साघो वेदितव्याः / मूलानि विभुजति मूकविभुनो रयः / ननानि मुञ्चन्ति मखमुचानि धनषि / काम्पो गमीतम्या: काकगृहास्तिताः / को भोवते कुमुदम् / द्वाभ्यां पिति द्विषः / अनेकप: / कच्छपः / पाद्प्ः। कटाइप: / धर्माप प्रदातोति घ्ग्ण्प्र्द्ः। कामप्रदः / स्वर्गपदः / शास्त्रेण प्रजानातोति शास्त्रप्रज्ञः / aagmshH। शिभजः ॥32175| सुरन्ताद्भातीविष्प्रत्ययो भवति / ( अर्धम्भमोति ) अधभाक् / पाद्भाक्। प्रभाक / वकारो विश्विपोः साम्याथः / तेनेह स्विप न भवति / स्पृशोऽनुदकात् कि // 4 // 3 / 176!! अनुदकात सुबन्धात् स्पशेर्धातोः किप्पत्ययो भवति / घृतं स्पृशतीति घृतस्पृक / मन्टेग स्पृशतीति मन्वयक / अनुवादित्युदकसदृशोऽनुपसर्गः / सुग परिगृह्यते / सेनेह न भवति / उपस्पृशति / अनुदकादिति किम् ? उदकमर्शः / उदकेन समष्टा / अटोस्नात // 43 // 1771 अनजितात मुबन्तापरादधातोः सिपप्रत्ययो भवति / आममति ग्रामात / सस्मात / अनन्नादिति किम् ? अनादः / अन्न प्रतिषेधार्थ वचनम् / ऋव्याकव्यादावामपक्यादौ / / 4 / 3 / 178 / / क्रव्य!t कव्याद इत्येतो कन्यकर्म पूदिवः किवर्णन्ती 'साय भवतः यथासंरुधं यद्यामपनदाभिधेयो भवन: / क्रयत्ति कल्यात-- अआममांसभक्षक: प्रम्यादः पवमांसमानाः / वृतावधान मासे paEE: / सिद्धी प्रत्ययो विषयनियमार्थ वचनम् / ____ मन्वन्यचनिन्धिश्च दृश्यते / / 4 / 3 / 17 / / सुबन्तात्पराद्धातोः मन वन् श्वनिप विच् क्विम् प्रत्ययो दृश्यते / मन्-सुशर्ग / सुताः / शर्म / थैमें / हेम / दाम / ध्न्-विजापा। "अगाया। धनिप्-- प्रातरित्वा / कृत्वा / धोया / पोवा" / विच्-रेट् / 28 / नागः / शुभंयुः / कोलालपाः / वियम्-मन्त. रिक्ष सत् / प्रात् / चपसत् / अण्डनूः / शतमूः / प्रसूः / मित्रस्ट् इ / प्रद्विट् / द्विपोनी / यिषिष्टयः / मित्रभूस् / प्रधक / विध्र क / गोध्रुव / कामधुर / प्रधुन् / अश्वयुक / प्रक् / युङ / युजौ। युज्ः। तत्ववित् / प्रविद् / निमिदे / विपरः / कामिद् / प्रभिद् / तमश्छिद / भक्तोनीनं भवचिद् 1 दुर्धरं तपः प्रति / अमन् 6. धर्माय दुग्धे धर्मदु या ka0 m0| 2. णकारः रिकार्यार्थः / इकार उच्चारणार्थः / पकारः विकिपी: सामान्यार्थः / तेनेह किन भ्व्ति। 3. अर्ध भाजीति विग्रहः, क. म. / 1. प्रत्ययान्त. ka0 ma0Ta / 5. trm| sush| carma, ka. ma. / (सुष्ठ गातीति) सुशम, न्य गित दोघ्ः। न लुक्। मुटु सराति सुतम, नृणाति दुःखमित शाम सुखम् / क. म. टि. 1 6. घृणाति शरीरमिति वम तनुयम्, क. म.टि / 7. हिनोति व्यवहारमिति हेम, क. म्त्ति0| , ददाति (इति) दाम ka0 म. त्ति.| ( शिग्रहणाविरुपपदादपि प्रत्ययः) क. m.ri.| . विज्ञायत इति विजावा, दन्यनुनासिकस्याः, इति नकारस्याकारः / ka0 म. tti0|10, अग्रे गच्छत्तीति भने गावा तत्पुरुपे कृति बहुलमिति ऐलुक, क. म. ri0|11.प्कार्स्त्ग्र्थ्ः / किच्यादेखरभावः / इकार उच्चारणार्थः / क. ma0 di0| 2. प्रातरेति ( इति ) प्रातरित्वा, क. म. त्ति.| 13. करोतीति कृत्वा, क. म. त्ति। 14. प्यायच इति श्रीवा, के. म. त्ति। 15. प्यायते इति पीवा, kr.m.tti.|
Page #405
--------------------------------------------------------------------------
________________ 47 शाकटायनव्याकरणम् [.. पा... . 180.187 शत्रुजित् / प्रजित् / प्रसेनजित् / अप्रणीः / ग्रानणोः / प्र्न्नी। नौः। नियो। नियः / पक् / छिन् / भिद् / विराट् / सम्राट / राजराट् / प्रतिभूः / मित्रमः 1 उखासत् / पर्यवत् / महाभृट् / प्राइः। दध्यत् / अतुं to to tuprayojano vA yajata iti Rtvik / धृष्णोति दक् / दधापरियामिति निपातनाद्वित्वकूत्वं / उत्स्निह्यस्युन्ना वोति वा उष्णिक / अननुणिगिति निपातनात् कुत्यादि / 'सृज्यत इति अक् / दिदयत इति दिगिति / सम्पदादि किंवा / तपः सम्मायामेघा विनिति निपातनात् सुजेरमागम: कुत्वं च / दृशिग्रहणं प्रयो. गानुसरणार्थम् / तेन सर्यस्मादेते प्रत्यमा भवन्ति / निक्षपदापि भन्ति / साधु धर्मशीलेऽपि कथित विप भवति / विभ्राट / भा: / धूः / विद्युत / उ पः / ग्रावस्तुत् / विष्यन्तरं च भवति / वयचिद्दोघश्च / जूः / सूः / संः / आयतस्नुः / कटपू / बचिदीर्घयजिगभावौ च / वाक्। प्राट् / शब्दमान / तत्त्वप्राट् / कचिद्द्विर्यचने छ / दिश्रुत् / जगत् / जुहोनियंचन दोघत्वे च जर गुणातेहस्वर्बियने च / दद्रुत् / दधातायता धी: 1 इति दृश्यत इत्यपि माने। त्यदाद्यन्यसमानाद्गौणाद् दृशेराप्येक्विकटक्साः / / 4 / 3 / 180 // यदादेरत्यरामासमान. सामान्य गोगादपमेयवृत्तः सुयन्ता तिरेराप्ये कमगि विद कद पस इत्येते प्रत्यया भवन्ति / स्य इय दृश्यते त्पादक / त्यादृशः / shyaadRsho। साधाः / सादर / तादृशः / taadRshii। तन्नः / अन्यादृक् / अन्यादुशः / अन्यादुधी / अग्यानः / सनक / सदृशः / सशो / सदक्षः / समपि दितं मन्यते / वचनभेदादयाथासंखचन् / त्यसदेसमानादिति किम् ? वृक्ष इन दृश्यते / गोणादिति किम् ? सदृश्यते / आप इति किम् ? मा इव पश्यति / }:. कर्तुगिन् // 4 / 6 / 181 // कवाधिओ गौगात्सु पन्त.त्परामातीणिन्प्रत्ययो भवति / अष्ट्र इद क्रोशति isgarif याक्षरावो / रासपात्री / स्नादी / हिनौं / कतु रिति किम् ? शालोनिय भुइवते कोइनान् / अनिव नक्षपति मापात् / गोणामिति किम् ? अष्ट्र कोशति / . शीले जातेः / / 4 / 3 / 12 / शला बसमानाद्धातोः सुबन्ताद जातियाविनः परागिन् प्रत्ययो भवति / उज्य मानी / शोलभोजी / उदासारियों नाव: / प्रत्यासारियो गाय: 1 प्रस्पायो / प्रतियोघो / प्रयायो / प्रतियायो / ल इस फिन् ? भोछ / अजातरिति किम् ? ब्राह्मणानामन्त्रपिता ! शालिमारता / उपभोक्ता / सम्भारतेत्यभिधानान भवति / मताभीक्षाये / / 13 / 183 // सुबन्ताहारादाताहत नाभीक्ष्ण्ये , गम्पमाने गिन् प्रत्ययो भवति / अतं शान्योयो नियमः / शानोदाय पीन:पुन्यम् । तात्पर्य नावाव्रो-शानी / स्थण्डिलशायी / अश्राद्धभानी / श्रमग भाजी / तयस स्विजन गिदं यत गम्यते / ग्रामीरव्ये / कपायपायिशो गान्याराः / छोर पारिए उशीनराः / सोपोर्थिगीनामा। बलाधिकारानुल्लापसादा इन भवति / अशाला जात्पर्य च वचनम् / खाधौ ॥3।18॥ सामार्थ परां माना: सुबन्तात्परराणिन्प्रत्ययो भवति / साधु कारो। 113ट्रि । - ब्रह्मवादी ॥4।5।185brhmvaashesh ब्रह्म में द्विदणिन्प्रत्ययो निपात्यते / अशोलामसगित्स्य च / अग्यादिनी वन्ति ब्रह्माश पदिनम् / - यो यो भूते / / 4 / 3 / 186|| वि अभि दयताम्यां सुरन्तामन पराद् / इत्येतस्माद्धातो भूतेऽयं वर्तनागापणिन्प्रत्ययो गति / विभूतमान विभात्री / अभिभूतवान् अभिभात्री / भूत दक्षि vi.m ? विभवति / भगवान करणायज्ञः // 3 / 187॥ कारण याचिन: सुबन्तात् parAdyAtIbhUta'yaM वर्तमानाणी. प्रत्ययो भवति / गोगनेयान् अमिताम्याती। गोमयाज्यस्य पुत्रो जनिता / विश्ववस्य पुत्रो जनिति
Page #406
--------------------------------------------------------------------------
________________ / 'अ. पा. 3 सू. 5ER-195] अमोषयषिसहितम् 14.5 'भविष्यतास्य विशेष्येण सम्बध्यमानमग्नष्टोमयाज्यादिपदं विशेषणं भूतार्थ भेय / अग्मिष्टोमेन : यक्ष्यमाणो जनितति हि प्रयोगान्तरमेव सम्पते एवमेतदुतं भवति पठन गतः / परन्गमिष्यति / भाविकृत्य्मासीत्। भाविकल्प भवति / गोमानासीत् / गोमान् भविष्यतीति स्त्रकामेव विशेषणे विशेष्येण सम्बध्यते / इन्धियः कर्मणा फुरस्ये // 4 // 31988 / कभंगा सुप: पद्रियः विपूरिकोणातेरर्थे वर्तमानात्रस्ये कसरि दन्त्ययो भवति / तैलं यिनी तमान तैलयिआयी / घृयिकयो / र्स्विक्र्मी। सोम्विक्र्यो। पुत्स्य इति किम् ? घान्यथिकावः / / नो णिन् ।12।3 / 18611 पान यः सुबत्तापरान्त तेऽयं वर्तमानारत्स्य कलरि णिन्प्रत्ययो भवति / विपाकी / गामाता । भिमा: / मातु या / फुरस्म इति किम् ? पोरं हतवान् / समुं मृतवान् / ब्रह्मणवृत्रास्क्यिप / 4 / 3 / 160 // ब्रह्म भ्रूण वृत्र इत्येतेभ्यः पराद्धन्तेर्भूतेथें नियेच प्रत्ययो भवति / , ब्रह्म हतवान् ब्रह्मा / भूदा / वृक्षता / अयः प्रत्ययो णिन् या न भवति / पुनः ब्रह्मणवृत्रादेव हन्तेभूसे विवप् भवति / इह न भवति / पुरुष हतवान् / अखडा बिदाल इत्यभूते पुनः ब्रह्मभूण धादन्ते रेव भूते विवप भवति / इह न. भयति ब्रह्माधोतवान् / पुनः ब्रह्मभूगवृत्राद्धन्तेर्भूत एवं विवा भवति / इह न भवति ब्रह्माणं हन्ति ब्रह्माणं हनिष्यति / तन्मेण इमे चत्वारो योगा मन्वन् वनिविनित्येव सिद्ध नियमार्श दिसाः / सुकर्मपापमन्त्रघुण्यात कृमः / / 3 / 191 // सु इत्येतस्मात् कर्म पाप मन्त्र पुष्य इत्यतम्भश्च फर्मभ्यः सुबन्तेभ्यः परात् कृमो भूते विश्बेद प्रत्ययो भवति / पुष्ट कृतवान् मुकृत् / कर्मकृत् / पापकृत् / मन्त्रकृत् / पुष्पकृत् / अन्यः प्रत्ययो न भवति / पुनः सुकभपायमच पुण्यात् कुल एच' भूते वियप् / दह न भवति / मन्त्र मधोतवान् / पुनः एक मंगापमात्र मास्कृजोभन एव विप् / कर्म करोमिरिष्यति / सुरुममात्रपापपण्पादेवति धाननियमो प्यते / शास्त्रात तीर्थऋमिमति विहिबानमा शास्मकृत्तोदित्यभूत इत्याहुः / इमेऽपि पूर्ववत् विवपि सिं तन्ग प्रयश्चत्वारो वा नियमार्था योगा वेदित्व्याः|. - सोमात्सुः / / 4 / 2 / 19 / / सीमाकर्मणः सुचन्तापरात् शुनौते भूत वियदय प्रत्ययो भवति / सोम सुतवान् सोमसुत् / पूर्ववदापि चतुर्विधो नियमः । नान्यः प्रत्ययोऽत्र न भवति / इपि विप् न भवति / शुरां सुतवान् / सोमं परन् / साभं सुनोतीति / . अग्नेश्च / / 3 / 163 / / अग्नेः कर्मगः सुबन्तात्पचिवनोतर्भूत विवप्प्रत्ययो भवति / अग्नि चितवान् अग्निचित् / अत्रापि चतुविधो नियमः तेनान्यः प्रत्ययो न भवति / इहापि शिवम् न भवति / इष्टकाचितवान् / अग्नि हरायान् / अग्नि चिनोतीति / मध्येऽरवाश: पूर्वान्विघोन बाधन्ते नोत्तानिति हन्त्यादिभिवाणादिरेच वध्यते, न क्तवतुः / . . कर्मण्यन्यधैं / / 4 / 3 / 164|| वनगाः परात् चिनौतेभूत कर्म-पभियय क्यिप् प्रत्ययो भवति / श्येन इव पेनः / गरिवतः शनाचत / अगम एका वय उच्यते / बहुलाधिकाराष्ट्रडिविषय ए प्रष्टयः / शः नि / / 4 / 3.195 // करणः परशा भूते क्वकिपप्रत्ययो भवति / मेरे दृष्टवान् मेरुदृश्या / परलोकदृश्वा / गवानिमित्येव सिंदे यानरनि प्रत्ययं वचनम् / दृशिवरणस्पेत्र प्रपना 1 राजसदाभयुधिभ्याम् // 4 // 3 / 166 // राजन् इत्येतस्माकमणः सहशब्दाच्च पकनः युधेश्व धाता । कमिप्रत्ययो भवति / वचन दायाचास रूपमत्र नभ्यते / राजानं कृतवान् राजकृत्वा / राजानं मांधितवान राजगुवा / 16 कृतवान सत्वा / सह पुजवान सहयुचा / मुधिर्मोपातेर सकर्मको भवति / अकका अधिहि धातवो पयर्थ वर्तमाना: सकाका भवन्ति / यथा मिन्तोति। प्रत्ययान्तरनिवत्यर्थ घनाम् / 1. कृल एक शूर्व .. मः /
Page #407
--------------------------------------------------------------------------
________________ [ a. 4 पा. 3 सू. 127-28 जनोऽनौ द्धः ॥ 4 । 3 | 197 // कर्मणः पराञ्जनेओऽप्रत्ययो भवति / अनवादः / पुमांस मनुजातः पुमनुजः / सप्तम्याः ॥ 4 | 3 3 198 | साल राज्जनेओर्भूत्ययो भवति / उपसरे जाताः उपसरजाः 1 मन्दुरायो जातो मन्दुरजः / अप्सु जातम् अब्जम् / सुजम् / अज्ञाते पञ्चम्याः // 423 // 166 / / पञ्चम्यन्तादनातिवाचिनः सुपो जनेभूते त्यो भवति / बुद्धेर्जातो बुद्धिवः संस्कार । शोकजः / दुःखन: / विपाषजः / बश्तेरिति किम् ? अवाजातः / हस्तिनो जातः / 406 शाकटायनव्याकरणम् क्वचित् ॥4।3।200 ॥ ववदन्यपि विषये यो भवति / लक्ष्मानुसारेणान्यस्मादनि गुबन्तात् परार्थातोर्भूतं प्रत्ययो भवति / किजातेन किजः / अलं जातेन कलंजः / न जातोऽन्ः। प्रविजाः / उपजाः // परिजाः केशाः / शशास कृत्यादिषु कर्मसु प्रमाः / अनुज्ञावित दलभः स्त्रोजमनृतम् / ब्राह्मणजः पशुवधः क्षत्रिय युद्धन् / अलम् । अन्यस्मिन्कर्तयेपि कवचिदर्थे भवति / पुंसा मनुजाता पुंसानुजा / न्यस्मादपि धातोर्भवति वरमाहन्ति वराहः / परियाता परिखा / आया / उखा अः / कः / खम् / भम् / तू ॥4।3।2016 | नृपेओभूतेओ भवति / जरन् । जरन्तौ / जरन्तः । जो नि । 4।3।202 // स यज् इत्येताम् धातु भूते नित्यो भवति / सुत्यौ / सुखानी / सुवानः / यज्वा यज्वानो यात यज्वसुत्वनन्तसिद्धयो नियमार्थं वचनम् / पिहृणस्यैव प्रपञ्चः भस्मादयः ॥4।3।203 // भस्मनित्येवमादयः शब्दानादित्ययान्ता भू धारवर्षे साघवो वैदि तष्याः / भसितं तदिति भस्म / चरितं तत्रेति चर्म / वृतं तत्रेति वरमं भस्मादयः प्रयोगोऽनुश्याः / तक्तवतू ॥4।32।204 // घालावें वर्तमानात् मत बनू इत्येतौ प्रत्ययो भवतः / कृत्ः॥ कृतवान् / प्रकृतः कटं देवदत्तः / प्रकृतं कटो देवदसेन / इत्यादि कर्मणि तस्य भूतश्वादभूतत्वेऽपि समुदायस्य भवति / लुङ् ॥4/3/205 // भूते वर्तमानाद्वातोत्ययो भवति / अकार्थीत् / महात् रात्री वसोऽत्ययामास्वापेऽद्य ॥ 4 । 3 । 206 || रात्रौ भूये वर्तमानाद्वराप्रत्ययो भवति / लङोऽरवादः / अग्रवयामास्वापे / यस्यां रात्रावसो वतिवर्तते / तद्रारवयाममस्त्रप्रकर्ती वर्षो भवति / भवानुपितः / अमुत्रावात्सम् / रात्रन्तयामे तु मुहूर्तमपि स्वापे ldd'e। अमुत्रायसम् / प्रतियोनियमः / तेन यवासायी सामस्तदहरेव प्रयोगो न दिवसान्तरे / अनद्यतने लङ् ॥4।3।207॥ अन्याय्यात्यातः वान्यात्संवेशना देशोऽयतनः कालः / अभयत इ धरानं वा न त्रिज्यन्त वर्तमानातीत्ययो भवति / अनवत् / अपयत् / बहु हिपरिग्रहः किम् ? अद्य भुमहीति व्यामि भूतसामान्ये व मा भूत् / अद्यतन मुहूलादिसामान्य भवतोति अद्यतने न भवति / अवमान नाम पयः / जम्बूद्वीपे विदेहेऽभूदितः सप्तमजन्मनीति भूतानद्य तनेऽपि भूताविवक्षायां लुङ् / ख्यातेऽदृश्ये ॥4॥20॥ भूतेने पाते लोकविज्ञाते दृश्ये प्रयोक्तुः सदनं वर्तमानाद्यायो भवति / लिपात्रः / अरुणदेव पाण्डयम् / अहृदमोघवर्षोऽरातीन् / रूपात इति किम् ? कार टं देवदत्तः / दृश्य इति किम् ? जघान स किल वाशुदेवः 1 अनद्यतन इति किम् ? उदगादादित्यः / 1. सस्पादकः किज वस्त्र निरर्धकम् ka0 ma0 Ti0 / 2. कृप्यादिषु ka0 ma0 / 3. सुवा वभिषवादूर्ध्वम् इतिवैजयन्धी ka0 ma0 Ti0 /
Page #408
--------------------------------------------------------------------------
________________ 2 .' a. 4 पा. 3. सू. 203-115] अमोघसिसहितम् ॥43 / 206 / / स्मृत्यर्थे धातावुपपदे सति गुतानद्यतनेऽयं वर्तमानाद्धातोल्ट्पत्ययो नवति अयदि न वेत्तत्र यच्छदः प्र्युज्य्ते। अभिजानासि देववत्तः कामोरेपु वत्स्याम: / गमिष्यामः / अभिजानाति न मस्तिलकपर्वतम् / स्मर सि चुपसे चेयसि कलिङ्गेषु वत्स्यामः / अयदीति किम् ? अभिज्ञानासि देवदत यत्कलिष्वसाम / साकाजे या॥4।3।210॥ अपेक्षा प्राकाङ्क्षा तद्वान् साकाङ्क्षः, साफाक्षे भूतानद्यतनेऽयं वर्तमानाद्धातोः स्मृत्यर्थ उपपदे लुट्नत्य यो वा भति / अयोति नानुक्तते / तेन यद्यदि च परत्वादय मेव विकल्पः / अभिजानासि देवदत फलिङ्गेपु वत्स्यामः तत्रोदनं भोक्ष्यामहे / अभिजानासि देवदत कलिङ्गेष्ववसाम तमोदनमभुमहि / अभिजानासि देवदत्त पाकलिनेषु वत्स्यामस्त चोदनं भोक्ष्यामहे / अभिजानासि देवदत्त यत्कलिङ्गेधसाम तत्रोदनमनुमहि / तत्र वासः भोजने लवलक्षणतया परस्पराकाङ्झे / वामेन हि भोजन लक्ष्यत / अत्यन्तापह्न लिट 11 / 3 / 21 / / अपल्लवो निहतिः, अपलापोऽनभ्युपगमः / अत्यन्तापल्लयो परसदसवा न किश्विदम्युति सर्व मूलतोऽपलपति तत्र भूतानद्यतनेऽर्थे वर्तमानातोलिट्प्रत्ययो भवति / लोऽपवादः / कि त्वं गत्वा कलिपु स्थितोऽसि ? क: कलिलान् जमाम / नाह कलिङ्गान् जगाम / नाहं कलिङ्गान ददर्या / अत्यन्तग्रहणादेनदेशालये 4 / नाहं कलि नेत्रवासिष्टम् / 32212 // परोक्षे भतेऽनयतने में वर्तमानादातोलिट्प्रत्ययो भवति / परीक्षं यत्प्रयोक्त्रा. न साक्षादधिगतम् / चकार / झार्। सुप्तोऽहं किल विल्लाप्। मत्तोऽहं किल विचचार / चिन्तयन् किला शिरः क्म्प्याम्म्भूव्। अलि स्फोटमामास / मभूवतापमाः केविल्पाहुपत्रपलाशिनः पारियाज्यं तदाश्त मरीचिश्च तुपदितः इति / भूतानद्यतनपरोक्षेऽपि भूतमात्रस्य भूतानद्यतनमात्रस्य र विवक्षायां लुङ्लो भवतः / म हि वस्तुनि सम्भविनो धमाः स विवक्षित व्या भवन्ति / योगविभाग उत्तरार्थः / . हशश्वत्पश्चान्दयन्तःप्रच्छ ये लङ् च / / 4 / 3 / 213 // हु शश्वदित्येतयोरुपपदयोः पञ्चावन्यन्तः प्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाशातोर्लङ्ग लिङ् च प्रत्ययो भवतः / पञ्चानामब्दानां वर्षाणां समाहार: पञ्चाब्दी तस्यामन्तर्थः पुच्यते स पञ्चायत:पच्छपः / अभिनानासि देवदत्त इति हाकरोत् / इति इकार्। शश्वदकरोत् / shrvcnkaar। किमगन्छन् देवदतः? मगच्छद् देवदत्त: / कि जगाम देवदत्त:? जपाम देव्द्त्त्ः। हशश्वत्पञ्चान्द्यन्तःप्रच्छ्य इति किम् ? जघान कसं किल वासुदेवः / लङ् परोक्षापरोक्षयोः सामान्य शब्दो न परोक्षं विशेष योघयति तत्र विशेषप्रतिपत्तावर्षाद्यपेक्षमिति पूर्वेणैव सिद्धम् / स्मृत्यर्थं लड्वायनार्थ वचनम् / अस एव लग्रहणमन्मया नेत्युच्यते / / पुरि लुङ्वा / / 4 / 3 / 214|| परोक्ष हति निवृत्तम् / भूतानद्यतनेऽर्थे वर्तमानादातो: पुरुशन्न अपपरे स्तु वा भवति / अवारह पुरा छात्राः / बासग्निह पुरा पत्राः / परोक्ष लिट् / अपरिह पुरा छात्राः / इति 6 पुराकापति / शश्वत्पुरा मीत् / पुरि लुङ्वचनात् स्मृत्यर्थे हशत्रशु सामान्यविवक्षायां लुट्न भवति / स्मे च लट् // 4 / 3 / 215 / / भूतानयतर्थ वर्तमानादाला स्मशाब्दे पुराश भोपपदे लट् प्रत्ययो भवति / पञ्छति स्म पुरोक्षसम् / वरातोह पुरा छापाः / एवं पुराशम्दे परवारो लकारा भवन्ति / स्म पुरायोगे तु परत्वालडेव / गायन स्म पुरा दीप / ननी पृष्टोत्तौ / / 4 / 3 / 216 / / अनदातन इति निवृतम् / पृष्ठपोषितरुतरं प्रतिवचनमित्यर्थः / तम भूतदर्थे वर्तनानाद्धातीनं नुदाब्द जावे लट्प्रत्ययो भवति / किमकार्षीः कटं देवदत्त ? नन करोमि भोः / किमवोच: चिम्चद देवदत? नन वोमि भोः। दटावतापिति किन ? नन्वकार्पोन्माणवकः कटम् / व्र्त्माना। 1. वायपे-क. म्ः। 2. वेश्यं चेत क. m.|
Page #409
--------------------------------------------------------------------------
________________ HI r i. RON .. शाकटायनन्याकरणम् .पा. सं. 217-225 . .. . . ... विवविय तथाझि पानासायगि दृश्यते / ननु पुर्वन्तं मा पंप / मनु कुर्वाणं मा पश्यसि तोतरेणष सितम् / भूतविरक्षाव्युदासाथ यचनम् / अन्यथा हि लुङाद्यपि प्रसज्येत / यधा किमकार्षीः कटं देवदत्त ? न करोमि / नाकार्षम् / अहं न करोमि / अहं न्वकामिति / . सति [4 / 32917 सन्नियमानी वर्तमान इत्यर्थः / वर्तगानाक्षातील प्रत्ययो भवति / पूर्वापरीभूतावयवा क्रिया समुदायरूपा पाका दिस्तस्याः सव सत्ता सावताऽपयवसस्यम् / पचति / पठति / पूड्यजः शानः ॥4।3218॥ बडो यश्च धातोः सत्यर्थे वर्तमानात् शान प्रत्ययो भवति / पवमानः / यजमानः / अनशानः / पछी / न च सरशे नि मनम् / .. क्यः शक्तिशीले 4aa3 / 216॥ धातोः सत्यर्थं वर्तमानाद् वसि सक्ती शोले प गुम्यमाने शानप्रत्ययो भ्व्ति। वरः पाणिनां कालताऽवस्था यौवदादिः शक्तिः सामर्थ्यम् शीलं स्वाभाविकम् / यमि-कतीह शिखरडं माना: / कनोई कवचं पर्यापमानः / कतीर काभिमानाः / यस्मिन्वसि शिखण्डि. सहनादि भवति तदिह क्यो गम्यते / शक्ती-कतीह पचमानाः / कतीह समपनानाः / कतोह पाके समाशे नसमा इत्यर्थः / शोले-सोहागानाः / कतोर्3a गपमानाः / अमनशोला भण्डनशोला इत्यर्थः / धारोङः शत्रच्छ्र / / 4 / 3 / 220|| प्रकृच्छः सुखसाध्या अकृच्ने सत्यर्थे वर्तमानाद्धारैरिश्च धातो: शतप्रत्ययो भवति / धारयन्नाचारप्रकल्पम् / अधोयन् पुण्डरीकम् / अकृच्छ इति किम् ? कुन्द्रेण धारयति / कृष्णाघोयते / ... सुद्विपार्हस्सन्यरिप्रशस्ये // 4:31221 / / सुन् द्विष मह इत्येतेम्पो धासुम्यः सत्यर्थे वर्तमानेम्पो मथाम समिणि अरो प्रशष्य न कर्तरि प्रत्ययो भवति / सर्वे सुन्धन्तो यजमानाः सत्रिण उपन्ते / दि शत्रुरित्यर्थः / बहन विद्याम् / अहं पूनम । वियापू जातिया कर्ता प्रास्पते / सपरिप्रसस्य इति किम् ? सुगं सुन्वन्ति / पति द्वेष्टि / चार यधाहति / - तु साधुधर्मशीलेषु / 32221 // साधो धन शो ले च सत्य वर्तमानादातोस्त प्रत्ययो भवति / धर्भानुवृत्त आचारः / रात्री-नर्ता विकटः / वार्ता में कः / साधु करोति / साधु गच्छतीत्यर्थः / धर्म-वहां मुथिसारः / विधायनाः / श्रारे सिद्धेऽन नपहार आहूकाराः / मुण्डाचे तेषां कुलधर्म इत्यर्थः / शोले-कला काटान् / यदिता जनवादान् / बारम् वदनं चास्म शोलमित्यर्थः / नत्तनेष्टत्यष्टक्षतहोतृपोतप्रशास्तार औगादिका पत्रमादिवत् / गतएव नपा जथ् / स्वसूनप्तनेष्ट्रिति दोर्पविधी पृषगुपादानम् / वहुवन लपपस्पद इत्यादावस्था स्वार्थम् / भूवृतूवृधूम्राजसहवररुचापत्रपालुवा निराशन प्रजनीत्पोत्पतोत्पदोन्मदादिष्णुः / / 3 / 223॥ साधुधर्मशोले सत्य वर्तमानमः वृद्ध या 'प्राज सह पर रुच अपना अलंबुन निराकु प्रजन रस्वत बसत उत्तर उन्माद इत्येतैणुप्रत्ययो भवति / भविष्णुः / सर्वेषां प्रमाविष्णुः / राजन्यानां ननु सयोग्यः / यतिम: / द्धितः / ब्राजिष्णुः / भ्राजिष्णुना लोहितचन्दनेन / सहिष्णुः / चरिष्णः / राचिष्णुः / बापत्रपिणः / अल वरिष्णुः 1 निराकरणः / अनिःणुः / उत्पचिसुः / उत्पतिष्णुः / उत्पदिष्णुः / भृजेः स्तुक ॥4॥3224साधुएमीले सत्यः यतमानाम्या भू जि इत्येताम्यां पातुम्यां स्ट्रक प्रत्ययो भवति / भूष्णुः / जिष्णुः / ग्लास्थः स्तुः / / 4 / 3225 // माधर्मशोले राहतार्थे वर्तमानाम्मा ग्ला स्था इत्येताम्यां पातु स्नु. प्रत्ययो गति / लास्व: / स्याम्नुः / प्रत्ययातरकर हवाई तस्य हि किधीकार: स्थान्। 1.नम्नु करोमि अहमन्धकार्पम्, इति के. म / 2. यादुताव यस स्वम्, क. म.दि. .. 3. परिणीतामित्यर्थः, क. म्ः।
Page #410
--------------------------------------------------------------------------
________________ a. 4 पा. 3 सू. 196-621] भती शिविरम् 401 गृधिधृपिमित्रसः कनुः / / 4 / 3 / 226 / / साघुपर्मशीले पत्यर्थे वर्तमानेम्पो गधि धृषि क्षिप् प्रार इत्येतेम्पो घातुम्यः पनप्रल्पयो भवति / गनुः / धृष्णुः / शिप्नुः / प्रस्तुः / सन्भिनाशस्विन्दीच्छादुः / / 4 / 3 / 227 // साधुधर्मशीले सत्यर्थे वर्तमामेभ्यः सन्प्रत्ययान्तादिक्ष आदोस् विद इन इत्येतेपश्च उप्रत्ययो भवति / चिकीर्षुः / जिही घुः / भिक्षुः / आशंसुः / विन्दुः / इच्छुः / सन्निति प्रत्ययप्रणं न धातोः / आशंसिति आङः यासुड इच्छायामित्यस्य ग्रहणं न शंसू स्तुतावित्येतस्य 'विन्दिति विद ज्ञान हस्पतरूप प्रत्ययसनियोगे निपातनान कारः 1 इच्छेति इच्छतेश्छकारः / बन्दादारुः // 43228 / / पृ वन्द इत्येताम्यां साधुधर्मशीले सत्यर्थे वर्तमानानाम् आधप्रत्ययो भवति / वासरु / बन्दारः / सदाशढुंद संसः // 4 // 3.229॥ सद्दा शद् धेट् सि इत्येतेयः साधुधर्मगीछे सत्यर्थे वर्तमानेम्पः 9 सयो भवति / सः / दामः / सः / धारः / सेयः / निदातन्द्राश्रहोस्पृहिगृहिपतिशीदयादालुः / 3 / 230 // निद्रा, तन्द्रा, घसा, पहि, मदि, पति, शोर दय इत्येतेभ्यः साधु धर्मशोले रास्यर्थे वर्तमानेम्प आलुप्रत्ययो भवति / निद्रालः / तन्द्रालः / घद्धालुः / स्फूहमालुः / ग्रहयालुः / पतपालुः / शमानुः / दयालुः / निहान्द्रेति निसन्पूरसूति प्रायते कारस्प नकारो निपातना थक्षेति श्रत्पूर्यो धाञ् / स्फूहिगृहपतयश्चुरादिपु कपादयः / सहिवद्विचलिपापतो यह raa3।231॥ सहि यहि चलि पापत्' इत्पतम्पो पडन्त र साधुधर्मशील सत्ययें वर्तमानेभ्यः इप्रत्ययो भवति / सासह चावहिः / चाव्लिः। पापतिः / पापदिति पतेर्यह प्रकृते निर्देशो नियमभावाः / ददिसनिजिशिनेमिः / / 4 / 3 / 232 / / ददि सनि चक्रि जति नमि इत्येते शशा प्रत्ययान्ताः साधुप्रमशीले सत्यर्थ निपात्यन्ते / दधीति दुपावः इकिद् द्विवचनं च / दधिः / एवं 'स' इत्येतस्य स्निः। मुलाण्फ्र्। जनशिः / नेमोति नमेरेत्वं च नेमिः / भूवृषस्थाशुहन् कम्गमादुकण / / 4 / 3 / 233 / / भू यप स्पा का हन् कम् गम् इत्येतेभ्यः साधुघर्मशीले सत्यर्थे वर्तमानेभ्यः उकंग प्रत्यगो भवति / प्रभाबुकः / वषुकः / प्रवकः पर्जन्यः / उपस्थागतः / मुगानपिछा. युकः / प्रशायक: / आघातुकः / कामुकः / अगामुकः / लपपत्पदः ॥4।3।234।kp pA pada इत्येतेभ्या धातुभ्यः साधुधर्मशोले सत्पथें वर्तमानेभ्यः उकण प्रत्ययो भवति / अमलापु का बृप्लो। अपलापुको वृषलं सङ्ग प्रातुकापः, उपपादुकः मुत्तः, योगदिमाग उत्तरार्थः / अद्भधार्थनगृधमालजुशुभश्चानः / / 4 / 3 / 235 / / व्रत क्रोमो भूषाऽसवारश्चार्थी पंपां देम्पः रा मृघ ज्यल् जु शुग इत्याम्पः लपासपदिश्व धातुभ्यः साधुधर्मपीले सत्य वर्तमानम्पः अनप्रत्ययो भवति / कोधनः / रोप्न्न्ः। भूपगः / मण्डनः / सरणः / 1र्धनः / चलनः / जयनः / शोभन: / लपण: 1 पतनः / पदनः / जपति संस्कार वर्तते / पदेरिनोनय वनम कर्मकार्यमुत्तरमानवचने ह्य्क्र्म्काधिकार्ः। एकेऽपयादविषये साध्यादिर्य उत्स में समत्वाज भवतो ति ज्ञापनार्थम् उकणा हास्य बाधायां प्राप्तायामिदं वचनम् / तेन विकी विता कटम, जाति कन्यानि न भवतीति प्रायिक चेदं ज्ञापक विज्ञेयम् / गन्ता खेल भविता, जागरिता पररावान् / बजावयालमद्धनान् / विकृत्यनः / भासनः / कमना युवतिः / कम्पना शाखेतिहि दृश्यते तथा घोत्तरत्र दीविग्रहण / अन्यथा रेषानोऽस्य बाध्यत इति तदर्थक स्यात् / - .. .-. . .--- बेला, ka0ma0 / 52
Page #411
--------------------------------------------------------------------------
________________ 410 शाकटायमच्याकरणम् [.. पा. 3 भू. 236-247 रुचलादकर्मकात् / / 4 / 3 / 236 // रुवादे बल कम्पन इत्येतदम्पोऽकर्मकम्योऽविध मानक मम्मो'. विवक्षितकर्मभ्यश्च धानुम् गायुधशीले सत्य की योऽनप्रत्ययो भवति / स्ः। पादकः / आक्रोशनः / कायनः / चलनः 1 जापतः / अकर्मकादिति किम् ? पता विद्याम् / ' . हलाद्यन्ताडिदितः / / 4 / 3 / 237|| ति इति तश्व पातोहलन्तादकर्मकात् साधुधर्मशोने सत्यर्थे वर्तमानादन प्रत्ययो भ्व्ति। ल्त्त्-व्र्द्न्ः। वर्धगः / शर्धनः / पदि-पर्धनः / गुमि--जुगुप्रान्ः। मीमाण्स्न्ः। चेतन: / हलायन्तादिति किम् ? एधिता। मर्ग / हिदित इति किम् ? पक्ता / हजाद्यन्त एक एप प्रिज्ञ्याय्ते। तेन यथासंध्य प न भवति / अकर्म तापिति किम् ? यसिता यस्त्रम् / एकेडाफर्म कामिति मापेक्षन्ते / न दीक्षदीपसूदणि व्यः / / 4 / 3 / 23 / / दोष दीप सूद् इत्येतेम्बो णि जन्म्यो यकारान्तेम्पश्च घातुभ्यः साधुधर्मशोले सत्य वर्तमान भयोऽनप्रत्ययोग यति / दीक्षित! 1 पिता / सुदिता / णिव-दस्तयिता / उत्च्छ यिता। इदै प्राप्तिमत रूपलक्षणम् / पेन भावयिता / यः-कविता / नामिता 1 मधुसूदनः / रितूदनः / यलमुपनः / इति नन्द्यादिषु द्रव्याः / नम्कमो यङः / / 4 / 3 / 239 // द्रम् क्रम इस्पेतान्यो यन्ताम्यां धातुम्यां साधुधर्मशोले समय पांगा. नाभ्यामनप्रत्ययो भवति / चन्द्रमणः / च्क्र्म्न्न्:| समकाथै यति प्रसिधगि वृत्यम अचनम् / अतो लुषि. प्रत्यमे विषयभूते एव भवति / यज्बद्दशजपादकः / / 3 / 24011 यज पर दश जप इत्येतेम्पो पोधो धातुभ्यः साधुधर्मशीले सत्यर्थ वर्तमानम अपरययो भवति / या पजूकः / वायदुकः / दन्दसूकः / जम्नपूरुः / जागः // 4 / 322410 जानु इत्ये नाद्धातोः साधुधमंशोले सत्यर्थे वर्तमानादू प्रत्ययो भवति / यङ इति नियुतम् / जागरूकः / शमष्टकदुपद्विपद्रहदुहयुअत्यजरजगजाभ्याइनाऽशुरुधोधिनमा 4 / 3 / 242 / / शमादिभ्यो:साम्यो पुष्प द्विप द्रुह दुह ग्रुज त्यज रज भा अध्याहन अनुरुध इत्यतेम्परत पानुभ्यः साधूवर्मशीले सत्य वर्तमानेभ्यः धिनम् प्रत्ययो भवति / shmii। दो। स्मी। थ्मी। न्मो। धामी / पलमो / बन्दी / प्र्ब्न्दी। दोस्सो|पी। द्रोही। दोही / योग्। त्यागी। रागो। भोगी। कल्याणमायो / अम्पापाती। ब्न्रोधी। मुजिति युज्यति सुनकमोहिगम् / रजेनि निपातनान्न लुलः / अनुरुधेत्पनी रुघि कामे। आडनीयम्यरमुरः ॥3 / 243 // आधः परम्पः कीद्यम् यम् गुप इत्येतेभ्यो धातुम्प: साधुधमै शोले सत्वर्थ वर्तमानेम्पो चिनज प्रत्ययो भवति / आक्रोद्दी। छायागो / आयासो। लामोषो / सावा. दोषा: दयः) पायेग रूढिवकासः प्रयोगानुसारेण प्रमाने इत्युपसर्गाधिषयेन भवति / एवमुत्तरत्रापि / समः पृचसृजज्वरोऽकर्मकातू / / 4 / 3 / 244 // सगः परम्प पर गण र हत्यमोम्यो धामः साधुपर्मशीले वर्तमानको घिनन् प्रत्ययो भवति / सम्मको / स्ण्सौं। संजनारी / अकर्मकादिति किम् ? सम्पृणक्ति शाकम् / वीविचकपकस्थतन्भलसः / / 1 / 3 / 24 / / विशब्दे उपपदे विच कप कस्य सन्भ लस हत्पतेभ्यो धातममः साधुधर्मशोले सत्पथे वर्तमानमो घिनन पक्षपो भवति / विवेको / विकापो। विकरयो / विस्म्भी। विलासो। लपोऽपे च / / 43 / 246 // अ चोपदे लपेधातोः साघुधर्मशीने सत्यर्थं वर्तमानाद घिनन प्रत्यो भवति / अपलपतो अपलापी / विलापी॥ चरोऽतो च // 4 // 3247॥ भातशापे मोपपदे परेयतोः साधुपमंशोले सत्यर्थं पर्तमाना घिनप्रत्ययो भवति / अतिचारी / अपचारी1
Page #412
--------------------------------------------------------------------------
________________ PAN भ.पा. 3 सू. 23-260] भमोघवृत्तिसहितम् खप्स्म थववसः / / 3 / 2483 प्र उपपदे लय सृ द्रु मय वद वन इत्यतेभ्यो चातुम्मः साधुधर्मशोले सत्यर्थे वर्तमानेभ्यो घिनन त्यो भवति / प्र्लापी। प्र्सारो। प्रदाबी प्रमायो / प्र्मादी। प्रवासी / वसम्रहणम्, न व्र्ः। परेः सृचवहमुहः / / 4 / 3:242॥ परिपूर्वम्भः स बद् दह मुहू इत्यतम्घस्साधुधर्मशीले सत्यर्थे वर्त. मानेभ्यो धातुकरे बिना प्रत्ययो भवति / परिसारी / परियादी / परिदाही / परिमोहो / देवो णश्च |4r50 परिवाद वाक्येतस्मात् यन्ताकवलाच साघुधर्मशोले सत्यर्थे वर्तगाना भिगजप्रत्यया भवति / गरिदेवतति प्रिक्स्सेत्री। णः परिदेवयनीति प्रिदेवी। क्षिपरटः / / 1 / 3 / 25 / / परिपूर्णमा क्षिप रट इत्येताभ्यां धातुभ्यां साधुधर्मशीले सत्यर्थं वर्तमानाम घिना प्रत्ययो भवति / परियो / परिराटी / चादेश्व सुत्र // 113 / 252 / / परिपूरि दादि इत्येतस्मात् पन्नात् क्षिपरटिम्यां च साधुधर्मशोले सत्यर्थे वुनत्ययो भवति / परियादत: / हरिपकः / ती गुन गन्नात् पादयोऽपि साध्यादिविपये असमत्वान भवन्तीति विज्ञायते / / निन्दहिसकिलशलादविनाशिव्याभापासूयात् / / 4 / 3 / 253 // निन्द हिंस क्लिश खाद विनाशो धानाप अवय इत्येतेभ्यः साधधर्मशालेय वर्तमानेम्पो वजप्रत्ययो भवति / निन्दकः / हिंसकः / बलेशकः / खादकः / विनाशकः / व्याभाषकः / असूमकः / upsrgaadevdeviRshH|14|3|254|| मसलिरेमो देव देवि क्रुश इत्येत यो धातुम्पः साधुधमशीले सत्य वर्तमान वनपयो भवति / आदेवत' इति आदेवकः / परिदेवकः / आदेवतं त्यादेवकः / परि आक्रोशकः / परिक्रोशकः / उपसर्गादिति किम ? देवनः / देवयिता / कोटा / कुट्टियुण्टिरजल्पभिक्षादाका ॥4,31255 // कुट्टि लुण्टि वृक्ष जाल भिक्ष इत्येतेम्पः घातुभ्यः साधुधर्मशीले सर पर्थे वर्तमानेभ्य आक्ट्मत्सपो भवति / कुट्टाकः / लुण्टाफः / वराम: / जल्पाका / भिराफः / टकारो उपर्थः / युट्टाको / सुटायो / वराको / भिक्षाको / दक्षीण्यमत्यव्यथाभ्यपरिभूविधेरिन् / / 4 / 3 / 256 / / दक्षि इन् वम जि मधम अम्बम् परिभू विश्रित्य लेंपो पातुभ्य: सापाले राहपथ कामम्पीन्प्रत्ययो भ्व्ति। मायावादः / मोति निरनुकाघस्प प्रणम्, नमः / अपति यनंर पुर्यस्थ प्रान्न्ग्। shaadrii। क्स्स्यो। उद्यी। अयो। यमी / ज्यो। अव्यश्री / अच्मी। परिगती / vishmii। प्रात्सूजोः / / 4 / 3 / 258: पूजन इत्यताम्य सागुपर्मनील राय यानाम्पापासुम्पामिनास्लमो भाति / प्रायो। प्र्थी। गु इति यहिणं नसूतिसूयस्याः / प्रसविता / मरक सबसः // 432) सृ अद् एस् इत्येतेन्पो घातुन्यः मधुर्मशोले सत्यर्थं वर्तमानम्यो भाबरययो भवति / गृम्र्ः। महार: स्मरः / भवभासमिदो घुगः / / 4 / 3 / 255/| भजन नाम मिद् इत्यतेभ्यः साधुधर्मशीले सत्पथं वर्तमानेन्यो धातुम्यो पुरप्रत्ययो भवति / गङ्गु काम् / भासुरं वपुः / मेदुरो नरः / तिछिभिदः किल / / 3 / 260॥ विद् माने छिद् मिद् इत्यतेम्यो धातुभ्यः साधुधर्मशीले सत्यर्षे वर्तमाने : कित् जुरप्रत्ययो यति / विदुरः / जितुरः / भिदुरः : वत्तीति तिबनिश इतर विधिवनि रासार्थः / कित्यमने न्म्। 1. व्युशासार्थः, ka0 म.!
Page #413
--------------------------------------------------------------------------
________________ 412 शाकटायनच्याकरणम् सर्वोण्दश्ज्ञेष्टवरप् ॥4।3। 261 ॥ दिति धर्मशीले वर्तमानेभ्यः कित् वरप्रत्ययो भवति । त्वरः जित्वरः । जिल्लरो । टकारो ङयर्थः । पारगः । [ a. 4 पा. 3 सू. 261 - 204 न जीत्येतेभ्यो धातुभ्यः साधुसूत्वरी । इत्वरः । इत्वरो नश्वरः । नश्वरी । सति t गत्वरः ॥4।3।262॥ गत्यरः इति गमेः साधुधर्मशीळे सत्यर्थे वर्तमानात् वरलुक् च निपात्यते । गत्यरः । गत्नी यवनश्रियः । नकम्यजस्करूपस्मिद्दिसदीपो रः ॥4/3/263॥ नम् कमि अजस् कम्प स्मि दिस दोष इत्येतेभ्यो धातुस्वः साधुधर्गशोले सत्यर्थे वर्तमान प्रत्ययो भवति । न मुखन् । नम्रा युवतिः । अजस्रं श्रवणम् । का शाखा । स्रं मुखम् । त्रिः पापः । दोषः प्रदोषः । अजसिति जस् मोक्षणे ननुर्धः सरप्रत्ययान्तः क्रियासातत्यें दृश्यते । स्वषो न ॥4॥26॥ स्वपतृषि p इत्येतेभ्यः मातुः साघुर्मीले सत्य वर्त मानभ्यो नञ्प्रत्ययो भवति । स्वप्न तू । हृष्य । भ्यः कुकुकलुकाः ॥413 । 265॥ भो इत्येतस्मात्साधूषर्मशोले सत्यर्थे वर्तमानाद धातोः क्रू कूक लुकैत्येते प्रत्यया भवन्ति । भीरुः । भोरक: / भोलुकः । इति फिडादियालु रुवचनं लघु । स्थेशमासपिसकसो वरः ॥ 4 । 3 ।266 ॥ स्या ईश भाव पिकस इत्येतेभ्यो धातुभ्यः साधुध मंगोले सत्यर्थे वर्तमानेओ वरप्रत्ययो भवति । स्वाचरः । ईश्वरः । भास्वरः । पेस्वरः । कवर इ यायावरश्च ॥4।3।26॥ या इत्येतस्माद्यङन्तात् साधुवशळे सत्यर्थे वर्तमानाद् वरप्रस्थय आकारलुगभावश्च निपात्यते । यायावरः । चकारः साधुत्रझोलेत्रियस्यानुकर्षणार्थः । तेनोत्तराननुवृत्तिः । संविप्राद्भुवोऽनास्स्युङ् ॥4।36॥ विप्र इत्येतेभ्यः परानो थातोः सत्पर्थे वर्तमानाद्दुङ्प्रत्ययो भवति । अनाम्नि समुदायश्वेशा न भवति । सम्भवतीति सम्भुर्जनिता । विभुः सर्वगतः प्रभुः हामी अनास्तीति किम् ? विभूत कश्चित् । पू मितवादयः ॥4।3।269॥ मित्र इत्येवमादयः उप्रत्ययान्ताः साधवो वेदितव्याः । आदिशब्दः प्रकारे मतिमताम्भुः । स्वपभ्शुः । दाम्भुवः सदृशः । स्वयम्भुवा भूतहितेन भूतलेनेति चिन्त वो दैवते ॥463270 ॥ इत्येताः देवतैव तस्मिन् कर्तरि प्रत्ययो भवति । सम्श करणे ॥4।3.272 / / यो धातोः करणे इप्रत्ययो भवति संज्ञा चाभिधेये ? दर्भः प्द्म्। पवित्रम् । यज्ञोपवीतं पवित्रम् । बोधोपकरणं पवित्रम् । पवित्रा नदी । ऋ पवित्रोऽयं वापिः । पवित्रोऽर्हन् राम पुनः । लूधूखनसहचरः ॥4/3/272 ॥ लघू मुखन सह चर अति इत्येतेभ्यः करणे इत्य भवति । पवित्रन् । सवित्रम् खनियम् । सम्रियम् ऐ व्ययोर्धनः ॥13।273 ॥ विद्रुत्येतेभ्यः पराद्धन्तेः करणेओघनभावश्च निपात्यते । विहन्यतेऽनेनेति विघनः । अतः नः दुधय इति धणतिरजन्तः पणिग्रहणार्थः प्रकृत्यन्तरमस्ति अरिह दिग् स्तम्वादून निपात्यते । स्तम्भ हरयति स्तम्बघ्नः । स्तम्बधनः । स्वभावात्पुंसि नपुंसके ॥4।शरस्तम्बः कः प्रत्ययः चकारादुष्तदच करणे कारके शब्द क 1. सदशम् ka0 ma0 / 2. धर्मटिका कूटः दुवणस्ताङकक्षमः ka0 ma0 di0 /
Page #414
--------------------------------------------------------------------------
________________ a. 4 पा. 1 सू. 275-2103 ] अमोवृतिसहितम् स्तम्बैका असमत्वात् विनादिरपि / स्वम्बहतिः / सम्हननी करणस्य कर्तृविवक्षायामुगपि / स्तम्बघ्नीषोका / N98 परिघम् // 1.3 / 275 // प्रस्यः परिपूर्वस्य च हन्तेरप्रत्ययो घादेशश्च करणे कारके निपात्यते / हत्यनेनेति ह्यम् / परिष्यतेऽनेनेति परिधः पू चल् लोडमुखे T ॥4/3/276॥ तस्माद्धातोः लगुले क्रोडमुखे करणे श्रप्रत्ययो भवति / फ्रोड : 'सुकरः 1 पोत्रम् करस्योत्रम् / मुखविश्यर्थः / टकारो नीति पर्थः / वाग्नीशस्युज्यु सिसिस्तुतु मिहनैदंशपतः ॥43।27॥ भी न युज् यु सि शिस्तु तुहिन पत्रकार यो भवति / दान्ति लुनन्ति येनेति दाम् / नेत्रम् । दास्यम् 1 योक्त्रम् योत्रम् / सेवजन् / सेश्रम् / स्तोत्रम् / तोत्रम् / मेट्म् / न्दुधी। दंष्ट्रा दादा(p) पत्रम् । यात्रिति दालन इत्यस्य ग्रह्णम्, न देशोधन इत्यस्य दंण्यगादित्वादाप् / बजादि धात्री ॥43।27॥ घंटो धानश्च कर्मणि व निपात्यते / धयन्ति तामिति धात्री स्तनदायिनी / दधाति तां व्याधिष्यिति घात्री आमलको 1 पूजार्थभ्यः लीमाः द्वाभ्वः -- राश मतिपूजार्थीच्छील्यादिभ्यः // 2/3.276 // सर्वतं वर्तते / मत्वर्थे श्रोत्यादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तप्रत्ययो भवति / मतिरिच्छा ज्ञानं च मतः / राज्ञामिष्टः / ज्ञानार्थेभ्यः- राज्ञां ज्ञातः / राज्ञां बुद्धः / राज्ञां विदितस्तवापि पूजार्थेभ्यः- राज्ञां पूजितः / रामचितः / जत: मिदा-मिनः 1 जिदेवदा - विष्णः / विभूषा-वृष्टः / शील्यादिभ्यः वलोकः शीलितो रक्षितः क्षान्त आकृष्टों जुष्ट उद्यतः / संयतः शतिस्तुष्ट रुष्ट रुपित आसितः // कान्तोऽभिव्याहृतो हृष्टो वृतस्तुती मृतस्तथा / लिप्तस्तदच दर्पित इत्याद्या सति लक्षिता // कष्टं भविष्यतीत्याः सगम्यादिषु दृश्यताम् / केवि भूतकालतात बस इतीदं नारम्भले उणादयः ॥4।3।20॥ यमिति वर्तते / धातोः सत्यर्थ वर्तमानादुत्पादयो बहुलं भवन्ति / काहः 1 "पायुः / शरण्यः / : अरण्डः / RH। सिषि यजूंषि / तस् 1 पिस् / कृतेर्ः। धूसरः / शङ्खः / वः / बहुलग्रहणं किम् ? प्रयोगानुसरणार्यम् / तेन येओधातु यथा दृश्यन्ते ते पस्त मिश्र तथा भवन्तोति पावकार्यनियमः सिद्धो भवति / ऌट् ॥43॥ गम्यादिर्वत्स्र्यति ॥43।281 // गम्यादिगणः इतादिप्रत्ययान्तो वहति पर्थ साधुर्वेदिनः / गमी / आम / भावी प्रस्यायो / प्रतिबोधों प्रणामी / प्रतियायी प्रतियाची समन्वयर्थात् करपादात्रिविशेषप्रतिपत्तिर्भवति / यो गमी ग्राममिति रा वाक्यार्थः / वर्तमानाद्वातप्रत्ययो भवति / करिष्यति / हरिष्यति / परिदेवनानद्यत लुट् ॥4।23॥ भविष्यत्यर्थं वर्तमानातोत्ययो भवति / गरिदेवते अनद्यतने च / परिदेवनमनुशोषणम् / परिदेवनश्चेत्प्रयुङ्क्ते / अनद्यतनश्च इति धात्वर्थी भवति इयं nRA गायेगादी निति अनु बाध्येता य एवमनभियुक्तः / बनद्याने वो गन्ता / त्राता / नित्यमन्येआधनार्थं परिदेवनम् / श्वः करिष्यति मासे न करिष्यति इति पदं भविष्यत्यामाध्य एवं अद्यतन इति बहुव्रीहिः / तेनेह न भवति / अद्य दवो वा गमिष्यति / यः 3. न्यपत्यानि सूकर कमरि 2. ka0 ma0 पुस्तकथनस्ति / 3, बात्री स्तनदायिनी, इति ध्वनिवरी 0ma0 di0 / 4. वायुः ka0 ma0 / 5. उद्गादिसिद्धं कृतमित्यभिधानम्, ka0ma0 Ti0 | मुख्य तिलान्ने कसरतृवरात्रथ विटकः, इति वैजयन्ती, ka0 ma0 die /
Page #415
--------------------------------------------------------------------------
________________ काकटायनव्याकरणम् [म, 4 पा. 4 सू.1-2 PhaguASRRIA पुरायावतोलट् / / 4 / 3 / 24 / / अत्यत्येइव वर्तते / वत्स्यत्यर्थे वर्तमानाद्धातोः पुरायावदित्येत यो रब्धययोरुपपदयोलप्रत्ययो भ्व्ति। लटलटोषिक; / पुराऽधीते / प्रा भङको / praashvodhaave| पुरा श्वो भुङ्क्ते / यावद्गुफ्ते / यावधीते / यायच्छ्यौ गुमा / याबच्यो धोते / लाक्षणिकत्यादिह न भवति / प्रत्युद्यातया पुरामान इष्यते नगरेगेत्यर्थः / याक्थापते तादयते यत्परिमाणमित्यर्थः / कदाकह्याचा 43285॥ कदा कहि इत्तयोरुपादयोवत्स्यत्यर्थ वर्तमानाद्धातोलट्प्रत्ययो वा भवति लुट्दावपि भवतः / वादा शुद्ध को, कदा मोक्स्स्य्ते। कसा भोक्ता। कहि मयते / कहि मोक्षपसे / कहि भोक्ता / कदा भुझ्यते 1 वहि भुङ बने इति वत्स्य द्विवक्षवेयम्, राद्विवक्षायां हि शानशावपि प्रसज्ये माताम् / किंवृत्तेऽथित्वे // 4 // 3 / 286|| yasya'tyarthe वर्तमानाद्धातोः किंवृत्त उपपदे अथित्ये प्रलिप्सायो गम्म. मानायां lar3अवा भवति / पोलर लटायपि भवतः / को भयतां भिक्षां ददाति / को भदता भिक्षा दास्पति / को भवतां शिक्षा दाता 1 के भवतो भोजयन्ति / भोयिष्यन्ति / भोज्यितार्:| कतरो भिक्षा ददाति / दास्यति / दाता। कतगो भिषां दवति / दास्यति / दाता / वृत्तग्रहणे तद्विभवतयन्त इतरैतमौ च इति वैयाकरपा स्मृतिः / तेन कितरान् / कितमाम् / किण्मौः। किंयुश्य इत्यादी न भवति / यित्व इति किम् ? कः पाटलिपुत्रं गमिष्यति / पन्ता / अर्यसिद्धो 87॥ अ दाता देयं वा / अस्य अनि सिद्धिः असिदिः फलनिष्पत्तिः फलानाति तस्रो गम्यमानायां या किवृतं बरस्यत्यर्थे वर्तमानाशातोलपत्यथो दा भवति / अनुगमन भवतः / यो भक्तं ददाति स स्व ग्च्छ्ति। यो भरतं दास्यति सस्वर्ग गमिष्यति / यो भवसं दाना स स्वर्ग गन्ता / दातुदीनात्वर्ग:समाचक्षणो दाने प्रवर्तयति / रितो हाशमा के उपदे लेटो लेडन्तर्थस्य हेती निमित्त यस्पत्यर्थे वसंमानद्धातोलुदप्रत्ययी वा भवति / पलटलटावनि भवतः 1 माध्यायरचे सामरति आगमिष्यत्यानन्ता, अथ त्वं सूत्रमधीष्व, अय वमनु बोमभाधास्व / अध्यायागमनमधीदत्याद्यस्म निमित्तम् / चोर्ध्वमोहर्तिक / / 3 / 28 / / OMdhya मुहूर्ताद अब पूर्व मौलतिकम् प्रत्यासामिप्यर्थः / निपातमार सिद्धिः / ले इन्त उपपये लेटो लेडन्तार्थप हेलो ऊमोहूतिकर्वस्पत्यर्थे वर्तमानादातोलेङ लट् च या भवतः / पक्षे जुट्लुटायपि भवतः / अब मुलपरि मुहूर्त पर मुहतीनमुपाध्यायश्चेदागच्छेत् भागच्छति आगमिष्यति, मानन्ता / अब त्वं जूजनोप्व अनुमोगमाधस् / इति शुतफेचलिदायाचार्यशाकटायनी शब्दानुशासने वृत्ती चतुर्थस्याध्यायस्य तृतयः पादः स्माप्त्ः। [चतुर्थः पादः] पद्रजो धन ॥4।4।1॥ पर हज इत्येताम्नां धयत्ययो भवति / parata'pAviti पादः / नत्य साविसि रोगः / देशेरपा पापिः / सो व्यवस: कम्पलस्यति लिवाद्यचा सिन्। सुस्स्थिरव्याधिमत्स्ययले 15:2 / / गृ इत्येतस्माद्धातोः स्थिरमानिनस्यबसर कर्तृपु पञ्पत्ययो भवति / विरे--चन्दैनसारः दिरसार / अव या-'सं नः संहतरिचरस्वाशे पदार्थ उच्यते / व्यापादोक्षतीसारा गा|i विसारी गः / साग बलम् / 1. पूर्व कालविशेष प्रत्यया u. असः सामान विधानम् / कम di0 / 2. वैशस्वीक0मा 3. सरतीति सारः, चन्दनस्य सारक नदि / 1. पद-संने-कम 1 7. सहसधि-क. म. /
Page #416
--------------------------------------------------------------------------
________________ a. 45.4. 3-11] अकर्तरि ॥ 443 ॥ भावे रागः कारकेप्रास्यनिति प्रातः बाहरन्ति वस्याहारः कृतः ट भवति । तथा च विचारः । धा संख्यायोगी द्रव्यादिन्यः । प्रेम्पो किम् ? पत्रः । लव: / नवः । रवः ॥ 1 444॥ कर्तरि पत्ययो भवति वाद्ः। बध्यायः उपेत्याचीयते ज याध्याय: उपाध्यायेति बद्धावि उपाध्यापिका भयति । थो वायुववृते ॥ 45 ॥ करदाय व निवृते समिति निवृतं निवर्णगतरमित्यर्थः । शारो वायुः । शारों वर्णः shvlH। निशारो दिनम् गौरिवाकृतनिशार प्रायेण shishireshH। वाम् श पूलुमिरोनिंरभ्यवोपसर्गे ॥ 4446 ॥ निन्यमि भवति निश्वयः अनिवाय नौ अमर्याशिसहितम् जिचकारके बातोप्रत्ययो पचनं पाया प्रवेश: / दाय दत्तः साभाव इति दाः। व भारैत्यादी नदिया करके पपांनभिधान धातुनोत्वाच्च कृद्वाच्यस्तु भाशे धात्वर्थी धर्मः सिद्धतानाम लिङ्ग भूय्यदोऽच् ॥4।4।7॥ उपसर्ग इति वर्तते । उपसर्ग उपपदे भू श्री इत्ये । घना वो भवति । चार -7 प्रयः । यो 415 इत्येतेपदेषु यथासंख्यं तू नि अनाम संरावः निरायः निरम्यवोपसर्गइति 1 / / / | नीतिग्रहणार्थः प्रभवः विभवः सम्प प्रमसः विषयः संसः उपसर्ग इति किम् ? भावः धायः पासः । एवेति नियमार्थमुरादानम् । पश्चादः ॥ ॥ अकर्तरि प्रत्ययो भवति । अब न्यायः । निषसः 1 पत्रादेशः स्वादिति नम् अश्वाथा माभूदिति चकारः । दद्गत्पठो वा ॥ 44।2॥ स्वगद्गद् मरण पावसकर अत्ययो वा भवति पप निस्वनत्यनेनेति निस्वनः विस्वानः निनदः निनादः । निगदः । निगादः निनिपट करते मुक्ते चला ग्तिम्। ततश्च कर्तरीत्येष सिध्यतीत्यविकल्पो विज्ञायते । विवाह य्य् यमः सचिथ्युपे ॥ 4।4।10॥ सम् नि मदति । संयमः याम: / निवमः । निवासः । वियमः । वियामः उपयमः उपयामः । I क्यणो घेणे ॥4।4।11 ॥ वीणानां च भवो वैशः वर्तमान उपकर प्रोगाममा इम्लिय अनुप सर्गात् स्वनृपो वा" इति वै भवत । घोः कः ॥ 4422 निवृत्त कापड उपपदेऽकर्तरि नित्ययो भवति । "प्रधिः । विधिः । उपपिः । निधिः । रामाधिः । अभिः। घोरिति किम् ? निशेयः केदारस्य अगदी मुखस्य । 1 प इत्येपू दसर्गेषु उपपदेषु वर्ततो वा 1 आप्यादाधारे ॥4।4।11 ॥ मध्याकर्मणः पराद्वातोरकर्ता किप्रत्ययो भवति । द घयमिति जलधिः । शरथिः । इदुधिः । वालधिः । 1. मध्यन्ति वम् प्राकारा ka0ma0Ti0 / 2. दासः स्वादानपात्रेऽपि यमिधानम0 bha0 Ti03. इस्यु 0 ma0 Ti0 / 4. उपाध्यायस्तु पाठकः इत्यभिधानचिन्तामणि, ka0 bha0 da0 / 5. घोषपदेक0 ma0 di06. प्रयोस्नुनयः सम ka0ma0टिव 7. सशाला प्रतिश्रयः इति हलायुधः ke0 ma0 di0 प्रधानं प्रधोयते इति वादे । दोधानो वा किः । इटि चा मिथ्याकारलोपः । प्रधिः । 9 आधीयतेऽस्मादिति चतुर्थी चारूपाणामन्यतमस्मात्किः । OM0ma0 Ti0 10. रावीक 60 2011. स्वामिति समासः ka0 ma0 di0 /
Page #417
--------------------------------------------------------------------------
________________ [ a. 4 पा. 4 सू. 14-11 इत्येतदन्तेभ्यो गम् वशु, यु रग्वृ ग्रह इत्येतेभ्यश्व धातुभ्योर अचूयो भवति / यः यः / जयः क्षयः / u-तवः / यत्रः / स्तः / लवः / 1- वरः / दः / शरः करः समादि:- गमः / वक्षः वरः / रणः / नादरः / ग्रहः / चकारः क्या चोति ग्रहणार्थः / 416 शाकटायनम्याकरणम् युगम्वदन्तूरणग्रहोऽच् ॥4।4।14॥ समुद्यः पशी ॥14।4।15॥ सम् उत् इत्येतयोरजेतोरंन्प्रत्ययो भवति / पशोपशुविषयश्चेत् साइ मनैत्यर्थः / उदजः पशूनाम् / प्रेरणमित्यर्थः / समुदिति किम् ? व्याजः शुनः / पशाबिति किम् ? समाजो मनुष्याणाम् / उदाजः क्षत्रियाणाम् 1 सर्तिग्पणः प्रजनाक्षेयत्वे ॥4।4।16॥ सतिग्पणियो धातुरूपोऽकर्त्तर्यच्प्रत्ययो भवति यथासंख्यं प्रजनाशेयखेषु जनविषये पार्थे सर्वे:- गवामुपसरः पशूनामुपसरः / प्रशनो गर्भग्रहणम् / सदयं स्त्रोगवीषु पुङ्गवानामुपसरणमुपते / अविपक्षस्य H ग्रहणमित्यर्थः / महेस्वनिपातनम् / बल्लत्रिः प्रकृत्यन्तरं वा / इयगध्यमाने पेण:- मूलकपणः / शाकपणः / मूलकादीनामियतापरिष्ठिनः सम्यव हारा मुष्टिते / प्रजनापत्य इति किम् ? उपसारः / ग्लाहः / पाणः / मम्मी ॥14।4।17॥ प्रमदसम्म दावित्येतावजन्तो निपात्येते हर्षाभिधेये / प्रमदः कन्यानाम् / सम्मदः कोकिलनाम् / हर्ष इति किम् ? प्रमादः / सम्प्रादः / सम्प्रात्मदो हर्ष इत्यनुक्वा निपासनं रूपविग्रह्णाम् / तेनोपतिराधिन भवति / प्रसम्मादः / अभिसम्मादः / देशेऽन्तर्घनान्तणी ॥4।4।18॥ अन्तः पूर्वद्धिन्ते देशेऽभिधेयेऽप्रत्ययो भवति घनघणी चादेशो निपात्येते / अन्तभ्यतेऽस्मिन्निति अन्तर्घनः मन्तो वादेशः / वाहीकेषु देशविशेषस्य सज्ञे इमे / देशे इति किम् ? अन्यत्रान्तवति; अन्त इति / धणिः प्रकृत्यन्तरं वा तस्मादच् / प्रघणप्रघाणो कोष्टकां ॥4।4।16॥ प्रपूर्यन्तेः कोकाशे दीर्घकुटमा एकमधे अच्प्रत्ययो घणाचणी चादेशो निपात्येते / प्रणः / प्रमाणः / को के बाह्यप्रदेश उच्यते / कोष्टकांश इति किम् ? प्रमाणोऽन्यत्र / घनोदूधनापघनोपघ्ननिघोषसामूर्त्यव्याधानाङ्गासन्ननिमित्तप्रशस्तगणाः ॥4।420 // धन उद्द्दन अपचन उपश्व 'निच उदूध इत्येते शब्दा अजन्ता निपात्यन्ते यथासङ्ख्यं मूत्यादिषु वाच्येषु / बनो मूर्तिः संहतिः काठिन्यम् / अनघनः / दधिषनः / घनं दधीति धन्यभिधानम् / गुणान्दोऽयं सुणिन्यपि वर्तते / उद्यन्यतेऽस्मिग्निगृद्मनीत्याचा परिपाठे स्थापयित्वा काष्ठानि तत्वते / कर्माणामधिकरणमित्येके / पादो का न सर्वमुपहत्य समीपमिति ज्ञायते इत्युपष्नः अच् घ्वभावश्च / आसन्नः रागीण छपते / श्राप्तः / निद्दम्य निधियोगिश्चयेन वा शायत इति त्रिः / अजूषभावश्व गतिः / समारोह परिणाह उच्यते / निधा वृक्षाः / निघाः शालयः / वद्वन्यते उत्कर्षेण ज्ञायत इत्युद्धः प्रशस्तः / संणि प्राणिमुदायः / कथं सङ्घातो मनुष्याणामिति ? राङ्खाशब्दः समुदायमात्रे निपातनादेयोगात्तामविशेषेति विज्ञायते / यदि हो यिभ्युपे // 42 // विनि अभि उपैत्येतेयूपपदेषु नृपतेरकर्यच्प्रत्यय उशादेशश्च पति । विवः / निवः / अभिः / उप / विन्यपुप इति किम् ? संहृयः / ह्वा इति किम् ? इति ci.m ? माभूत् / चकारः सन्नियोगार्थः / शकारी या इत्यस्यादेशार्थ: / हुव इत्य्। विज्य्ः। वृत्ति हृतेश्व पनि रूपान्तरं प्राप्नोतीति वचनम् / वा शव्द निवाय निपातनं 1. आविदोवियत न तत्र विश्वक् स में निघः, इति नामलिङ्गानुशासने ka0ma0Ti0 12. उद्धः स्यात्पापकं स्वपुटके वेदजानिले इति विश्वः ka0ma0vi0 / 2. कमरियाव्ययखार इत्यमिधानम् / कब् 0 / विकरणीयेक0 sa0 12. प्रामोध्नः ka0 ma0 / 6. वृत्ति ka0 ma0 / .
Page #418
--------------------------------------------------------------------------
________________ वचप्रापात अमुचा A. 4 पा. सू. 29-33 ] आङि युद्धे ॥4।4।22॥ बाद युद्धेऽभिधेये । अहूयन्तेऽस्मिन्परस्परमित्याहवो युद्धम् । युद्ध इति किम् ? आह्वायः । आह्वानम् । निपानमाद्वाचः ॥4॥23॥ पूर्वाद्यतेरच्प्रत्ययो भवति हावादेशश्च निपात्यते निपानं चेदभिधेयं भवति । निपित्रन्यमेति निपानमुकाधार: पशुशकुनीनां पानाय कृत उच्यते । माहूयन्ते पशवः पानायाति मावः पशूनाम् । महाव: शकुनीनाम् । निपानमिश्पर्थः । निरानमिति किम् ? अह्नाय : आह्वानम् । 1 भावेऽनुपसर्गात् ॥4।4।24॥ ह्रतेतिर विद्यमानोपसपदिकर्तरि भावेऽच प्रत्ययवशादेशश्च वा शब्दस्य भवति । ह्वः । भाव इति किम् ? अन्यत्र ह्रायः । अनुपसर्गादिति किम् ? अह्नायः । मद्रजः ॥1॥25॥ सद् व्यध् जद् इत्येतेभ्योऽनुपसर्गेओऽकर्तरि अप भवति । मदः । यः ॥ अनुपसर्गादिति किम् ? उन्मादः । अध्याधः । उपजापः वध इति यस्य जन्व इत्याइ पेः सस्य धर्मि रूप्म्। हदयघात इति यदि वध इत्यस्यानुपसर्गस्येव भाव एवं प्रयोग सोऽन्यश्रानभिधानं श्रयितव्यम् । पनि प्रायेणाभिधानाथन एव । तथाहि दायो दस्तः । लाभो दधः इति कर्मणि भवति । कर्तव्यः कट इत्यादी व शयति । कण्यमूहस्वन्यो वा ॥4.423॥ यम् हस् स्वन नि इत्येतेभ्योऽनुपसर्गेभ्यो धातुभ्योऽकर्तरि अच्प्रत्ययो वा भवति । वृत्रणः । क्वायः ॥ यमः । याम: 1 हसः सः । स्वनः । स्वानः । नमः 1 नायः । अनुपसर्गादिति किम् ? महासः विष्वाणः प्रणवः । यवानां पनि नमतेरचि प्राप् विकलः । अमोघुससहितम् न्ग्र्न्ग् हमतेरकर्तरि अनुप्रत्यय उशादेशश्च वा शब्दस्य भवति आदि रुलोः ॥4॥ आयुपदेरुत्कर्तरि अच्प्रत्ययो वा भवति । नारदः । अलावः । मनेति किम् ? विश्व: / विप्लवः । यतेचि नित्यं आरात्रः । आजक प्राप्ते विक्ल्प्ः। ग्रहोवे वर्षे ॥ 4।4।28॥ विपयश्चेद्धात्वर्थी भवति । अय वर्षस्य भायो धात्वर्थो न धर्मः । वर्ष इति किम् ? इत्येतस्मिन्नुपपदे हेतोरकर्तरि प्रत्ययो वा भवति वर्ष वर्ष वर्षस्य । प्रतिबन्धः प्राप्तकालस्य वर्षस्य फुलचिम्नि मिलादपदस्य । अत्र निश्पमेयाच् । उपग्रहेषवोरको वा भवति तुरुः प्रः रथादिनादिसंग रज्जुः । इति किम् ? अन्य प्रग्रह एव । s ॥4।1।30॥ vRityetasmAdakartari अत्ययो वा भवति वस्त्रविते चाभिषेयं । प्रवरः । याचा वस्त्र इति किम् ? प्रत्र वतिः । निश्च प्राप्ते विकल्पः । तुला ॥1॥2 ॥ चापि युगं चन्युः अलोदवा तुलाग्रहणसु चाभिधीयते । पला उदिनः ॥ 4।4।11॥ कद उपपदे नो वीत्येताम् धातुपामा । आपः । उन्नाथः । उच्पः । उच्छ्रयः । नित्यमनि प्राप्ते विकल्पः । निवृत्तम्यम्पोको दि ॥2॥32॥ अचीपपाद उत्पाः उद्भात्र उद्यावः । ग्रहः ॥4।4।13॥ किम् ? अहः । दिग्रहः । 53 इत्येतस्मादुद्युपपदेऽकर्तरि घञ्प्रत्ययो भवति । जोगवाद उद्या उदिति 1 भवतीति ka0 ma0 पुस्तकयोर्नास्ति । 2. घनि ka0 ma0 3. पचस्य ka0 a0 4. वृधु. वृद्धाधित प्रदशन्स ka0 ma0 Ti0 /
Page #419
--------------------------------------------------------------------------
________________ शापटापन यासरणम् [भ. पा. 4. 65-45 . . . .......... समि मुष्टी टासाट गम्युगपये महाविर गावासारि पम्पपी त! 'गुएइन रंगुला ईत् । रानम् ! | स्ल् जिवा । महो मामाय ई । माही गौष्टिपार संपादः । मुष्टेलिनारुपायतं । गुठविति किम् ? संग्रहस्त स्वार्थस्य । / युद्दोः रामाशा यु दु दुः इत्येतेम्पः सम्युगपदे कर्तरि पश्यत्ययो भवति । संयाय: 1 संद्रायः । रांदायः । समोति किम् ? यवः । प्रयः । उपद्रवः । दवः । स्तोर्यशे । / 4 / 4 / 16 / / सम्पूर्वात् स्तोते कसरि यज्ञविषये घञ्प्रत्ययो भपति । संस्तुवन्त्मवेति संस्तावः छन्दोगानाम् 1 यत्र देशे योगाः सत्य स्तुवन्ति से देश: संस्ताव उज्यते । यज्ञ इति किम् ? स्ण्स्त्वोऽन्य्दृस्स्त्त्ः। परी ग्रहः । / 4 / 4 / 37 / / परिपूर्वाद ग्रहे रकर यज्ञविषये घप्रत्ययो भवति । चत्तरपरिमाहः । घरपरिग्राहः । यज्ञ इति [म ? परिग्रहः । न्यवे शापे ॥3॥ नि अब इत्येतत्पूर्वाद ग्रहेर कतरि घवत्ययो भवति शाप आक्रोशे गम्यमाने । निगाहो ह ते जाल्म भूयात् । अवग्राहो हु ते नालग भूयात् । शाप इति किम् ? ग्रहश्चोरस्प । अथग्रहः परस्य । लिप्सायां प्रे 4।4।39॥ प्रौद् ग्रहेर कर्तरि घञ्पत्ययो भवति लिप्साय गम्पमानायाम् । पात्रताहेण चरति पिसातार्यो । युवप्रग्नाहेग चरति दक्षिणार्थी । लिम्मायामिति थिम् ! मसः प्रग्रहः । द्रस्तुत्रोः 44140 ॥ प्रपूर्वको टु स्तु तु इत्येतेयोऽकर्तरि घन पस्ययो भवति । प्रद्रायः । प्रस्तावः । प्रसादः । प्रति किम् ? द्रवः । स्तवः । स्रदः । नोऽयो सारा प्रसूति त इत्येतस्मादातोरकतार पप्रत्ययो भवति अयशेन द्यागविषयः प्रयोमा भवति । प्रस्तारः । मांगनस्तार: / विमानप्रस्तारः । नयनस्तारः । अय इति किम् ? बहिःप्रत्तरः । भावने स प तिपसाधातोः प्रथन विस्तीर्णतायां वर्तमानाद तरि घश्यत्ययो भवति अगदेन तत्पन शब्दविषयं भवति । विस्तार: पटस्य । विस्तारो गृहस्य । प्रयन इति किम् ? विस्तारस्त गरम छानमित्यर्थः । अशब्द इति किम्? अहो द्वादशाङ्गप्प विस्त्र्ः। विष्टार: पहिवतछन्दः । विष्टारः बृहत्तीछन्दः इति विटारामिनि धानमिति निपातनारिससम् । जुयोः । / 443 / / vipuafeti र्म्पामकतरि पम् भवति । रिक्षावः । विश्नावः । वाविति किम् ? क्षत: / थवः । युपेशीङः क्रमे 44aa ति उप इत्तयोपपदयोः रोडकरि घरत्ययो भवति की। प्रमशिगविपाशाययों ग्ति। तन विभागः । मम vishaayH। तव राजोपशाय: / मम राजोपाय: | बामप्राप्त पर्याय सायं शबनमुना । अन्य शामिन पर्याय उन्मते इत्याहुः । श्रम इति किम् ? विमायः । उपदमः । अर केचित त्रिविषये वजेर मवत्याः । सपरे तद्वा तदेव तदनियमाननादरणीयमित्याहुः । इस्तादेयेऽस्तेयेऽनुदाचेः45] हस्तादेय हस्ते नोपामारनिरपेक्ष यदादातुं शक्यते तद्विषपाचिनोतिरनुत्पादकत घजप्रत्यया भवति अस्तेये । स चदात्यर्थरस्त वे न भवति । स्तेयं चौर्यम् । हस्तादेये इशि व प्रत्यात्तिरुच्यते । तेन तत्वत्यासन्नविषये पात्व विधानम् । पुष्प चाय: / फलनचायो 1. मुष्टिः प्रहरणस्य इति, ka0 म. टि । 2. अस्नियां गुहिमस्तू द्वौ समाहो मुचितिः स्त्रियाम् , इति जयन्ती, क. म. Ti0 / 3. रहाइलिसशसः, क. म. Ti0 / 5, संयात्रो यन्नपातित्तः, ka0 ma0 त्तिक्। 5. अनिमिष्टानश विसर्जनीमा (3) मतः इति विश्व, क. mhi0| 6. निगारी हार विक्षावोनाहा निगरगादिपु. 321मरः, क. म्त्ति0| 7. विश्रावस्तु प्रसिस्वातिः, इस्यमस, कम । 8. अपशायो पिशायश्च पर्यायशयनार्थको, एत्ति नामजिङ्गानुशासनम् कप म. Ti0 / कमण क्रियायाः पदार्थानां सम्घः प्राप्तिकालानतिवृत्तिः पर्याय: काम. टि.1 5. पुस्स्प्लाव्र्। क. m.tti.| 1", पालकायक: / 3.0 3. टि. /
Page #420
--------------------------------------------------------------------------
________________ भ. पा. 4 सू. 46-55] अमोघवृत्तिसहितम् मट गुस्मात् । हादेव इति किम् ? पुष्पप्रवयं करोति । फलप्रवयं करोति त मशिखरे । अस्तेय इति किम् ? पुष्पप्रचयः सधेन । अनुदति किम् ? पुष्पोच्चयः । फ्लोच्च्य्ः। माने नियमार्थ चंद विशेषमस्तेय evNti। हस्तावपमिति हितेन प्रमाण वाच्यते यजल सम्पति परिपत । तेन हस्तादेयं चेः स्तेय मानेऽपि पुष्पाणां हस्तप्रचय इत्येव भवति । चित्युपसमाधानावासदेहे कश्चादेः 46 चीयत इति चितिः, अग्न्वाधारः विप्रकोणामामेकत्रो पर्युपरिराशीमावेन फरणमएसमाधानम् । आव्स्न्त्य्त्रेत्यावास्ः। देह शरीरम् । एतेष्वभिध यः चिनोतरवार्तरि पत्र प्रत्ययो भवति शादेव ककारादेशः चितौ आकायमग्नि चित्रीत । उपसमाधान-महान् मामयनिकाय. गागमपरिपाय: / आवारो-महापतिकायः । दहे-जायदधणि कायाः । एतति पिम् । नमः कानि च यः इत्यत्र बहत्वमुच्या दराबवन न राशिः । सहनुपरौठा न विद्यते कस्यचिदुपरि किविमोइनुपरिस्मिन् सदधे प्राणि मगुदाय. बार निनोपजाया भवति । आदेश्व का । वैयाक्र्न्न्निकाय्:| ताकिनिकायः । राध इति किग ? सारसमुच्चयः । सर्वसमुच्चयः । अनुपराविति किम् ? मुक्र्निकाय्ः। सूकरा उपरपरि निचोयन्ते । माने ॥ गाने इयत्ताय गम्यमानायां घातोरफर्तरि घनत्ययो भवति । जानरपवादः । इयत्ता च संपत परिगाणं च । एको निघाप्त्ः। दोनियासी । एकस्तण्डुलावक्षायः । . एकास्तरडुलनिश्चायः । एमः कारः । ती कारी । अयः काराः । रामित्संग्राहः । सन्टु लसंग्राहा । मुष्टिरित्यर्थः । . न्युदि नः ॥4।4।46 नि सद् इत्येताम्या पराद् म इत्येतस्माद कतरि धयत्ययो भवति । निगारः । उद्गारः । न्युदिति किम् ? गरः । संगरः । / को धान्ये ॥ 4 ॥ 4 ॥ 50 // नि उत् इत्येताम्यां परात्क इत्येतस्मालासोरकतरि धान्यविषयेऽर्थे वर्तमानाद् घनत्ययो भवति । निकारो धान्यस्य । उत्कारो धाम्पस्य । raashirityrthH| घान्य इति किम्? पुष्पोत्करः । फाल्निक्र्ः। नोवः ॥4।4.51 ॥ पान्य इति वर्तते तत्समुदायविशेषणम् । नि हत्येतस्मिन्नुपपदे यु इत्येतस्मादकतरि घनत्ययो भवति । धान्ये प्रत्ययान्ते न चेदान्म विशेषोऽभिधीयते । मित्रियन्ते इति नाथारा नाम मोहमो भवन्ति । धान्य इति किम् ? निवरा क्न्या। 4452 ॥ निपादिणी पाजार पे विपयेऽर्थ यतमानादकतर प्रत्ययो भवति । श्रेयः स्वरूपालनम् प्रच्युतिः ! एपोइत्र न्यायः । एतदन साधु इत्यर्थेः 1 मधेर इति किम् ? न्ययं गतं पापम् । - परी क्रमे ॥ 14 ॥ 53 ॥ परामपदे इणः प्रामधिषरे वर्तमानादकतरि घञ्पत्ययो भवति । राव पर्यायी भोग्नुम् । क्रपेश पदार्थानां किपासम्बन्ध पर्याय: / क्रम इति वि.म ? पर्ययः कालस्व अतिगाल इत्यर्थः । द्यते न्यः ॥ 454॥ परिपून्नियते तो तविषये'3 वर्तमावाद कर्तरि पञ् स्थपो भवति । 'परिणायन शारी हन्ति । समन्तात्रय नेत्यर्थः । द्युल इति किम् ? परिणयः करवायाः । भ्योऽवज्ञाने घा ॥4।4।4i! परिपूर्वाद्भवतेपर्धातो: अत्रज्ञाने वर्तमानादकतरि घनप्रहायो वा भवति । परिभावः । परि भयो देवदत्तस्य । अत्रज्ञान ति किम् ? समन्तालाप: परिभवः । 3. फलपुष्पादिगुलमा , क. म. Ti2. करलवनादिना उपायान्तरेण फलपुष्पादीनि लगातीति यावत् । किम्पुप्पायचयः साय: फलकाले समागते इति शन्नघुडामणी । 3. मखियो मष्टिमस्तूद्वी संग्राही मुचुटिः सियाम् म. म. टि. I. परिणायरतु सारीणां समवायचे, कम. त्तिक्।
Page #421
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् श्र, . पा. सू. 56-6 स्थादिभ्यः क्ः॥4॥5चा (दमविया) स्या इत्येवमामिम्मोऽतरि कप्रत्ययो वा भवन्ति / सन्तिपठनोऽश्यामिति संस्था 1 उपचतिष्ठन्नयति व्य्व्स्मा। प्रस्तान्त(R)निति प्रस्तः / प्रनिरन्त्यस्यामिति प्रपा विद्यतेऽनेनेति विदः / 'आविद्यतेऽनेनेत्याविद्यः 1 निहन्यतेऽनेनाहिमप्रिति बा निम्ः। आयुष्यन्ते'. नैनत्यायधः / करणाधिकरणयोरनटि प्राप्ते क्ः। बेस्येव आब्याधः / पात्ः। विधातः / उपधातः / टुड्वितोऽथुक्नी / / 4 / 4 / 57 / / टु दु इत्येतदितो घातोर्यमा संरूपम् अकार अभु पित्र इत्येतो प्रत्ययो भवतः / ट्वितोऽयुः-- पशुः / श्ययः / क्षवथुः / डिमतः त्रिः। परिषगम् / उप्तिमम् / कृत्रियम् / विहिथिमम् / याचिथिमम् / यज्यत्मच्छस्वत्रक्षो नः ॥4।4।18॥ मज् यत् प्रच्छ स्थप रक्ष इत्येतेम्बोकतार नप्रत्ययो भवति / यज्ञः / यत्नः / प्रश्न: / स्वप्नः / रक्षणः / बिच्छेनङ् // 4:4156/ विच्छेपातारकर्तरि नछात्पमो भवति / विदनः / एकासभायार्थ न छि ( नब्ब ) व्च्न्म्। व्याप्तो भाचेऽनजिन् // 46 // पालोब्याको क्रियायाः स्वसम्बन्धिनः साकल्पनाभिसम्बन्धे गम्यमान भावे अन बिन इत्पती प्रत्ययौ भवतः / संकुटिनं राकोदितमेवाभू / संरवणम्, साराविणम् / सेनायां वर्तते / माताविति किम् ? स्ण्कोत्त्ः। संसत्रः / भावाहणं कर्माप्रतिषेधार्थम् / अनग्रहणादसम इति नादिर्न भ्व्ति। खियो क्तिम् / / 4 / 4 / 6 / घातोरकतरि स्त्रिया स्तिन वत्यमो भवति / प्जाव्र्प्वाद्ः। दृस्स्त्तिः। सृष्टिः / चितिः / वृतिः / वृत्तिः / नकारो वेदातिनोऽडिति प्रतिषेधार्थः / स्त्रियामिति kim ? srgH। जयः / लभादिभ्यः // 4162 / / लभादिभ्यो धातुम्योऽतरि स्त्रियामर्थे क्लिन्प्रत्ययो भवति / लब्धिः / अल्ब्धिः। धाप्ति: / रासः / दोरिज्ः। सस्तिः / वस्तिः / कुगिपतिः, न:-शिरोऽत्तिः / पितादापि भवति / उपलया / स्विष्यजस्तोः करणे // 44|63 // तु इस यज स्तु इत्यो यो धातुरोकतरि स्त्रियामर्थे करणे कार वितन्प्रत्ययो भवति / अपवादः / सयन्त्यनषेति स्रुतिः / इच्छापनयति इष्टिः / यजन्तेदनमा इति इष्टिः / स्तुवन्त्यनयंति स्तुतिः / गापापचो भावे / / 4 / 464 / / गा पा पच् इत्येतेयो धानुम्मोरि स्त्रियामधे भावे वितन्प्रत्ययो भवति / अहमवादः / स्ण्गोतिः। उप्योतिः। पीतिः / पक्तिः / स्थो वा // 4।4।65 / / स्था इत्येतस्मादकतरि स्त्रियामर्थ भावे क्तिन्प्रत्ययो वा भवति / प्रस्थितिः / उपस्थिति: / धावचकादपि भवति / आस्था / व्य्व्स्था। अवाधायां प्राप्तायां पक्षे प्राणार्थ वचनम 14 बिजभ्यां तु परत्वाद्याध्यते / व्यतिहारे नाम्66॥ व्यतिहियत इति व्यतिहार: तिलियमाणेऽथें वर्तमानादालोरकतरि स्त्रिपामदे माय मरायो नवति वा / व्यदितिरत्र परस्परस्प फूत प्रतिकृतिम् / माक्रोशो वर्तते / व्यावृष्टि से / परस्परमाकोशस्य प्रयुज्यते / एवं व्यापलेली / व्याप्लाको। पापहासो वर्तते / अमिनो मितणन्तस्य प्रयोगः / स्त्रियाति किम् ? तिहारो वर्तते / .: - . .... ... .. -.:... इदं ताउपत्रपुराक नास्ति / 2. भाविध्ययस्मिनित्याविषः, ka0 ma0 Ti0 / 3. पोफस्तु श्वयथुः शोथा, इति नामलिशानुशासनन् / ka0 म.टि... शुष्पोऽनुनासिक च, क. मः / इति कारस्य शकारः ka0 म. Ti0 | 5. डिस्वादम भवति ka0ma0 tti0| 6. उदलभा क म । ..-रिह kai0 ma0 / -- -.-.
Page #422
--------------------------------------------------------------------------
________________ .insistant a. pA. su. 678.] bhamodhayattisahitam ण्युक्षः // 47 // पादुक्षेश्च धासोन्यसिहारेऽर्थे वर्तमानादर्तरि स्त्रियामर्थ भावे अप्रत्ययो भवति / अनाकारापसदः / 'यवचोरी / नावची : स्यात्युक्षो वर्तते / योगविभागो निस्वार्थः / बज्यजः क्या / / 4 / 6 / सन् यज इत्येताम्यां धासुम्याम कतरि स्त्रियां भावार्थ क्यप्प्रत्ययो भवति / ज्याजना / विगुत्तरार्थम् / / नाम्नि भृतः 44.66॥ शुओं धातोरकर्तरि स्त्रियां भावेऽर्थे नास्ति पयत्ययो भवति / भृत्या / नाम्नीति किम् ? भृतिः / शाकि ? भाया / समनिषदान पर विद्रोणपुगशाङः // 47 // योगविभागार भाव इति मिवृत्तम् / / सज् निपद निपद् ग विद इण पत्र शाह इत्यतम्योऽकर्तरि स्पिनामर्थ धयत्ययो भवति मानि / रामजन्ति तस्यामिति रामज्या / पिया। निपद्या / म्न्मा। विद्या। रया / मुला / shrnn। विचित् निपद शिति पनि रिपन्ति तल्पामिति निपत्या मांतः / स्मितिः। बासुतिरिति बहलाकारात् / नशक्तिन् च shaa72॥ कुनोऽकतर स्लियामर्थ श पिनन् इत्येतो प्रत्ययो भवतः / चकारात्मप् च / क्रिया: / मुतिः / स्था। सम्पदादिभ्यः तिन् vipaashaa72॥ सम्पदाविन्यो कार प्रियागर्थे किन् पिया इत्येतो प्रत्ययो भवतः स्म्प्त्तिः। विवि 1 जतिः / प्र्तिम्तिः। स्ण्वित्तिः। वि--सम्पत् / विपत् / आत् / प्रतिपत् / संबिर / परिणत् / आयो। यूतिजूतिसातिहेतिकीवंटाटयामृगयेच्छायामाहपाः पापा 33॥ यूत्यादयः बन्दा पतरि स्त्रियामर्थ निपात्य छउत भाये रीति सामान्य ताधिकारेण भिवागतार्थपथ / यूतिः / अतिः। अत्र दो निपात्य्ते। रातिः। अव्त्रित्वाभाय्ः। हैसिः। तिरिनान्भाव्ः। राईपा। काति:| वीतं यते: विशन् / असार अर्थ्ः। यता हिर्वच p। म्ग्या। इन्हा। गुणवतरितेश दाम बापवादः / यात्रा नः / कृपा वातरज्वजिगच / ग्लाज्याहो निःपा!! ग्ल ज्या हा हत्येम्पो स्त्रियामर्थे नित्ययो भवति / ग्लानिः / ज्यानिः / हानिः / णियेत्यासश्रन्यघट्टचन्द्रोतः / ण्यन्तम्यो बलि-मामय मन्दिम्पदच या मोरकर्तरि स्थियामानयत्ययो भवति / कारण / हार्न्ना। कामना । ल्क्स्स्गा। भाव्ना। पंदना / आराना / श्रन्थना / पदना / बन्दना / अस्यति प्यणा शिन ! तोति विनिर्देश सानार्थ्प्रिहायी। इपोऽगिच्छायाम् / इयोनिच्छायां वर्तमानात् अवतार स्त्रियाम) अनप्रत्ययो भवति / एपणा / गणा / अगियावामिति नि ? पत इति हि भाये। परं प रा छायामर्थ वर्तमाना. -या या ना! | पर्वपणा / प्र्। सगरो यः / / 47 // गरिसका ग चर इत्यताकार रिमामय यात्रा गति / 'प्रिस्। परिचय / परेरिति चिम् ? संगतिः / जूतिः / जागुरश्च // 44 // 72 // जाग इत्येतस्मादकर्तरि स्त्रिमामधत्पयो 85ca / जापरा / जागर्या / प्रत्ययात टाका प्रत्गवासासमोरकतरि स्त्रियान प्रत्ययो भवति / गोपाल्। चिकिरमा / तितिक्षा / चिनी / / लोलका / गुयोना / पुत्रो काम्बा / पिच्चिआतीत्यादिनेशयोगेन दिवा यस्ता कारव कमानास्यनिसियार्था / Fr. . -. . 1. च्यानिधारीक0ma0 / 2. शुषः प्रासाविणिरिति इमि: 1 पूर्वकारस्तथ: 12 मटि /
Page #423
--------------------------------------------------------------------------
________________ 22 - शाकटायनषाकरणम् [भ. पा.4 सू.81-88 - - - - -- - -- गुरोईला सादा पुसमतो हलन्तादातीरकतर स्त्रियाग यत्रो भ्व्ति। गडा / | / शिक्षा निधा। ईला / नागुरोरिति.किम् ? निपरितिः / निगोति:| हल इति / नीतिः / संशोतिः / लभादित्वात् अप्तिः / रादिः / दीप्तिः / सृप्तिः / ध्व्स्तिः। piccintipUjikathimbhicaya'nto' प्त्ताया। णितः चित्यादिभ्यः अन्तःपूर्वाच्च + घाञ् धातोरपतीर सिपामर्थेऽन्यत्ययो भवति 1 ज-जराः / क्षिप-क्षा 1 घटिप्-घटा / व्य्थि-प्था। प्र्थिप्-प्र्या। चिस्यादे:-चिन्ता। पूजा। कथा / का / / पर्चा / चिन्तिजि कम्भिविग्रहण मनबधार्धम् / अन्सची antaddhiriti siro'samiti sitm|| उपादातः // 4 // 4.83 उपसर्गात्परादाकारान्तादातोरकसरि स्त्रियामप्रत्ययो भवति / प्रज्ञा प्रा। उयया / स्पधा / आधा। उपसर्गादित किम् ? दत्तिः / श्रद्धेति प्रज्ञायदा वृत्तेर्ण इति नितिनारिखमम् / भिवादयः क्व्चित्॥4आमा भिवादयः शब्दाः अन्ता: चिदतर स्त्रियामर्थ साधनों पंदितव्यः / भिदा विदार्न्ने। मित्तिरम्या 1 विदा घोक्र्न्ने। छ्त्त्र्न्या। विदा विचारणे / वित्तिरन्या / आरा शाम् / शातिरला / धारा प्रप:ने / अतिरश्या / गुहा गिपियोः / द्धिर्न्न्या। एवं क्स्सिपा। था। हाका / क... / रा / क्षिया / र्खा। लेखा / चूडा / पोहा / 441 1 बसा / मृपा 1 पदिह लक्षणेनानुत्पन्न तसर्व मिपातमातिरादितव्यम् / साभावे परः8485॥ पातारकर्तरि स्त्रियामर्थ रामदास भावे घ व्यमित प्रयोग भवति / यदिका / प्राहिका / स्कन्दिका / विचचिका / एवं नागानो व्याश्यः / उद्दालापुष्प मानना / बारम्नुनिधिका , भन्ना : नाम्योप्-यादिका। बीप्स्वादिका। एनाम्न्यः 1: / गाये ना नाम गित / अन्येवोमाने का नाम का / अन्येवपोयमान पु नाचिदित बना सचिन भवति / शिरो:तिः / शिरोभिज्ञप्तिः / ईक्स्सा। ईहा। प्रश्नाच्याने चंञ्च 4486॥ धानोर कर्तरि स्त्रियामर्थप्रश्न आल्याने च नस्य प्रतिवचनं च इयत्ययो भवति प्युरद / तत्रबनायामाप्तं च / कां कारिम्, को कारियाम्, का क्रियान्, कतिम्, को कृत्याम्काः। सर्वा: कारी:, सर्वाः कारिकाः, सर्वाः क्रिपाः, सर्वाः वृती:, एवाः कृयाः, अकार्प 1 एवं गणिम्, गणिकान्, पपनान् / पचिन्, पाचिकान्, पक्तिम् / पठिम्, पाठिकाम्, पतिम् / . पर्यायोत्पत्यहणं ण्वुः // 44 घातोरकर्तरि स्त्रियामर्थ पर्यायोस्पत्यही गम्पयन नित्यं फा मयोभनति I नारापमानः / पर्याये-भवत आक्षिका / भवतः शायिका / भ्व्तोऽमिका। आसापनि पर्याय इत्पर्यः / उपती-अनक्षिका में उमादि। पयापिका में स्पादि। अग: अमाइति भवानिशुमक्षिका / अनि गवानोरा मोकाम् / अहति भवान्दरिदायिताम् / अरगो-माजका में पाया। असमाभाना याचिका दादासार्थविज्ञानादियाघनार्थ वचनम् / केचिद्वेत्यनुवर्य विकी पत्तियों जिहोपोंत्यो इत्य्प्युबार्स्ति। नयोऽनिश्शापेमाननः परासतौरकरि स्त्रियामशार आगो बसमान प्रानो भवति / शिनाव बादः / अरणिः / अपमाणिः / अगमनिह ते पल भूपात् / गम इति विम् ? मृतिस्ते जालाप भूयात् / शाप इति किम् ? अकृतिः क्त्त्स्प्। सत्र कक्ष kRAhanAtyApe / चिकीर्षा चरिचयतिमधो (1) निश्श्व गतः रातिनास्तिलिप्सिहकातेरियादिना निर्देशावता: स्वापाचीनशे राति वोगा। दिविकरणस्तरमायन विज्ञायरों / -.. - -. 1. सरितः 10 ma0 / 2. मटशोरिस्यरादेवाः, क. स.टि. 13. इटि पानी लुक, क्म्.त्ति। 4.सायिकाक. mA0 / 12
Page #424
--------------------------------------------------------------------------
________________ FRESHSANS आ a, 4 पा. 4 सू. 89 अतिसहितम् को भ्यादिभ्यः ॥ 4।4।1॥यादिजग नवति । धनपादः ॥ इदितम् आशित छात्रस्य घनम् ? हया दाषः अभ्यादिभ्य इति किम् ? भयम् । वर्तम् । करणाधारे चानट् ॥4।4।10॥ दिम्यो धातुभ्यः करणे आधारे अधिकरणे चकाराभावे चार्थेनट्प्रत्ययो भवति । घञाद्यपवाद: / करणे-विचयती इष्मनश्चनः । फलशासनः । अविलयनः । गः पाशस्थोऽस्मित्रिति ) दागम्मानम् अधिकरणम् । गोदोगी। रामानी। राजदभाव - रानम् । जन्वतम् । शयनम् आसनम् । राजमोजनाः शालयः । राजासिसि कृमिति सिद्धम् पयःपानं सुखम् ओदनको सुनित्यत्र पयःपानमिति दृश्ये: शरीरमुत्रमिति नारभ्यते ष्टिविसियोरेवेन टिकारस्य प दीपः । निष्ठयतिधेन निशी निवनमिति केचित् । 4 पुचान्ति प्रायः ॥ 4292 ॥ तुमी नाङ्गिनादि पायो कराचरण भवति प्रायः चिन्न भवत्योत्यर्थः । करणे - प्रच्छासेनेनेति "प्रच्छदः । उरच्छदः । दतच्छदः । लव करः । अधिकरणे एवमकुर्वन्तीवाकरः AH AH पुन्नाम्नोति किम् ? हरणो दण्डः किम् ? प्रसादनन् । प्राय छवि किम् ? दोहनः । प्रसादनः । घकारः बेयुपसर्गस्येति ग्रह विशेषणार्थः । व्य्र् पू गोचरसम्बर पनि कपालभगवहम जयपजापणजिगमम् ॥ 421152॥ गौचरादयः शब्दाः रोपवादः । गावश्वरत्यस्मिनिति गोचरः रन्त्यनेनेति सवरः कषन्ति तस्मिन् कपः । निषधः ख्ल्ः। भवः । बहु । अजः । उभः पणः । निगमः । पदमिति मुदपिन सिद्धम् । हलो चन् ॥4।4।13॥ तो करणारयोः पुत्रानि प्रत्ययो भवति पादः ॥ वेद: वेष्टः । सुन्दः । नेगः । वेगः । अक्षमार्गः । विमार्गः । आरामः प्रसाद: / आपकः । प्राय इत्येव । आकः दोन सुत्रोऽवात् ॥14।6॥ तु स्तु इत्येताभ्यां करणापारयोः पुत्रानिवत्ययो भ्व्तिताः। अवस्तारः । समश्च नः ॥ 4।4।1995 पराकरणाधारको प्राविभजति सं अवहारः । 1 जारदाराध्यायस्यायोन्यावानायाधारावायाः ॥4।4।16॥ जा शब्दाः करणापारयोः पतिः दीयते पुमानेनिरिति दाराः । अपोऽस्पियः । दानीयस्यापार पाय अतिउपाय एत्यवयत्यस्मिन्विवायः । ka0 / 1. मधुकृत्यनेनेति 0 209 परस्मिन्निति शयनम् ka0sa0 [hiM0 3. आ स्मिक्षिति, आसनम्, ka0 ma0 di0 / अधिक्रियमिति pha0 ma0 Ti0 5 मिति गोदीनी 000 6. विजाः पमिति ka0ma0Ti00 सवधीयतेऽस्वमिति ka0ma0di0 8 राजानो धीयन्तेऽस्यामिति, ka0 ma0 di0 | 9. सविनम्, सेवनम् OM0ma0 di0 / 10. त्रिजन्तादः ka0 ma0 di0 / 11. मार्गः 0 0 0 12 वा घटतीर्थ ka0 ma0 Ti0 / 16. नियति अनेनेति न्यायः, ka0 ma0 /
Page #425
--------------------------------------------------------------------------
________________ 25 शाकटाय नव्याकरणम् श्र, पा. सू. 90-103 उनमोऽजले ॥27॥ इति उत्पूनिभ्नतेनों का या निगात्पते करणाधारयोः पुनाम्नि, अजले जयनियन ने पापों भगति / जलं त्तेन नोच्यत इत्यर्थः / तैलोद्। मृतोताः / अजल इति fr'AlopA / उ सनः / जलप्रतिषेधार्थ आरम्भः / चलोडसोजवा ! खातो: करणाधारयोः पुनास्नि अह, डर, इक इक्वक इस्पते प्रत्यया भवन्तित चकाराधञ्च / आसनः / आखः / आरसरः / माखनिकः / आखनिकवकः / चजि-चालानः / बहुवचनकाराभिवत्यर्थम् / दुस्स्थीपतः कृच्छाच्छे खः ॥4।4।66मारणाधार इति निवृत्तम् / वृ. दुःसम् / a. वृज सुखम् / कर्मपृत रः, अनावृत्ति सु ईपदित्येताम्पो पराधातोः खप्रत्ययो भवति / पलायनबादः / सम्मवापेक्षा vishessnng। 6ःखेन शय्यत इति दुःशयं भवता / सूखेन दाखत इति समयम् / ईपच्छ भरता / दुष्करः / shukrH। पर कटो भयता 1 दुस्स्वोन्त इति विम्। पुषण कार्या / पृमाकृच्छ इति किम् ? ईपहलम, अल्प लामिप्यतः / खकार उत्तरत्र नगर्थ: / खाति विशेषणार्थश्च / च्चो कोऽध्याद् भूटानः // 4 / 4 / 100॥ च्वाइलाई यो दुस्स्त्रीपद्भ्यः पराकायाचिनः आप्पाजावादारच सयौ पर्थ बतमानात परो यया भवतः कृत्रश्य सनत्ययो गवति / दुःखेगा. नाइयेनायेन मान्य दुपाययं भवता / सुसेनानास येनाढयेन भात्य स्वायम्भवं भवता / ईपदाढयम्भव * भता / टुगोगा मामा आउषः गिते दुरादयरो देव दत्तो भवता / सुखे नानादशः आढयः क्रियते इति स्थायरा / पराशरो देखतः भगना / सुकराराणि वोरणानि / गुरुरः कटो वीररिति वीरताना करणपत्रियता / वापिदिकम् ? दु.खेमपः क्रियते / श्रातोऽनः ॥shaadaa10॥ नार्थम्यो दुल्वोपदयः परादाकारान्ताद्धातोरनप्रत्ययो भवति / खागपादः / गुलिम् / सुग्लानम् / पदरजानाम् ! दुम्लनिन् / मुम्लानम् / ईपद्मलानाम् / शनिम् / मुन्नाला / ईज्ज्ञाना / गुः / गुराग / ईपत्यानम् / दुर्शन घोः / गुपाना / ईपद्धाना / शास्युधिशिवृषिभूषेः ॥44।102।वृच्छिआ कुराको दुस्तीपद्भ्यः शास सुधि द्वापा पृपि पि इत्यंत योऽनगो गति / दुःशासनः / दुर्योधनः / दुर्दर्शनः / दुर्धर्षणः / हृदि दुर्भयप मुदन् सरोपः / योगविभानामनिरयो वितव्यः / या दम्प्युपपन्नं भवति / दुवंशों हि राजा का कार्य विपर्यासमासाने: कार्यो / अर्थविष्ट गर्भपभोगटानोन्मुखत्यमिति / घाऽशंस्ये सद्भूतवत् // 4 / 4 / 103 / / प्राप्नुमिष्ठमाशंस्यमभिप्रेत प्रशारितमित्यर्थः / तस्माउथें वर्तमानाबाठोः सदभूत वा प्रत्ययो भवति / आस्पस्य भविष्यमादयमति deshH। वाचनावयास c। जापान आग, Aga3:, आलिम्पनि, आपन्ना, युक्ता अबीमह आगीमति, पाना असाम्। गाम्मानिदेशोऽयं न विशेषस्येति ललिटो न भ्व्त्ः। प्राय इति नि? नायनियनित सदा देवदत्त झामतोमि अयभागनहामि, आपनसमेत मा विदि। जयगामाग गया तानियासि, apa51मि , आगन्तुमेव गां रिति / अपमामात दशि समीप सिमामा वृसिया पायां पोप इति नारण कार्य यो कापिका इति यमान. सानो बनानमारम्प / देवरो निष्नाः गानाः इति मिदं वृत्वमभिधानम् राम ययानासमेव प्रत्यः / बामगा गावात, पो भविता, कूपोऽभून्, कूप आत. सपा बभूव तत्वाला तापमा प्रत्ययाः / 1. जनमुदच्यतेऽनति ka0 ma0 di0 / 2. अस्युमिति जानि निर्देश इति दुराव्य यस्युनामिरि समुदायस्य स्मारक मिति समस: / फ. म.hi3. - शरद गुत्तियंदा ka0 मा / 4. कारणोपचार कान्।
Page #426
--------------------------------------------------------------------------
________________ -- 1. 4 वा. 4 सू. 104 - 100 ] श्रमीषवृत्तिसहितम् क्षिप्राशंसार्थं लूट ले ॥ 4।4।104 ॥ शंस्येऽर्थे वर्तमानाद्धातोः आशंसार्थेओपपदे संख्वं नृट् ले इत्येतो प्रत्ययो भवतः शंस्ये सद्भूतयदित्येतस्य लुटश्चापवादः । उपाध्यायश्चेदा गच्छति आगगत् आगमिष्यति भागन्ता नियमाशु स्वरितं शोधमायाध्येष्यामहे । आदांसे "संभावयेवकतोय । द्वयोरुपपदयोर्लेंड् भवति । शब्दतः परत्वादाशंसे य 425 श्रवाषविधि कम्मतीयेनाव्यवहितकाल: अविच्छित्ति पछि प्रतिबन्धवान् सन्ततः । वासने अवच्छितो वायने वर्तमानाद्धातोश्चैव प्रत्ययो भवति । नागद्यतनः । व्यासन्ने -येयं पोर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावदिष्ट प्रावर्तत । येवं पौर्णमास्यागामिनि (मा) एतस्यां जिनमहः प्रत्रयते । यावज्जीवं वृषमन्नं दत्तवान् । यावज्जीवं धूपमादन्नम् दास्यति 1 जो युवाप्यिस्स्य्ति। अद्यतनानुवादेन पद्यपि न कश्चित्प्रत्ययो विहितोऽस्ति तथाच दृष्टो d डादिर्भूतभविष्यत्सामान्यत्मनो विधीयते । इवशब्दो यथाविहितार्थः । तेन यथाकालं विधिर्न भवति । अद्यतन प्रत्ययवाधनार्थं वचनम् । मागे वस्त्य त्यर्थः । अहोरात्रविषये चनोऽवधी ॥4।4।106 ॥ अवधी सति भोक्ष्यामहे द्विः सूत्रमध्येष्यामहे । हुन भर्शतदिति 1 t तस्मिन्र्तमानादातर प्रत्ययविधिर्भवति नानद्यतन: जनहोरात्रे न चंदती भवति । आविष्टपुरा गन्तव्येऽस्मिन्नध्वनि पोदनस्यावरस्ताद् द्विरोदनं ज्ञानामिति वस्ताद विरोदनं भोक्ष्यामहे द्विसूत्रमा किम् ? विष्टपुराद्येऽस्मिन्ननि पौदनस्यास्ताद् द्विरीदनभुन द्विः सूत्रमध्येमहि । तो संपत्सरेश्वरस्तावाग्रहायण्याद्विनमशुमहि । द्विः सूत्रमध्ये नहि मनहोरात्र इति किम् ? आगामिनो नःसस्यात्ररस्मिन् एवन्दशये द्रिः सूत्रमध्ये हम है । आगामिनस्त्रि शात्रस्यावर स्मिन्नम से द्विः सूत्रमध्ये तास्महे । त्रिशद्र श्रावयवार्थमासविषपोषविषय एत्रेति तत्रापि प्रतिपेधः प्रसज्यप्रतिषेधःत् । माहोरात्रा प्रतिपेये पशतप्रतिषेधयोरस्ति विशेषः । अव इति किम्? नापिष्टपुराद् गन्तव्येऽस्मिन्नध्यनि त्रिम आगामिनि संवत्सरे द्वि: सुषमा अवयिति किम् ? योऽयमव्या निरवधिको गन्तव्यस्तस्मिन्पोदन स्पः माहितास्महे । योऽयं निरवधिककाल आगामी एकस्मिन्नवस्तारा श्रायाः सुत्रमध्ये अप्राविच्छित्यर्थं वचनम् । बसन्त विहि पूर्व सिद्धम् । देशकालयस्यं विधिरोग्राद्भुतरथ च "काला 1 L वर्तमानालासोर । अवी काले परे वा ॥4।4।17॥ अब सति परस्मिन्काले वारले आगामिनः संवत्रारस्य आग्रहायण्याः परस्ताद् हि सूत्रमहे । काल इति किम् ? पुरा तस्मिनि पुरस्तादव निंमुत्रमा वरस्तादाबादण्या रात्रवती किम् ? अती । अहोरात्र इति किम् ? आगामिनी मानस्य परता अति किम् ? चोऽयं निरवत्रिक काल: आगामी एहिमन् परस्ताद् आमविच्छित्योरपि अस्मिविषयेऽयमेव विकल्प इति सूत्रम् । पर इति किम् ? आगामिनि संवत्सरे प्र्स्तादाय्या। निरन्तरमध्यत दशरात्रे निरन्तरं आग्रहायण्णा निरन्तरमा 2. सूपोऽवकल्पने खुरादिः । 2 भूतानद्यतने मविध्यद्यतनेऽनयतने ही विहिती । तयोः प्रतिषेधः क्रियते । ka0 ma0 di0 / 3. प्रबन्धवान् सरः 60 ma0 / 4 पोर्णमास्प्रन्तरेण अव्यवहिता या पौर्णमासी वामधिकृत्याह श्रेयमिति । सा हि यद्यप्यमावास्यया अन्याभिश्च विधिभिव्यवहिताध्यापि तुल्यजातीयेन पौर्णमास्याख्येन कालेन अव्यवहितत्व सामीप्यं नातिवर्तते । ka0sa0 di0 / 5 भूतायतने लक0ma0 di0 / 6. ka0ma0 पुस्तकयोर्नास्ति । 7 नायथा ka0ma08. अनेक ka0ma0 di0 9. मविष्य लुड्क0 ma0 टि 10 इह सूत्रे देशा मर्यादा उत्तरसूर्य कालकृता मर्यादा त्यर्थः । तत्र च विशेष पश्यति । ka0ma0Ti0 / 54
Page #427
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् [ श्र. पा.4 सू.100-11 लेनि गरे ऽनुत्ती भूते च्ल्क्रा4।10॥ सेतो 15 कारणसामग्रो नामित गाव नातिगत 17 | लेटारोऽवृतो भूते परस्पति पापलगानालासोरायो । पदि समुनुमानित बास्त्रातमामिप्यत । दक्षिणेन चेदयास्पद न शकट प भियिष्यत् । यदि 'कमलकमाह्याम्पर न शटं पर्यायनियत् । पदि मतामोप आसियत घृतेनाभोयत । हेतुभूतं गुरूपासनादिफलभूत च शास्त्रागमनाविभविष्यत्व त कमुपलम्पयं प्र्युज्य्ते। कार फलं जा ले निमित्त भने न क्षमो न श्रो तत्र भवातामादाय कृतमाथिप्यत । अग्लामश्रिद्धे दृधे ममा भश्तः पुत्रोकार्थी चक्रम्य मागः अपरश्वातिधार्थी यदि स तेन दुष्टी भविष्यात् अय भोक्ष्यत उताभोघमत न तु दृष्टोऽन्येन पया गतः अत्र वाढेऽप्युते न पर्या भविष्यत् । प्रतेनाभाय तो इति नञ् चुतविरिष्टस्यावृत्तिः । भूने चेति भास्वृत्य्र्थ्ः। या शेपात् ॥ 4॥106 ॥ भूते इति वर्तते । शेषशादित ऊवं लेनिमित्त एतस्मिन् गले वृत्ति के बागानाद्धातोर्नु इयत्ययो वा भवति । नित्य प्राप्त विकल्पः । तेन पूर्वेग भुते यादेपुते ले इत्यादी गति । कथं नाम नायः मानापार तत्र भपानादाय कु.तम विष्पत धि । थावन नाय्पाप्र्.पाल्। बाथं रोवेत वो घिमागहे । सायोपादिति किम् ? कालोऽयमभापत भवान् । भूत इति vi.m ? भविष्यसि नित्यमेव । गहेऽपिजात्वोर्लन ॥4110॥ अपि जातु हरयेत योरामदयोती गहें क्षेप गम्यमाने लट् प्रत्ययो भवति । नाले सामान्य सरत्याकाल विशेषविहितानपि प्रत्ययान बायते । एवमुत्तत्रापि । अपि तत्र भवान् गतानि हिनहिल जानु ता भवान जानि हिनस्ति यति संयतः सन्नानागारे ता भवानादाय कृत सेवते जात प्र दाय वृत्तं रोबोधिगहीमहे । अन्याय्यमेतत् इह लेड निमितो लद न भवति । कथमि लेङ्च वा ॥ 1 ॥ 4.1111 कशब्द उपपदे धातःगहें, गम्यमाने ले लए च प्रत्ययों वान्र्त्ः। बावचनारयात्रा gh। कई नाम तत्र भवान् भूनानि हिनस्ति । कथं नाम तक भवान भनाईन 'हिस्यात् । हिसिष्यति । सिरिला । अहिसीत् । अहित् । जिदिस । अत्र लेनिमित्त मस्तीत्यवृत्तो लूट भवति । क.थं न तु भवान् शाहिरिपत् । किंवृत्ते लेड्लटो । / 4 / 4 / 1.12|| किंवृत्त समपदे पायां गम्यमानायां प्रातोनित्यं ले लूटी प्रत्ययो भवतः । कि ताभवाननृशं वगात् । किं तत्र भवान्तं वक्ष्पति ! को नाग कतरो नाम कलमो नाप यस्मै तत्र 1. गावच्या कालादिप्य्मान्म्। मायव्यदपर्याभानम् । हगुहं तुमसानुभूतं घप.मलकाहानं लिनेन बुद्ध्या तदति पत्ति च प्रमाणातगवाम्य, वना वाक्यं प्रयुक्त-यदि कमलकमावास्यनन शकर्ट पांगविण्यात । गोमतोगलगतापांगपन यो मरिष्यविषयोः अतिपजिस्तिओ वायगार गम्यो । क्लिन या योध्यो- अर पाक कमलकाहाने सति शकटस्य पर्याभवनं हा mAyinaH'pi कमलकाहानस्य शकटापर्याभवनात भूतन्वं लिमन युदध्वा लिङ्ग पुनः कमलकाद्वानस्वसामान्यधर्मदतिपतिजेचि गलकाहायस्य वाकटापर्याभवन चातिपत्तिहतन्न कमलकादानस्य चातिपत्ति कमलकस्य देशभरागमनादिना रानावगम्य शकट पर्याभवनस्यातिपत्तिमरि शकटस्य तु गुरुतरमागरीपणादिना इत्तो वाक्यानिति । अदि कमलकमाखरस्य विस्यवमादिवाक्यात् क.. म. टि. / 2. vaya'ti फलकारण, इनि वक्ष्यमागत्यान् कमटि । 3. अन्नामधिद्वेऽन्य प्रापि, क. म.दि । 1. लश क. मटि । 5. मांदायामाह । नाभि विधी । लूटापे याचिति वक्ष्यति । प्रागेतस्मिन् सूत्रावधेयर्यानीत ऊचमनुकमिश्यामः । क. म. रि|6. वर्नमाने हुन्छः कार सामान्मे न प्राप्नातीति विधं यते कावविशेषनिहितानपि प्रत्ययानयं परत्वादस्मिन्त्रिपय बाकी। क. म. त्ति.| 7. कालसामाम्य इत्यनेन भविष्यतीत्यादः कालांवमति दर्शयात । 8, शूने कालयिओपे कर दिया मिनाः । अविष्यति ललि हो तान् सा-(m)याधेत) इत्यर्थः । क. मटि । 3. सर्वककाराणाम पवादः । एंग्रहण लट! निवृत्यसंम् । वृत्तमाणेन तदिगम्यन्तीमाद- डार-इतमौ चेति । ka0 ma0 टि.1
Page #428
--------------------------------------------------------------------------
________________ a.pA.सु. 113 - 165] भोवृत्तिसहितम् भवाननृद्धं ब्रूयात् । अनृतं यक्षपति । लेनिमित्तं तत्रास्तीत्यत्ती लुङ् भवति । किं तत्र भवाननृतमत्रक्ष्यत् । अर्पावेऽन्यत्रापि ||।4।13॥ व्र्त्ते। अमर्दोऽक्षमा अश्रद्धाभावना 1 अन्य असे शब्दशत् किवृत्तेऽनुपदेऽथद्वयोर्गम्यमानयोधनोट प्रत्ययो भवतः श्रत दाद्याचापं नास्ति नास्ति किं तत्र भवान गुलीयात कि त भयागतं प्रहीष्यति । अतिवृत्तेन क्षमे मम में षिमिष्या नैवदस्ति तत्र भवानामादतं गुडोयात् होता किंवृतेन श्रयेन सम्भावयामि नावकरूपयामि किं तत्र भवानदत्तं गृलाद ग्रहीष्यति । अकिवृतेन श्रये तत्र भयान्नामादसं गृहोयांद् ग्रहीष्यति । अन्यत्रापीति किम् ? अर्थात् प्रकरणाङ्काऽमश्वद्वयोर्गम्यमानयनिरुपपदाती भूताम् । अवृत्ती भवति । न क्षमेन सवागामीपत् 427 I किंकिलास्त्यर्थयोल्ट ॥4।4।11॥ कलश य गोगन्यदोषवंशागत वा वचनाद्यानि मे किन गाय तत्र भवानरूपणं प्रसंविष्यतं । अस्ति नाम भवति नाम दिले नाम सत्र भवानक अत्र ले नास्तीति ऌङ् न भवति । यद्यदिदा जाती ले ॥4।4।115॥ यद् यदि यदा जानु इत्येतेपदे अभियो मानोतयो भवति । लूटोपवादः । न क्षमे अर्थो में न श्रनप्रत्ययो में यत्तत्र भवानकल्य संबइत्, यदि तत्र भवानकल्प्यं सेवेत, यदा तत्र भवानकल्यं सेवेत जानु तथ भवानकरूप्यं सेवेत निमित्तवास्त्यवृत्त वृद्ध भवति । यदि तत्र भवान्कल्सेवित । ga'pi च यच्चत्रे ॥ 4।4।116 ॥ यच्च यत्र इत्येतयोस्तदयोगी गम्मानयो जियो भवति । अनपयोदपवादः । सर्वलकाराणाम् । न क्षमे न हि यच्च तत्र भवानाकरोत् । तत्रवृतो भवति । दव तत्र भवानाक्रोधयत् । तत्र भवान्नाकोत् । कि विध्यते । चित्रे ॥4।4।11॥ विना विस्मयनोयम् । यच्चयत्रोपोगमाने 1 दशेषेऽपी ॥4।11 धातोर्लेंड् भवति । चमाश्वर्यं गच्दती भवयं सेवेत । यत्र तत्र भवान् अकल्य्यं सेवेत । अयुक्ती लू चित्र बच्व तत्र भवरात्र तत्र भवानप्यन सेवियत घोषविभाग उत्तरार्थः । पदे वत्रे गम्यमाने पाती भवति यदि शब्दश्चेत्र प्रयुज्यते । अश्वपन्यो नाम पर्यतमारोपति वषिरो नाम व्याकरणं श्रप्यति मूको नाम धर्म कयविष्यति । शेष प्रति किम् ? यो । यो पूर्वयोगः सावकाशः द्यये तुमच्यत्रयोरपि पत्त्यादयमेत्र स्यात् इति क्षेपग्रहणम् । अपदात्रिति किम् ? माश्चर्य यदि स भुञ्जीत - श्रद्धास्यस्तीति लेनि भित्तं नास्तीति न लु । वायुले ॥4।16॥ वापरत इत्येतयोनित्यया भवति । बि कुजत कुवारी। एयधीयीत वाढ इति किम् ? आप दास्यति द्वारं तदण्ड पतिष्यति । अत्र प्रच्छादनं प्रश्नार्थी । उतायलस्य बलबानूत बालस्य पण्डितः । उत्तानुत्रस्य वेदज्ञः पुत्र जनक जायते । दिवः । अवृत्त । भोत उतामोदपत 3. एतेन किंशकिलो प्रत्येकमुदवं निरस्यति कस्मात्पुनस्तयोः प्रत्येकमुपपद न भवति केवलस्य शिव्दस्य किलशब्दस्य वामपत्रिद्वयोर्वृत्वसम्भवात् । समुदायस्य च सम्या । केहि। 2. पूर्वस्य निभितमि नारतीति दृढ एवं विधान मंत्रान् तत्र भवान् पू च भगवानिति । 4. वाशेवादिस्वारस्य एतस्मात् सूत्रीय शेपः कम0 दिए । 5 अत्र अश्रायश्रियं गम्यते । ka0 ma0 di0 / 6. रास्यः ka0 ma0kri0 / त्र
Page #429
--------------------------------------------------------------------------
________________ 14 शाकटायनव्याकरणम् [.. पा. 4 . 11-166 सम्भाव्ये ऽलम्पर्थात् ॥12॥ सम्भाध्ये प्रवे यतमानाद्धातोः लेप्रत्ययो भवति बलम्पावर्षाच्चैदलं भवति न स्थापतः । 'अपि पर्वत शिरसा भिन्द्यात् । अपि द्रोणपापं. भुञ्जीत । अपि मासमुपवमत् । अपि पुण्डरीकामवामिहाघीयोत । सम्भाव्यत एतच्छत इत्यर्थः । अधमर्थश्चेहालं परिगृह्यते । * जलमोति किम् ? निदेशस्था में प्राण गमिष्मति 'ग्राम नगरं वति देवदत्तो जिनदतो वति वा प्रतीपते । अपिति कि ? अवरत्तो धर्म करिष्यति । शब्दस्य द्वाबात्मानो अवः स्वरूपच तर स्वरूपव्युदासाथैमर्थ ग्रहणम । मलेनिमित्तमस्तीत्यवती लडपि पचहतो नापतिष्यत । "aashNs|भिलायो भविष्यकालासम्भावना पुनः श्रमानं मात्रिकालाविपश्यास्पसम्भारमोविशेषः । धातृको वा यदि ॥ 121॥ धानूना सम्भावनाव व नेत्र सम्भावनाया की प्रतिपाइने राति सम्गाय वर्तमानावावरलम्पश्यति ले प्रत्ययो वा भवतिः अदिदश्वेन्न प्र्युज्य्ते। पूर्व नित्ये प्राले विगः । सगाववामि श्रदय प्रत्येनि अबकल्पयामि भुगोत भवान्, अआक्त भवान् । धानुन बिम् ? मग गत शिरसा भिन्यात् । भयरीति किम् ? सम्मानमामि सद्भुजीत भवान् । म वृसो पदसम्भापयाम्पभोक्ष्यत भवान् । सतीच्छार्यात् । / 1 / 4 / 122 // सति वर्तमाने वर्तमानादिच्छार्याशातीलङ्प्रत्ययो भवति वा । इच्छेत् । एन्छति । सश्यात् । वष्टि । कामयेत । कामयते । वाञ्छेत् । वाञ्छति । गोऽपि जात्योलडित्यादावपि परत्वायमेव विकरमा । भने चेति वचनाद लाइन भवति । / पारस कलकारली ॥ 30116 / / का कार्य है । करोतीति कारण हनिमित्तम् । अन निपातनावनो योर्धश्व । वस्यति फरकारणे पार्थे वर्तनानाद घातोड प्रत्ययो वा भवति । यदि गुरूनुपासीत शास्त्रान्तं गच्दैन् । यदि रूपासिष्पदे शास्त्रान्तं गमिष्यति । दक्षिणेत चंद्याघात् न शर्ट या भवेत् । दक्षिणेन हास्थतिम शक पर्यावविष्यति । वस्य तोति किम् ? दक्षिणन वेद्याति न शकटं पर्याभवति । अवतो लेड, / दक्षिणेन चेद् यास्यते न शकट पर्याभविष्यत् । ___कामाविष्कार चिति ॥ 44124 ॥ यस्यति बेति निवृत्तम् । काम इच्छामिप्राय:' / तरयाचिकारे प्रवंदने प्रातील प्रत्ययो भवति अधिति कचिच्छदाचेन्न प्रयुज्यते । कामो मे भुजजोत भवान्, इच्छा मस्त भवान, अभिवायो में भुनीस भवान् । अनेन परस्य स्वाभिप्रायो निर्व्ध्ते। अकच्विति किन ? कांच जनोवति ते माता कवि मोवति ते पिता॥ इच्छार्थ लेइ लेद । / 4 / 4 / 1956 / इच्छार्थे उपपदे कानायिकारे घातलेङ, लेट इत्येतो प्रत्ययो भवाः । इन्छामि कामये प्रार्थये भुजोत भवान् भुक्तां भवान् । कामविष्कार इति किम् ? 6च्छन् करोति । अत्रावृत्ती पर भ्यालेटा मल, बाध्यते । केवल हि लेविधौ लुङ्वचनं सावकाश मेवमुत्तत्रापि । विधिनिमन्त्रणामन्त्रणाधीटसम्मश्नपार्थने ॥ 414 / 126 / / विधिनियोगः । तामिया । गानन्त्रर्ण यकामदारत: कराव्यम, कतईष्वज्ञापनमित्येके । अपीग्:-कारपूधिका व्यापारमा । सम्परन: सम्प्रदारणा मुसा वेदनम् । प्रार्थना यात्रा। एसेच प्रत्ययाविशेषणे धातोडलेटो प्रत्ययो भ्व्ः। विधो-द मायाम् जगत्,i कोदु । ग्राम भवान् गच्छेत्, गच्छतु । निमन्त्रणे-सध्यासु भवान् नियमें कुर्भात 1. म यत्पतभेदन सामान्य पुंलि संभाव्यते तस्य विधत ए ये स्थयितथरमारपर्याप्त सम्मापनम् । न म di0 / 2. या समागम् मायशव्दतीयमानम् । अमरतु नासि । तेन भविष्यत्कालविवक्षायो भवति । कमटि । 3. कोऽधा, 30 कि। 4. दक्षिन मान हेतु', पर्याभवन हेनुगन्, हा कार्यवधः, 20 मा tti0| 5. हेतुमदेतुभूतक0ma0 di0| 6. इत्यनान्तरमिति दोपः, क. भ.टि . सलकाराणामपवादः, क. म्त्ति0| 4. सर्वलकारापासपवादा, क. bh.दि।
Page #430
--------------------------------------------------------------------------
________________ a. पा. सू. 12-134] अमोघवृतिसहितम् 425 सूयं भवान् यथाकममधीगीत, अधोताम्। आमन्त्रणे-ह भवामासोत, आस्ताम् । देवदत्तः पठेत्, पठतु । अधी? तत्त्वं नः प्रपोदेशः पादाः । प्रसीदन्तु पादाः । संप्रस्ने-किनु खलु भो व्याकरणमषीयीय, dhrmshaastrmdhiiyoy| किन खल भोः किरणमय, dhrmshaastrmdhyy| प्रार्थने-भवति मेध्याकरणमघीयीय, अध्यये । भवति मेऽध्यात्मशास्त्रमधीयोय, मध्य । लेटा बाधनादवृत्ताविह लुङन भवति । पानुशावसरे लेध्यप् ॥14:17 ॥ प्रेपणं प्रथः । चलानियोगः-अनुशा । असिसर्जन मतिसर्गः । अवसरः प्राप्तकालता-निमित्तभूल कालीपनति: 1 एतेषु गम्यमानेषु धातोलेट ध्यप प्रत्यया भवन्ति । भवान् कटं करोतु । भवता खलु कटः कार्यः, कर्तव्यः, फरणीयः, कृत्यः । भवानिह प्रेषितः, अनुज्ञातः, भवतोऽवसरः कष्टकरणे लेङ, विधीयते चाग्रहण लेटा पपामबाघ नार्थग, अनुज्ञायां केचिरलेङमयाहुः । अति सृष्टो भयान प्राय गच्छेत्, दारं गन् । पूर्वसूत्रेऽतिसर्जनप्रहणमधीयते । प्रपेऽलेटि vihita'pi प्रेपग्रहण ध्यर्थम् । / लेप चीन मुहती पानुशालासरे पम्पमानेपु जन मुहूर्तादुपरि मुहूर्तस्य वर्तमानार्थे वर्तमानाशातीलङ्प्रत्ययो भवति लेट् 55 च । अध्य मुहूर्ताच्छ भवान् कटं कुर्यात्, कस्तु, भवता खालु फट: कार्य:, कर्तव्यः, करणीयः, मृत्यः । भवान्हि प्रेषितः, अनुजातः, भवोऽवसरः, स्स्त्त्क्र्न्ने। लेट स्मे ॥4।4।126 / / स्मशाने उपपदे पानुजायसरेपु गम्यमानेपु ऊर्च मोहूतिवे ऽर्थे वर्तगानासातार्लेट प्रत्ययो भवसि 1 लेयरपत्रायः । OM महतवान् कर करोतु स्म । भवान्हि प्रेषितोऽनुशातो भवतोश्वसरः कात्त्क्र्न्न्। ___ अधीष्टे 4130| ऊच्वं मुहर्तादिति निवृत्तम् । स्न उप पदेऽधोप्टै गम्यमाने धातोर्लेप्रत्ययों भवति । लेहोबादः 1 अनुसार राजन अणुशतानि रक्ष, शिक्षा प्रतिपद्यस्व । / कालयेलासमयेऽयसरे तुं वा ॥ 4।4।131 ॥ काल येला समय इत्येतेपू पपवेषु, अबसरे गम्यमाने धातीस्तुमसयो धा गति । फालो भोकम् । बेला भोक्तम् । समयो भोक्तुम् । अव महात् कालो भोवतुम् । वायवनःद्य याप्र.प्नं च । कालोमोजमस्म, बंला भी जनस्य, अवसर इति । काल: पचति भूतानि, काल: शहरति प्रजाः । पाल: सुप्ते जागति, बालो हिदुरतिनमः । / ले यदि ॥ 4 / 4 / 132 / / यदि सति बालबेलासमा उपदेषु अबसरे धाताले प्रत्ययो भवति । तुमोऽपवाद: / काल: पद्गुनो भवान् । वेला यमुनोत भवान् । समयो यन्त्रीत भवान् । 41133 / अति प्रकृत्यर्थस्य का विरोपणम् । सम्यमाने घातोलें.डपत्यसो भवति पपौ च । भवान सल ह न खलु पन्या वत, कन्यादा बौना। भवता खलु कन्या चढल्या । भवान् वत. क. खलु छेदसून दहेत्, बछेदन नाय । भवता खलु च्छेदसूधे बोढव्यम् । भवानेताहति । लेङ्ग, विपीय तृव्यग्रहण ले सुध्यपो र बाधनार्थम् । णिन्ध्यपावावस्यकाधमण्यं । / 4 / 4:134 ॥ मावश्यक मापमण्यं च यमाने धातोणिम् ध्यप च 1.किमर्थं प्रेपादिशु थ्यपी विधीयन्ते । सामान्येन भावकमजविहिता येते गोपादिनन्यत्र च bhvissymtiisyaashpaah-ध्य्मित्यादिना। 2. विशेषरिद्वितन TATA) 'नेन बाध्य तन्मादित्यवमर्थः ka0ma0ra0 / 3. विधिपयोः को विशेषः ? केचिदा:- अहातज्ञापन विधिः । अप्रवृत्तप्रवतन पाक0 sa0 टि । . कालो मांजनस्येशुन रस्माद भुना भवानसिप्रेपो गम्पो । सतश्च नेपादिकमिह मानातव्यविनायः, प.. मदिः । 5. अहंतीत्यहा भय 65र्थः, सस्मिन् 1 20 ma0टि । 5. भय फस्मात् नृथ्यपी निधीयो। यापता सामान्यन्द विहात्यान तेनैव भविष्यन्ति । योऽयमिह विधीयते तन वाधा मा भूदिति । 7.पोषा. त्याद गुरुषोत्तमान युनिति बुम । उपाधिरय भावकद्वान्दो नोपपदः । उपाधिरिति प्रत्ययाविशेषण इत्यर्थः । उपपदाचे विकार्यहारीति निनापर न स्यादित्य्भिप्राया। भारावश्यक त्या प्रतिपादिनगन । आवश्यकमु धिन पदमिति तदिहातिदेवोपचित्यमावश्यकस्य वेदितव्यम् । तेन सह निदेशान् अधमपयंमप्युपाधिरेय नोपपदम् । यधायक मुधिरचं सत्यपि उपपदमसिह इति समासो न स्यात् । सिध्यति न चान्यवक्षमस्ति । यन स समासः स्यातयो भन्यत तं प्रत्याह-समासो मयस्यसकादित्वाशित कम di0 /
Page #431
--------------------------------------------------------------------------
________________ 430 शाकटायन व्याकरणम् [ a. 4 पा. 4 सू. 125-140 प्रत्ययो भवति / अवश्यम्भावः आवश्यकम् / ऋषेऽधमः जयमर्णः, यवमर्णस्य भाव आश्रमम् / वचनभेदाद्या थासंख्वं नास्ति / आवश्यके-फारी हारी । अवकारी । अवश्हारी अवश्यंलावी / अवश्यम्पावी । समातो एयूरव्यंसकादित्वात् अवश्य करोत्यत्वस्यशब्दस्वकारोऽन्तोऽपि वश्यशब्दोऽस्ति / व्यम्- नवनाय्यः / अवश्यः / आधर्मण्ये - शतं सहस्रं दायो / कारों मेऽखि कटम् हारी मेऽसि भारम् / यत् गेयो गावानाम् / निन्विधोयते ग्रहणं बिना मानार्थम् / भव्यादयो हि कर्तरि भवन्ति / अधमर्णग्रहणमुत्तमर्णव्दारार्थं / शकौ लेङ्घ्यप् ॥4।4।135 // | यस्तो गम्यमानायां घातो व भारं हेतु भवता भारी उह्येत / वायवोदभ्यः / वहनीयः निवीतेपणं स्वबाधनार्थम् / / प्रत्ययो भवति / भवान् भवान् हि शक्तः / ले लिङ् लेडशिप ॥ 4।4।13 आनाशीः AG शामू इन्द्रायाम् अशिपि गम्यमानायां धातोर्लेड्लेटो प्रत्ययो भवतः जीयात् / जोयास्ताम् जोयासुः / जयतस्त् / जयताम् / जयन्तु / धातोर्लुङ् प्रत्ययो भवति / सर्वलकारापवादः / मा भूत् / माङि लुङ् ॥4।4।137 // तन्मा जति पुष्पवत् / लङ् च मे ॥4।13॥ देव समायुपपदे घातोर्लट् च प्रत्ययो भवतः / माम करोत् मापकात् देवदत्तः स्मरत् / मा देवदत्तः महार्षीत् / : भृशाभोये लेट तस्मिंस्तथायें ॥4।4।139 ॥ अवयवक्रियाणामधिश्रयणानां क्रियान्तरेर दानां साकल्यं फलातिरेको वा गृशार्थः / बभोदयं पौनः गुण्यम् प्रधानक्रियाया भूश आभोक्ष्ये चार्थे वर्तमानातयो भवति / सर्वलकारापवादः / तस्मिन् पाती लपायें उपपदे यथाविधोऽयं लेडन्तसाथतोपत्र इत्यर्थः / नहि लुनीहीत्येवं लुनाति / सुनीतः / लुनन्ति / सुनासि / सुनीथः / लुतोष / लुनाभि / सुनीवः / लुनीमः / अलावीत् / अलाविष्टम् / अलाविदुः । मलावीः / बलाविष्टम् । मलाविष्ट विषम् / अलाविश्व अलाविष्य / लविष्यति / विष्यतः / लविष्यन्ति / लविष्यसि / लविष्ययः / छविष्यथ / लवि0 व्यामि / लविण्यावः / लविण्यामः / अधोव अघोष्येत्येवात्रीत अपयाते / अघोय्ते। अधीषे / अधीयाये / अत्रे । अभी । कधीवहे / अधीमहे / अध्यगोष्ट मध्यगीषादाम् / अध्यगीषत मध्यगीष्ठाः / कष्पगीपामाम् / अव्यगोत्रम् / अव्यगोपि / अध्यगीष्वहि / कध्यतीमहि / अध्येष्यते / अध्येष्येते / अध्यन्ते / अध्येष्यसे / अध्येष्येथे मध्येध्यध्ये मध्येध्ये अध्येष्याय हे अध्येष्यामहे / वधीयस्त्र । अभीयस्यधीयते / अधीयते / अव्यानि अध्याथिदाताम् / अध्यामियत मध्याविध्यायिष्यते / अध्याइ पन्ते / व्यस्वस्वति राय अशादि शामिध्यते / एवं सकारेवाहार्यम् / तस्मिलित किम् ? सुनीहि खुनीहीति चिन्तीति भूत् / तयैति ? लुनीहि लुनीहीति लुनीले अधोव अयोध्ये बाधीयते देवदत्तेनेति मा भूत् / छुपेयादिसि लट् I । t ग्रतकार ज्युदासार्थम् / अन्यथा हि नाश्यलुगा सुनातु स्यात् / भावी सुवाद विप्यति लचिता, अलविष्यत् सुपार्जित प्रत्ययान्तरं न स्यातू / प्रचयं वा सामान्यार्थे ।4।4।10॥ नमः समुच्चयः स्वतः साधनभेदेन वा भिद्यमानस्यैकानेकस्य धात्वर्थस्यान्यारोपः / सामान्यार्थे शतबुवन्दे प्रश्ये गम्यमाने धातोर्लेपया भवति / श्रीही सुनीहि नहोत्येव यतते चेटते, समीहते, पत्ते, नेते, समीते / त्रीन्वति सुति 1. Ni0ma0 / 2. शताधिति प्रकृत्यर्थविशेषणमेतत् / एतेनापपदनिराकृतं भवति / उपपदखे हि प्रयुज्यमाने शक्तेनं स्यादिति भावः ka0ma0 टि 3 ध्यावापः ka0sa0] di0 /
Page #432
--------------------------------------------------------------------------
________________ भ, यू.::.. अमोरायतिसहितम् पनातीत्येव यतते, गत्यते । ग्राममा वनमट गरिमटेत्येवाति । घटते । चेष्टते । अस्यते । घटयो । य्ते। घ्त्त्न्ते। गाममति गिरि गदादि बनमट तोत्यष अटति । घटते । वाट्यते । प्य्ते। 'देवदता इत्य भुज्यते । देवदतोऽत्ति जिनदत्तोऽति गुरुदतोऽन्तीत्यद भुकटते । भुज्यते । कोदनं भुडव, रावतून् चिब, धामा: खादेत्येव अपवहरसि, अपहियते । प्रोदनं भुक्त, सक्न स्विति, पाना: सावीत्येवाम्पबहरति, अम्बवहिरते । मुगायचोव, निर्युक्तोरोप, वाय्धोज्द्त्य्धीने। पठति । अधीयते । pnycte। मूत्रावते नियुक्तोरधोरा भाप्यायधोखे । इत्यधले, पठति । अधोयते । पठ्यते । सामान्यार्थ इति किम् ? निरूपप: सविशेषोपपदो वा प्रमोगो माभूत् । निषेधेऽलं खलो क्त्या 1413 वेति वर्तते । निषेधे वर्तमानयोरलं खलु इस्पेतमोक्षपदयोर्धातोः बत्वाप्रत्ययो वा भवति । वावचनाद्ययाप्राप्तं 5 / अलेकृत्वा । खलु कृत्वा । अल हाले रुदित्वा । अल बाले हरितेन रोदनेन महान प्रमोगविषयो नियतविषयाश्च भवन्तीति त्वावियर खलशब्दो निषेधार्थो द्रष्टव्यः । निषेध इति किम् ? अलंकारं सिखल । अलंखलाविति किम् ? मा भावि नार्थो दितेन । परावरे ॥4।4।142॥ घातो: क्त्वाप्रत्ययो वा भवति परावरे परेऽबरे च गम्यमाने । पर्वतमनुक्रम्य नंदो । नदोम्प्राप्य पर्वत: 1 दो परावर: पर्वत इत्यर्थः । नदीपायोः परावरत्वेन व्यवस्थामा प्रतीयते । अस्ति प्राप्यत इशि या न द्वितीया क्रियेति वचनम् । वाविकाराद्य पाप्राप्तं च पर्वतातिक्रमेण मदी नद्यप्राप्त्या पर्वत इत्यपि भवति । व्यतिहारे मेङ स्तुल्ये कत के ॥ 4 / / 143 / / तुल्यः साधारणः कर्ता यस्य तस्मिन् यस्माद् धातोः प्रत्ययो भवति । सस्त पातोयः कर्ता स यस्य कर्ता भयति तरिमन पातायुपपदे उपतीहारे वर्तमानान में हो पातोः पत्याप्रत्ययो वा भवति । अपमित्य याचते याचित्वापमयले । पमित्य हरति हत्यापनरत समित्य या पत्त इत्वपमा माचत इत्यर्थ: / प्रायफाले प्राप्त प्रापकालेऽयं पत्यार म्यते 1 8ताय मेड; पत्वा यां याचे त्याने भवति । यतिहार इति किम् ? अर्थान्तर माभुन् । मनेकार्य हि धालय भवन्ति । तुल्यवर्तक इति किम् ? देवदत्तस्थाऽपगाने गुरुवत्तो याच्ते। . प्राकाले थाहा144॥ प्राक्काले अपरकालेन तुल्प दर्तमानादातो: बवाप्रत्ययो वा भवति । भुवत्या जति । भासित्वा भुङ्क्ते । स्नात्वा भुक्त्वा पोरवा यजति । वानुवृत्ते रास्यते भोचतुमिपपि भवति । उत्तरार्थ च वानुवृत्तिः। तुल्यकाक इति किम् ? प्रपीणा भोजने जात सति भुयतें देव्द्त्त्ः। व्यापाय स्वपिति । सम्मोल्य हसति इति व्यावानात्तरकालस्थापाचपेशस प्रत्ययः व्यादाय यत्तरकालं किन्य्चित्स्व्पिति। सम्मोत्य चोतरकाले शिनिद्धसति । यदज्यते ततो गन्छ त यघीयते ततः शेत इत्वा भुज्यते धीयत इति न पदं प्राककाले यतन्यां क्रमप्रतातिरिति न गति । यचाय भुक्ते ततो यजतोति गदात्या व्रजति । अधोत एवं ता: परिमिति करवाज्यायाः प्रारकाले यत्तद्भ्यां द्रज्याऽध्ययनयोः क्रमः प्रतीयते । प्रायमान इत्येतदुत्तरमानवस्थितम् । अभिधानती व्यवस्था । पूर्वाग्ने प्रथमाभीदण्ये समुप ॥4।41145॥ पूर्व अग्र प्रथम त्यतेदूपपदेपु.भाभीण्यघात्यर्षोताओं गम्यमाने tumkAvartR'rtha वर्तमानाद्धातोः खमुजप्रत्यको वा भवति । पूर्व भोजवजलि । पुर्व भुक्त्वा यजति । अग्रे भोज प्रति । अ भुवलालति । प्रथम भोज वति । प्रथम भुक्त्वा प्राति । बामोदय-भोज भोज यति । भुक्त्वा गुस्त्या यजति । पायं पार्य बलिपीत्वा पीत्या जति । समुआ भुक्ते क्त्वा । लडाद यस्तु 1. ग्राममति वनमति गिरिमटाध्यवायमरति । इमाघटनः । इने भदन्तीति । ग्राममटसीत्यादि स्वपटसि युधामशः यसमटश इनि सपियोपानुप्रयोगनि स्यर्थः । लाघवं चीकि के व्यवहार पारदरय नाद्रियतं । ग्राम बनमट गिरिगट इत्यवाटतीति अत्रापि कारणभेदात् क्रियाभेदे सति सामान्यवचनासस्मय. गिन । क. मटि । 2. devadatto'ddhi ityeva gujate bhujyate kama /
Page #433
--------------------------------------------------------------------------
________________ शादायनन्याकरणम् [भ. 5 पा. 4 भू. 146-151 नैव समर्थ गमयन्ति । ताप कार्या भविष्यति पूर्व भुनन्ति ततो व ति पूर्वमादोऽत्र प्राकालेन तत्पदं पूर्व भात्या ततो वमोत्या तु अज्यायो प्राक्काले त्रा। व्यापारान्तरापेक्षे puurvshH। यापुन: पुनर्भुज्यते ततो अंमतीलि यत्तयां जनः प्रतीयते पुनः पुनरित्यत आभीदप्यम् । भुज्यते मुज्म इति व द्विरुक्तावविच्छेद प्रतीमते नाभीचप्पे । प्रावकामे नित्वम् गोरशारमाक्रोशति स्वादुङ्कारं भुङ्क्त इत्युत्तरार्थम् । अन्यथैवं कथमित्थमः कृतोऽनर्थकात् । / 4 / 146 / / अन्यथा एवं कथम् इत्यम् इत्येतेभ्यः परातुल्यकत्रे ऽर्थे वर्तमानात् करोते रतयंकाद्धातोः अप्रत्ययो भवति वा । शान वयं करोत रम्पयादिम्पः पृथग - भावात् । यत्र हान्ययापमोच्या तुल्पकलका प्रतिक्रिया भवति । तत्प्रकारमायले । तत्र वृलपि तविशिष्यमाणस्तमेव प्र्कार्माच्। दात्यथाकारं gudd'te। हाथा भुक्त इत्येवार्थः । एवमेवार पद्वारं भुङ पते । इत्थङ्कार भुवते । वाधिकारात् खमुत्रा मुक्ते यथाप्राप्त मत्वाऽपि भवति । अन्य याकृत्वा । एवंकृत्वा । कथंकृत्वा । इत्थंकुस्वा । एवमुत्तरतापि । अनर्यकादिति किम् ? अन्ययातृत्वां शिरो भुइवत । अन्यथाशब्दः शिरःप्रकारे बुजश्व शिरःकर्म तन्न विना (?) नो गम्मते । __ यथा तथादोर्ष्याप्रत्युक्तो । / 4 / 4 / 114 // यघा नया इत्ताभ्यां परातल्यकतरेऽर्थे वर्तमानादनकात कोलेः खमुना ना भननि ईपित्यवतो हर्यश्वेतपटः प्रतिक्ति । ईष्र्या अक्षमा । कथं भवान् भोयते * यथाकारमई मोदणे, तथाकारमहं भोपे कि तवानेन कि ते मया । यथाई भोक्ष्ये, रायाऽहं भोक्ष्ये इत्यर्थः । I. प्रत्युनताविति किम् ? यथा करवा तिलान् खादति । यमाकृरवाह भोये तमा पयति । अनर्थकादिति किम् ? यथाकृत्याहं शिरों मोक्षे सक्षाकृत्वाहं शिरो भोक्ष्ये कि तबानेन । आप्यादामोशे ॥4।4।148 ॥ आप्पारकर्मणः परात्तुल्यवर्तकेऽर्थे vartamAna.e करोते: ख मुजप्रत्ययो भवति या आमोशे गम्यमाने । चोरंकारमाक्रोशति चोर स्वा चोरशब्दानार्य क्रोशति छोरोऽसीत्याक्रोपतीत्यर्थः । एवं वस्कारमाकोशति । व्यायकारमामोशति । आक्रोश इति विम? चोरं कृत्वा हेतुभिः कथयति । साधुं कृत्वा स्तोति। . स्वादोरप्यन्वेः । / 4 / 4 / 149 // स्वादाप्याएरात् नः तुल्यकतबेज्य ख मुन् प्रत्ययो वा गवति । अत्याच्नेः ध्यदन्तं जयन्तं च ययित्या । स्वादुङ्कार भुनक्ते । सम्पन्न कारं भुयते । लवणवार शुक्ते । स्वादोरित्यर्थः ग्रहणम् 1 यदिति प्रत्याहारः । अपवरितिविम् ? स्वाद कृत्वा सम्पन्नं कृत्वा यवागू भुत । स्वाहत्य भुयते । सम्पसकार माग भुयते । अस्वादुं स्वाटुं कृत्वा भुड्का स्वादुद्धारं भुवने इति स्वादुलमाय विवक्षित न लिङ्गम् । रिपन विकल्पत इति भवति । विशिभ्यः कात्स्न्यं णम् । / 4 / 2 / 150 / / आप्यायो दिदिम्यो दोश्च प्रापकाले तुल्प पारे णम्प्रत्ययो वा भवति । कारस्न्य साकल्यं गम्यमाने निशिवस्त्रियो विदयो गहाले । viclimvkrmshH| अतिथिबंद भोजयति यं यपतिमि यति लभरी विचारगति वा तत सर्व भोजपतीत्यर्थः । फम्यादा पश्यति । यांदा मान्यां पश्यति त ता सयौं व रयतीत्यर्थः । वह बचनात्ययाणामपि विदोनां प्रणम् । अन्ययाउदाधनदाची. रनदादेव ग्रहणम् । निरनुवन्सन सानुश्यकस्पैति वा लम्त । कारस्य इति किम् ? अतिथि विदित्वा भोजयति । कन्यां दृष्ट्वा वरपति । याचतो जीचिन्दात् । / 4 / 151 ॥ यावत् इत्येतस्मादाप्यात पराभ्यां जो विन्द इत्येताम्यां तुल्य कतक 'थ णम्प्रत्ययो भवति कारन्ये गम्यमाने । विदिति लाभार्थस्य समिकरन nirdeshH। यावज्जीवमधीते । यावगोवति तायदधीते इत्य्र्थ्ः। यादवें महाति, यावल तावरस गल्लातीत्यर्थ: 1 जोवः वापस हो मात्त्पपूर्व एव विधिः । 1. -यं वाकाथ्योम-ka0ma0 . 2. भुज्पति का मः । 3. प्रकारपेन ka0 म. 1. प्रत्याहारात् ka0ma0 / 5. सम्पनत्वमा ,10 म
Page #434
--------------------------------------------------------------------------
________________ a. पा. सू. 152-159 , भमोधवृत्तिसहितम् यौदारपूरः । / 4 / 4 / 152 // धर्मन् उदर इस्मताभ्यां कमैम्प परात् पूरयतेः प्राककाले तुल्यवतो ' णम्प्रत्ययो वा गवति । चर्मपुरमास्ते । बम पूरयित्वाऽस्त इत्यर्थः । उदरपूर पोते । उदरं पूरयित्या शेत इत्य्र्थ्ः। वृष्टीयत्त्वेऽस्योलुग्या । / 446153 / / माप्पात्र यतणम्प्रत्ययो वा भवति अस्य पूरेरूपारस्य चलया मजति यष्टीयरवे वाटेरियत्वं ग्म्य्माने। गोष्पदप्रो यष्टो देवः । गोष्पदपुर वष्टो देवः । सीताप्रटो देवः । सीतापूरं दृष्टो देवः । यारता मोक्षदादिपूरणा भवति तावदृष्ट इत्यर्थः । अस्येति किम् ? मूषिकापिलपूर यो देवः । उपपदोकारस्य माभूत्। गोष्पदप्रमिति प्रारदा केन वा क्रियाविशेषणे सिद्धयति । गोष्पदपुरमित्यणाचा वा। एवं मावजजीवमित्यादयोऽपि तम पम्बिधान गोष्पदप्रतारं गोष्पदप्रतमा पोष्पदप्ररूपमित्यापर्थम् । अन्यथा हि गोष्पद प्रतमित्यादेरेव' स्यात् । घेलार्थात्व्नोपे:॥4।3154॥ चेला दाप्यात् परात् नोपे तो: तुल्यकर्तृकेप्रय णमयत्ययो या भवति वृष्टीयत्त्वे गम्यमाने । चे लफ्नोपं वृष्टो देवः । वस्त्रनोपं वसननो परिधातक्नोपं वृष्टो देवः । मारता चेलक्नोलित समुनगं भवति तावद् वृष्ट इत्यर्थः । तृतीयोपदंशः 155॥ उपपूर्वाशतेस्तुल्यकतके ऽर्थे वर्तमानासतीया सेन योगे णगप्रत्ययो या भवति । मूलकोपदशं भुङ्क्ते मूलकेनोपदशं भुयते । आर्द्रकोपदंशं भुक्ते । AI केणोपदी भुदरा । मूलका. युपदंशे: कर्मभुजेः करणम् उपदंशेरपि वा करण मेव कार्मणश्च करणविवक्षाऽस्ति । यथा सालान्यचति तण्डुलः पच तोति । हिसार्थातुल्याप्यात् ॥4।4।156 / हिंसा प्राण्यपकारः । हिसार्यापातोरनुल्याप्याद् यपासो तुल्यकर्तृकस्तत् क्रिपातुल्पकर्मणस्तृतोपायोगे णम् प्रत्ययो वा नवति । दण्डाघातं गाः कालपति । दण्डेनापा गा: काल्य्ति। खद्धप्रहारं शवन जयति । हिंसादिति किम् ? चन्दनेनानुलिप्य देवदत्तं परिधापयति । तुल्काप्यादिति किम् ? दण्डेनास्य गोपाको गाः कालयति । तत्सतम्योपात्पीरुधकृषः ॥4।4।1571 त तृतीयया सप्तम्या र योगे उप इत्येतस्मात्परम्पः पीड् र कृप इत्येते म्पस्तुल्यकर्तृकेऽर्थे जगप्रत्ययो वा भवति । पाश्वोर पोडं शेते । पानोपपीड शेते । भु जोपपीई परिरब्धयोस्तमोः । अजोपरोयं व्रजेनापरोथं माः स्थापयति । पाण्युररूपं घाना गाति । पाणावपकप घाना गृह्णाति । तृतीयासप्लम्मोक्यिविशेषः । उपादिति किम् ? पाइवेन निपोध्य तिष्ठति । प्रमाणसमासत्त्योः ॥4।43158॥ आयाममानं प्रमाणम्, संरम्मात् सनिकर्पः समासत्तिः, प्रमाणसमासत्योर्गम्यमानयोस्ततोयासप्तमीम्या योगे पातोस्तुल्यकर्तकेऽर्थ णम्त्ययो वा भवति । प्रमाण-घडगलो. कप गण्डिकाशिछनत्ति 1 उघ गुलेनोत्कर्षम् । पफुल उत्कर्ष गहिकाश्छिति । ज्यामुलोकार्पग । बङ्गुलेनोलपम् । व्यङ्गुल उत्कर्ष gddikaashninti। समास तौ-श नाई युध्यन्ते । मे पोग्राहिम । पेशे माग । हस्तग्राहं हस्ताम्मा ग्राहम् । हस्तयोहिमा अस्यपनोदम् । असिभिरपनीदम् । असिष्वपनोदंड्यन्ते । एवं नाम युद्ध संरभात सनिकुष्य युध्यन्त इत्मर्थः । तूर्णेऽपादानेन ॥4।4।156 ॥ स्परणे पूर्ण स्वरेत्यर्थः । स्वरायो गम्यमानायामपाशननापायेऽवपिना यस्माद्वात्वर्थे प्रवर्तते, तेन योगे धातोर तुल्यकतकेऽयं णम्प्रत्ययो वा भवति । ग्योत्थाय पावति । शम्पाया उत्याय चावति । एवं नाम त्वरते पदन्यानि कतंपानि परित्यज्य नादुत्थानमावापेक्षो धावति । एवं रप्रापकर्ष प्रादपकर्ष पयः पिबति । प्राष्ट्रापको भाटादाकर्षम् । प्रगान भक्षयति । हूण इति किम् ? पाआसना. स्थाय ग्च्छ्ति। 1. -मिस्यादेव स्यात्, कम । 2, अन्तरीयोपसंन्यानं परिधानान्योऽशुके, इत्यमरः, क. मा टिक । 3. भाईम्, क. म. टि.1 1. कल आगतौ चुरादिः, क. m.di.|
Page #435
--------------------------------------------------------------------------
________________ शाकटायन व्याकरणम् [ a. 4. सु. 160 - 166 माने घास प्रत्ययो वा भवति । द्वितीया ॥4।4।160 ॥ समान्न यो के लोकायुतं । लोष्टान् ग्राहं गुप्ते यहि युध्यन्ते यष्टहिं युध्यन्ते । दण्डोद्यामं धावति । दण्डमु धावति । एवंनानात्वरमाणा युध्यन्ते यदायुधग्रहणमपिनाद्रियन्त इत्यर्थः । योगविभाग उत्तरार्थः । स्वायायेन ॥4।4।161॥ संयोगोपस्यादि यत्र सङ्गमुक्तक्षणं यमिसपदि जीवति तदत्रम् अक्षयः सर्वतो विवाषनम्, परिक्लेशः स्वातत्रेण आवाधन द्वा न योगे धातोस्तुल्यकर्तृकेयं णमुत्ययो वा भवति । अक्षिकाणं जल्पति । अक्षिणो का जन्नति । भू जल्पति । ध्रुवो: दीपं जलरति । आवाध्येन उरःप्रतिपेयं युदन्ते । सरांसि प्रतिपेयं युध्यन्ते शिरदछेदं सुबन्ते । शिरांसि च्युरुप्रन्ते । स्वाङ्गेनेति किम् ? हुन तिष्ठति । अधुवावाध्येनेति किम् ? शिरः समुत्क्षिप्य जाति । माध्यग्रहणं वार्धम् । 434 . विशिपतिपदिकन्दाद्वीप्साऽऽभीक्ष्ये ॥4।4।162 ॥ विशिपति पद : स्कन्द इत्येतेभ्यो धातुभ्यो द्वितीयान्तेन योगे बारामा भोये च गम्यमाने प्रत्ययो वा भवति । gehaanuprveshmaaste| गेहूं गेहमनुप्रवेश भारतेनुपालाई मायातास्ते ग्रेहानुप्रपादमस्ते गेहूं मनुप्रपादास्ते । गेहमनुप्रपादमनुप्रपादमस्ते । गेहावस्कन्दनास्ते । गेहं गेम स्कन्दमास्ते । मन्दमत्रस्कन्दमारते । अक्षमासे द्विर्वचनं सभा समासस्तत्र रूढ इति न भवति । तत्र बीप्सायां द्रव्यस्य आभोक्ष्णये क्रियाया अभीक्ष्ण्ये णम्वचनं समासार्थम् । यत्र हि त्वात् समासो भवति । पूर्वाग्रे प्रयमाभो मुनिवाधिकारातु वा भवत्येव । गेहं गेहमनुप्रविवमनुपश्यानुप्रविश्यास्ते । तृष्यसः कालेनान्तरे ॥4/4/263 ॥ क्रियामन्तरयतीश्वन्तरः क्रियाया किस्मन्ननात् तृष्यते रस्तेश्व घातोः कालवाचिना द्वितीयान्तेन योगे विछे प्रत्ययो वा भवति । गावति गाव: विधिहात्यासं गावः पचन्ति द्वयस्याः पिबन्ति । अन्य हत्या सम्यस्पश्यति अन्तर्मुहूर्वमा सम्पमपश्यति । बधादेः पूर्ववनान्तरे नृपस्पती । तृष्यस इति किम् ? द्र्घषच्य भुङ्क्ते । फासेनेति किम् ? योजनं तृषित्वा गावः पिवन्तियोजनमत्यस्य गावः पिचन्ति । अन्तर इति किम् ? अहत्त्वस्येष्यम् मतः । क्रिया क्रिशमेआन्तरयतीति क्रियाग्रहणं न क्रियते । ग्रहादिशो नाम्ना ॥ ।4। 664 ॥ प्रदिशेश्व नाम्ना नामशब्देन द्वितीयान्तेन योगे णमुप्रत्ययो वा भवति । नामग्राहमाचष्टे । नामादेशमाचष्टे । असमाये नामनिग्रहं नामानि ग्राहं नाम देवदत्तो ग्रामाचष्टे । 1 मोऽव्ययेनानिष्ठोको जम्पत्य ॥4।4।165 ॥ कृत्रो धातोरव्ययेन योगे णमुक्त्वा विस्ती प्रत्ययो वा भवतः अनिष्टायामुक्तो गम्यमानायाम् । ब्रह्मपुत्रस्ते जातः । किंतहि वृपल नीचेः कारमाचक्षे । कि सहि श्रीष कारमा बसिह इवल नीचैःकृत्य नीचः पृश्वाऽथक्षे प्रियमाय ब्रह्मण कन्या त गर्भिणी जाता। तर्हि वृष : कारमुच्पल कारमाचक्षे उच्चैः कृत्य उच्चः कृत्वाऽऽत्र क्षे नीचेनमप्रियमः प्रेय्म्। अनिष्टशेषतादिति किम् ? वत्वा ब्राह्मण पुत्रस्ते जातः । नोचेः कृत्वा ब्राह्मण कन्या गर्मिणो जाता। अभ्ययेनेति किम् ? ब्राह्मण पुत्रस्ते जातः । किं तहि वृषल मन्दं कृत्वा ? ब्राह्मग कन्या से गर्भिणी जाता किन्नहि वृष वारं कृत्याच ? णाग्रह्णम्भयोः समासार्थम् । अत्यमा हिं वाधिकाराद्याप्राप्तं त्वाभ्यनुज्ञाने टोवत इति समासो म एव स्यान्न यत्वायाः तद्विधी टोक्त्यभावात् उत्तरत्र तुम तिरश्चापवर्गे ॥ 166 / तिरश्न इत्यनेनान्येन योगेन गम्यमाने वृत्रघाती इत्येतौ प्रत्ययो वा भवतः । अपवर्गः समनिष्ठा समर्तिको विराम इत्येके त्याग इस कारम् तिर्यक्कृत्य, विगतः । समान्य विरम्प वा उत्सृत्वा गत इत्यर्थः । अपवर्गइति किम् ? तिर्यण कृत्या कागदः । भत्वा निर्म
Page #436
--------------------------------------------------------------------------
________________ .. a. 7 पा. 5. सू. 167-17.] अमोघवृत्तिसहितम् भुवोऽनूचानुलोम्ये ॥ 4 / 4 / 167 / / भू इत्येतस्मादातोरनूजित्यनेनाव्ययेन योग आनुलोम्ये गम्यभाने णम् क्त्या प्रत्ययो भवन: / आनुलोम्यमानुकूल्यं परचिताराधनम् । अन्नग्भावम्, अन्याभूप, अन्बरभूत्वा तिष्ठति । अनुकूलो भूत्यैत्यर्थः । . . तूष्णीमा raa4।168॥ तूष्णीमा योगे नुको धातोर्णम्-परवाप्रत्ययो vA mvtH। तूणीम्भावम्, तूष्णीम्भूय, तुरुणीभूत्वा तिष्ठति । जोपं तिस्स्त्थ्तीत्य्र्थ्ः। स्वाहात्तसा कृभ्यः । / 4 / 4 / 16 / / ज्यान तसित्यारम्प यस्तम्प्रत्ययः वाङ्गाद्विहितस्तदन्तेन मांगे बुम्मा घातुभ्यां णम् स्वाप्रत्ययो वा भरतः । स्वाङमक्तलक्षणम् । घचन में दाद्याथासंस्यं नास्ति । तेनोभाभ्यागुभावपि प्रत्ययो भ्व्त्ः। पगार, मातीमानम्, मुखताभूय, मुखसोभूत्वा स्थित्ः। स्वाचादिति किम् ? सर्वतः खा गत: / तति किम् ? मुख कृत्वा गतः । तसे ति निरनुराधकस्य प्रत्ययस्थ ग्रहणं न बातोः सानुबन्धकस्य तस्य उपक्षय इति । चिना गाना ॥4।4।17॥ पाणिति संशया था इस्मारमा तति घणः प्रत्याहारण धान व्या व (4) एष मेधाः परिगृह्यन्तै घणस्वव्ययेने ति युदासः । च्याविति व्यनिर्देशोधःणतेन 2 यर्थवृत्तिनात्ययेन विना नाना इत्येताम्मा च मोगे कूभूम्य, मत्वा-पम्प्रत्ययो वा भवतः । मद्विषाभूतं त्या मतः । द्विधाकार, द्विधाकृत्य, द्विधा कृत्वा गतः । अद्विघाभूतः विधाभूत्वा स्थित: / द्विघामावम्, द्विधाभूय, विधाभूत्वा स्थितः । एवमैकमकारम्, ऐक.ध्य कृत्य, ऐक.ध्यम्भावम् ऐकध्यं भूय, ऐष ध्य भूत्वा, द्वेधशारं द्वेष कृत्य, है यम्मा. वम्, धम्भूष, धम्भूत्वा । द्वेघाकारं द्वेषाकस्वा, देवाभावम् , द्वेषाभूप, द्वेषाभूस्खा, दिनाकृत्वा, बिनाभायम्, विनाय, विना भूत्वा, नानाकारग. नानाकृत्य, नाना कृत्वा, नानाभाव , नानाभूय, नानाभूत्वा स्थित्ः। चावात किम् ? द्विधात्या कामानि गतः । शुष्कचूर्णरूक्षादाप्यास्पिपस्तस्मिन् णम् । / 4 / 4 / 171 / / शुष्क चूर्ण रूक्ष इल्यलेभ्यः कर्मम्पः परापिपेर्यायोर्णम्प्रत्ययो भवति तस्मिन्यदि स 13 धातुरूपपदं भवति । याकपेपं पिन इआय पिनटीदर्शः । शुभ प पिष्ट: / शुष्क: विष्ट इत्यर्थः । एवं चूर्णपेपं पिना। रूक्ष पिनास्स्त्त्। वाधिकाराच्छुकस्य पेषं पिनष्टीति घनादयोऽपि भवन्ति । प्रकृत्युपपदयोः क्रियाभेदाभावात् प्राक्काय' नास्तीत्यनत्याप्रसङ्ग एवं निधिः । ग्रहोऽहतजीवात् vaa172॥ अकृत जोव इत्येताम्याम आयान्यां यथा सहवं पराम्पा कृञ् पह इत्येताम्म धातुम्या जास्मयो वा भवति तस्मिन् घालायुपपदे । अतकारं करोति मतं फरातीत्यर्थः । जीवनाहं गृति जीवन्तं गृह्मातीत्य्र्थ्ः। लिमूलारकपः । / 4 / 4 / 20 / / नियूलादापात्परात् फातम्प्रत्ययो वा भवति तस्मिन्धामा परे । निमूलकाचं य.पति 1 निमूलं कपनीत्यर्थः । समूलायनश्च ॥ 4 / 4 / 17 / / सगू रसदादाप्यात् ग राजन्तः य च 55 यो पा भवति तस्मिधातायुपपदे । राल पारा हन्ति । सातोयर्थः । सभूलाई कपा । रामूलं यापतीत्यः । करणात 441753 करणवाचिन: पराद्धन्तै म्यत्ययो भवति । तस्मिन्धानाथ प्पी। पाणिया गिना त्रिप् गणमानामा । सिपाहन्ति । 15पातहति । हिमाल करणात पास्वादन विलिः । अस्मिन्नति नित्यसमासः स एव च धातुरूपपदं भवति । हस्तार्थाद् मृतुवर्तिग्रहः । / 4 / 4 / 176 / / हस्तार्थास्करण वाचिनः परेम्पो वनुतिरहेम्पो धातुम्यो णम्पत्ययो वा भति तो परदे हलवर्स वर्तते । फरवत पाणिव बहुतन यांत इत्यर्थः । हस्तवर्त अति करवतं पाणिवर्त स्तेन द्र्त्य्तोत्य्य्ः। हस्तमाहं गृह्णाति ! कारबाहं पाणिग्राहं मृल्लाति । हस्तेन गृलात्त्य्र्थ्ः। स्थस्नेहमार्थात् पुष्पिपः ॥4।4।177 / स्वास्निहनाच्च करणवाचिनो ययासंख्य पात्युपेः विपेच पातास्तस्मिन्नुपपदे णम्प्रत्ययो वा भवति । आत्मात्मीयं जातिर्धनं च स्वार्थः । nighate na sa sneha
Page #437
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् (भ. 4 पा. 4 सू. 170-10 / नार्थी द्रवीकरणार्थः / स्वात्पुइपः-स्यपोपं पुष्णाति / आत्मपोषं पुष गाति / गोपोष पुष्णाति / महिप गोय पुष्णाति / पिता पुरुणाति / मातपोर्ष पुष्णाति / सोय्न्नाति.| धनोपं पुष्णाति / स्वादिभिः पुष्णातो. त्यर्थः / स्नेहना स्पिपः- उदपेपं पिनष्टि / घृतपेयं चिनष्टि / तैलपेपं पिनष्टि / उदकादिभिः पिनष्टोत्यर्थः / ' नामित धन्धः ॥4।4।178 // बन्ध इति प्रकृति विशेषणं च बघायस्य बबनस्य यन्नाम तद्विपयात् बरणवाचिनः पराद्वग्धेस्तस्मिन्नुपपदे णम्प्रत्ययो भवति / अट्टालिकाबाधं बद्धः / चण्डालिकाबधं बद्धः / क्रोम्चा द्धः / महिपिकाबन्ध बद्धः / मयरिकाबन्ध ब्द्ध्ः। मकंटबन्ध ब्द्ध्ः। बालिकादीनि बनधनाम धेयानि तैर्वन्धबद्ध इत्यर्थः / अन्ये नाम्नीति प्रत्यपातोपाधि मन्यन्ते प्रत्ययान्तं चन्नाम भवतीति तेषा मद्रालिकावन्यमित्येवमादोनि बन्धनामधेयानि / आधारात् / / 4 / 4 / 1761 / आधारवादिनः पराद् बन्धे तस्मिन्नुपपदे गम्प्रत्ययो वा भवति / चकबन्धं बद्धः / मरिकानन्ध बद्धः / कूटमन्धं बदः / गुप्तियाधं बद्धः / चक्रादियु is8 र्थः / नामे बन्ध इति बहुलाधिकारान्न भवति / नाम्नोति वाऽनुवर्तते / कर्जीवपुरुवारशिवहः 280 // कर्तवाचिनो जीवादास् पुरुषशम्दाच यथारारूपं परानशेहोश्च घातोस्तस्मिन्धातापपदे णम्प्रलयो वा भवति / जीवनातं नश्यति jiivnshytiityrthH| पुरुषवाई वहति / पुरुप: प्रेष्यो भूत्वा यतीत्यर्थ: 1 करिति किम् ? जीवेन नष्टः / पुस्पं वहति / ऊर्धात्पूरशुपः // 4 / 4 / 181 / / अयशन्दाररुत वाचिनः परात्रेः शुषेश्य तस्मिन्यातायुपपदे णम्प्रत्ययो या भवति / ऊर्ध्वपूरं पूर्यत / OM पूर्यत इत्यर्थः / झज्यशप मष्यति / अर्व शुष्पतीत्यर्थः / श्राप्यान्चेचे // 4 / 4 / 12 / / आप्यात्कमपाः कर्तुश्च परादातास्तस्मिन्धातात्रुपपदे णम्पत्ययो वा भवति / वे इवार्थ औपम्ये गम्यमाने / मायात-पतनिधायं निहित्ः। घतमिव निहित इत्य्र्थ्ः। काकवले लिए। क :-भिलनाको nshyl। महामतिनाशं गिनस्विनः . सापियामा य्ति। ननाश शगजन्नाशमान . समर्थास्त्यर्थकृपक्षाशकग्लाघट सद्दाहारभलभकमे तुम् / / 4 / 4 / 13 / / समर्थावस्त्या वृग ज्ञा शक गला घट सह अह रभ लभ क्रम इत्येतेषु चोपयदेषु इवे घातस्तुमपत्ययो भवति / अतदर्थोपपदार्थोऽयमारम्भः / समर्थो भोक्तुभ / पर्याप्ती भोक्नुम् / अले भोक्तुम् / पारपति भोक्तुम् / अत्र भोजने सामध्ये प्रतीयते / अस्ति भोक्तुम् / भवति मोक्तुम् / विद्यते भोयतुम् / अत्र सम्भवमात्रम् / धृषादिपु-धृष्णोति भोक्तुम्, दाक्नोति भोक्तुम, पत्र प्राबोध्यमात्रम् / ग्लायति भोयतुम, अत्राशमितः / घटते भोवतुम, तहते भोक्तुम्, अर्हति भोक्तुम् / अब योग्यतामात्रम् / लमते मोक्तुम् / अब स्यानमापन् / प्रारभते भोवतुम्, प्रक्रमते भीषतुम् / अत्र भुजेरवाद्यावत्या न क्रियान्तरम् / शक्तिहण समर्थ शक यमेवं कमिति हि सोकर्य प्रतीयते सम्भायो वा पावत्या भुज्यत इत्यादावनभिधामान भवति / क्रियायां तदर्धायां चण लद च 4484॥ धातोस्तुम् कण लुट् च प्रत्यक्ष भरति नियायां तदर्थामा / समायोः स शुम्प्रत्ययो भवति तदभिधेयार्थ घेत क्रियान्तरं गम्यते / कामति / अनति / भोवतुं ददाति / पातुं ददाति / भोजको वति / भोजका व्रजन्ति / मोजक कुल प्रमति / समौ श्वभूमुपाचिका / करिष्यामीति प्रजति / अदिव्यन वसति / प्रिमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीम् / बिवाया. मिति नि ? भिक्षिप्य इत्यस्य जटा: / तदर्यायामिति किम् ? धावतस्ते पतिष्यति दण्डः / प्रत्ययान्तरणाम वाच्काः। पाकाय रति, जयाय प्रति, भूलये व जति, ज्याय तिष्ठति, भोजनाय तितीति चतुर्यास्त्र तादर्य गम्पते / स्थाणि घुग्न पति नेति भवति / - - - - -...-...- - - 1. सरन् सरसि सम्फुल्लकाहारस्वादुधारिणि / मत्स्यी परिशमांसाच जीवनाशं prnnshyti। ka. 'mttik|
Page #438
--------------------------------------------------------------------------
________________ म. 4 पा. 4 सू. 185-86] भमोघवृत्तिसहितम् फर्मणोऽण ॥ 4 ॥ 4 / 18 / / कर्मणः परायातोः क्रियायो सयौ गम्यमानायो अण्श्ययो भवति । (मुम्भ पारोतीति) कुम्भकारी प्रति । गोदायो प्र्ति। युग्लुटोः प्राप्तगोवंचनम् । परस्यादृगाचीनपि मापते । लेतुमिच्छार्थ तुल्यकर्तृके ॥ 4|4186aa पातोलेंड्सुमो प्रत्ययो भवतः तदर्या क्रियाया वर्तमान इच्छार्थे तुल्म के उपपदे यस्मालातोमुमावृत्पद्यते तदर्थस्य चेत्कर्ता इच्छास्यापि कर्ता मवति । भुजीयेतीच्छति भुजीयति याञ्छति । भोवतुमिच्छति । भोफ्नु धाति । भोक्तुं अष्टि । भोक्तुमभिरुषति । भोक्तुं फामयते । ले तुर्भ बात इति तुल्यक के नियमार्थ प सुम्प्रहणम् । इच्छार्य इति किम् ? भोजको गच्छति । तुल्पमतृक इति किम् ? इच्छामि भुसा भवान् । क्रियायां सदर्यायामिति किम् ? हपठन् भवते । इति श्रुतकेवलिदेशीयाचार्यशाकटायन कृतो शान्दानुशासने वृत्तौ चतुर्थस्याध्यायस्य धनुर्थः पादः ( समातः ) 1 ममासमिदं शासम् । 1. थाधेति गु-ke0 m0|.
Page #439
--------------------------------------------------------------------------
________________ .. परिशिष्ट-1 सत्राणामकारादिक्रमणिका अतो हा अणि .2 / 3162 अनुहो नम् / 2 / 113 अक: 21 // 206 अण् कुटिलिकायाः . 312 / 17 . अनडुयदुठिणग्दिआदृय स्पग्धूव पाकर्तरि 443 . अतः 4 / 20100 रियाद 112:70 अकर्मकात् 153 / 117 - अत इं . 2.421 / अनत्यन्ते 3.480 अकल्पात सूत्रात् 2 / 4 / 175 असङः 421171 - अन द्यतने हि: 3 / 4 / 24 अकामेऽमूर्धमतकात्स्वाङ्गात् बतङागशतुसुस्थाधुसरणश्यमाः अमद्यतने लङ् 4.3 / 207 2 / 2 / 12 14.101 अनपरये 2 / 3 / 64 अक्यबधि 4 / 2 / 130 मतोम् 12 / 4 अनास्वादनाज्जातेः पूर्वपदात् अपिल्ल घेतो 4 / 2 / 17 अतरिश चोत् 4 / 2 / 43 बतादजातकृतमित प्रतिअपणीमाप्पो 2 / 1 / 148 आतोनसः / / 168 गमात् 13 / 24 अक्षश्वनु: 4 / 3 / 26 अतोऽनुनासिकस्य गम् 4 / 1 / 88 धनात्मन्यनाच्याने 13461 अशुनुतस्कम्निच्छिश्विशपसहाहः अतोऽदस्युः अनाश्वान 1482 4 / 2 / 180 4 / 2 / 39 अनादेः शतादतस्मिन्यठौ अग्नेश्वैः 421193 अनच 3 / 2 / 226 3 / 2 / 120 अग्निचित्मा 4.3276 अत्यन्ताप हवे लिट् 4 // 3 / 211 अनुकम्पातन्नोत्योः 1487 अग्नी परिचाय्योपचाय्यसमूहल- अदौर्धात 111118 अनुगादिनः 3 / 4 / 138 चित्या:415/66 मदोऽनतात 4 / 3 / 177 अनुम्वलम् 3 / 3 / 56 अग्रान्त शुभशुभ्र वृषवराहा हिमू- अदोद 41228 अनुशतिकादीनाम् 2 / 3 / 108 पिकात् 2 / 1 / 211 अमन्यतः 4 / / 34 अनुसर्गाः क्षोबोल्लाशपरिअचि 1 / 2 / 121 4 / 3 / 54 कृशफुल्लोत्फुल्लसंकुल्लाः 4.113 नवासनविच्छियो:441105 410258 बचोऽचित्ते 406310 . अद्ध्या दियं मुख्यात्सर्वादिविहोः अनेकाचोऽन्दपतानुकरणात्वाम्बाचो होऽहवः प्तस् 3412 स्तिभ्यां द्विश्च 31454 अच्यामा 4 / 1 / 83 अधः 1280 अन्तः 2 / 1 / 124 अच्यस्पश्च 1 / 1 / 154 भधर्मशय संसाङ्ग विधायाः अन्तःशुभ्नादौनम् 12154 अजायाः 101 / 126 204:176 अम्मोसेः 4Asa140 अजाते. पञ्चम्याः // 3:199 यघराच्यात् 31439 अञ्जलेश्चालचः 116164 अजादिभ्यो धेगोः 14.24 अधिकस्मिशतसहस्र तसंहरा अन्त:पूर्वात अमाद्यताम् 1 / 3 / 13 शतिवादशान्तादर्3a 3 / 3175 अन्योपास्यामिर 4.16169 अज्झंः शतुः अधी 4 / 4 / 130 बन्तवहिन्यी लोम्नः 21 / 192 अध्यायेकान हलादिभ्योऽर्शन- अध्यामिन्यदेशकालार 3 / 274 अन्तधाम 3 / 1163 शुविम्यां भुशागीरूपये चङ् अध्वानो सखो अन्ते च 4 / 2.243 4 / 11. अनः 2 / 1 / 153 अंश हारिणि 3 / 3 / 102 अदौ अचि क .
Page #440
--------------------------------------------------------------------------
________________ 139 सूत्राणामकारादिक्रमणिका अशिक्षा मात् 2 / 2 / 31 / 327 अंशाते: 213094 मपावधी 1 / 3 / 156 अपूर्वपदो उत् 1 / 112 अप्सरसः 4 / 1 / 25 अप्रयोगीत 1 / 15 अप्राणिनि 21175 बन्धी चोदवान् 42.99 अभिजनात् 3111118 अभिनिविशश्च 193 / 124 अभिनिष्कामशि द्वारे 31 / 191 अभिन्न 12 / 56 अभानित :42 अमनुष्ये टक् 4 / 3 / 119 बमपञ्चम्याः 1157 amazriddha'nyatrApi 4 / 4 / 113 अमोऽधिकृत्य 6 / 1 / 187 अमोत्याः / / 183 अम्बपगुरोधा 41183 अर्थार्थान्ताद्धावात् 3 / 3 / 155 अयंसिद्धौ 4 / 3 / 287 अर्दसननिर्वः 4 / 2 / 144 अर्थपूर्वो हत् 111 / 12 अर्याच 2 / 13166 अर्थात्पलकसकर्षात 3121131 / // 3 / 123 बर्हति 3 / 2 / 173 अलुग्वा शरा बलुचो नाम्नि लुक 3 / 2 / 142 2 / 2 / 122 अल्पाच्च भैधागाः 1198 अस्पोत् 4 / 2 / 23 अवस्दायाम् 2111213 अवपवालय 6.3.72 अवस्वयंभुवः sa382 अवात 1 / 4 / 40 अबाचालम्बनाविदूर्यो 4 / 2 / 223 अविदूरभः . 4 / 2 / 145 अमोचनशे अध्ययम्स 14 .. श्रा यस्य 1 / 2 / 154 बाकालिकंठश्चाद्यन्ते 3 / 2 / 124 अव्ययीभावस्य 1 / 2 / 155 माख्यातएण्पयोगे 113 / 157 अव्ययात् स्वीजस्. 13.97 आग्नीनं गृहे 31 / 140 अमस्फितिडोटसत्त्वेतयो म भाग्रहायण्यश्वत्थाटुग् 2 / 4 / 204 3 / 4 / 74 आपदादृशः 22:107 आङः - 411242 अशिरसोऽयोर्षश्व / 3 / 3 / 154 ___ आङः कोयम्यस्मुः अशोऽनि नट 222664 4 / 3 / 243 अपचकादेः // 2 // 185 भार्3A . 113 / 158 अश्वादे:.फन् 2 / 4 / 43 आहि युद्धे 4 / 4122 अश्वघडवपुर्वपिराघरोतरा: . . आडि शोले .4 / 3 / 127 आदि हप्लोः / 44027 असहमडियद्यमानानानिकोदरोध- आहो गरो ___ जयादन्तकर्णशृङ्गाग-. आहोऽन्यूषसोः 4311128 . गात्रकाठाबह्वच संयोगोपा आइ स्त्यात्स्याङ्गात् समासात् आ . आ च ही 42252 असेवितेऽगोष्पदम् / 22 / 27 आश्चोतो भोः 102 / 11 असोऽनधादेः 1521138 aajthjspH4|1177 asmin 3468 आतोनः 44101 अस्तियुधोभूषचौ 412 / 91 आतोऽपः 4.2136 अस् प्रजाया 2 / 11197 मातोऽनाह: श्लुक् / / 2 / 151 यस्तं पुरोऽव्यसम् 11529 मातो यम् .. 4.11237 अस्व 11173 मातोहावामउउड् 4136113 अरायोगादोः 42140 आपर्वणोऽण 31 / 153 अस्सन्तुबजे 4297 मादिता 4421151 अस्त्यस्मिन्नति मतुः 3 / 3 / 116 आदिजन्ते 2 / 2 / 87 अपडेकाच्यूर्वपरस्याचि 3 / 4 / 93 आदेः ष्णोष्यवाट पाठीवः रनम् अषोऽचोभाभूपूत्र कंगप्याथिर्वपः 4 / 2 / 261 41249 आदेश्छन्दस: प्रगाये 2 / 4 / 215 कटात आद्धिपो झर्जुस्वा 14 / 106 अष्ट्रोवच्चक्रोवरकक्षीवधर्मवद्रुम- आद्मव्यतः 4 / 2 / 34 : ण्वत् 12 / 18 AdyAt 24.19 मष्ट और .11153 माद्यादिभ्यः 3147 अहीयरहोरा. 3 / 4 / 11 माद्यामापं सम्मत्वसूयाकोनेअल्ला 21 / 179 ... 'घनत्यप प्लुतः 2 / 2 / 17 गहोमाटि 2 / 3 / 75 आयेकाच 4 / 1 / 44 अन्यायमित्यमः कृमोग्न- . आधारात् 4 / 3.167 र्थकात :.:44.146 आधाराज 4 / 4 / 179 अल्ये
Page #441
--------------------------------------------------------------------------
________________ शाकटायनण्याकरणम् .7 यसः .. rA130 ईरोपान्त्या3|134 ईयः . . 41952 ईशीमयां हध्ये 42 / 31 ईथे। 3 / 2 / 153 ईयद्गुणवचनः 2 / 1 / 35 ईपदसमाप्तेऽडाः कल्पादेश्य देशोयर 3477 हल्दप्ये 412287 उत्तरात् साम्बा इभ्यार्थ ले लेद 44.125 आप्पाञ्चये 4 / 4 / 182 इसमासोऽनित्स्यास्यमुपः / पाप्यादाक्रोशे 414148 11386 प्यादापारे 4 / 4 / 13 इजायायात्तदितः |42 मापदम् . 313254 आवाधे 213013 3 / 1 / 22 मामः कृतः 14/47 राश92 सामन्ये za3299 इनो लिलुङा घोड; 15281 आयात् / 3 / 117 इटि पातो लुक् / / 2 / 84 आयस्थानात् इटि विजः 41145 भारादर्थः गीब् // 4 // 52 आरंजाधमः 4 / 2 / 132 इतोऽनिःश457 आरनोऽध्यादेः 2 / 3 / 84 इतोऽतः कुतः 34.13 आर्ततीयाया ऋते 1989 इत्र: प्यो देवते 43327.. आर्यभारियाद्वान् । इदमः / 204 साचि 411233 इदुतो गिआवोवोऽस्त्रो 12 / 22 आवलिलक्षिस्वतिशतात्परः / इदिः 42249 12 / 182 इन्द्रासोमादिशु देवतानाम् आशिषि मनः 4135116 raa2|33 आशिषि वुन् 4 // 33107 इन्द्रियम् आशिथि नाथः 1 / 3 / 115 / / जाश्वयुज्या बुञ् 3 / 1 / 104 हन: कच 201226 मासनः इन्ध परिम्वः 443392 मासन्मादुराधिकाध्यर्धार्धादि- इन्वितयः कर्मणः 4 / 31988 द्वितीयाद्यन्पार्थे 2013 इन्हन्यूयणशो 1 / 21136 आसौनः 4 / 2 / 45 मेड:. 4 // 2 // 1.5 आस्तकम् 3 / 1 / 119 आस्स्यनः 12 / 111 इय्यः 4 / 2135 आहि दूर 2444 इलवर देशे 3336132 इमुसो हुलम् 3 / 4 / 57 इमुसोपेक्षायाम / / 171 इवासालोऽदृशः पदी नेट् मेत् मोतिच्छायाम् 4476 1314 333188 इको लुक 1127 अष्टादिम्मोन्य काम इन्ठ : इक्येर 1 / 1182 इग्यजःसाचोऽज्यिम् 4 / / 108 3458 इन: 4 / 1 / 138 ईटोट: 4 // 2 // 71 4|4|4 ईट्चाजवादम्यः 4 / / 21 41163 2 / 2 / 142 उकोऽयो लुक्प्रकृत्या च 3 / 4 / 90 चदियोऽनेघादेः 12 / 114 उणादय: 4 / 3 / 280 64/45 उता स्वः 11 / 2 उत्तानादिभ्यः कर्तु: 4 / 3 / 166 उत्तिआपः पतयो वारम्भ 4 / 1 / 153 उत्कृष्टेऽनपेन 1 / 3 / 104 उत्कषिकर्पयोरः 31582 उरथापनादेच्छः 3 / 2 / 121 उत्पातन ज्ञाप्ये 1 / 3 / 147 उत्सादेर 2 / 4 / 10 112 / 147 उदग्ग्रामाधास्टोम्नः 36119 उदरे याने 3 / 3 / 100 उदस्यासम्म: उदितः उदिनी भितः 414 / 31 उदोऽगबहे 1 / 4 / 35 उदोजले 4 / 4 / 17 उद्गादयः 4.1173 उन्मनस्युदुत्योः 316 / 113 उपसगात् 2214220 उपसर्गादुद्रुहः 4 / 215 उपसदिनमः 2 / 1 / 142 बा 3 / 1 / 182 यादेः
Page #442
--------------------------------------------------------------------------
________________ सूत्राणामकारादिक्रमणिका 41 एजे: ऋतां विद्यायोनिसम्बन्धे 2 / 2 / 28 एटितः एण्णा दम् एतदो बोधः -...--.किसदसिसम्मेलन्मनोइन्दिआदीन्सिगति उपसदिशतः 4 / 4:83 उपसदिचद् देविक्त्:4।3।254 उपपरार्गादाता दिवः 4 / 3 / 95 उपात् उपात उपाद्विकारप्रतिबनवाश्या याहारे 402 / 212 उपाज्जानुनी विकणप्राये 3.1.126 उपेनाधिकिनि 13 / 175 3 / 1103 उभयद्यश्च 3 / 4 / 22 उरःप्रभृत्युदित्वारः // 1227 उरगः 4 / 3 / 161 उरसोऽग्रे 2 / 1 / 178 411 / 213 ETU : उष्ण 3 / 1 / 161 उदिम्पः कालात् 3 / 1 / 27 oy'e / 4 / 158 परियादियोड 3 / 2 / 114 त्यापसर्गच 1 / 1091 अस्सखीदुशनस्पुरुवंशोपनह सरसोः 12:19 दृशोहर 4 / 9 ऋद्दनस्य 412 / 166 पभोपानहायः 3 / 2 / 223 परध्याय 3 / 1 / 132 अषी मि एतोगा एत्यग: एदाइः 4 // 3 / 147 24.93 / 43156 3 / 169 4 / 2 / 80 1 / 4 / 116 / / 157 1.21124 102 / 106 4 / 2 / 61 3 / 4 / 46 1187 4 / 2 / 3 उप्ते एलिदोडकः एनोरे एवं नियोगे एआ शोक पे सदनोस्सार 1176 ऋदितोहि 4 / 3 / 10 चुलित से: 4 / 2 / 135 पुत्वा तिकितना नोवः 4282 OM नोजः 1111104 u. दुकोणो 4111216 sh3|20 करतोडमाणिनश्चायुरज्वा दिभ्यः 113 / 71 ऊहत्तरपदादीपम्ये 1672 जाभिमा युम 3 / 3 / 148 ऊध्वनिः शुगः 4 / 4 / 181 ऊदि महात्मा चार्य रहपान 331465 ऊह्मसोबास गत् 11453 ऐम भिसोऽदशः 12164 ओ ओजःसहोऽम्भसा वर्तते 3 / 2 / 25 मोजोमसहोमस्त गराष्टः 2.2 / 8 जोतः 201 / 102 ओत औ 1126117 ओतः श्ये 4 / 256 ओदउतोवाव्य raa3|36 o: पुरश्ये 4.1597 ओमः प्रारम्भ 2 / 3 / 21 मोमादि पर: 111186 औरावश्यक 4.3 / 62 आत्रावाः 2 / 3 / 81 ओण 3 / 1 / 32 213174 एकदिशि एवानालाया 33 / 44 एकदिवहीं 1 / 3 / 98 एकात एकार्य च 21115 एकादग्नाद्नौ 202162 एकागाराकचौरे 3 / 2 / 118 एकादाकिश्चासहाय 364121 * एकादः कर्मधारयात् 3 / 3.162 एकादसापडसापोटापा 2 / 2 / 101 4,484 एजमिदाहाकोः 4 / 1986 एडितो लुन 1 / 4 / 105 एडोलक एचोऽश्या: 411 / 180 एचोऽव्यवाया 1 / 171 एजूच्चच 11183 ओम् 2 / 168 औषधिकम् 64137 मोरमुलवा चादमोऽनोः 1 / 2 / 212 कानप्ःपथ्यापोऽत् / / 139 ऋद्ध जज्यामठण 3111131 ऋच्या 1 / 3 / 11 फूणे 1 / 3 / 155 कात: 4 / 2 / 191 क्न्यायान्न्द्।1।12 प.महलानानि 3:21212 कंशमस्तियुस्तुयस्तयभाः 313149
Page #443
--------------------------------------------------------------------------
________________ 442 शाकायनम्याकरणम् के निद्रगो: परि 4 / 317 कंसाइट 3 / 2 / 130 जसोयाज ज्य: 204 / 152 फछान्नल्धे 31146 कच्छ्वादुरः 3:3 / 135 कन्न नासि11129 स्टार प्रापः // 152 कटादिभ्यः इलुग्वे दे 3 / 5 / 171 कटारादयः कर्मधारये // 1.117 कहानरबक्षिणास्थालीबिलाच्छयौ शस176 कणेमनश्श्रद्धान्छेले 128 कतरकतम जातिप्रश्ने 2 / 1171 कात्रि raa2।120॥ काट्यानेच हक 3 / 1 / 4 कमयमः 34 / 26 काथमि लेङ च वा 4.4.111 कथादिपातिल्कायोलग्नम् साटोबाय 346 .ज्लनासाकार 6513529 ग.दिपक्षाना हतिमले 3 / 3 / 48 कतरि शप 413420 कई धमतानशिवहः 4 / 4 / 180 कर्तुगिन् कर्तुः खः 4 / 3.146 फतुः विप् 4.120 कई स्थजनावाप्ये 15 कर्मच 1133107 कर्मणि कमरिण गुणे कर्मवैवाध: 3 / 2 / 99 शर्मण्यत्रवादीनां कनयटिल हालसालोयादग: सालोयादग: 3 / 3 / 42 नारयो पो 2 / 2 / 124 काक लेकापाकिनगारेथनाटय चमियामनश्च व 2 / 488 काकादिभिश्च क्षेपे 20156 काजटाघाटात् क्षेपे dA3123 मावादक्षने 38 वाण्डाण्डभाण्डादौर: 3.31134 कामाविष्कारकनिति 44 / 124 कारामध्ये वाले पञ्चमो च 1 / 3 / 186 करिसेनान्तलक्ष्मणादिञ्च 2 / 4 / 82 वारिकालमदोऽन्तस्मरसस्थित्मा दिभूपानुपदेशापरिग्रहादरक्षेपे 11 / 27 कारे प्राधां इलि 2010 कापनिणात्प्रतिश्चास्व वा कायादेषण 3121102 कदाक होना / / 285 कन्याविण्योः वनोनत्रिवेणी च बाल: 2 / 1 / 31 काल: प्रयोजनमस्य रोगे कम्वाल्ल्युनोः 23.46 कपिज्ञातेई 3 / 3398 कपिछेषावाहिरसे rA440 नापेगाने 2.21144 कवरमरिणविपथरात् 113:30 पमितमंन्धम्प भीम्पः 3 / 3 / 105 कमृणियः 4:12 कम्ये नवराबारातत्याः / 4116 करणाह 4:41175 करणति को तात् ?.3 / 14 करणाचजः .4 / 3180 करणे क्वचित् 43:38 करणाधारे चान 4 / 4,9. करणे शोऽज्ञा 12 / 165 करोषाभकूला कपः / / 3 / 141 व गणरायनो 16454 कर्मणोदश्चरः 1.48 कर्मटो पर: कनकर्जा प्रागततत्त्व दिः 3 / 4 / 55 कर्मणस्तदिष्टे 3 / 4 / 134 कर्मगोइण कर्ममा 4 / 3 / 194 कर्मणोऽण 4 / 4 / 185 कर्मणि पाच 2 / 1.48 कर्मभावे कर्मभावे 14.77 कलास्वत्य यव गमाव्यासंप. . मनोकाः 31.107 वसन कल्याण्यादडिन्च rA462 कचरत्यचित्ताच्च ठण कालबेलासमयावारे तुंबा 4 / 4 / 131 कालशयलशाराविशनपिङ्गल कल्मापात् // 364 फालाफ लगवापिम्योपा 211111 कालासाधुपयत्ययमाने 3 / 1 / 102 कालाइववत् 2.4 / 214 कालाद् उतनट काले 2019 कालाध्यभाव देदो या कम चार्म काणाम् 1 / 3 / 125 कालाघः 6 / 2 / 115 कालाहारि जरायलम्य कार्य शुकरे 3 / 2 / 100 कालाध्यनोप्तिई 1 / 3 / 126 कारः जिपहने कैसंगासव्यर्थः फसोनाट्टयपग कास्वादिगु 4 / 2 / 147 11 / 11 2 / 4 / 212 1614180
Page #444
--------------------------------------------------------------------------
________________ सूत्राणामकारादिकमणिका 443 कुटोरादः 14.100 कहिलफ्टिवृद्धाजलिभिक्षादाकट 3 / 4 / 102 कृत्सितापनाते 3.486 कुत्सिसिकारकस्यापि 13160 कुमहतो नः 201172 कुमदगडतसमहिपादित / कृजोऽम: 421192 मोऽध्यमेनानिष्टोक्तौ णम्यत्वौ 44.165 कृज ग्रहोऽकृत्तजीवात् 4 / 4 / 172 कृतना देरुः 4 / 3 / 33 कृतका मुकास्याचुण्लयतपस्वार्थाव्य यष्यणेन; कर्मकों: .MiriktiBAR कुरो ...... काले काय च भववत् 3 / 2 / 95 काले भाद्वा धारे 1 / 3 / 131 काले परे वा 4 / 4 / 107 कालो हिगौ च मेयः 2.1.28 कात्तीयः 2.2189 काश्यपकौशिकावेदवच्छ 211176 काश्चादिवाहीकतामात 3 / 1 / 29 कारागोण्याः सरट 2 कांस्कान् सोसक 11149 किकिलास्त्यर्ययोलूद 4 / 4 / 114 किगे 21172 कियत्तबहोरस 43 / 131 वि.यत्तसकाम्यत्काले दा। 3 / 4 / 18 फियुत्तेथित्व 431286 किंवृत्ते लेड्लेटो 44 / 112 वित्तिमाभिपवादिदा मानिये सन् 4.14 किरयुकथ्यूजणुः था|289 किदन्तः 1154 किल्लिटीधेचारांयोगात् 41 / 148 किमः फं: 1121217 किमश्च राख्थाया इतिश्च 3 / 3 / 71 किमः क्षेपे 2.1126 किमिरमः कीर 2 / 2 / 108 किरतलबने 42 / 213 किरदेश उन्नययन्तः मिया|[ 2.4 / 105 कुद्धपाया यलुब व 3 / 1 / 5 कुञ्जाइमा 20431 एण्डभाजगौणस्यलदानकुराकाम ककटकापरात्पात्रयाणावप. नात्रिमस्थूल यसमैथुनेच्छु थोणिकरावशे 213147 कुम्भपद्य दो 1.3 / 10 कुण्डपाव्यरांचाध्यराजपा प्रती sacanapazpaso412.160 कृदन्ते या मं रानः 2072 4 / 3158 पाहृद्यादालुः3।3।138 कृपोऽकृपीडादिपु // 21260 कमज्वपशंसदुहजपः 4 / 3 / 84 कुल्लोऽतुं त्वाम् 4 / 3 / 45 कुशाश्वकापिलयकर्मन्दादिन 3.1.178 कृष: कृन्न गहने 4 / 2 / 147 वृष्णोषविनोकामगर्भपजगारोरे कुमार: श्रमणादिना 178 अमारीकी इन योऽव्ययादिम्पः 3 / 4 / 116 कुख्युदन्घरात 35144 2 / 4 / 106 कुणिच 4 / 2142 कुर्वादश्म: 224180 कुशलायुयनेनासे वाया 1131188 3.1685 कुशावाच्छ: बुसीदार 3.2129 मूपिरजश्श्याम्न वा 4 / 3139 कुटोचुः 41184 बुपो" " पम् 11.166 कुम्याग्यमिय यसिध्ययुग्य नामि 4 / 3178 कुलाया या 2:4 / 63 पुल विप्रोवारदात्यलंकार कुशले .... - - कृष्णयजीर्ण पुरसवदातमोमूत्रा तिलजोहिमास्वहिसुरराज्छा दने 33 / 181 के कमिग्रयुप्रलयस्पट वादगिति 2 / 3 / 83 के.पण इमः 11383 केदाराण पश्च 2,45131 केवलमागकमामधेवातावरस___ मानायकृतांगलभेष गात् / 13 / 46 केता 3 / 3 / 139 कंदाता 2 / 4 / 136 को वा 2343 को कदचि sh|118 कोटरामननादीमा वनगिरी 2 / 2 / 95 कोवादे फोदिपाध्ययस्प 314/84 - बुन्दन म 2 / 4 / 90 फुलालादा 3 / 1 / 184 कुलम्मा 33:32 काला दुदिरुज्बा 4.3:151 कृमिवासकुशाकी कुम्भपात्रे - तोऽनध्य यस्य 11 / 175 भः शक्तिच 4.4.76 कुलः प्रथिने 13 / 112 दलः करणे लनट 4 / 6 / 157 जो वा "" ------
Page #445
--------------------------------------------------------------------------
________________ 2 444 शाकदायन व्याकरणम् .--- - .. कोरान्तनुलस्वादण 3 / 2.4 कापडाम्यंजश: 4 / 2 / 164 पोपात्यान वाण 1 / 47 क्रियाओं घातः1122 पा . 231187 पायां समर्थानां शुणलच् च कोदित्यागस्त्ययो: कुण्डिनाग 4.41184 स्ती च 2546111 कोजः . 41189 कोषिजलास्तिपदाद भौजन्यव स्यादेखेंबहुलम् 3 / 1 / 157 4 / 2 / 209 कोल्माषीवटकिन्फो 3 / 3 / 108 . कीडो कूजे 1141. कोरीयम् 2 / 4 / 157 अद्भपार्थसृगयज्वलजुशुभश्चात: क्तक्तवतू 4 / 3 / 204 ___43 / 235 वतस्य सक्षचारे 1 / 3 / 167 क्रुद्रुहेआपार्य प्रति कोपो वतत्त्वां शुधवसः 4 / 2 / 158 न च कर्म 1531137 क्तन्नादिभिन्नः 231667 / अद्वहानोपसर्गात 143 / 138 वतयोः 4 / 142 क्रोडारिभ्यः तयोरालागस्य 127 मी घान्ये . 4 / 450 कायोश्योदित्सूयत्यावेदस्य क्रोशयोजनाच्छताद्योजनाच्चाचामन् मूर्ड: 461:246 भिगमा 3 / 2 / 85 चताः 21.111 प्रोष्टर तादला प्रोष्टीः को 1526131 बतादादेश्यानत्यन्ते 34.109 कोशलको.लुक प 2435 क्तिमपचायः41243 ऋयादेः 4 / 330 frima पाटेशतमगीने 4 / 3 / 117 पते विश्वजनिति 4.1.171 क्यमुत्राने 3 / 4 / 16 वर्तनासत्य 142 क्वचित 2 / 4 / 239 कोनो उधोगुण 13 / 171 क्वाचितुर्यात् 3 / 4 / 17 वताऽपि 2059 क्वचित 431200 बलोनमः प्य: 12.171 क्वगो बेणे 4.4 / 11 क्नोतितपलिताद 1.3 / 63 पत्राहस्वन्दो दा 4 / 4,26 क्यच्यसवालालसायम् 203:37 क्स चारा145 क्यच्चामाब्दयात् 4.1.18 / स्वस्टका उपस: 4 / 2 / 167 वयाचा क्विजलि पिडालन नासिक क्यपी या 1 / 4 / 17 415136 क्रमः 4.2.174 विघामति 260 नरिक्त 4 / 1 / 140 क्वंद्वशतस्त्रात्वच 3 / 118 क्रमसति 1 / 4 / 21 यो 41241 क्रामौतदाने 42.65 कास्वाचि 4 / 254 व्रम्पः प्रगान 4.2108एर्: 4 // 256 नयात्मव्याशापवादोक्षप्रायः .24.16 4 // 3 / 178 परयो शक्ती 4.2 / 107 क्षरवरशरवर्षादा sh2|17 क्षिपरट: 4 / 3 / 251 क्षिपाशंसाधे रेट 4 / 4104 क्षियाचीः पे 216 / 20 भुत्तड्ग शनायादन्यधनायम् 2 / 3139 क्षुदकमालवात्सेनानाम्नि 2।4।129सुद्राम्मो दण्या rA4.64 क्षुब्धस्वान्तवान्तपरिवृढलनम्लि परिधफाण्टमाद मन्थ. मनस्तमःप्रभुसत्तास्पष्टस्व रानायासभरी 421150 शुधोः 4 / 4 / 43 क्षेत्रेऽन्यस्मिआमाश्य घः 339. क्षेपाति ग्रहाव्यर्थेऽऋतुंम्तृतोयायाः 3148 क्षेत्रियमद्रासा' 435135 क्षेरध्ये 4 / 1 / 252 क्षेरो 4 / 2 / 106 खन्च sa110 ग्वचि 4 // 1206 व समशरि वा 101114 खरचर, 4 / 1 / 79 खरबुगानम् नारिकायाः 2 / 1218 सलतिलालितलिनवा खुलाउरककयकाश्च 4.4 / 98 खारीवारणीभ्यः कन् / 137 वार्थ वा 201165 खितो च एकाचोरम: 2.243 खित्याद्विपतश्चान व्ययस्य 2 / / 78 पेयपद्यम् 4 / 3177 खं24क्षाशितंम्बलंकमालपुरुषात् 2 / 1 / 137
Page #446
--------------------------------------------------------------------------
________________ स्वत्य उः यादृश्ये ग गन्धने 4. 1166 गन्धनावक्षे सेवा साहसप्रति यत्न 6.449 प्रकापर्य गम्भीरपञ्चजनबहिर्येतात् 3 / 1 / 123 नोरा 421173 म्हन्जन्खन्धसोऽन यचि लुक चित 4. 1200 गच्छति पथि दूते गवादिभ्यः गणश्चैः मत्यर्थवोऽच्छः गत्य कर्मण्यावारे च गत्वरः 1 / 2.104 433208 गणिकायाः तादिषु प्रादयः गते स्थानिययान्तेनैकः मोऽनुपसर्गात् गमः नमः खड्डा गंमादोनां क्यो गमे प्रतीक्षायाम् गभो वा गर्गभागन गर्गादिर्थञ् गर्भाविप्राणिनि गवा 3 / 2 / 190 2 / 1 / 114 4 / 1 / 104 24.165 2 / 1 / 21 4. 1 / 1264 गन्विद्वृदिवशी वा 4 / 2 / 168 गम्यादिर्वत्स्यति 4 / 3 / 281 4 / 2 / 259 2.4 / 120 1 / 3 / 184 11.30 4/3.53 4. 3 / 262 423069 4 / 2 / 270 4 / 3 / 159 4 / 1 / 264 14.28 204438 33 / 115 पिजालिंद 4।4।110 मपि च यच्च यथे 4।4।116 गादिभिर्य 2 / 3 / 149 गल्भवात् 441621 गम्येऽह्नाश्वात्सम् 3 / 3 / 31 3 / 3 / 160 सूत्राणामकारादिक्रमणिका 43.103 गादिगत्ततरप्रदेपः 301150 गाङ्कुट दिन 411 144 गादिविथिकेशिनिणिसं गस्थकः योगादेरितः 2.3.63 पोचो भावे 44164 42.127 वाड् लिटि गान्धारिकाभ्याम् 204 99 गिरिनदीपमास्याग्रहायणी जयः गिल: गिरिनद्यादीनाम् गिलगिलगिलयोरचाऽगिलक्ष्म भी बहुप् गुणस्त्वले गुणाङ्गाष्ठेयम् गुग्रादिभ्यो यः गुणतोऽखरो गुगेर स्वस्थै: गुपधूच्छिपम्परायः 2 1/155 16.100 2.2163 व्यङ गुरोहल विधिक्षिपत्रः कः 4.1.1 गुरुदयादे 2/4/224 गुरूषोत्तमस्यानाऽपत्येणज्ञः 202277 2 / 2.46 2.2.45 3 / 4 / 75 343158 2.3 / 59 2 / 1 / 51 गत्योः गुणभा 4 / 3 / 226 104163 गृष्टादिवाद्द्भ्यो J 224.69 1 / 3 / 2 4481 रूपां कुत्तियोः4|1311 4 2.124 योऽम्बम्बव्याद्विशिम्यग्नि राजकुमाङकुक्षड्गुवहदिविपरमेष्ठः 2 / 2 / 145 गोचरचरांद परूळभगव जव्याजाप निगमम् 4/4/12 गोया हस्बो मेये गोण्यादेश्व टण् गोक्षत्रियेभ्यः प्राथो बु गोत्रचरणाच्छ्लाघात्याकारायायें गोवादकवत् 3 / 3 / 21 3 / 1 / 165 3248230 71 2 / 13154 1 / 3 / 3 गोषादपशमः गोत्रामधे वृद्धे गोधे बह्वादिभ्यः गोत्रोत्तरपदादगोपा दिया जिह्वा 22422 हरितफात्यात् 2/4.2 गोश्रोवरसोष्ट्राजोर भ्रवृद्ध मनुष्य राजन्यराजपुत्रराज्ञो बुज् गोधाया दु 2 / 4 / 130 गोदानादीनां ब्रह्मचर्यं 321279 2.4/65 43.111 3 / 1 / 43 पट्टक् गोमयं वा गोरथवादाकडचोलम् गोदा goyA~ci 1 V64 रिमन् प्रोऽचि 3.1 / 195 2 4141 1 / 1 / 95 20413 गोटा 224165 2/226 3.4.2 प्रत्ये 1.3 / 82 3 / 3 / 45 ग्रहः गोष्पदं सेवितप्रमाणे गोष्ठात्खन् गोरखलुरुवात् गोहोच 2 / 1863 गोपस्तंव गोदामाचारि 41.19 गोणात् 2 / 1 / 174 गोष्ठीको गीत मी सूरवाहीकात् 201420 3 / 3 / 124 4 / 2 / 257 ग्रन्यान्ताख्याविक्या दृश्ये 2110168 41 / 219 202 / 112 3 / 1 / 186 414123
Page #447
--------------------------------------------------------------------------
________________ 146 शाकटापन व्याकरणम् घिन: 1 // 2252 घुपाभूम्यतेश्यलुका 4 / 2 / 73 घुमास्थागपाहायसः 4.2286 दुमीमारभलभशकपत्पदामिस् 160 पुरकेलिमकृष्टपध्य कर्मणि ग्रहः पदास्वैरिबाघापक्ष्ये 4 / 3 / 81 ग्रहणादा 3 / 3 / 95 ग्रह एकाचोऽलिटीट: 4 / 2 / 136 / ग्रहादिभ्यो णिम् 4 / 3187 ग्रहादिशो नाम्ना 44164 ग्रहोडने वर्षे 4 / 4 / 28 ग्राम जनबन्धगजसहायात्तल 246143 ग्रामकोटात्तक्ष्णः 2111170 ग्रामरराष्ट्रस्याणठणो 331361 ग्रामाझम्ब 66113 ग्रामाप्राणी // 2 // 166 ग्रामपद्विखुरसंभेशिशो स्त्रीप्रायः 2 / 1 / 30 ग्लाज्याहो निः / 4 / 4 / 74 ग्लास्थाः स्न: 4 / 3 / 225 सोचाया अब 3 / 1 / 120 ग्रोष्मवसन्तावा 310105 / / प्रोमावररामाद् वुन 3 / 1 / 108 घुपोविशन्दे 4 / 2 / 148 मुस्थोरिप 41168 घरमार घेदपाशुपसर्गस्य 415210 घो: कि: 4 / 4 / 12 घाहि 451168 घोपार्छन् 3 / 3 / 178 प्तः 4 / 3 / 167 जनः 4 // 2245 हना नी हिसायान् 4 / 2 / 9. जो यघस्साइड 42122 monarato1i7.. to Ni 4 / 3:189 ध्यसगपद्धन्द्धपतीत 1 / 14. इपण्यावश्यक 4 / 1 / 176 ध्यण 43.6. ध्यप्तुल्याख्यमजात्या 261176 पावश्यक ध्यातिद्वृत् 1143 प्राधेटशाच्छासो वा 4ArA74 वाघमोड 4 / 2 / 89 टुगो व्याख्याने च ग्रन्थात् / 3 / 1 / 130 उस्याटयस्थ 1.21175 डातो हुः 1 / 2 / 103 डितो याद 22020 दिरोत् 1 / 2 / 24 ग्यो 12 / 150 डोग्योपदिश्नः 12016 वृत्तलभ्यतीत सम्भूते 11184 उभ्यांभ्यस 1 / 3 / 135 हे व्यकिरणे 2 / 2 / 8 शास्वग्नावदितः 4.1 / 211 डेमुटोरम 1 / 2 / 180 इनो गक डम दारि 1 / 1 / 141 2 / 2 / 105 डमां bamora 1 / 3177 yATkyArAT 1 / 4 / 109 isa Donni 2.2183 haya 112 / 28 bhopane कारः 2 / 2053 ड्योटि नोचो वा 1 / 2 / 223 ड्योटयूतोऽपदस्याद् 1 / 21102 घमि भावकरणे 4227 पप समस्य च 2 / 2 / 88 घन्छे घोपसर्गात् 4.21207 - घटादिक वनजनजानसूरंक्य मोऽकमिचम्यम्यपपरिरस्व- . देउपान्तस्याचोडपत्री तु दो वा. 71 / 202 छति संस्पा 1312 पतोरिथट् 3 / 3 / 77 धस्विमिमः पनापनपटू पटग 41655 घनोयनापनोपन निधोद्धसंधा मूर्त्य त्याधानाङ्गासन नमि तप्रशस्तगणाः 4 / 4 / 20 घम् लज् घञ् लुङ मनि 4 / 2 / 219 घादिव्यञ्चे शाजिगोपापादाने 4.1248 चन्द्रभागानदाम् 113560 चन्द्रायणं च चरति वारा. चन्द्रोपतात काले 2 / 4 / 225 चक्षः स्शा वाचि 4ArA92 चटका 204668 घटवारण / 4567 2 / 380 चतुर्मासानाम्नि 3 / 1121 चतुनिहु~ बहिरावि पादुसाम् 21169 चतुर्थी प्रकृतिस्वार्थादिभिः - - उग्यो 12 / 150 इरशोन्म नाभ्यम् / / 178 उरा: स्व 1 / 130 उसास्यास्नाद्यम् / / 165 सिम्पोम्बो कास्यकतिपयकृ सहादतत्व 1 / 3 / 152 उसेरागते 3 / 11158 कती दाय 6 / 2048 उसोऽपत्ये 2 / 4418 सोसाम् 203 / 163 - ---- - = ----------- -- चपदपासपी चतुष्पाद्गभिण्या चतुस्मिद्वेच् 12.215 2174 3 / 4 / 33
Page #448
--------------------------------------------------------------------------
________________ चत्वारिशदादी वा 2 / 2 / 103 42 पुरः चरति चरणादुम् चरणाव मेण धनुवादे 2 / 1 / 102 परिषरतिपदचि 4 / 1 / 54 परोतीच 430247 101.125 101 / 69 421190 कोमसंकोचे 20370 चर् चर्जश: बर्फामू धर्मोदरात्पूरे: 404 / 152 य 3 / 2 / 222 1.2.200 चवावयुक्ते चहरवाटी 4.1 206 1.1.101 41 / 120 सदावत्सामी चारबोनाङ चाव: को चिक्लिद 3.207 46 224140 वत् चितीबे चितेः कचि पित्वमाधानापास चादेः चे 41.56 23/23 2.2.91 44/46 सेवा 4.1.217 चित्रो विनये 411041 चित्रा रेवती रोहिण्याः स्त्रियाम् 3:198 चि 44117 मिरा 3.1.75 चिस्फुरो 4 / 1 / 193 चीरापायः 4134 चुपहस्समाहारे 2 / 1 / 161 4217 चुरादिभ्यो णिच पूर्ण 302/23 3 / 2 / 119 कादिभ्यो' चेलोमनोहरजोपचक्षुपो लुम्बी 3 / 4 / 56 41073 सूद्राणामकारादिकमणिका चेलार्थात्ः 4।4।154 द्विती चतुर्थी 1 / 3 / 187 फाल्गुनश्रवणाद्वा कुः यो पानि नाना 4।4।170 क्वाकु 4।4।100 स्वास्यानव्यः 203240 छन्ने रथे छः 2: छकार के छन्दसो यः 3 / 1 / 125 छन्दस्रस्यौरससर्व चर्मोण सार्वच मीन: 3 / 18185 दादोगोषियकयाकिमह, नुन टायः 302 / 151 2.4 / 231 3 / 2 / 208 21249 202459 313173 छत्रारम् छदिर बलेण छदेवी गलिनो छिन् छलफः प्रत्ययस्येविनाय छपम्यत्रदशानः छश्य वा मिश्रम् छ नामुदात् ग दानित्यम् वात् छोटाजी 204 / 205 942288 ज अम्बा या जग्धदः प्ये जनपरशोछ 2 / 3 / 11 342063 3 / 2 / 124 jA1201 1.1.150 4 / 2 / 111 3 / 3 / 78 3 / 2 / 13 19144 22.178 214/137 3 / 1 / 199 बोतरपदस्य 2 / 2:105 204172 42118 3 / 1 / 25 जनावती घ्य जमोनो जाग्खनाम् 4.1.51 42 / 197 4 / 1 / 267 तवस्तापचितम् 4 / 2 / 155 जबज भदहदशमं जपसाम् 4 1189 जभोइ जमिति च जरसो वा 402 / 199 3 / 1 / 111 PIRIS जराया इसिन्द्रस्य चि 112137 2.1 / 152 1010133 1 / 2 / 12 जराया उश्च जरि जरः स्वं वा लाम् जलो जश् 142/75 जास्त 44276 4 / 2 / 32 1 / 2 / 167 जल्होहोंभिः जाविश: जो ही जश्वास: शि जयि जश् दिवस 447 जस् जागुः जानुः ang: ff kiti जागुरश्व जागविणे 1010141 1 / 2 / 18 जातेरसंपदा व जातो जातो राज 1 / 1 / 136 1 / 2 / 196 11229 4 / 3 / 241 4 / 2 / 10 484179 4 / 1 / 231 सन्धिवा 10484 जातमहद्वृद्धादुक्ष्णः कर्मधारयात् 2 / 1 / 158 1394 आधिश्वव्य 212043 जातीयैकार्थ 2106 जी 301488 जाते वा द्विडा 224 / 232 जास्त्रोत् 1 / 3 / 65 जाते सामान्यवति 2 / 1 / 202 3 / 4 / 60 2 / 3467 2 / 4 / 95
Page #449
--------------------------------------------------------------------------
________________ VE शाकटायनव्याकरणम् TA नियम 12:"5 डिन् 6 / 3 / 67 डोटरसनि 4110184 डोडोमिश्य दिस्यचि 4 / 2 / 83 नस्तर सोश्चः 1 / 1 / 146 इबुश्चाशत्वारिशचातुर्मास्य यलुरच 3 / 2182 टीम् ढकन्यो वाइसमासे टेमग्निः ढ्लु ग्यणः 2 / 3.103 24.21 2 / 44 15180 11131 टोस्मनः ज्ञाते ग जायाया आनिःश11216 जायातमाग 4 // 3 / 120 ट: पोरते जारदाराध्यायन्यायोग्रानानाया टना 4 / 3 / 104 धारोवाया: 2123 जिन्नतेरिः 4 / 1 / 214 टाम्पभिरिंगतो 1 / 3 / 125 13 / 103 टार्थेऽनुना जिविन्यो हलि मुंजकल्को टिटुण्ठेनगगौरादिभ्यः 4 / 6 / 80 जिल्लामूलाझालेश्च छः टिदादिः 361115 14 / 111 जीवकोपनिषदिवे 1 / 1 / 37 वितोऽस्ती 444.57 जीवनेमण्ये टो जित जयहोठ्यत्खनम् / / 2 जुपोऽनु 4 // 3 // 201 टो रागाद्ररते 2 / 4 / 220 जुस्पक्यङर 4.2016 टो: पदान्तेनानगरीनयते: ज वृश्चस्त्रि 2 / 4 / 157 1111140 लिट् मानि 4 / 172 शरा207 शाना श्रीगुशान्त्यालः 4 / 3.94 दोस्पेत् 10 / 21 शाजनीजाः 4 / 2 / 60 332 / 154 ज्ञोपस्थः 2 / 4 / 55 सोऽन्तःपुराढो 3 / 1 / 128 4 / 1 / 112 छोडगारान्तात् 312.23 ज्यायान 2 / 3 / 49 ज्योतिरायपप्टोगः 2021147 ज्योतिद्गताचा 1 / 4 / 26 इतर तमो भुमानां स्यीभायं ज्योतिपम् 3511188 - 2 / 3 / 4 ज्योत्स्नादियोऽण 3 / 3 / 130 / इतिष्णां संल्पायां जश्शसः 112 / 152 दो ग्रन्थस्य ग्राहक सका 3 / 3594 शोन्तः 14488 उत्यागन. उतिः अजिनोड 34 / 139 हातद्धितकोपान्त्यास्याः . 2 / 3 / 9. 2 / 2 / 49 जिसको 2 / 4 / 124 सश्चफिरादीनाम् 4 / 2 / 256 जोदिपव दानुपरागशः 1 / 4 / 66 / / डागशसः / / 118 जे 4 / 38 टाचगव्यूचकर व शि गिलाना: 4|230 1 / 1 / 26 बज्ञः . 4 / 340 दाच्यादी श्याम का 4 / 2 / 206 डामाजोप्तो लुमितो बोष्टमाद्धागे 4|118 13 / 127 परोपात 1499 णसः 2 / 2 / 167 जिबहुलं यु.जादिगु 411 / 28 f न्नाइक्गां ___4 / 4 / 134 मिथिस्तुतकर्मणः 4 / 3 / 43 पिहलि जुपान्त्यावर 4 / 2 / 251 गरिक्तानिडामाल्बन्लेतन्वाध्ये 4 / 2 / 101 णिवेत्त्यानंयवस्वादोऽनः 4 / 4/75 गोलान् 312 / 190 को मनाने 4 / 2 / 125 पो गगराणे 4 / 1 / 226 4 / 11122 पायुक्षः 4 // 4 // 67 यांतिया 3 / 2 / 205 पचासचिर्3आपान 6 / 179 अपज लिलादिम्याच // 385 त सम्मानबोडले 3 / 3 / 104 तंभाविभूते व 3 / 2 / 103 11 / 129 तक्षस्तनुकतो .4 / 27 ta:: 1 / 4 / 121 22.5 .poganDe.
Page #450
--------------------------------------------------------------------------
________________ सूत्राणामकारादिक्रमणिका तत् सडिवा 4 / 3 / 14 सोऽनतः 1 / 4 / 90 ततः 4 / 148 ततः प्रागार्यवचस्य 1 / 2 / 13 तत् 32 / तत्पुरुपे कृति बहुलम् 2 / 2 / 14 तत्प्रत्यनोलोमकूलेपात 312126 सत्सप्तम्योपास्पोइधकृपः 4.4 / 157 तत्र ते साधी 12 / 196 तयाधीने 3461 तत्र नियुक्ते 3 / 2172 तपाहोरात्र यतेन 20155 तोद्धधमोम्यः 204 // 235 तथाऽनिणेध्येङघेड् 11393 तथाब्यादेः 2 / 4 / 116 रादः पादपूरण 1 / 1 / 159 तदस्य पण्यम् 32.52 तपास्मै वा वृद्ध्याय लाभोप . दाशुल्क देयम् 3 / 2 / 156 लदस्य प्रमाणामयट 3 / 3 / 60 तदस्मिन्प्रायोऽनं नाम्नि 313 / 107 तति घण 3 / 4 / 31 तद्यात्यभ्य: 3 / 2186 तद्धरहदावहत्सु वंशादे रात् 3 / 2 / 166 तत्योजसः 4 / 1 / 23 तनुमाणुस्नातवृहतीशून्यात्सूल कृत्रिमनिपुणसमाप्तवेदाच्छा- नरिक्ते 3 / 4 / 115 तनो वा 4 / 1 / 139 तनो यकि 4 / 1 / 270 तन्म्यस्थास्ते 1075 तपस्तपसि 4 / 3 / 36 तपस्नग्मायामेधासो विन 3 / 3 / 15. तपोऽनुतापे च 4 / 3 / 42 तम्ताववादहसः 2.1146 57 सभित्रण बोर्मस्थलोरियानामया. विन् गोमिन् 3333151 तयालम् 2.10 तमोस्समूहयाच बहुषु . 3 / 4 / 69 परति तरुतृणधान्यमृगपतिवलयांशः 297 तवममो डासि . 1219. तन्यानीयौ 4 / 367 3 / 1 / 180 तस्य 3 / 3 / 4 तस्वस्थवस्मरस्तांतसंतवमा लेट. 24.113 तस्य वापे rA147 तस्याहे कृत्य वत् 33 / 1 तस्सित्यशिल 42181 तस्मादादेः 131148 तस्मै भृताधीप्टे 3121102 तस्मै हितेऽराजाचावा ह्मवावृष्णः 3 / 2 / 213 तस्वन्हामघातस्यांक्त्वातुंति मुङ. प्तस्वाभास्वरादीयव्ययम् तिडो पेस्मा न 23019 तिसदिरवरस्यात्पूर्वोऽक् . 3.482 तिनातोल्युत् 191 तित्तिरिवरतन्तुस्खद्धिकोखा छण 31172 तिदुरुस्वत्याइपवन्यस्तत्पुरुषः 2 / 1920 तिरश्चायवर्ग '4 / 4 / 166 तिरसस्तिय raa2|67 तिरसस्तरिस तिरोऽन्तों तिलपपिष्टादनाम्नि 2 / 4 / 166 तिलापिनपेजो निष्फले 3 / 4 / 122 तिमत: .4 / 1 / 215 तिद्ग्वादयः 21.15 तोयं डिति .. 12 / 153 तीयशम्भवी जाकृयो कुत्रा DAn 34.48 तीयाट्टीकण विद्यायाम् -314/117 4.2175 टूओवर्मत्या उण . 3114200 तुझ्यश: 4 / 3 / 32 तुभ्यमा यि 12189 तुमो मनस्कामे 2 / 2 / 69 तुरायणपारायणयजमानाधी 3 / 2 / 83 तुल्यास्तृतोया 13188 तुल्ये कस्संज्ञाप्रतिकृत्योः तस्यागतार्थाधिपर्यास्वत्पतिमात्युपसर्ग: प्राच 1.1025 तस्यादिः ताताशयासायांत्रमित्यहि महिए द्विदिन्छीय संघण्य मस्कृमिविशः 42 तारकावर्णकाज्योतिस्तान्तव याने तालानुपि // 1 // 148 तारस्पोलिस 402179 तास्स्यो लुलो 41351 तिकक्तिवादौ वन्दु 204 / 115 तिकादेः फिन् 2 / 4 / 83 तिच प्रकट समप 471 तिझा वाक्यम् तिडि क्षेपे 2 / 2.61 तुह्मोस्तादाशिपि लूणेऽपादानेन तूष्णीक: तूष्णीकाम् सूष्णीमा तुणे . तृनौयायाम् 14 / 122 4 / 4 / 152 3 / 2 / 64 314185 4 / 4 / 168 4.2 / 24 2 / 1549
Page #451
--------------------------------------------------------------------------
________________ पाकटायनप्याकरणम् तृतीयाया था / 2 / 158 वी पी विभक्तिः 1 / 3 / 181 तृतीया तत्कृतेः 2 / 1536 विशदिसते बुरनाम्यति तृतीययोपदंशाः 4 / 4 / 155 3 / 2 / 125 तध्यमा 4 / 4 / 133 विचतुरः स्त्रियां तिगृचतसृ तृप्ताध्मियनिर्धार्यडन्छथान 112 / 221 ... श्मतिपूजाधारवत: 2.1950 त्रिचतुरोपचतुराचतुरवितरसृष्यसः कालेनान्तरे 4 / 4 / 163 सुचतुरसुप्रात सुश्वसुदिवेणीतसाधुधर्मशोरेपु 433.222 पाजपदोपदचतुरस तृस्त्रोऽवत् 4 // 4 // 94 शारिकुक्षाः 2 / 1 / 19. तेन बित्ते चुचुचो 313 / 93 / ये. या दस्याद्री 2114 तेन हस्तयथाकथाचा सण त्ययः 12135 3 / 2 / 97 बैंचलारिशत् 3 / 2 / 163 तेन निर्वृत्तं च 214.194 त्वमा प्रत्ययोत्तरपदं च कस्मिन्तेनेचः 3 / 4 / 95 12 / 186 तेमयावक्रत्वे 1121193 स्वावशिवाऽचश्व तेयान / 113 411:142 तेनहादिन्यः 4 / 2 / 135 स्वामी द्वितीयाया: 112 / 194 तेषु देये 312194 स्वाही सौ 112:187 तैषषोष मात 2 / 3377 त्वि 4 / 10256 तो: षि तोऽष्टानाम् 1 / 2 / 215 वंदा 214 / 17 तोड: 3 / 4 / 73 हस्पदितः 4 / 2 / 161 बत्योऽनःप्पः 2 / 2 / 171 त्यज्य: 4 / 1 / 179 त्यदां द्वितीयाटौस्येनदेतदः यफवविलु च्यतितृषिविकाश 12 / 203 स्यदादिः 1 / 1 / 18 थस्य या 14 / 119 पदादिः 2 // 183 चारास्से 1 / 4 / 95 त्यदादेर्मयट् 361167 थे वा 4 / 1.60 स्यदायन्यसमानाद्गःणाददशे- यो नट 1 / 2 / 190 रापचिवकटक्साः 4 / 3 / 180 ध्याह: त्यायदाद्यत: 1 / 3 / 10 स्याजादे 2 / 3 / 57 राविधज्ञाद्य छम् 3 / 2 / 154 असुजतोष्पक प 2 / 4 / 149 दण्डिहस्तिनः फे 2 / 3059 अफलिम मत्राट् क्वरह्मादिददि- दन्त उन्नतः 3 / 6 / 136 पासिकृतस्यातोपन्तली दाभः 4 / 1 / 63 दशसनशपि 4 / 1 / 224 3 / 415 दक्षिणाद्वापञ्चम्याः 3444 श्रप्स्वसृनप्तनेष्टुत्वष्टातहोत. दक्षिणानश्या रसस्त्य पोतृप्रशास्त्रदीर्घः 112.133 3.17 दक्षिणोत्तराच्चातत् 3 / 4 / 68 दगर्थेऽन्यस्मापोतृतीयस्य / 2 / 2 / 57 दगुकोसलकारछागवृपायट च 2484 ददिसावकि जिनेमिः 4 / 3 / 232 पद्घोदः . 4 / 2112 दवानेऽवृद्धेगहें . 320 दध्यस्थिसक्थ्यक्षणोनङ् 112 / 9 दन्दूलविस्पमूदिरकुरेशः 4 / 2185 क्ष्यायास्कास्गुर्विजाद्यनेकाचोन्न___ओराम कृम्मलिट् भानु 1 / 4 / 83 दर्शकादशाश्च 312 / 30 दस्सः 1 / 2 / 214 दान्तशान्तपूर्णदस्तस्पष्ट मत प्ता वा 421102 4 / 3 / 114 दाणाधमें तह 1 देयः 1 / 20134 दादेचादेचः 112184 दाधा व 1123 दाबनौशस्युज्युसिसिस्तुतुमिह नहईशपतः 4.31277 द:मनोयोधयपाश्र्वा दिवकाच्छा जण टेन्या 3 / 4.145 दाम्न: दिछन्दारस्य तारो वा 22 / 140 दिकच्छब्दान्या राहिरितरः 153 / 162 दिगरि संज्ञप्तद्धितीतरपदे 2.1160 दिगादेरनाम्न: 3 / 1 / 17 दिगादेस्तो 3 / 1 / 60 दिगाव गाशाद्यः 31.113 दितेश्च दण 2 / 4 / 54
Page #452
--------------------------------------------------------------------------
________________ सूत्राणामकारादिकमणिका दोलुक न्य दिवस्थियां या / 268 दिवः करणे वा 133106 दियादेःश्य 43122 दिवाविभानिशाप्रभाभास्करारु करीन्तानन्तादिनान्दोलिविलिपिलिचित्रक्षेत्रमा बाहर्धभक्तसंहाः 463 / 132 दियो यात्रा रासस दिशोऽमद्रस्य 23197 दिशो दिदेशकाले तृतीयागुजा पृदस्यलबलिनोः 4.2149 दृतिना वात्पशाविः 43.128 दतियुझिकलशिवस्त्यदेवण 31118 न्युनःकरवभिभुवः 131 / 39 दृयादिवसिपः 4 / 3 / 3 दृष्ट पगृप्कृपिआश्मृशो वा 4.2 / 195 ददा; बनिए .. / 195 दृश्यभिवाद्यास्तहि 1636116 दृष्टे साग्नि 2 / 41229 देय ऋण देयेना च 3 / 4 / 62 दलिटी गिः देवता 2 / 4 / 206 देवतात्तात्तदर्थ 3.22203 देवप्रसादीन् रिन् 3 / 2 / 81 देवपक्षादिभ्यः 3.3136 देवयज्ञचिवृक्षसत्य मुरकण्ठे विद्धावा 1.35 देवतादादी 2 / 3 / 110 देवादिम्पत्सप्तमीद्वितीयात 34.63 देवाद्यञ्च 214112 देविकाधिपाद समयमा तत्याप्स: 2 / 385 देनो णेश्च 4 / 3 / 250 देश एवं छादी 11:20 2 / 2 / 165 - चूत ग्यः दीहो यिविवडत्वचि 83 दोस्तनि 4 / 1 / 184 दीप्परजन् बघतायन्यायस्तेजित 4 / 3 / 15 दोप्ति ज्ञानेहादिमत्युपसभापोरम त्यणे घदः 1 / 4 / 51 दोन: दीर्घ जिह्वादा 1 / 3 / 28 दीपति 3 / 2 / 116 दौर्षाच्छो या 11 / 124 दीर्णोऽचोडवः 4 / 1 / 135 दुष्कुलाटप 204 / 92 दुःसनिस्कुलशूलसमयसत्वात्प्रा तिवाल्यमिकोपपाकयाप नाशपथे 3453 दुम्बंध्येस्सोसमरोसम् 2 / 4 / 187 दुग्योःश्च 41251 दुस्स्योपतः कृच्छाकुल: 4 / / 91 दुहो पदच 4 / 3 / 173 दुदिहल गुहस्ताङ तु विदलुगा / 4.2.55 रादामध्यस्य गुरचकोलमुत् / / 3 / 28 दक्षीनमाम्यथा परिभूविधे. रिन् 4 / 3 / 256 एनट शेरपाणिनः 2 / 4 / 164 दारेष प्राव दो वृद्धात् 2 / 4 / 86 1 / 2 / 181 दोसिमुसुगशश्यदकस्मातःकः / 2.3 / 33 दोसोमास्था क्ति 4 / 2 / 109 धावापृथिवीशुनासोराग्निषोममरबास्तोगति गृहमेधाच्छयो 24290 तेरिः 1178 धुड्यो लुङ्गः 1 / 4 / 19 धुनावृशिरत्कालाज्जे 2 / 2 / 15 द्यद्रोमः 3 / 3 / 123 4/454 a'damAgapApratIco यः 3 / 1 / 11 1 / 2 / 112 हुम्क्रमो यकः 4 / 3 / 239 द्रवमूर्ती श्यः 4.1.161 दुस्तुनोः 4.4.40 मुहस्नुहस्निही वा 1 / 2 / 86 द्रोणपर्वत जोवान्ताद्वारा4॥37 द्रोमध्ये 31340 द्वयोः 4.2 / 244 द्रवियः द्वन्द्र वा 2 / 310 द्वादर माद्यात प्राणिस्थाद. स्वाभात् 3 / 3 / 164 द्वादृचौरादेः 3 / 3 / 20 द्वन्तो 2 / 180 द्वन्द्वाच्छः 224227 हुन्गाद्विवाह बुन् 31147 द्वन्देन्द्र जमनादिभ्य: प्रायदछ 3 / 1 / 189 171169 देशपनान्तर्यो 44.18 दत्यनोमा वा 4 / 10253 च्या दरका स्तिनास्तिक: 3.2.41 दोः पन्चायलदनगरमामलादोत्त. पद पासोपात्यात् / / 1 / 51 दोच्छः 3 / 1 / 26 दो म: / / 208 दोरम स्पादसे मादरचापिन्यसन् / 44 द्वारादेः 2388
Page #453
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् ध Pati ईत् इ द्वाशत्रयोऽनशीती प्रामशताद ब. दुपुषनाचित्यलो 4 / 2 / 19 / / धूमादिकाच्छाग्निवरात्रोत्तरहुबोहो 2 / 2 / 102 वधुवा जनपदतोऽत् 114489 पदात 31 / 38 द्विगोः द्वयोविभज्यं च तर 3 / 4 / 72 धेदरवर्वा 438 द्वियोः खः 3 / 2 / 136 धेट्पादमायमायस्परिमहरुषिद्वियोरप्रलोक्ट् 2011162 नृतिबदस्यचल्यद्यर्थे द्रुद्विगोष्ठट्खौ धनगणं लब्धा 3171 3 / 2 / 189 मुचुपयुवनशमन फलेशे पाद्विगोस्संशय च धनहिरण भिलाग 3 / 3.64 3 / 3 / 98 दाद् गते सुधा 14.65 द्वितीयवा 4 / 4 / 160 धनादेपत्युः 224;' छनोरननः 2 / 4 / 133 . द्वितोया खट्वा क्षेपे 2 / 1 / 30 धनुनाम्नि 2 / 1 / 217 धन्वन इहजपाहोरात्रनपतं. द्वितीयादयः धर्मशोलवणन्तात् 3 / 3 / 169 34.94 दिवाराविदिवादियोवैष्ठोद्वितीया चैनेनानश्नेः 103 / 190 . धादिषु द्वन्दे 21 / 118 वपदलोवाक्षिध्रुवदारणवम् धर्मादन् द्विपदात द्वित्रिचतुर्डद्वा 2 / 15199 201427 2 / 12160 धर्माधमौं परति 2 / 40 , द्वित्रिभ्यां लुन्या 3 / 3673 धेर तपः 12 / 79 द्विविबहोनिष्कविस्तात धर्माम्नाय 31150 स्वः 1 / 4 / 120 धयाचगावपादिभ्यः 22.145 द्विवेरायुषः 1 / 3149 2016163 4 / 1 / 125 द्विग्रेरक धानो जलि शरा" 14150 दिनों za18 धागो हिः / 116 1 / / 197 द्वियम्धमयों धाना: 4ArA210 34.30 11448 द्विवस्तीयोश्च प्रहश् 1 / 3186 धानातौ वा यदि 4.4121 162 / 95 द्विश्वभ्योऽनिरिकादिम्यो धातोः कारवादक 416 नम्म्य जस्कम्पस्मिहिंसदोपो र! औषशदिम्यो वा 2 / 2 / 162 धातो/न्दोझेपहला नि 4.3 / 263 द्विदण्याश्मियः / / 136 चाटुरो; 152.68 में क्ये 1 / 163 द्विरेकेपाम् // 1.50 धातोस्तिकारकसमस्तानका नन्तः पुमः 1 / 1179 द्वितिः इलब्ली प्रत्यये चौहतत्संयोगान्यज्यो: नं सुपि 2 / 2 / 10 प्रात्यवच: 4183 1:2138 ह्रस्वाट साट: 1 / 2 / 33 द्विपत्परातस्ताप 4.3.139 4 / 3 / 278 न कवि 1 / 3384 भेपसूतपुववृन्दारफस्प 1388 धायिभ्यः ख 3 / 3 / 25 न कतरि 2 / 1147 द्वौ चास्मदोऽविशेषणे 1395 पारिपारिवाजितिनाति न किदाद्यामागह: 4 / 2 / 165 घन्तापरामादिदनात् / साहिलिम्पयिन्योऽनुगमगत् नचाश्वृदाधा नेकहल: 2 / 2 / 138 43.97 41106 द्वघयोः 24.85 धारीत वाय कुन 4 // 3 / 22. न तो दोघश्च 4 / 1 / 265 द्वयवाद्या 2 / 4 / 56 धिमपंवारा वाहने / / 135 नक्षणवासिविजा दिमाश्च दृयचोइम्बार्थस्य 1 / 2 / 123 विधीप्यम्भः 411.58 4 / 2 / 70 हुयब्रह्मवर्चसायोऽसंख्यापरिमा चिका . 4 / 2:78 न मतो वश्व: 416174 णाश्नादेः 3 / 2 / 150 धुम्यो शाः 4 / 3 / 98 नगरस्य प्राक्ष 203 / 107 यादैर्गुणान्मूल्यक्रेये मक्ट धुरोऽनक्षस्य 2 / 1 / 140 नगराकुसादाये 31141 34 धुरो यन् 3.6 / 183 नग्या 12.71 द्वधुततो ह्यः धून्सुम्सुम्यः इट् 412171 मध्यप: 1 / 3 / 170 धात्री
Page #454
--------------------------------------------------------------------------
________________ सूयाणामकारादिक्रमणिका .53 म स्विदिस्वादिस ह्यगिस्तोः वसः नन् नादिः कपोन्छिवादिभ्यः न पमियाभुक्षा 108 3.4 / 79 नमस्कार 2 / 1154 नजन्ययात् संख्यामा : नाराक मन्यनेक च वा 2 / / 91 2 / 1984 न पर्याचे रमः 15468 नाश्चेश्वरक्षेवगनुशलचपल- न प्लुतस्यामिती 199 निपुणशुचेः 203 / 104 नपोचो hasvaH152.1 नमोनिश्शापे 4 / 4 / 88 न प्राणिमणिलो पिनन्तस्य नोऽर्थात 2 / 1228 11460 नको याचव्याहरांख्याहुव जयद- नबन्द्रा बलि 4 / 1 / 49, 423289 नभाये तोयादिम्यः 4.489 नमोऽश् 22.60 नमस्त्योरक 4 / 2 / 46 2 / / 24 नमस्पुरसः 11168 नञ्तत्पुरुषादबुघा 3 / 3 / 7 नमीजादेरेय 4 / 2 / 250 नजदुस्सोः सक्मिले 2 / 1 / 196 नमायरियस्त पसः वयच 4 / 140 नञ्चहोनची माग्न चरम जय साहले 1145 2 / 1 / 113 न रह्नः नाभ्य 1 / 1177 शाडाद् बलम् 2 / 4 / 198 / / नरायुतोऽप्य 3.2.49 नडादिभ्यः फ 4/32 नरिका नामिका 13.91 नशन सुस् / 2 / 129 नब: 4 / 1109 न टीयव्य दिवेदोऽपत:422143 नव पूर्वी यादो 12 // 172 न तोल्यल्यायः 204 / 127 नवयज्ञादयोऽस्मिन्वर्तते न दधिपय आदिः 2 / 1 / 105 3 / 2 / 71 नदीभिनाम्नि . 2 / 117 नवान् मिसन खच्न नच नदीमानुपीनाम्नौपदोः 2 / 4 / 52 न चिनिमेनमतपणम् 1 / 3.108 नदीक्षदीप्सूणिच्या 43238 न देशेन्ल रोवनम्नः 4 / 2 / 247 नबद्यः 4 / 6 / 172 नद्या मतु: / 4 / 195 न चायन्स न सात 11 / 139 नद्यारिसरोत्तरालमस्या नाम 4 / 258 han3 / / 1 नरजस्ति धिन्युपाये नयुद्धबंदयस्य 1 / 2 / 160 411 / 150 न दयनः प्राग्गरनेषु 3 / 1123 नमस्जयम 4 / 2 / 196 म धुक्तेः 115128 मरिंदश जक 151147 न नखमुखानाम्नि 13:32 न सप्तम्यध्यादिषु 11.57 न नमः 2 / 1 / 125 न संचाई 11 / 119 म नम् म सर्धादिः 12100 ननौ पुष्टोक्ती 4 / 3 / 216 नसामि वने 3 / 4 / 110 न नवजार्थध्वचित्रे 3 / 6 / 34 नसोजस्थलात 2 / 1 / 219 न्न्द्यादिभ्योऽन्ः4|386 नस नासिकायास्तम् थुप्रइ नः पत्यन्तस्य dA40 2 / 20125 न स्पोऽनुर्वगः 138 / नहितिषिभ्यधिसहितनिचि वो तिकारकस्य / 2 / 90 नहो घ: 15287 नाक्रियकार्थे / 1.172 नाजार सद्धितोडरवतविकारे ऽरिरस्वार्थ 2048 - काडीतन्यारवाङ्ग 221133 नाडीमुष्टियडीखर्शनासिकाबाता मश्च 4 / 3 / 149 मानचि 2 / 4 / 119 नाला 12 / 156 नात्तोऽफलवयात् 2 / 4 / 168 नात्यविम्विन्द्र 2 / 2:35 नादिद्वितकूधकोसलाजादाभ्यः 2.44102 नाच 4.1 / 47 नानामः 1132 नानालिङ्गने नानावधारणानुपाघिवये 2063 गानिट 2 / 1968 नागामिन 2 / 1 / 195 . माम दुः 11 / 17 नामपभागाय: 3 / 4 / 128 नाम्नि 2 // 1 // 53 नाम्नि 162 / 97 नाम्नि daa2|162 नाम्नि 2 / 2194 नाम्नि 2 / / नाम्नि 12 / 22 नाम्नि 113 / 23 नाम्नि हो 3 / 1 / 183 नाम्नि क्ताच्च वा 113 / 45 नाम्नि वितः 4 / 3 / 108 नाम्नि भुजः 4 / 4 / 69 नाम्नि बन्धः 4 / 4 / 178
Page #455
--------------------------------------------------------------------------
________________ 455 पाकटायनभ्याकरणम् माम्यतिर चतुषः 12 / 140 निरस्पलेभ्यः व.मणो णि नाम्न्यः zamaH43.164 4 / 1 / 32 नाम्न्युत्तरपदस्य च 2 / 2 / 136 निनादेश 41.3 नारी सखी पगुः shyshruuH1।3।75 निर्वसमसूतिस्वपोश्वः नाव: 11.167 4 / 2 / 237 नाशिष्यगोवत्सहले 2 / 2 / 114 निदुस्सोः सेघसन्धिसाम्नाम् नास्टीट: 1 / / 27 12.149 निरानिक्षनिन्द: ति वा निर्वाणीवाते 4 / 1 / 250 4.2 / 248 निविष्णः 41222 निकटादिषु वसति 33276 नियुसे 3 / 2 / 151 नि जा 1 / 2 / 8 नि:शभूतादेः 3 / 2 / 18 निजामंत् 4 / 194 निवःसादुरमाथिति देहे नाम्नि नित्यं यः पन्यवर वारा80 rA4192 नित्म प्रतिनाल्पे // 116 falvasvavAta 421115 नित्यं हस्ते पाणी स्वीकृती निदाप्रदोषहेमन्तात् 31 / 69 गिरायो गते 3 / 1,9 नित्यं वरार 2 / 1 / 103 निमोनासेवायां तपे 1.1179 नित्यमन्वादेशे शरा201 निपधेलखलौ बल्वा 44 // 14 // नित्याकमगमिज्ञाद्यर्थशब्द निष्कादेशतसहस्रात् / / 3 / 161 फर्मदशोख पदादिकन्द निष्पः 42.141 दाखदायहः 1 / 3 / 118 निष्प्रयाणिः नित्याटो वा 2 / 2 / 55 निष्प्रने वा 4 / 2 / 254 नित्यानिट्तासोऽत्वदन्सृजू श निहाये 14.42 स्थे वा वृश्यात 4 / 2 / 190 नौलपोतकम् / 4.223 नित्याश्यपि नोलान प्राप्नोपयोः 12344 निद्रादिडाउन्यो धमिणि क्यप् नुदास्प्रच्छः 14.27 4 / 1 / 27 नुरित: 113170 निनधास्तातः कौशले 152 / 141 201151 नृत र्यङः निन्दाहिस क्लिपासादविनाशि नृत्खनजाचुद शिहिपनि 4 / 2 / 101 ___ व्याभापासूत् / / 3 / 254 . नगिददोऽस्त्र सादौ 137 निन्धे पाश 3 / 2.70 यो मायाप्यो घर निन्द्योऽपापाणन 162 3 / 1 / 164 निद्रातन्त्राश्रद्धास्पुहिंगलिपति- नतः पितरक 11 / 148 शीन्दवारालुः 4 / 3:230 नेन्द्रवरुणात् 2 / 3 / 111 निपानमाहावः 4423 नंटपलिटि 4 / 2:201 निप्रायुजः शामिः 41 / 177 नेन् सिद्धस्थे 22120 निमूलारूप: 44 / 173 नेमार्धप्रथम घरमाल्पकतिपय नियुक्तं दीयते 6 / 2 / 68 तयस्य वा 12168 नेपानद्गदरत्यादिस्यतियाति वातिद्रातिप्पातिहन्तियपिवाह) होशमूचिदग्यो 4.1240 नेपथुशाविशरक्षः 41388 नेवा माश्यं पूर्वम् 12125... कारः 20358 नोऽझादः 3 / 3 / 126 नोऽत: 4.1.14 नोतरपदेसाई 2122 नोधमोपरमः 4 / 11235 नो मट 3385 नोम्यादि म्यः . 12 / 101 नोसे 2 / 2 / 159 मो.श्चादः 4 / 48 मौद्धमप्टः 3 / 2 / 6 नौविपेण तार्यवध्ये 3 / 2 / 192 नो बुः 41451 नौखिखादिम्यो टेनो 323 / 152 ग्यशादाम् 112 / 25 1 / 2 / 134 न्यम्मोप्यतोऽनंशीयो बनाई. हस्वः 21 / 123 न्यग्रोधस्य प्रकृतेः 213181 पये शाय 4 / 4 / 38 न्यस्माननाबार्यकमुत्युत्संग- . नज्ञानध्ययविगणने न्यक स्याथार्थादनपेते 32 / 113 न्यायादिपद व मरक्षणक्रत्वारूपना ख्यायिका 2 / 4 / 174 यदिनः 4 / 4 / 49 लुक र श्रिये // 2.47 प पवतोक्नेतरस्याग्यादेदकस्मोः 1 / 22 पन्चदृशदुर्ग वा 32.164 पञ्चमी भयादिभिः 2 / 141 .
Page #456
--------------------------------------------------------------------------
________________ पञ्चमो चलें पञ्चसर्व विश्वाञ्जनारकर्शपार 1 / 3 / 191 यात् पञ्चम्याः प्रतिना पण्डजण्डाच्चारण् पत्थक: 3 / 1 / 93 103 / 110 पक्षाचीमानात् 1 / 3 / 31 पञ्चबद्रोणात् 3 / 2 / 168. पणव्यवह्रो पणोऽपसदाद्विक्रेतुं मत्युपेया गा~ पत्रिराजान्तगुणाङ्क राजादिभ्यः 4.3 / 72 2 / 3 / 10 कृत्ये च पतियत्यन्तयाविधवागभिण्योः पत्काषगिति 'पत्तिरभं गणकेन पत्युत्तरपदयमादित्यदित्यदि वादेवास्त्रे 3 / 2 / 218 3 / 4 / 10 24166 1.3 / 42 22 / 130 2 1/45 2046 3 / 2187 301186 2 / 2 / 123 पथष्ठट् पथोऽक: पध्यक्षमाः पथ्यतिथिवसतिस्वपतेर्डम् पथ्यष्यामन्यायविहार निभे' रण्यात् 3 / 2 / 197 पद: पदस्य पदस्याचे ना पदमस्मिन्दुम् पद : सदस्याज्यादिगोप 3 / 1 / 42 413516 1 / 2392 2 / 293 3 / 2 / 191 2 / 2 / 129 पदसमासहूनिशरान्पन्दोपन्यकन्नानावासुटि 1.2 143 1 / 1194 पदान्तेऽत्ये: पदात्प्रथमाया वा 1 / 2:202 पदाद्वाक्यस्य वस्वतौ युविभक्तेः 12.191 सूत्राणामकारादिशमणिका पदिकः पदेव्यविरसः पदेनपतद्धिते पदे स्वप् 2 / 3 / 87 पदोत्तरपदेभ्यष्ठः 2 / 4.179 पदोत्तरपदपदार्थललामप्रति पजो धन् पयोद्रोर्थः परः कष्टादुद्धाति 1.2059 परदारादीन्यति परश्थधाद्वां परदाव्यस्य यलुक 3829 परे परेः 1 / 1 / 174 1 / 2/53 परस्परान्योन्येतरेतरस्यां सुपो वा पुंसि परानोः कुः 1/2/161 1/4 72 परावरे 448142 परावेज: 1 / 4 / 7 परावराधरोत्तमाधर्मः 3 / 1 / 62 1त्वरात्स्तात् 3/4 37 परिक्रमे करणे वा 183/151 परिखास्य स्यात् 3.23225 परिणानि तदर्थे 3 / 2 / 221 4।4|1 24 155 1 / 1044 3 / 2 / 27 3.2.58 24.151 परिणाक्षशलाका संख्याद्यूते ऽजये 2 / 1 / 17 परिदेवनानद्यतने छुट् 4 / 3 / 283 परिनिस्सेवः 42.2.27 परिपथम् 302 / 34 परिवत्यं दिति च 202033 परिमाणस्यानतोऽद्वि परिमुखीभावात् परिवत् क्रियः परिपश्च परिषदपः 2133101 परिमाणादेव चोबस्ताच यमवल्यात् 18237 वर्षे 31.124 104/6 3 / 2 / 199 3 / 2 / 42 3 / 4 / 23 12049 4/2/233 योगे 442,255 परंच. प्राचोऽविदोघं यदद्यासद स्वनुम्विनी परेपि अपश्यत् परेर्नृपेश्च परेर नितेः परेव परेव परेस्वद्दह मुहः परोक्षे परोपात् 455 परी क्रम परो ग्रहः पर्यादेष् पर्योमण् पर्यन्याः 1 1/51 304/20 .. 3,227 परोवरोणपरम्परोणपुत्रपौत्री सर्वाशनाया नयनानुपदीनागवीनाद्यश्वीना यातोनसमांसमीनसानुपदीनम् 3 / 3159 4 / 4 / 53 4|4|17 पर्णकृकणाद्भारद्वाजात् 301153 3 / 28 114.75 412242 444 // 77 4.1.114 4 / 3 / 249 4 / 3 / 212 1 / 4 / 25 3 / 1 / 125 104 / 11 पर्यभेस्सर्वोभये 30416 पर्यायोत्पत्त्यर्हणे त्रुः 404/87 पर्वतामरे 3.1 / 54 पशुव्यञ्जनानि 2 / 1.96 पश्चात्यनदत् 32436 पश्चादान्ताग्रादिमः 22180 परपरस्य दिमादेवाति पाण्डुकम्बली 3 / 4040 2.4 / 234 2 / 4 / 103 पाककर्णपर्णान्तात् 1 3 66 पानामधिशः 443.96 पानावास्यातावादृश्यतिश्री तिथिन्नुकृण्युदसदा पिबजिनथमतिष्ठमनयच्छप I :
Page #457
--------------------------------------------------------------------------
________________ 453 पाआकाबनव्याकरणम् पुरुषः पाणे . पच्छंशुधिनशोगसीदाः 4 / 58 पाणं भाव करणे 221164 पाणिसमयात् सुजः 4161 पाणिग्रहीतोति पत्नी 153125 पाणिषट् tAr3अघट् 43.102 421150 पात्राटकाचिताखो वा 3 / 2 / 170 पात्रात 3 / 2 / 175 पाप्रेसमितादयः 211457 पाम्यशूटानपुंसकाध्वर्युक्रत्वधी त्यासहविलिङ्गदीपूर्देश गवानादि 1104 पादाद्योः 1 / 2 / 198 पादो या पादोऽपदस्थ ग्यसुच्छिआपादौ पद् 2 / 144 3 / 2 / 204 पापहीयमानेन 3149 पाच्यघायसायनिकायप्रणा ग्यानाय मानन्धविनि यासासमत्यनित्ये 4435655 पारशवः rA4.22 पारापारावारपारेभ्यः खः पुने वा पाद्याच पोलामकाढा 21453 गुरायावतोलंट 4 / 3 / 284 पोल्यादेः कुग: पाके 3 / 3 / 47 पुरि ड वा 4 / 3 / 14 नाम्नि घःप्रायः 4491 2 / 188 एसोदोग्य 12 / 210 पुरुपात प्रमाणाद्वा 13039 पुंसो ङ 12 / 116 पुस्पात कृतहितबधविकारेन 103.29 * द्वन् 204145 पुच्छभापदादरामाधी 4.1133 रुपं पाया 2.121 पुष्पवपदोघं संख्या काच्चाद्राः पुरोऽग्रतोऽग्रेस्सर्तेः 4 / 3 / 169 2 / 1 / 182 पदिलशो या 4.2016. पुत्रात्यादिपुत्रादिन्याकोशे पृङ्मजः शानः 4531218 1 / 1 / 120 - पूजाप्रगम्भाभिभवेणी पुत्रपत्योस्तत्पुरुपे / 2 / 117 4 / 1 / 188 पुवाच्छायो 31 / 151 पूजाविचारप्रवने चादिदुरपरः पुत्रान्तात 2 / 4 / 87 संधेयस्यचः 212 / 30 2 / 2 / 32 पूतऋत्यग्निपाफपिकुसितकु 2 / / 23 सदादङ्च 15350 पुहं मातु. कचो' पुदिव्यञ्चशिजिगीपाऽपादान / 2 / 126 4 / 15248 गुन पुत्रदुहितननादृम्योऽन- पट्टयोतेन 44132 ___न्तरेऽञ् 2 / 4 / 28 / पूचिम्मगधकलिङ्गशूरमसाद 151 2 / 4 / 100 पुमांश्चान्यतोऽपानि 1 / 28 पूर्वाल्लुक्कामुदस्व 2111212 पुनादुर 4 / 1 / 170 पूर्य एकहल्खुदकस्योदः पुष्करादेदेंश 33 / 173 221133 पुआदसत्काउप्रान्त शतकाचः पूर्वस्वास्ववीयुयोः 41176 13 / 67 पूर्वपदस्थ या 34.98 गुण्यार्या पुनर्वसुजोसिपि पूर्वपदस्थाद्वान्तनम्सुमः 21192 12 / 57 गुण्यार्थपुनर्वहस्तविशाखानुरा पर्थमनेन सादेपचन् 32387 ___धा बहुलास्वातेश्शलुरु पर्वप्रसमावन्यनीतिशय 3 / 1197 2035 पुरन्दरभगन्दरेरम्मदोपश्यामूर्य- पूर्वकालेकरार्वजररपुराणनववी पक्ष्या 431155 बलम् 2159 पुर:पुरस्तादयोऽवस्तायोऽधस्ता- पत्रस्य विचारे 2 / 3 / 24 दुपर्युरिटात् 3.4.42 परेप्रमाभीक्ष्ण्ये खमुत्र पुरमामिश्रवासिनकाशारिकाको. 4 / 4 / 145 टराणम् 2 / 2 / 160 पूर्वाकर्तुः 4 // 3 // 670 पुराणम् 3171 पूर्वापरणचगवरम जघन्य समानमपुराणे कल्प ध्यमध्यमवोरम् 201 / 65 पुमः खधि पारे मध्येन्तषश्या 19 पाम् 2041138 पाचकायदशूलिबादामाजिनि___ कानुपद्यन्वष्टा 397 पायर्यादिः पोड: 4 / 3 / 165 पाशाश्च य: / 4 / 142 पिता मात्रा वा 2 / 185 पिति तद्धिते 2 / 2 / 42 पिनो महद 2 / 4 / 186 पिश्यं वा 31 / 160 पिस्यव्के 41970 पिटिका हैपङ्गबोनम् 2 / 4 / 167
Page #458
--------------------------------------------------------------------------
________________ सूत्राणामकारादिकमणिका पुर्वापराधरोत्तरान्यान्यवरेतरादे शुस् 3421 पूर्वापराघरोत्तरमेकदेशिनाभि 2 / 1.25 पूर्वाचूनार्थ: 2 / 138 पूविरं तृतीयायोगे 132.171 पूर्वाहापराहातनट 3 / 173 पूर्वाहापराह्मामूलादोपाव स्कराद् बुच् 31.92 पूलनीरोनिरस्ववोपसर्गे 4 / 4 / 6 पृथग्नाना तृतीया च प्रज्ञादिभ्योऽण 3 / 4 / 132 प्रज्ञापोदकफेनाललेली 3 / 3 / 121 प्रज्ञावाचवित्तगः 3.3 / 129 प्रतिजनादेः 3.2 / 201 प्रतिपमाटश्च 3 / 2038 निदिघिनिन् दुनिल्। प्रतिज्ञाने प्रतिश्रवणनिगृह्मानुशेगे 12.22 प्रतेः 46 / 132 प्रतेपणात सू / 2 / 152 प्रोरसा राप्तम्याः 21 / 144 प्रतश्च वध 4 / 2 / 214 प्रत्याङः श्रुयाभ्यर्थको 133144 प्रत्यनो गुणाख्यातरि 1 / 3 / 145 प्रत्यनारश्ययीभायात् / 2515152 मत्यन्ववात् सामलोम्न: // 1.143 प्रत्यय: कृतोऽपष्ठयाः 151041 प्रत्ययन्यष्यत् प्रकृत्पादः प्रमदसमदो ह 4417 प्रमाण तमासस्योः 44158 प्रमाणीकपाहा 2.1 / 189 प्रयुज्यायामज्या 41 / 15 प्रयोक्तुस्मिङः : 416191 प्रयोजनम् / 312 / 117 प्रशस्ते रूपम् / 36476 प्रशस्य श्रः 2 / 3147 प्रश्ने च प्रतिपदम् 2 / 3 / 26 प्रश्नाख्यानेच 414686 प्रापहिमश्रथषावोदयशनम् / .4 / 11229 प्रोऽननामी 2 / 2 / 146 प्रसहनेऽधेः . .124/50 अमिताव दोसुकैः 103 / 132 प्रस्थपुरवहात्तयोपात्यधन्वना - :: पृथिवी सर्वभूमीयामञ् 32 / 152 पपियोमध्यानिवासामध्यम . चास्य धरणे 33148 ... पिया जन् / 4 / 9 पृथ्वादेभन् 6 / 318 पुपोदरादयः 2 / 2 / 172 पृष्ठोऽग्रगामी 2 / 21146 पुष्ट्याहोनौ प्रतो . 2 / 4 / 139 पमूहाङ्माडामित् 195 पङ्गाक्षिपुत्रादिशक्राच्छधम् 24.207 पैलाद्यविनात् 204 / 125 पोटायुवतिस्तोककतिपयगृष्टि. धेनुवशावेहवाकयणीप्रवक्त श्रोत्रियाध्यापकर्तप्रमांसा. . रूई नातिः 20173 पौत्रादि बुद्धम् 1 / 1 / 13 पौराशिरोधाशादृट्ठी 314134 प्रकारे या 3 / 4 / 25 प्रकाये जातोयर् 3 / 3 / 179 प्रकृते मयट 3467 प्रचणप्रघाणो कोपकांशे. 4 / 4 / 19 संघये वा सामान्या ___4 / 4 / 140 प्रत्यय प्रत्ययस्य व सुपः इलु 2 // 2.1 प्रत्ययात् 4 / 4 / 80 प्रत्यये 1 / 1 / 107 परपयेऽमुवीण: 1.2.40 प्रत्वत्यः क्षिप: 1 / 4 / 73 प्रयापादिः प्रशाणवतनकम्बलवत्सरस्पण 11.9. प्रधानरोडपोप 2016191 प्रपौत्रास्त्री वश्यग्यायो नात्रो: सति युवा 1114 नग्नपरथोनीयः 4.3.50 प्रभवति 3 / 1166 प्रभूतादिम्यो युवति 312 / 45 प्रस्त्यो मः 41255 प्रत्योडोल्यू हेपेष्ये 12184 प्रहरणम् 3257 प्रहरणात् सप्तमी च 2011113 . प्रहरणाल क्रीडायां णः राधा219 प्रत्ययस्य च सृपः इलुक् 2 / 2 / 1 प्रावधाले 4 // 4144 प्रावकारका 3 / 481 प्राण टात् स्वतः यूनायाम् 2 / 1 / 127 प्रापापभी 1956 प्र.शिवनः 2 / 4 / 126 प्राकास्त्रो प्राप्तोऽमः 43.59 प्र.पामाणाम् . 2 / 3 / 98 प्राग नितादण 2 / 4 / 4 प्रारदेयो प्राग्रेऽन्तनिश्शरानादिर कार्यपोमुक्षेनुलक्षात् 2 / 2 / 151 1 / 4 / 46 पाणिनि भूते 3 / 2 / 108 /
Page #459
--------------------------------------------------------------------------
________________ 458 शाकटायनम्याकरणम् घहिष टोकणघ 47 बहुगणपूगसंघात् तिय 3 / 3178 बहुलं घतोद्वेयस ड्मात्र प्राणितूर्वाङ्गम् 210101 प्याय: 41 / 126 प्राण्यालादातो लः 3.3.119 नति 41185 प्राश्वोषधयक्षम्योऽस्य च 4 / 1 / 262 2 / 4 / 147 4.11111 प्रात्यादगडुलादेः 3 / 3 / 6 यस्चत्तफिदाकशसियसहियजो. प्रासं पतेवि 42.218 ध्यासुवपरमपलपत्रपडिरप्रात्पुराणे 3 / 4 / 132 दभचमुर्यः 4.3 / 68 प्रात्सूजोः 4 / 3 / 257 प्रादिना प्रत्यये 11.24 प्यो हलकोङमुख बाट 4331276 पासचाच्यस्त धिः 4.2219 प्लुतात् 1 / 1125 प्राद्दाबस्ते बारम्भ 4 / 2 / 114 पलक्षादेरण 2 / 4171 14574 ___ दलबकस्यादौ पः 2039 प्राहाहणस्य / 3.102 प्रावं बाध 1.1138 फणा देवस्भ्रम्वमा या प्राप्तापन्नं तया च 2.1 34 4 / 1 / 64 प्रायोऽदो फि: 214689 पञ्फत्रो 2 / 4 / 122 प्रावृषष्ठः 3 / 1689 फलं जाति: 2 / 1 / 99 प्रावृप एण्यः 31.78 फसबञ्चिनः 33144 प्रिम: फलादसंभस्त्राजिनकशगपिण्डात् प्रियादी 2.2051 13.68 प्रियवशानदः 4.3 / 138 फले 2 / 4 / 170 प्रियस्थिरस्फिरोरुगुरुहुलत. फलेन ह्यारम भरिशिभरिः प्रदीर्घवृन्दारकस्य मिन च 4.3 / 129 प्रास्थास्फावर्गद्राघ. फगुन्याष्टः 3 / 1 / 96 वृन्दम् फानीपोटदस्य नक्षत्रम् प्रियसुखादानुकूल्ये 3 / 452 प्रियमुखें चा? . 2.3 / 51 फाण्ट तिमिमताव प्रीमधूननिक् . 4.1 / 198 22477 सवस्ताची वुच 4 / 3 106 प्रे युग्यतुलाभूत्रे 44.29 वन्धे पनि वा 113 प्रेघानुनावसरे लेट पम् / बचौपरा 202 / 115 4 / 4 / 127 बप्रसाबुदाच्यादः प्रोक्तात 24.183 / 2 / 181 प्रोपाम्पा समर्यास्पदम् 1 / 4 / 25 बलवातादुल: 3351 प्रोमोसंपादपूरणे . 2036 बल दिदिकातिश्यात् पाट पोष्टभद्राजात 23.94 क्य 4 / 122 यशो भाइपरस्योपकारः तसो चात् 1.22216 1 / 2176 योभावः वहिःपर्थयाट्च 2:1 / 11 बहुल इलुपुस्स्प्मूले। 204 / 169 महुनि परेका - 3 / 1.37 बहुव्र हैः संख्यादेहायनात् 13 / 18 बहुबोहेः काष्ठेट: 201186 बहुप्वस्त्रियाम् . 2 / 4 / 108 बहूनां प्रश्न उतमपच 3 / 4.107 बहेडल्वादोकः raa2|97 2513128 बोष्ठि भूय 2 / 3154 बहोसिने . .34 35 बहवः प्रायः 3 / 1133 बह्वषःप्राग्भरतष्विनः 24.113 घलयो नृनाम्नोऽजातेष्टनेला वा 61488 वहपर्वपदाटुः 3.2066 यशरपदीनां मत्पनजिरादेः 2 / 2 / 96 व बहत्पार्थः दामि 2.2046 बटुल्पार्थात् कारकाच्छ सोष्टानिष्ट 34.64 बहोसि स्म्येत् / / 163 वादान्तिकयोस्साधनेदो 253 / 51 मादिधलात् 33170 बालन्तमबुकमालोमान 11374 विभेओभीप च 4.1.192 बौद्मध्ये वोः / 4.173 ब्रह्मगस्वः 3.3 / 23 ब्रह्मभ्रूणवृतात्विवप् 4 / 3 / 190 ग्राहस्तिरा जपल्या वर्चसः 201147 4 / 6 / 185 प्रत्यये ब्रह्मवादी
Page #460
--------------------------------------------------------------------------
________________ स्याणामफारादिकमणिका ----- रा ब्राह्मम् 21366 भाहा 2 / 2 / 158 जोइनानि 4 / 3 / 82 ब्राह्मणादा 21425 भान्नेतुः 2111194 भूलि प्रत्ययान्मासाट्ठः / 1203 ब्राह्मण को दिया / 3 / 109 भायोंदि / 1 / 115 तवृधारिजिमितपश्च नाम्नि ब्राह्म्न्न्मान्न्व्वाइवाद्य्ः2।4।134 / / भावधजोडको 2 / 4 / 217 / / 4 / 3.143 ग्राह्मणाच्छंतिपुंसानुज अनुपान्ध- भावादिमः 3 / 2 / 19 . भूतो कर्मणः 4 / 3 / 134 गोषुचरदिवोदास देवाना- भावारम्भे या 4 / 2 / 152 भुशादेश्यो स्तः 4 / 1 / 26 प्रियाः 2.2121 भाव चाशितनवः 43 / 158 भूशादी हि: 1 / 4 / 118 त्रुय ईद 4 / 2 / 25 भार तल 6131 भूभाभीक्षण्मानिन्छेदे प्रायद्विः युबस्तिप्पश्चतो गपञ्चद् ब्रुव- भावेऽनुपसर्गात् 4 / 4:24 2 / 3 / 2 चाह्ः14|104 भावप्रोग् 1114 भधामीण्ये लेट तस्मिंस्तथार्थ भिनादेवच समूहे 2 / 4 / 128 4.4139 भड्गोमालिलार 329 भिक्षासेनादामाच्द चरष्टः भेपोऽद् 1.2218 भजभासमिदो घुर: 4 / 3 / 959 4 / 3 / 168 भेषजादिहोत्रादेवम्यष्टपण्डतल भजेअउं वा 4 / 13223 भित्तं शकलम् 41259 3 / 4 / 127 भवसागण: 3 / 20128 भिवादगा म्वचित् 4 / 4484 भागवद्गोरिमतानानि भक्तोदनाद्वाप ठट् 3 / 2 / 69 भीमादयोकादाने 4356 202154 भहिसायाम् / / 3.119 भारुष्ठानाणि / / 150 भोगोत्तरपदात्मयां खः भक्षोऽस्मै हितम् 3 / 2 / 67 भी जिमल्या षाकार 1.4162 3 / 217 भजति 3 / 1 / 192 भौलो होः इछुव्यत् 1485 भौरिव पुत्रायदियिधभक्तम् भद्रा गुरुपक्षे नमुखाहितार्ध मनोऽदो 41178 204 / 189 हित राशिपि 13141 भुदेः प्राप्ताविणि 41 / 9 भोश्च प्रत्यभिवादे चास्त्रोद्रे भद्रोष्णयोः करणे 2 / 2175 भुवोऽनूवानुजोम्ये 44167 2 / 2 / 29 भयात् / / 3 / 137 भूग यो वा 4 / 3 / 49 भ्यः अनुकल्लुकाः 43.265 भनियो गतंभारद्वाजे भूजे रूनुक स्त्याः 4 / 3 / 224 2 // 4 // 45 1 / 2 / 162 भूनपूर्वे घरट् भसंध्यादेरण म्यो वा 341 4 / 250 3.176 2 / 3 / 55 मूलुक चै बोसोद भर्सनेऽन्यतरस्याम् // 318 भत्वैव संख्याच् 201 / 121 भूपयापर कमाण भ्रामर स्युविनित्यभुरुभाम्ज: 3 / 1 / 112 4 / 33233 4 / 2158 भवता छम् 124 नव धनाजलह वरात्रापापा- भ्रमज्ञमाडर 42.95 भयदायुसाहोघांवानांनी गरिराज मोस्र- चादनातन्मपति मिश्र* काम 64.14 . चोत्पदाम्भशादिष्णुः / यूगुमास्कृति व कमसनि भस्त्रोराङ्गादेष्ठ हरति 4 / 6 / 223 4 / 2.163 3 / 2 / 15 भूगगोपनि 4 / 1:107 भ्रानभासमादीपोट्रबीचक. भस्माययः 4 / 4 / 7 ण पायग्वालुटा वा भागवित्तिताईविन्दवाकया. भूगासंदादीनां च शिया 41.212 याद्गहें ठग वा 2 / 4 / 08 प्रतु यः 2 / 4 / 71 भागाबाठो 3 / 2 / 158 भूस्बोह: 4.2 / 20 भातुरतो 21 / 132 भागिनि च प्रतिपर्यनुभिः भृगुबुत्सबसिगोतमागिरोः भ्रातृप्रास्स्वमृदुहितृभिः / 1 / 3 / 102 24.112 2 / 184. भव
Page #461
--------------------------------------------------------------------------
________________ पाकिटायन पाकरणम् भ्राशालाशभ्रमिकभित्रतिश्रुटि लयो वा 43.23 भ्राष्ट्रोम्योरिन्धे । / 74 ध्रुवोऽच्च कुटिकुसे । / 81 भ्रुहल्झ्नोश्चयुवी 12 / 41 भ्रोणहत्यधवत्यसारवैदवारमैनेय... हिरण्मयम् , 2 ॥ 33112 भ्रोजेयः . . 2 / 4 / 61 म्वोऽवज्ञाने या 4.4 / 55 मन्द्रस्य युवावो हमाः 1 / 2 / 185 .. मन्यौदनसक्तुविन्दुव विवधभा. रहारगाहे 12 134 मंझो हलि तो 1.1.111 मगाने 4 ॥ 244 मन्जन्वघोऽमरनंगंबकंचमः वृञ्नो 4 / 16236 मर सुवासराद्वाण 312:56 मण्यादिन्यः 313 / 140 मतस्प करणे 3.20194 मतिपूजार्थजो छील्पादिभ्यः बतः 43 / 279 मत्स्पतद्धितस्म हलो यः 11379 मद्रादञ् 3 / 118 मद्रभवामुण्डने 3 / 4151 मध्यघजपः 425 मधुचपिलोमविच्छादिम्यो खल. शेला: 33125 मधुबमोग्रमणकोमिके । 4 / 39 महमाच्छणादिना मा च मगुर्नभोगिरो वति 151167 मापितुस्स्वसुटिपः 2 / 141 मनोर्माण पक्व 2 / 4 / 97 मातृपितुतिर्युलड् व्यम् मनोर्वा n । 3:51 264185 मन्नन्ममोहन च 13.12 मातृपित्रादेणखणी. 2473 मम्मान्नाम्नि 3 / 3.171 मात्रट्स 3265 मन्याणिन् 4 / 3 / 145 मायोत्तरपदपदव्याकन्दादावति मन्मस्याकाकादिपु यतोऽवज्ञा 3 / 2 / 35 मानम् 3314160 मन्वनिचिच्च दृश्यते मानसंवत्सरस्पाणलिज.स्पा नाम्नि 2 / 3 / 100 मयूरव्यं सकादयः 2 / 179 मानात् कोतवत् 2 / 4 / 160 मानिस्कार्थयोस्त्यन्यतोऽनः मरवसद्घराः 4 / 3 / 258 2 / 2 / 41 ममता पम्तः 3 / 3.146 गाने 4|4148 मादिभ्यो यः 34.129 माने *.श्च 344120 मर्यादावितव्युत्क्रान्तियशपाय- मालात् क्षेपे 3 / 3.168 प्रयोगरहस्य : 11 भालेपोपटकस्यां तस्य घ भूरितूमलादीमसारच 5 लचिते. 202080 महतः करघास विशिष्ट सः मारणतोषनिशाने हाच । 2 / 104 4 / 1 / 205 महाप्लाद खन् । 4.93 मासायति यः rA109 महाराजगोष्ठपदादृण मित्रमोनोरखांचि 41186 24.213 मितव्यादयः 4 / 3 / 269 महाराजावित्ताददेशकालादृण मित्न्खारिमान्नात्प्ः। . 3 / 1 / 193 . 4531140 महेन्द्राहा 2.41209 मियो ग्रहणे प्रहरणे च सरूपं मातोपान्तजयो मनोमो वः युद्धेऽव्ययीभावः 2016 मिपा कृतोऽम्यासे 14.64 गांसमपाद द्यः 3421138 / निश्चोऽन्त्यात् 1145 मारपामास्पचने 2 / 2.56 14 / 100 माडि लुछ 44 / 10 / मिथशब्दघोषनिष्क वा माइलटरमातड्तवञ्छ 2 / 2 / 132 घानको 5 / 4 / 08 मोनमयपक्षिमनार्याद घनति मापनचरकाल 3216 3.2032 मातापितरं इन्हें वा । 2030 मुरूप 3311111 मातमादमातके या 2 / 2 / 116 मुरिसिविषयाच 4 / 2 / 177 माशब्दमत्यादिभ्यः 342146 मूल विभुनादयः 431174 मातलाचार्योपाध्यायान् च - 1169 2 / 3252 मूल्य: कोते 2 / 3 / 146 मियो मध्यान्ताद्गुरी 22:11 मपानमः 31181 मध्वादे 14.196 मनस अशायिनि 256 मनसीक्षार्थ: 12199 मनस्युरस्यु पालेश्वार्जमध्य पनिव चने 1 / 1133 मूलादनः
Page #462
--------------------------------------------------------------------------
________________ सूत्राणामकारादिकमणि ड्रमनेन्तल्स् यत्तदः मृगक्षोरादिपु 2247 / / योगोपचनादिश्यापर्णान्तात् य्स्कादेगा। / 4 / 101 मगोत्तरपूर्वीच सक्नः .24 / 110 वाचितापमित्यात्कण 32 / 21 2 / 1 / 106 यहादेव यु या वास्तत्पुरुधे याजकादिभिः 1144 * मृजः 2 / 4 / 118 आजादयो यसोने 4 / 1 / 175 मुद्गुधपक्लियमद्धसः पसिनः .214433 पाज्ञिकोस्थिकलोकामतिकानुबा4॥158 यत्रो मया 1513116 2 / 4 / 177 मृदस्तिका 3 / 4 / 123 पवादिकः 121172 पायावरच . / / 3 / 267 मुषः क्षान्ती 4 / 1 / 155 माऽपायटात् 1 / 3 / 15 पावतो जीवविन्दात् 4 / 4 / 151 मेपास 4 / 31136 यञ्यजलोहितादिशकलान्तकौर यावदवधारणे 201 / 10 मेधारथाद्वरः 3 / 3 / 137 व्यासुरिभाष्ट्र फाफट् मि लुक 4 / 2 / 53 गोष्णोऽमः . 162036 युगाछोर्यः 3 / 2 / 210 मो वा : 410263 2.370 सुजादेर्श 4 / 18 मौदादिभ्यः .. 3 / 1 / 170 यत्तरिक मन्याद्व्ययोनि इतरः युजोऽजुदः 144 म्नां जय्यपदान्ते 141109 3 / 4 / 105 युज्यञ्चिश्चः 1289 म्नोश्नमणः // 3165 'ययाय . rA119 युचोऽसमासे 1.2 / 115 :म्रियतेलु लिङ्लले: 1 / 4 / 16 यथात यादोयाप्रत्युवती युद्धेऽथ योद्धृभ्यः / 4 / 216 म्वि लुग्दा 4 / 2 / 41 4.4 / 147 य्दोः4।4।35 वि वा 42246 भयाकामानुफामात्यन्तपारावारा युधिष्ठिरः212156 म्वेनादेष्टा 1 / 4 / 125 वारपसम्मामिनि 3 / 3 / 55 युगवृद्धं कुत्सार्च 116 म्वोश्च मो निः // 269 यघामुखरामुखा दर्शने खः युनादिहायनान्तादण 313 / 13 गुष्मदस्मभ्यागाकन् 1 / 2 / 177 यदर्थम् . 1531150 युष्मदस्नदोस्पोऽसोभि यमरम्नमाता सरच 4 / 2 / 72 सद्भावो भावलक्षणम् 1 / 3 / 180 34.83 3 / 1 / 142 पद्धस्तदाख्या / / 3 / 130 युष्मदस्मदोऽखी पावड - 3 / / 181 फस्निस्तस्कममकम् 3.1157 यवस्तुली यः बदि यदाजातो लेड 4 / 4 / 115 4 / 1 / 11 'यूतिजूतसातिहेतिकीटाट्याम्यखौ चाय.2 3 / 1 / 117 यमस्सो वियाहे 4 / 1 / 165 पहले इतिपर्दचोरोदीपी यस निगुपे __ गयेच्छायानाकृपाः 44.10 4.4573 2 // 3 // 41 पमः समुदायो ग्रन्थे 14.67 2 / 4 / 121 यडि 4 / 2 / 258 यमोपरि पिचि 14 / 1:204 यूनस्तित 2376 य्द्दोऽवाव्त्ः4।1।85 यमो विवाद . 1.4 / 2 यूपवयों जसि 1 / 2 / 188 यडोऽन्येपाम् / 78 यम्गभिपोशिशच्छ: 4257 4.2 / 88 मघ्नः स्त्र' पाट2458 ययोनिमतिजरजेयः 2.2015 ये वा 4 / 1 / 269 यहरूस्तोबहुलम् 4ArA26 यरलाद्भः 421183 "येनाऽदधे 2 / 3 / 61 यडयक्क्यादशो 4 / 2 / 14 यवयवकपष्टिकायः 3 / 3.27 येऽवर्ग 2 / 2 / 126 मछो चश्लब 33381 : यवनयवाल्लिपितुष्टे / / 3 / 56 योगायो शयते 3 / 2 / 91 यज्यत्प्रच्छस्वमश्चो नः 44458 पचौरसः / 1 / 181 योगे यज्वदाजपाटूक: 4 / 3 / 240 4 / 2 / 133 योग्यकामुके . 3 / 2.92 यज्ञानां दक्षिणायाम् 3 / 2 / 93 यसोऽनुपसगात 4 / 3 / 24 / / योपान्त्याशुरूपोत्तमाल यज्ञे जपः 3.15122 यस्यानादिरादैच् 11319 . . 6 / 319 यः यम:
Page #463
--------------------------------------------------------------------------
________________ शाकटायनम्याकरणम् . मोऽर्थात् 3 / 1158 राजपौरूष्यम् raa3|101 रेनसेलघुश्श्येच्याश्या फित्रयोसि यः 1520185 राजसहास्यज्युषिभ्याम् छक्छछणककण्यमणोऽश्मनेयो हलादेरलस्संस्त्वोः haatnnkaashaarohnnsupnthisu4|1|152 सत्स: 12193 तलमबलाहस्सखिपन्धिकोंव्यम् / 4 / 2 / 4 राध्यहस्सं वत्सराच्च द्विगो: करन shaashvryvraahkumu4|2|204 32 / 106 दाववत्यादिभ्यः 24202---- रेयः स्वगम्वैवरणग्रहोऽच् 4.4 / 14 रात्री वसोऽन्त्ययानास्वाद्य वोऽपुंसा 1 / 2030 रेवत्मादेषण 21474 4 / 3 / 206 रोगात वा 3168 राघोक्षो यद्दवे रको: प्राणिनि वा 311515 राबंधे रोऽनपोऽन्युः ॥raa222 4॥sh61 4 / 1 / 225 रोपण्याअपरापिरयन्तरे . रायःस्मिः 1 / 2 / 220 रप्रिम् च एलुधि 441593 1.1516. राहलुक् 4 / 1 / 143 रक्तानित्यवर्णयो; कालाच्च रोमन्पादुच्चणे 41:39 राष्ट्रराज्ञस्मरूबादादापत्ये अनिः / 3 / 4 / 12 से लोड्यो 412 / 253 264.98 रक्षश्यतो 3 / 2 / 31 रोहिणवतानक्षत्रे 13 / 43 राष्ट्रामात् ब्राह्मणः 2.1171 रजस्य लाब्वाश्व फट: 3 / 3 / 30 वतिकादेश्छः 3.1.156 राष्ट्रेभ्यः रयघदेषु 22.119 3 / 1 / 36 पान्नो NaH 1.2050 रथखलतिलयवमापवृष ब्रह्मप्रा. राप्टेनगा दियः / 4 / 188 . - ज्यड्गाद्यः 3,2214 लकोरुपतापाङ्गविकृत्योः रात्सादेश्य बोहगे 31141 रिद्गुणः सदशे वा 2 / 3 / 14 41.222 रधः 4 / 2 / 200 रोमृत्वताम् // 192 लक्षणेनाभिप्रत्याभिमुख्ये रवाद्योदिजः रोस्पोः 4.2.139 1 / 1 / 108 2 / 1 / 12 रौ शेलोः रुचकादिकर्मकात 4 / 3 / 236 164110 लक्ष्मणश्यामाद्वासिष्ठे. 2 / 4 / 57 र: पक्षाने विसर्जनीयः 12067 रुच्चायथ्यौ 43148 लघुध्य जाद्यदल्पाजयमेकम र: पृथमृदुकशमशढपरिवृक्षस्योः / हमोज्दरिसंताग्यो करि भावे 2 / 3153 सपोषिओऽन जादेः रभः 4sa202 हिम्मुचिपहिस्वप्रच्छ सनि प 4 / 1 / 101 रभसस्वामनः 421179. 4110159 पोर्टल: प्ये व्यः 42.103 रयनगानमः 4 / 2 / 184 लम्चा देरिका 2SNA पानाम् / / 34 रुधा नं लुक च 4.3 / 34 लह च स्मन 4 / 4 138 र: सुप्सि 274 स्वति मृग 3 / 1 / 110 लङ्लुङलयमाडाट 421131 रागोस्सुकास्थितोत्साशास्थाशिपि सहःप: लपोपच aza246 2 / 2058 रुचिक्लप्यर्थधारिभिः प्रेयविकारो- लेममयवस्वसःप्रे: 43.248 राजपः 4.3 / 122 तमणेपु 1 / 3 / 143 / / लभः 4 / 2 / 203 राजदत्तादौ 216109 कहादिभ्यः 134 लभादिभ्यः 4.4 / 62 राजन्वान् सुराज्ञि rA100 साकल्पडपोयमतहत चेलमधे लपपत्पदः 413 / 234 राजन से हरवश्व बोगितः शरा52 12194 राजन्यमनुष्यमोनकि 2.3180 रूपात वास्ताहतात् 3 / 3 / 159 लाक्षारीचनाढण् 'राजन्यादिभ्यो वुन् / 4 / 190 रूप्योत्त्र्प्दाद्र्न्न्यान्न्न्न्ः3।1।16 sa4221 त्यः
Page #464
--------------------------------------------------------------------------
________________ सूयाणामकारादिक्रमणिका जयसि चतुस्नहायणः 202169 वयस्यतस्ये 1316 वरूणेन्द्रमृडभवशव द्रादान वन्तिआत् 3 / 1 / 116 वर्चस्कादिष्वनस्कारादयः लिदिप 4 / 2 / 123 लिटायपि लिटः ववसुबानी 1:480 सिम्तशासकर लिट था 4 / 2 / 93 लिहिवा 4 / 2 / 120 लिटीपत 4 / 162 लिट्यादादेरत: 4 / 1 / 105 लिड्यः 41 / 124 लिपादितफरूपानुफोभनमा 4 / 2198 लिप्सोवा 14 // 34 लिप्सायां प्रे लिप्सिज हासे: 41313 लिला 11 / 142 ले लिनात्योवा 41.187 लोलोनम्ला स्नेहदचे शनिमसेऽवतो भूते पल 44.108 लेल्तुमिच्या तुल्मकतके 44 // 186 लेड चोध्वं मुहूतति 4 / 4 / 128 लेट: कृलेट 104587 लेटि हेतो 4 // 32288 लेट में 4 / 4 / 129 लेले: 1 / 4 / 108 लोकपणमध्यंदिनानम्यासमित्य धेनु भन्याः / / 76 लोकजातेश्यन्तसाहचर्ये 2 / 312 लोकसर्यलोकात् // 2 // 155 लो: कृपः 1418 लोन्यपुष्मदस्मासु विप्तस्थिति यस्थमिमस्मः . 141 लोग्नोऽपत्याए / 4 / 14 लोराझाड्डारीरस् 15496 लोहितामणी कः 34 / 111 त्यतेरित 42 // 6 वत्स्यति फलकारणे 4 / 4 / 123 वत्स्यत्यनहोरात्रोऽवधी . 4 / 4 / 106 बज्य परिणा 136159 वर्णदृढादिभ्पष्टपण्च 3 / 6 / 1 वर्णाश्रनुपूर्वम् / / 120 वर्षात्कारः 344126 वर्णी यापारी sh6|174 वर्णवर्णः 21177 वर्णी युद्ध वर्मणोचकात् 2 / 4 / 23 वर्षः लुखिय 4 / 181 लुक साय पर 1.2.165 लुमत Ni 31.70 लुमतः लुग्ध्यध्यवश्यमः 2 / 2 / 68 लुग्योचल्यो लुद्धि लुग्दरिद्रः 4ArA96 ललिटि भुवः 431218 लाल लणी सन् . वा 4 / 9 / 128 431205 लुच्यमोणोरच्योः पत: 1 / 381 लुब्धन दक्षिपर्मा 210201 टुभ्यश्चेविगाहा 4.2 / 159 लमूखनसहचरतें: 4 / 3 / 272 लनविहानास्पशो 114 4 / 3 / 282 लट शेपेयी 4 / 4 / 118 लखें 2 / 2 / 128 लेद्धद 4 / 4 / 132 लेन मोहूतिके 4 / 3 / 287 वक्त्यसुरूपात 4 / 3 / 12 वक्रये वतण्डाल 2 / 4 / 41 वत्सोक्षर्षभ.पवाद हासे 3 / 4 / 104 वदस्सुः क्यच 43174 वद्योतः 4268 वन गिनुरुधिलिहाहः 4 / 2 / 187 वश्वनरध्वन्स्भ्रन्शकास्पाप. दिस्कानीम् 4187 वमनुनासिकस्यात् 4 / 1 / 266 बनायमस्वरसंपुषास्वनः 4.1156 याप्राणिजातेर 3312 वयः शक्तिशील 43.219 वरा डलः वयसि दन्तस्य दल 211208. यफालेपः वर्यादरच 3 / 2107 4 / 2 / 30 बलने जो चि 421129 बलादेरिडायपुणादे: 4 / 2:134 दलितुण्डनटेर्भः 3633147 वले शरा86 वशिव्याचब्यधिज्याग्रहिनश्चिप्रच्छिभ्रजां [कति 4 / 1 / 116 यशो नया वामपटममस्म नुम्यागाईवस्य. जन्यघम्हधमत्या 3 / 21195 वयासमासे 2 / 4 / 11 यसनात् 3 / 2 / 134 वसात 2 / 4 / 111 यसुराटी: 2026100 बसोऽन्नध्या: 1.31123 यस्तैदल 3 / 3 / 37 वस्नायविक्रयेभ्यः 3 / 2 / 12 IN
Page #465
--------------------------------------------------------------------------
________________ वे .. शाकटायनम्याकरणम् वस्नद्रव्याट्टकम् 3 / 2 / 167 वस्त्रांशभृत्यस्य 3 / 2 / 159 दति रथासंगात 3 / 2 / 182 यहाभास्लिहः 4135152 बहीनरस्मैत् sa3286 बहेपोल्यादिकः / 2397 यहेस्तुरिट्प वहः प्रवेयम् 1144120 बह्मपरिधम् // 3 / 275 बदामो गन 14 // 94 धान्चोऽदिक स्त्रियाम 2 / 1 / 138 बान्तिके . za1107 बांनावी द्वित्वे 112193 बान्तमान्तितमान्तितोऽन्तियान्ति पद् 2 / 3 / 113 घामसि 112 / 43 4 / 1 / 110 1 / 1182 361155 वाः 11 / 128 बाइकर्मकात 114170 वाकोस्यो: rA213 वाक्पस्य परिवर्जने / 3 / 16 याक्यालिदाधावदा नामिन 4 / 1 / 172 वा गालाटो . 3331123 थागोऽयाणिनि / 2 / 63 वागदिमागदपतोकादण्डार raa2|24 वाप्नो: 4 / 2104 वाङः 11385 वारपण .314135 वाचंयमो नतो 4 / 3 / 144 बाच्यापि. 192132 वाडवेयो वर्षे . raa4|70 बाढेउप्युते ले 4 / 4 / 119 वाणः 312 / 146 वाणुमायात् 3128 वातपितालेमसतिसरातांच्छम- चाहनादेरञ् 3 // 1143 नकोपने 3 / 2 / 148 वाहीकेष्वब्राह्मणराजन्येभ्यः / वातदन्तबलललाहादुल: . राजाज 33 // 118 वाहपत्यादिपु 1 / 1 / 162 वातायने क्षे 11198 वाहपथ्युपकरणे // 13145 वातातिसारपिशाचात्कवच वाह्याद्वाहणम् 2 / 2 / 170 विशतिकात sh2|135 वातोछः sa128 विशतस्तति / 175 वादश्च बुञ् 4 / 31252 विशत्यादेस्तनवा 23 82 वाऽद्यात् 2 / 4 / 1 विकर्णछालाद्वात्स्याये वादेः . . 1.2.45 2 / 4 / 47 साधारमावस्या 4 / 3163 विकर्णकुपी सकाकाश्यपे पानाकस्प क्तद्विपापा कतरि 2 / 4.60 1 / 3 / 168 विकारे 2 / 4 / 146 घानुपसगविलहलह्मलयनूष- विकारापत्ये माहितनाम्नो वा . मननम्लास्नाम् 4 / 1 / 207 213171 वानुध्यात् 11.155 विशमिपरस्टलग 2 / 2 / 143 धान्य वरसशालात् 3 / 119 / विवाले च 3 / 4 / 28 वाया / / 113 विश्नड 4 / 4 / 59 वामन 24.117 विभजः 4 / 3 / 155 याभक्ष्याच्छादने मयर वित्तं धनप्रतीतम् 4 / 260 2 / 4 / 162 बि कि? 486 वाम्भवपूर्वस्य .4.13133 / vidAdeva'nyAnantarye 3 / 4 / 30 वामदेव्यम् 2 / 4 / 231 / / विदिच च 1 / 2 / 174 वामाचादेः सः 3.2.184 विदो लटो वा 1 / 4 / 102 वायूध पिततीमः 24 / 211 विशिम्यः कास्न्यं णम् पारे कृत्वम् / 3 / 432 14150 वाल्पेश 205 विधायोनिराम्बन्धा याये राभूत बत् 4.41103 3 / 16159 वाशविननागत्योजकतो विधिनिमन्त्रणामन्त्रणाधीष्टमंप्र 4 / 1 / 192 पनप्रार्थने 14126 वाशि जिल्ह्यायवाथवंयूकः फिद्ध- विध्यत्यनम्येन 3 / 2 / 188 खठोके . 2 / 3 / 60 विश्वास्तिलाजुदः 413653 वाशेपात् 4 / 4 / 109 निन्दयादिम्प: 3 / 4 / 136 बारचामावास्यायाः 6 / 1994 चिन्मास्तिलः 113 / 193 वाट AH 12 / 219 विन्मतोल इगोप्यसि 2 / 3 / 45 वाष्पोप्मनाद्वमति 41 / 36 विप्रलापे या 11453 वासुदेवार्जुनागुच् 3 / 1194 विमुक्तादेरण 3 / 3 / 177 वा स्वाङ्गात् 113 / 26 विराऽगिदनाद चाद्यबागुवाहनान् नासिकः 1 / 1168
Page #466
--------------------------------------------------------------------------
________________ सूत्राणामकारादिक्रमणिका 165 पिरोपद्रश्यमभेदे 2 / 1194 बुजिमद्राद् देशात् कः 3.1031 बषमोहश्वस sh|10 विश्वयीवधात 3 / 116 वृतिसर्गतामने 154 / 22 / / वोत्तरपदेऽर्थे / 3 / 4 / 41 विल्यको इस्य 213178 वृत्तोऽपपाठोऽनुयोगे 312165 योऽनाच्चतुरोः 1 / 2 / 127 विशाखापाहामन्यदण्डे वृन्दारकनायकुजरैः 211.70 दोपकादेः 24.114 20120 वृद्धस्य च ज्यः 2 / 3 / 48 / / वोपमानात् 2 / 1 / 206 विशालविकट विकटसंकटोत्कट- वृद्धाश्रूनि 2 / 4 / 20 बोपसर्मात् 1 / 3 / 109 प्रकट निकटावकटावक्रुटारा युद्धो यूनानन्यार्थप्रती 201685 / / बोमोणत 2 / 4 / 159 बटीटावदादावन्नटनिविष्ट वृपः सस्यात् 1 / 4 / 20 वे युवोऽस्त्रियाः 1 // 2 // 31 निविरोसचिवकचिकिनकृपयामयमुन्दात् फिजच्छश्च वोरका 2 / 3 / 34 चिपिटचिल्लचुल्लोपत्यका - 2 / 479 योर्गुम्हलादेलंघोरिटि 412169 धित्यका: 313 / 106 वृषाश्वयोमयुने 2 / 3 / 38 वोर्णोः 4 / 2 / 22 विशिपदिहिपूरिसमापोऽना- पोयत्वेऽस्योलग्या 44 / 153 कोणों: 4 / 1 / 146 रापूर्वपदात् 3 / 2 / 122 4 / 2 / 235 बोचं दध्मवयसट 313162 विशिपतिपदिस्कन्दासाभी- पे: खुखगाः 21221 योति 2 / 15223 __ण्ये 44162 यःपावविक्षेपे 1 / 4 / 24 मोशनोशनन्नयोभगोभोस्वमाये - वि हानि भक्षाश्रयाय 4 / 2 / 216 वेस्स्कन्दोऽक्तयोः 4 / 2 / 232 कामन्त्रणे / / 121 विवर्ण व्यभिचारवान धा. 4 / 2 / 2 वोशीनरग्रामात् 31 / 30 यच 2.1058 वः कुजः शब्दे चानाशे 104.57 थोन्मुचोऽनाप्येऽनः .. 4.1.57 विशेषणसर्वादिसंख्यं बहनोहो वैकोऽनीरहोयुज्यनः 2 / 2182 / वो pradha'zabde 4।4|42 2 / 1 / 110 12282 बौतिका 1 / 6 / 87 विशेषणम् 201155 बेड H 12282 दो विचषकत्वलन्भलसः विधमो पनि // 11234 वेणुकादिम्यश्रण 4 / 3 / 245 विध सोनखणी 214450 वेतनादेर्जीवति 3 / 2 / 11 वो विकिरो वा 4 / 2 / 217 विश्वस्य नरें raa2|98 वेतः प्रजने 4 / 1 / 194 वोठौती समासे 12188 विपुणलक्ष्मणौ 3 / 3 / 128 देसिपिछभिदः कित् 4 / 3 / 260 रजतरुपसिक्ते 3 / 2 / 24 बिष्टाराभिनिष्ठान छन्दो वणे बत्ती 1492 . ज्य: 4 / 1 / 113 2 / 2 / 154 वेदस्तिनो DI व्यवसवाषां सहोक्तो 14.52 विष्वग्देवसदींद्रि गंधि वो वेदेन्द्राह्मणम् 214184 प्रतिहार नः 4 / 4 / 66 रारा65 बर्व 4 / 2 / 121 यतिहार मंदरतुल्ये काय विरागीयस्य 111161 पापाचापापासो विजा 4.4.143 विसारिणो मरस्ये 34.140 4 / 11200 व्यतिहुतेऽगतिहिंसादे इवविहायसो विश्व 4 / 3 / 160 वश्व स्वनोल्याने 4 / 2 / 224 ishcaaprspraammonyetrtre| योप्साया 21358 वेशीप पिको देश 43393 1476 वीस्पलक्षणेत्यभववभिना यष्टिचेटी दा 41103 पभभुवो भूते / / 3.186 वैकात 3 / 4 / 106 ब्धयो द्वोधनः 4432273 नजदीचोपाः 3 / 489 त्रैकाद्व्यम् 3 / 4 / 29 व्याघ्रादिभिस्तिदनुक्ती वुअशिष्यदण्डमाणवे 3 / 1155 वैटूर्य : 3.13168 2 / 164 211 / 45 भैर निकः 3 / 2 / 179 व्यादिम्य इपिणठी 31128 4 / 4 / 30 वैरेदेवामुरादिभ्यः 312148 ज्यादानोपराओं 1 / 471 वृक्षासन विष्टरः 2 / 2 / 155 वैशस्वभाजित्रै 312150 व्याधेः प्रतीकारे 34.5 खुनाजीये बुर्वस्त्र
Page #467
--------------------------------------------------------------------------
________________ 066 बजाजी व्याप्ती सात् कयाप्तौ भाषनजित् व्याश्रये सम् ब्युदः 202139 3 / 4157 4460 344 2 / 11213 104 / 59 4444 3/2/96 411 / 180 यो व्याघोमोभगोः 1 / 1 / 153 व्रजमाद्देशात् कः 3 / 1831 4468 4 / 3 / 183 अश्वज सृज मूजयजराज भाज 1 / 2090 शः प ब्रह्मस्तरामपल्यासः दस्तपः बीडः क्रमे युष्टाविण् क्योऽलिटि प्रज्मजः मय व्रताभीष्ये 2 / 1 / 147 श्रात कादस्त्रियाम् 3 / 4 / 142 3 / 2 / 14 ब्रातीनव् त्रि: मुख्य कारगात् 3 । 4 | 141 प्रीज : 2/4.123 मोहाद्यतोऽनेकाचः 3 / 3 / 153 प्रोहितुन्दादेरिलदच 313 / 156 श्रोहिशा deN 3 / 3 / 26 प्रेरतोऽप्राग्भगः 2044107 श शङ्कत्तराजत्रारिस्थलजंगलकान्ताराविनाच 289 शादिशलातुराज्यछण् 3 / 1 / 201 4 / 2 / 239 3 / 2 / 186 शकटादण् शकलादेवृद्धात् 301/21 मकलकर्दमाद्वा 24222 शका विभ्यश्श्लुक 2।4।104 पाकृत्स्वाद्वत्सोही कृञः 4 / 3 / 130 वाके: कर्मणि 4 / 2 / 153 शक्यच्छिविद्विद्यदभ्यसिषस्य चो:विधिशकतः शः 4/2/176 शाकटायन व्याकरणम् स्वहितैः पिष्टीक तिला जलाशयष्टितोमर धनुर्घटाद्ग्रहः शक्ती लेड ध्य शतयष्टेः पचवू 24 178 माता पोनपादपाक्षपातस्तु चालः 2 24 208 3 / 2 / 139 राचाद्वा स्वाहा 1 / 3 / 142 3 / 2 / 59 दातादिमासार्धमास संवत्सरात् जिज्ञासत्राणे 4 / 3 / 124 4।4|135 शतुः जयसुः दान्पाद्विपातेः शपना शिक्षभूषादुपलम्भनाशी मां दीर्घाऽष्टानाम् रामोऽदर्शने 3 / 3 / 83 1 / 4 / 103 3/3/66 शम्पा करो शम्या लुक् या श्यात् शकभरद्वाजादा गेये शब्दादेः कृत्रि वा शब्दप्रयासंपत्समृद्धिवृद्ध्यर्थामावात्पयारांप्रति सुष्वपचाशुगपद्य yaasdRsh। lyAntaM'dhyayam 2.1 / 18 114/12 1/2017 2 / 4.44 41138 शमष्टकदुपद्विषद्रुदुह्युजत्यजरजभजाम्यानामुरुषो घिन 4 / 3 / 242 4/2/63 4 1 203 314101 214/150 शयवासिया कालात् 2 2018 111 / 122 2 / 1 / 151 3/1/67 शरः शरदादे: शरदः कर्मणि थाद्धे शरदो वुञ नाम्नि परच्छुन करणाशिमं कृष्णद 6 / 1 / 90 भृगुवसिष्ठवृषगण श्राह्मरायणे 2436 शराद्यैकाचः 24/163 शरि वा 1 / 1 / 164 1 / 1 / 115 शरोऽनुदे शर्करादेरण 203145 शर्करायण् छा च राजा 201 पाललाटगावात् छापाम 4 / 3 / 154 1/2/11 3 / 2 / 54 पार्नमः शलालोव शल्यनुस्वारः शरछोऽमि शसिधुप. प्रगल्भे स्त्री विधादुब बा 1 / 1 / 110 19144 42146 TILY! 2 / 2 / 131 111858 शान्दान्मान्वधा मिशा मार्जवजि शासावरुष्य ईजे 4115 शाकशा फिनो क्षेत्रे 3394 कलात्सङ्घघोषा लक्षणे वा पास्यच: पास्यक् शाखादेर्यः शाणात् 3।1। 156 शाकीपलालीददुवा] ह्रस्वश्च 313127 603:39 3 / 2 / 140 जिहि 4/2/31 शाब्दिकदारिकलाला टिक कोकुटिका : 3247 शालिकामिभक्ष्याच शिक्षमो नः 430110 शालीन को पीना त्विजीनाः 3 / 2 / 177 माय शावचः सः ङित्यही 4।1।240 शास्युधिविभूषिभूषः 4।4।1-2 शास्वस्रियस्मि कृतस्यास सालो बहुपदात् 1 2065 शाम वृन्दुजुषस्तदुपाया कॢप्तः शिक्षादेववाण शिक्षा मीमांसासामक्रमपान 4379 301936 2 / 4 / 180
Page #468
--------------------------------------------------------------------------
________________ सूप्राणामकारादिक्रमणिका 167 शिखाया: शिदहिन्दल 1 / 1 / 49 शिरसोऽध्ये तद्धित शीर्षन् 2342 शिरीपाटुकण् 2 / 4 / 200 शिलाया हुच 3138 शिलालिपाराशनिटभिक्षुसूत्रे 3 / 1 / 177 शिल्पम शरा55 शिवाझुष्यन्याष्णिकुरुभ्योइ पत्वा / 4 / 46 शिशुद्वित्विकृषिवितुदोषः 4.20186 पीडोरत् 14091 शीहस्थाशोऽधेराधार:113.122 शड्डी पड स्त्रिनिदिविवपो न: 4 / 1 / 154 पीतकोष्णको कारिन्नि3|103 शीतोष्णादतौ 34.113 'शीतोष्णतपादसह आलुः3|3.49 शोषकुमारानि शीर्षछेदाद्यो या 32 / 180 शीचि 23.44 32.62 शोलिकामिभक्ष्याचरीश्विक्षमोण: 4 / 1110 शोलेजातेः 4 // 3 // 188 गुडगाम्या भारद्वाजे 2 / 4.48 शुपिंडकादेर 3 / 1 / 163 झुनीस्तनाद्धेट: 4 / 31148 नापतेः 216173 शुनो दीघ: शरा85 शुभादिन्यः sa4,58 शुष्मनः पवम् 4 / 1 / 257 शुष्कघर्गस्वादाम्यात् पिपस्त स्मिन् णम् 4 / 4 / 156 सट्दोऽनुनासिके प 4 / 1 / 141 शुन्यशून्योदन्यतयाः 3 / 2 / 211 झापदिन सूस्योरपक्षरेयदाधिकोदश्वित्को. . दश्वितम् 2 / 4 / 238 शङ्खलकः करमे 333112 नाज्झरात: जारा शृङ्गादारक: 33 / 143 श्यात्तग्यधासुसंस्ववसायह. शृतं पनवे हविः क्षीरे 4.11134 . तीदवस: 4 / 3 / 10. शृबन्दादारुः 4 / 3 / 228 इयायारोकाद्वा 2.11210 शूनां लिट वा 4 / 2 / 11 / धाणामांसौदना: यारा. रोफपच्छलामलेपु नाम्नि शुनः / थाद्धमद्यभुक्तं नौ 3 / 381 202.25 श्लाघहमाशपां प्रयोज्ये दोषलसुपरिविशालवरुणार्यमादे. 1 / 3 / 148 स्तुतीमात् . 34 / 96 स्वादेरी 2 / 3 / 91 होपात् सिनन्दिनः 2.11229 पव्यादिस्वव्यचः किति 4 / 1 / 115 shepe'paantksvpaattheghaa4|2.241 वायरसदोऽनुव वश्च कर्तरि भूते शेषोऽप्राणो 2 / 1 / 100 1 / 4 / 81 कोकापनुदसुन्द्रपरिमृजस्लम्बरम- त्रितादिभिः 2 / 133 कर्णे जास्खाहालस्यहस्सि- पिलपः 4 / 325 सूचका: 4 / 3 / 153 श्लिषशीस्थाजषास्वस जनरूहाशोगश्येतलहरितभरतरोहिता रम्भात् क्तः // 3252 __द्वात्तो नश्च 1 / 362 श्रोशमोशिखाशालोणांमत्यभिजित शो यः 4 / 2 / 94 द्विदभृतो गोत्रेऽणो पन् + स्बी। 4 / 2110 3 / 4 / 146 शौनकादिको गिन् 3214174 श्रुसुमप्लच्योर्वा 98 इनवती वा 1 / 3 / 22 शुबोऽप्रत्याः 114 / 44 'श्पनासुटयन् 12 / 109 चुल्टस्तो नान्तरे 251 श्रन्थग्रन्थोलुक च 4 / 1065 श्लुक शरा5 श्रवणाश्वत्थानाम्नः 241228 पलुश्च कुलिजात् 3 / 2 / 172 श्रविष्ठापाढायच 33195 श्लुगप्रयुक्ते 2 / 4 / 226 इल्पग्लो 4 / 1 / 147 एलुगधेः 47 श्योऽनोहल्वमात् / / 141 श्लुगुसि 4 / 2137 योऽचि 12.48 फ्लुम्बहुलम् 4 / 1 / 12 एकरणाद्धा 3 / 2 / 10 श्लुग्दा 2 / 2 / 167 श्वसस्त च 3 / 1.72 'लुग द्विपारसुवोऽनपत्येऽज्यायादे; श्वार: विभूम्प 201 // 86 2415 श्वगुरायः 2 / 4 / 94 पलुम्मानात् 3 / 3 / 63 एवखलादिम्मोऽमिनु 4 / 144 लुग्दध्यायानुवाके 3 / 31176 श्वयुवम्मघोनां.वस्मे सुप्पश् एलुचौगनत् 11 / 52 12 / 148 वालुपचा जिनात् 34.92 श्वयत्यश्चयतोऽञ्चय गुम्फम् इलुच्युत्तरपदस्य प्यान् 3 / 4 / 91 4 / 17 श्चे 1222139 श्वैथेयसश्त्रोक्सोयसनिश्श्रेया . श्रेष्यामि कुवादिभिरच्यो पुरुपायुपगोस्वद्विस्ताव - 211166 , त्रिस्तावा 201:183 लेले. या शोलम्
Page #469
--------------------------------------------------------------------------
________________ शाकटायनन्याकरणम् श्येताश्वाश्यतरगालोडिसाहारकस्याश्वतरेतालुक्व 4 / 1 / 29 श्वे 412123 श्यनंपातातलंपाते 204218 इचोऽचः 1 / 1146 श्रोऽनोऽहलवमात 112 / 147 श्रोत्रियो वा छन्दोऽध्यायी श्तोऽच उपसर्गात् 4 / 113 थो वायुवर्णनिवृते 44.5 श्वो इचू स्त्वोः 11137 संख्यः 4 / 3 / 115 संख्याकात सूत्रे / 4.182 संख्यातेश्वाशत्तिष्टेः का 3 / 126 संख्याताद्वाऽहश्च 31180 संख्यादेणुणात् 3 / 4 / 4 संख्यादेचाहंदलुवः 3.2178 संरूपादेः पादादिम्पो दानदण्डे . च चलुन च 3 / 4 / 66 संख्याधिकाभ्यां वर्षस्पाभाविनि 2 / 2 / 99 संरूपाने 2 / 1 / 106 संपापूरणे इट् 3 / 376 रूपाया नदौगोदावर्याः 2211156 संरूपाया था 3 / 4 / 27 संख्यायासंघमूत्रपाठे 3 / 21161 संख्याल्पा समासे 2 / 1 / 122 संख्यावश्यश्च पूर्वपदार्धं 2 / 18 राख्यायाविसापायलाहन्डो षदकतिकतिपयात् यद् 3.3179 पढः कस्सि पणमासाटुण्पण्या: 3 / 2 / 111 षण्मासायटी 2 / 104 पन्हवृतराज्ञोऽणि 1356 पहात 3 / 4 / 119 पछी 113 / 189 पही चानादरे 1 / 3 / 183 परययत्तात् 2 / 1043 पष्ठयाः स्यानेऽन्तेऽल: 151147 षष्ठमादेरनादेः 33184 पठया रूपावरट 3 / 4 / 3 षष्टमा आक्रोशे 22122 विच्चिन्ति पुजिकथिम्भिचच त( 4482 पोमवरणेग्नेरी: 202 / 34 टुच्चाग्नेः 2.2 / 148 1111138 विशेवा 4180 छियुक्तस्त्राचमः 42264 ष्णान मानि 22 / 153 ध्यतः . 204 / 55 घान्नो NaH 12.50 संपादिनि 3 / 2 / 98 संप्रदानाच्चान्यग्रोणादयः 4 / 3 / 57 संप्रतेओऽस्मृतो 1441 संप्राज्जानो को 21222 संबधिनां संबग्धे - 18 संभवदवहरतोश्च 3 / 2 / 169 संभाव्येऽलम्पति 4 / 4 / 120 संमेऽसकृत् 2031 संयोगस्यादिस्कोलक 12191 संवत्सरालार्वफले 3.1177 संवत्सराग्रहायण्यापण च 3310109 संविधानात 14 // 36 संविप्राद् भुवोऽनाम्न्युङ 43268 रांदाय प्राप्ते' 3 / 2184 रांसहस्व समिसन 2066 संसृष्टे 3.2 / 22 संस्कृते 3 / 2 / 3 संस्कृत वीरा4|267 संस्पान प्रस्तारतदन्तकाटनान्तर बाबहरति 3.2075 सकृत 3 / 4 / 34 सबकाचोः sh|58 सक्थ्यक्ष्णस्वाङ्ग 21 / 187 ' ससित ऐच 12 / 130 सखिणिदूताद्यः 3 / 3 / 16 स रहस्सोपतिष्यश्वरसंश चसो रिः 12072 सीया लि 134112 सस्वम्नां वा त्वटि 4 / 2 / 229 सति 8 / 6 / 217 सलीयः 3 / / 77 सतीमार्थात 4 / 4 / 122 सपिण्डेऽधिवयस्थाने वा यम् संख्याध्यमसळशात 2513181 संपाययादर गुले: 201185 संख्यानभद्रगान्मातुर्द्धर 1451 संख्यासमाहारं च द्विगश्चानाम्ग्य 161 संध्यकाद्वीप्तायाम् 3 / 4 / 65 सुरूषोदकपाण्डुकृष्णा नमः 2 / 1 / 141 संगतेजर्वम् 4 / 3 / 47 धनुपरौ 4 / 4 / 47 संजातः तारकादिम्य: इत: 3 / 3 / 114 संज्ञपी करणे 4 / 3.251 संज्ञाभाये युः 4485 सानिये गंपदादिमा वितन् लिया 4:472 रांगयु पाकन गसमकायें 4 / / 211 टीए संकटाभ्याम् सत्यागदास्तो: कार 2273 सत्यार्थदस्याः - 4131 2 / 1 / 149
Page #470
--------------------------------------------------------------------------
________________ सूत्राणामकारादिक्रमणिका सत्रकदा कन्गहनात् पापे चिकोपों स्यड 411135 रापोऽनले लत्यादेः 41 / 225 सदेत ह्यधुनेदानीं तदानीं सद्यः सनि सापासेट रोकः 4 // 229 राजस्तो यसो 4271 4611268 सनि 4311137 सनीडरच सनोऽननोः 1 / 4 / 43 सब्जेषिषणि 4174 सन्भिक्षार्शस्विन्दिच्छादुः 413 / 227 सम्महत्परमोत्कृष्ट पुजायाम् 2 / 1 / 69 सन्यदान 4 / 1 / 45 सन्यतः 4 / 196 सम्वा 4153 सन्वालचो डेनिम्लुचि 41100 सपत्यादी 13.41 सपत्र निष्पयादतिपीर्3अने dA450 सप्तमी 113 // 185 सप्तमो शौण्डादिभिः / 1052 सप्तमी चासत्वारादर्थात् 163 / 194 सप्तम्या: 314:17 सप्तम्या: 4 / 3 / 198 राराम्या: 112 / 159 राग्रहाचारी / / 110 समानारिपीठसपिन लापिनाथमिततलिजाज लिलांगलिशिलालिशिखण्डिसूकरसपसु- पर्वनोपदस्य 2 / 3 / 69 समः 4 / 3 / 25 2 / / 70 समदच दुजः समजनिपदनिपदमविदीण धशौडा 4470 * समः पूच्स मज्वरोऽकर्मकात् 4 / 31244 समयात्प्राप्तात् 121113 सर्व जनारखञ्च 3॥raa200 समर्थास्यर्थधुपज्ञापाकलापटस- सपिणोन 3 / 2 / 220 हाहरिभलभक्रमे तुम् सर्वादेरिन् 4 / 4 / 183 सर्वात्सहच 4 // 3 // 142 -- सममान्धात्तमसः // 13145 सवि: पथाङ्गकर्मपत्रपत्रिशरा. समस्तृतीयगा 1549 यापापिनि 3 / 353 समः स्कृसि लुक 111152 सर्वादिस्सर्वोऽनुनि पुमान् 2 / 2 / 40 समानामंक: 281 सर्वादयस्पेः स्मिरमात्स्मै समानादिलोकोत्तरपदाध्यात्मा 1 / 2 / 166 ___ दिया 31664 सल्लहवस्यालुटो बानितो समायाः खः 3 / 2 / 105 12479 सासेमरूग्य 101 / 173 सरछाव्यशरि 1616166 समिध आधान टेन्मण 3 / 1 / 139 रससर्वादेशलुक् 2 / 4 / 181 समि मुथै 44/34 सस्नो प्रशस्त 364124 समोपे 2 / 1 / 14 सस्याद् गुणात्परिणात 3 / 396 समुद्यजः पशो 4 / 4 / 15 संस्समानस्य धर्मादिपु प ममुद्रान्नुनावो 3 / 140 2 / 2 / 109 समूलाद् तश्च 4 / 4 / 174 सहलुभेच्छरपरिषस्ति 421162 समूहान्समवेते 3 / 2 / 41 सहसफसहितहिदलक्ष्मणवादे समेऽयम् 201 / 26 13 / 73 समी गिरात् 14 // 39 सहस्रशतमानादण् / 2 / 129 समो शोऽस्मृतौ चाप्य 1 / 3 / 133 सहस्याकालेऽव्ययीभावे raa2|111 समोतिस्वरतिभुश्विद्गमप्रचट्टच्छा 456 सहा तुल्ये 4.3099 समो वा सहादिग्रहाता 4 / 3 / 83 सम्राजः क्षत्रिय 2 / 4 / 81 सहायावा 13.129 सहार्थन सम्राट सपसिते 4|1228 सहिव हिवलिपापतोयल 4 / 3231 रारजसोपशुनानुगवम् 2114157 सरूपादो राज्यपर्वम् सहितहोऽस्योः 1982 सायाक्षे या 4Aza210 राशावाचि 1135 सरोनोमायसोजातिनाम्नो सराउनारमायसा जा सात्मतेत् 2 / 1177 सतिशास्तिलिदात्पण्यादेः सादेष्ठ 4 / 3 / 11 साधनं कृता 2 / 137 सतिलहपणः प्रजनाक्षेयत्वे साधुनिपुणेनापिआम् 1 / 31173 4 / 4 / 16 4 // 33184 सतीग् नश्जेष्टुवर 4 / 3 / 261 साप्यानाम्याल्लक्तयाखा: सर्तेध वेंगे 4/2,59 कर्मभावे सर्वमहतष्ठा 3 / 2 / 219 सामामः 1॥raa176 समः साधी
Page #471
--------------------------------------------------------------------------
________________ 83. सामोर 2 / 317 साम्भूपाम्पामित प्रया हाल: 2 / 426 प्रवाऊप्रओण्डया[ 201274 गोवापत 321/45 साल्वांशाश्मककलकूटप्रत्यया fast सावतोच सावारंच: 2411 0 1 112 / 137 4266 2 / 4 / 203 3.3 / 131 182462 1 / 1 / 64 401190 शिध्यादिरुद्रजन्तोः 3 / 3 / 120 सिन्पककाणी सास्य पौर्णमासी सिकता शर्करात् सिचीन मिं सिद्वल्यधातोः सिध्यतेरजाने सिपि दश्च वा शिकुं इ सिलौ तङि सिविदज्योरभ्वः 3 / 1 / 91 1/2/73 43/2 सीक: 4 / 1 / 160 312 / 207 सोतया संगत सीभ्याम् 140 114 सीध शोपूसन्यृधाज्ञपेर्न च 4 / 1 / 57 सोमोडेडो 4/2/260 शुकर्मपापमन्त्रपुण्यात्नुत्रः खादेः सुखादेर्भुजि युगदुर्गमापारे 4 / 1 / 162 1/4 1. 107 4 / 3 / 111 303 / 167 4 / 1037 43 162 सुङ् पदम् 11:62 सुचो वा 1 / 1 / 170 सुजः काले वा 1 / 3 / 177 सुज्वार्थी संख्या संख्या संख्येये सुनस्स्थसनि बहुव्रीहिः 2012 सस्तुस्तुभो 4 / 2 / 220 1 / 2/63 शाकटायनव्याकरणम् सुतुभ्यः धातुच्या राव रुदनिपादचण्डाबिया व 20427 2032 4 / 1346 सुप सुपः सुपः कर्तुः काम्यः 42208 411 / 17 3478 सुपः प्राग्बहुव सुपि वा 1 / 1 / 92 सुप्सुवा समासो बहु 21|1 सुल्पसंख्येयः 21882 सुभगादपस्थूल पलितनग्नान्य त्रियात्सुपोऽन्वेश्चसुस्तुख 4 / 3 / 156 कन् भूयः जो बनिप् 4/3/202 सुमनः सौवीरेषु फिञ् 2 / 4 / 76 शुभकार्यापत् 3 / 2 / 144 गुराधोः पिबात् 4.3 / 112 सुसंख्या चाहत्यादेः पादस्य लुक् 21 207 दा सुरुकोपष्ट्रिय सुनातादीन्पुरुछति 3 2044 सुस्थिरव्याधिमत्स्यचले 442 सुरितसृणत्तोमाज्जम्भात् : 2 / 1 / 200 सुहृद्दुर्द्दन् मित्रामित्रे 2 / 1 / 224 सूक्तं पूर्वम् 2 / 1 / 108 सूक्तं साम्नि छ 3 / 3 / 175 जद्विपार्हस्तचरिप्रस्ये 43/221 सूत्पूतिसुरन्वादिगुणे 21 / 204 मूळामांये युवविधर्रश्रये / / 6 सूत्रावरणे 43. 125 14380 सूर्यागस्य योद्धे च सूर्याद्देवतायाम् 103454 सुवरोमः 484678 सृ 4 / 3137 सृजदृशोऽमजल्यकि 4/2/194 * मृवृस्तु सुसोश्च लिटि 42.193 से: कर्मकर्तरि प्रासे 4 14249 सेतंर्गत 182/64 मा सेनामजन्तु सोऽयास्ति सोऽस्य ब्रह्मचर्य ततः सोदर्यसमानोदय सोमात्सुन सोनिया सदस्य सो वा लुकू च सौ सोदोरे फुलातू सो देती स्वतः तुम्भूम्लु विनोऽङ् 312 / 43 2 / 1198 2|4|193 स्कन्दस्यन्दः स्वच्छ्रतः स्तं मत्वर्थ: स्तम्भोऽप्रतिस्तग्धनिस्तब्ध 312112 3 / 11101 43192 3 / 1 / 197 4 |1| 24 तात्ता स्तुतावुपात् स्यान्त्योत्रम् स्तोमे उद् रवी स्वयः प्रपूर्यस्य स्त्रिया 112/201 201439 111 / 103 4/2/236 4|11157 42/12 1 / 1 / 66 स्तम्भू स्तुन्भूस्कन्भु स्कुम्भूस्को: इला च स्तम्बाद् धनश्व स्त्रियामूधसीनडु स्त्रिया वाट् 4 / 2 / 222 4 / 3 / 29 443274 ग्लू चू ग्लु चू स्त्रिया: स्त्रियां वितन् स्त्रियां नाम्नि स्त्रियां लक स्त्रियाः पुंसो द्वन्द्वाच्च 4319 1 / 3 / 164 4 / 2 / 205 3 / 3 / 17 3/2/165 44136 4 / 1 / 130 2.189 12142 404/61 2 / 1 / 209 24843 2 / 1 / 159 2 / 1 / 225 1:2/29
Page #472
--------------------------------------------------------------------------
________________ सूत्राणामकारादिक्रमणिका 1." स्वरस्वर्यक्षौहिण्याग 1 / 185 स्त्रोदाम् 1 / 4 / 117 - कणे 12 / 83 हलो गतिताच्छीक्ष्ये . 11413 हत्यामूर्य मावे 4.375 हन्मन्यरंगनं घनतितमारेलग्जलि 4261 हन्दशिपहभ्यस्सितास्स्पसटी बिड्वा . 4 / 3118 हरिसादेनः 224134 हस्वा 22276 ह्रस्वस्थ तक पिति कृति॥1।42 'हस्वस्य हल: 42 / 18 ह्रस्वारमुपस्ति 114178 ह्रस्वान् इमः पदान्वे 1 / 1 / 123 स्त्रीपुंसात् टनजस्नड्वतः 2 / 4 / 16 स्त्रीवृद्धाद्गहें गश्च 2 / 475 स्योऽयज्ञ 4.4 // 41 स्य: क: 4 / 3 / 171 स्पण्डिले शेते अती rA4236 स्थः पथिमंत्री देवाचसंगमात्र करणे 114133 स्थलागिआमधुवामरिचे 3 / 2 / 90 स्पादिम्य: क: 4 / 4 / 56 स्थानान्तगोशालखरशालात 3 / 1 / 100 स्पानि बुगः 1 / 3 / 136 स्थानिष्यकर्माधारे sh3|161 स्थानोवानलाधये 11450 स्थामाजिनावालक 331483 स्थाम्नोत स्थासेनिसेपसिन्सजनां दुटि 4 / / 221 स्पूष्णदुरयुवहस्वक्षिप्रादस्य ____ लवादेरे चेकः 2 / 3 / 56 स्थेयप्रकाशने 437 स्थेशभासपिसकसो वरः / 4 / 3 / 266 स्थो वा 4 / 4 / 65 1 / 1 / 46 स्पृहेर्वा 113 / 132 स्पृशोऽगुदवात निवप् 4 / 3 / 176 स्कायः 4 / 1 / 129 स्फुरस्फुलपनि 4 / 1 / 182 पुरस्पुलोनिः 4 / 2 / 234 स्पे ऽस् शश205 स्महतः 1521135 स्मृत्यर्थे यदि लट् 4 / 3 / 209 स्मत्यर्पदवीशां कर्म 13 / 111 स्मृदृशः 2445 स्मृद लुत्वर्मुदप्रशस्पृशोन् 4|1102 स्मे च लष्ट 4 / 3 / 215 स्यदो जने 4.11228 स्वन्दतेर्वाम्यनोश्चाप्राणिनि 4 / 2 / 231 स्पस्तेस्तोल 427 स्त्रियजस्तो: करणे // 463 स्वकृतास्युक्तम् 122 स्वचिह्नस्माविष्टाटपञ्चभिन्नच्छिन्नच्छिद्र सवस्वस्तिकस्य 22.12 स्मशानभस्त्राधातुकपः 11387 स्वजेश्व 4 / 2 / 226 स्वञ्जा 415149 स्वगत्वपटो वा 49 स्वपेवु: स्वप्तषिधुषोड्नज् 4 / 3 / 264 स्वव्यास्थमः स्वयं सामि बसेन 201:29 स्वरादीनाम् / 3 / 72 स्वर्गस्वस्तिवाचनादिभ्यो यनलुक 3 / 2 / 123 स्यसुवच छ: 22472 स्वसृपत्यो 2 / 2 / 29 स्वस्नेहनात्पु/पष: 4 / 4 / 157 स्वस्थानास्वैश्ये स्वाङ्गात्तसा कुम्व: 4 / 4 / 169 स्वागासीनादः 3 / 3 / 141 स्वाङ्गाद्विवृद्धात् 3 / 3 / 157 स्वाक्षेप सक्ते 33 / 99 स्वाजातिश्चामानिनि 2|raa50 स्वानाध्रुया वाघ्पेन 414661 स्वादे 4 / 3 / 28 स्मादोरप्पच्च्च 4 / 4 / 149 स्वापः 4 / 1 / 117 स्वमिवैश्य तः // 2073 स्वामीश्वराधिपतिशयादसाक्षि प्रतिभू रसूलैश्च 1 / 3.179 स्वाम्ये अधिः 131434 स्विस सिधिदिलपिश्श्यात् 4 / 21188 स्वशेऽधिना 13 / 174 स्पध हलि हस्वतो लुचि चारेऽङ् 152 / 125 हस्वोऽग्नित्याटः 111122 हस्वो वापदे . 16170 हलतः सप्तम्माः शरार हलसीराहम् 3 / 1138 हलसोरा?Na 3.2 / 187 हलएश्नो हावानः 4 / 3 / 31 हलत्य सादेश्च क 32 / 206 हलाम् 4 / 67 हलाद्यन्ताडिदितः 4 / 31237 4 / 14161 हलिकाल्पोर: 411030 हलोऽनादः 4 / 082 हलोऽनुनासि केऽनुनासिकः स्वः 1 / 1 / 106 हलो पन् 44493 हलोनौन मुदितोः 4 // 221 हुलो यः 4 / 2 / 98 हलो यमि यमो वा 1132 हलो या आतोऽध्यायः 4 / 1 / 247
Page #473
--------------------------------------------------------------------------
________________ धाकटायनव्याकरणम् हलो यश्च्यिवानात्यापत्यस्य 2 / 3 / 79 हल्टयाङ्दीर्घालुक् 1:2 / 120 हल्म्यां चोस्सट lar3a से 4 / 2 / 138 हल्भ्यां लियद्वा 4 / 2185 हल्म्पामृदः 4 / 2 / 13 हत्ययोरीः 4 / 2 / 48 हल्पनसमासे लुक्तः सात् 1958 हल्योरीत् 4 / 2 / 21 हविरमभेदापूपादेयों वा 3 / 2209 हवियुक्तेष्टनः कपालगये 2.2293 सदाबलक 4 / 3 / 21 सुस्पधे 1 / 4 / 29 हशश्वत्पश्चावयन्तः पुच्छचे 4 / 3 / 213 हस्तदन्तकराज्जासो 3 / 3 / 172 हस्तादेवेऽस्तेयेऽनुदश्वेः 4 / 4 / 45 हस्ता_तुतिग्रहः 4 / 4 / 176 हस्तिकवाटाच्तो 4 / 3 / 121 हस्तिगुरुषाद्वाण 31361 हाक: 4 / 051 हाकस्विईर17 हाधिकसमयानिकपोपर्युपर्यमा धोऽधोऽन्त रान्तरान्तरेणत - साभिसर्वोभयश्चाप्रधान मोट्शन् / 1 / 3 / 100 हलादेः क्ति: 4 // 1244 हिनो' कुः पूर्वात् 41151 हि चाप 1 / 4 / 123 हिततते या 2 / 2071 / / हिनुमोनानिणोऽरोऽदुन्तरश्च णः . 4121338 हिगोदेल सहे 3 / 3350 हिमारण्यादुरी 1357 हि त्याम्न 111112 लिणोऽचीकपरलेले यन 44211 हिसायो जासनाटलायपिषनिन नाम् 113 / 114 हिंसात्तल्याप्यात् 414 / 156 हीयाद्रायोन्दनुद्विन्तः // 1 / 254 ह्रीब्लीरीकामोक्षमाय्याता यक् 4 / 1 / 201 हकोळ 1 / 3 / 121 हुञो दयोऽनुद्यमे 4 // 3 / 126 हृदयस्य धाराले 20127 हृदयपुरुषादसमासे 2015 हद्भगसिन्धोः / 3 / 106 हपेलोमविस्मयप्रतिघाते 4/20154 हेतुकर्तृकरणेत्यंभूतलक्षणे - 1.3 / 128 हेतुसच्छोलानुकूलेऽशब्दलो ककलहगायाधरचाटुसूत्र मन्त्रिपदात् 4 / 3133 हेतो कर्मणा 13172 सो गुणे स्त्रियाम् 113 // 154 हेतौ संयोगोत्पात 3 / 2 / 149 हेमा र्यान् माने 2 / 4 / 153 हेमादिभ्यो rA4161 हे: प्रश्नाख्याने 2 / 3 / 25 हेतो हत्वः सर्वाः प्रायः 1 / 3 / 195 हेहेन्वेषामेव 2 / 3 / 28 हो : 4 / 1 / 239 होनः पछः 3 / 3 / 22 होमोहिकाले 436105 होचोश्विन्यम्युगे 4:4 / 21 इति शाकाटागीयभूमपाठाकारानुक्रमणिका समाप्ता --- अनाम
Page #474
--------------------------------------------------------------------------
________________ शाकटायनगणपाठः डाच्च्यू र्यादानुकरणं च ति । / 1 / 1 / 26॥ ऊरो उररी अंमीकरणे विस्तारे gh। पाय्यो विध्वंसे माधुः च । ताली आताली वर्ण । धूसो कान्तौ । शकला, चांसकला, ध्वंसकरा, भ्रंशकला, आलंधि (बि), केवाशी; शेवाली, पर्याली, ममता, मसमसा, नसराना एवं हिंसायाम् । गुड गुधा पीडायाम् । सजूः shaayeN। फल, फली, आपकी, किम की, विकारे । श्रोपट. वोपट, वपद् , स्वाहा, स्वधा दाने अत् श्रद्धाने । माटुस्, वगाविस प्रवाश्ये एसे ऊर्यादयः । साक्षादादावि शश25 साक्षात. मिथ्या, चिन्ता, भद्रा, रोचना, अमा, आत्या, प्राजा, मनुस, जिजरः निमा में, पानी बगे, एकरने, प्रहसने, vishne,| अर्थ इत्यादयः सप्तमीप्रति रूप्का। लवणं, उणं, शीत, उदय, AI, लपणातीनानिह सिमंशासनियोगे मकारान्तस्यं निपात्यते । नमरा, प्रादुरा, माधिस् इति राक्षादादिः । ' तस्वन् कामधागतस्यांवत्वातुंतिमुप्तस्वाभस्वरादीन्यव्ययम् । / 2 / 1639| स्वर, अन्तर्, प्रातर्, पुनार गर |r, गेम्, गोपा. सीर, धन, परी, युगगा. भारात्, प्यप, धा, पर, दिया, सायं, चिरं, पित, मनाक्, जोगम्, ज्योरा, दूष्णीम्, बहिन अवस्, निरुपा, समपा, मृपा, स्वयं, नक्तम्, छा, सामि. वसा, सनन्, सनात्, तिरस्. अन्तरा, ज्योल, शम्, सना, नाना, विना, अन्यत्, हमा, उपांशु, बिहायधा, दोचा, मा, मिथ्या, गुरा, पिथो, भिक्षु, मिथल, डायम्, मुहम्, प्रवाह, भार्य, अलम्, अभीक्षणम्, सार्थम्, मनम, द्विरुक, प्रशान, च, वा, हा, जह, एम, एवं, मान, शाश्वत, नित्यम, सुपत, कुपत, कृक्ति , नेत्, चेत्, कच्चित्, यत्र, मह, एन्ज, माकिम् नकिम्, मान, म. मात्, खावत, स्वावत्, वे, वे, , र, श्रीपद, धोपट, पपट. माहा, स्वधा, ओम्, हिम्, ख, फिल, भषस्, अथ, स्म, a, i, u, लू, ऐ, बो, o, मादह, भातंबा, यावत्, तावत्. किरर . यत्, गद्, तद्, धिहै, है, पाट्, प्याट्. बाहो, उताहो, भयो, अन्धो, शा, गू. ननु, ति, तु, नु, इति, इव, चन, पु. वत, आम्, हाम्, कूत्रम्. शुक्रम्, सुकम्, नुकम्, महिकम्, रात्यम्, तम्, अद्धा, नोहि, गचेर, जात, अप, 33, अभ, अहाह स्थिन्, बाता, दिष्ट या, पा, पर, सह, अनुपक, ग ताजया, अरे, अये, a, ब, घेद्, वाद्, हैम, चम, भोस, स्वित्, मर्या, ईम, कि, सिं, प्र, परा, जप, सन्, मनु, अत्र, निम्. दुन् कि, भा, नि, अधि, अपि, अति, सु. उन्, अभि, प्रति, परि, उप, इति स्वराभ्यः । आवृतिगणोऽयम् । नोआदिभ्यः । / 1 / 2 / 101 / / ऊगि, भूमि, पनि, क्रिमि, पप, कुञ्च, विशा, माका, गमत्, हरीत् (?), जित्, कपुग्द, शिम्बि, इक्षु, पोट, मधु, इति UmyA~dirAkRtigaNo'yam / यस्थ सति निमितें गतोर्या न दृश्यदै रा कायाया इष्टाः । अम्कानिय ॥ 21 / 28 / कस्कः, कतिः , सनस्कर्णः, सयकालः, मस्काण्डः, अयस्कान्तः, जयस्पिगडः, रापिष्कुण्डिका, धगुष्पाटम्, बहियात्रम्, यगुष्पानम् इति कस्कादिराकृतिगणः । अंतःशुभ्नादीनाम् । / 15 / क्षुम्ना, दृप्नु, आचार्यानो, भावार्य भोगोन, गुवन, अहत्, पक्वन्, बन, मन, सर्वनाम, नटन, धन, वन, नदी, विवेय, निवास, नि, अनूप, नन्दिन्, नतन, गहन, नदन 1 इति शुनादिरामियः । सर्जियस्थः सिन्गारमे । / 2 / 166 / / रा, विदय, उग, जमन्य, अस्यतर, हार, उतर, दम, त्य, स्वत, नेम, समर्थि । पूर्वापरावरदक्षिणोतरापराधराणि व्यवस्थायाम् । स्वमशातिघना. रुषायाम् । अन्तरं बहिर्योगोपसंन्यानोरणुरि । त्य, तद्, यद्, शस्, इदम्, एतद्, एक, द्वि, युष्मद्, अस्मद्, भवत, पिम् इति सर्वादिः । Dirsit:
Page #475
--------------------------------------------------------------------------
________________ शाकटायनव्याकरणम् स्वादिभ्यः ॥34॥ रूढ, झोड, आळ, स्वह, अनिल, अरक्षित, भूक, गूलीके, कपिल, चालास्थल, शालासुधायो, घोषयत् चेटका, शिकयत्, शीतयत् इति रुद्रादयः । बहुवचनादाकृतिगणोऽयम् । कुम्भपद्यादी ॥1।3।10॥ कुम्भनदो, द्रोणोपदी, सूवीपदी, जालपदी, एकपदी, अष्टापदी, शतपदी, शांतपदी, मुनिपदी, दासोपदी, गोधापदी, सूकरपदी, सुपदी, विपदी, निष्पदी, अर्धपदी, कुणिपदो, कृष्णपदी, कृत्पदी, इति कुम्भादिः । 474 हिण्त्रण गौरादिभ्यः ॥ 13।14॥ गौर, मत्स्य, मनुष्य ऋष्य, हय, वय, मुक्य, शिल शृष्ण घट, पद, गुण, द्रोण, हरीवरण, बटर, उषण, आमलक, फुबल, बदर, दिव, सरि, शर्कर, सालद कुण्ड, गहु, शव पाण्डदा, आनन्द, आरक, शूबाट, पाष्कुल, सूर्यगुच, सूप, खूप, भूपा, तालक, सल्लक, पालन, घातक तत् वृस, अतम्, उमा, भजन, गह, गठ, देह, लवण, मंद, सौधर्म, अयस्थूण, भोलिङ्गी, आलम्बी, आर्य, बोदामनि, भौतिक, भोलि के, आरट, कटेट, नट, गुटाट, अधिकार, सुन्दर, मन्दर, मण्डल, पट, पिण्ड, नूर्द, सूर्द गई, पाण्ड, लोहण्ड, कदर, कदल, वरुण, तलुन, मनडुडी, अनड्वाही, आग्रहायणी, पृथिवी, बिल, विष्कल, आरमरथ्य, काव्य, वैश्य, एहि, पहि, अराल, उदविद, चण्ड, नद, प, प्लव, चर, गर, तर, चोर, गद्दा, सूद, देव, पिल्ल, कोसतक, शम, हीतक, करीर, इलि गौरादिराकृतिगणः । क्रीडादिभ्यः ॥1॥33॥ क्रोड, खुर, गोख, उख, पाल, शफ, गुड, इचि क्रोडादिः । बहुवचनादाकृतिगणोऽयम् तेन सुभगा सुकरा । सपन्थादौं ॥1।3341 ॥ सपत्न, समान, एक, बोर, पिण्ड पुत्र, आतू इति सपम्यादिः । ह्लादेः ॥ 1361॥ बहू, पद्धति, चण्ड, अराल, उपाध्याय, कमल, कृपण, विशाल, विशङ्कट, चिकट, भरूज, कल्याण, उदार, पुराण इति बह्वादिः । ऊतोऽपणिनश्चायुरज्ज्यादिभ्यः ॥ 1 । 3372 ॥ ज्यादयः प्रयोगतोऽनुमर्तव्याः । अथ द्वितीयोऽध्यायः तिष्ठद्ग्वादयः ॥2॥15॥ तिष्ठद्गु, बहद्गु, आयतीगवम् । एते काले वर्तते । खलेयवम्, खरेवुसम् नवम्, लूथमानयम् पूतयवम् पूलमःनयवम् संहृतययम् संहृतमम् एवं प्रथमान्ता काले देशे चेयेके । समभूमि, समंशुमि, रामपदाति, रामपदाति, समयनम् समानतीर्यम्, समानतीरम् अधीनाभम् सुपमम् विपमम् नियमम्, दुष्पमम् अपरसमम् आयतिसमम् पुण्यतमम् पापसमम् एकान्तम्, प्राहणम्, प्रान्तम्, प्रथम्, प्रमृगन् प्रदक्षिणम् अपदक्षिणम् सम्प्रति असम्बति j - दण्डादण्डि मुसलामूसल, द्विदण्ड, fryafs, cfa farqala: प्रादिभिः ॥2॥33। विल, अतीत, गत, अध्यस्त प्रशस, आपण, गमिन् मानिन् । इति श्रवादयः । बह्नवतादाकृतिगणोऽयम् । ते तत्वबुभुत्सुः नबुभुक्षुरित्यादि सिद्धं भवति । पूर्वानाः ॥ 138 ॥ पूर्व, अवर, सदृश, सग, विकल, निपुण, मित्र, क्षणदति पूर्वादयः । अकृतिगण पाठः तेन धान्येनार्थ धान्यार्थ, हिरण्यार्थः, धान्यार्थी, भात्मना पञ्चमः आत्मना पटः एकेन द्रव्यत्वादित्यादि लिखं भवति । चतुर्थी प्रकृतिस्वार्थार्थादिभिः ॥2॥3॥ अर्थ, बलि, सुख, हित, रचित इत्यर्थादयः । आकृतिगणोऽप्रम् । तेन् अश्वो मापः अशा ऐनरवास भवनसुरं ( ? )त्यादिसिद्धं भवति । पञ्चमी भयादिभिः ॥2॥4॥ नव भीति, भो, निर्गर, जुगुप्ता, अपे क्षेत्र, मुक्त, पतित, अवग्रस्त । इति भयादयः 1 })
Page #476
--------------------------------------------------------------------------
________________ shaakttaaynge| याजकादिभिः ॥2।14॥ साजफ, पूजक, परिचा(वा)रक, परिवेषक, स्नापक, अध्यापक, उच्छादक, वर्तक, उद्वतंक, होत, भतं इति याज्कादिः। आफूतिगणोग्यम् / तेन तत्प्रयोजको हतु इति सिद्धम् / सप्तमी शौण्डादिभिः // 2 / 1152 / / शोपड, धूर्त, कितव, सध्याल, सभ्य, प्राम, सम्यान, सवीण, अन्तर , गजिन, पटु. पण्डित, कुदाल, चपर, निपुण इति शोण्डा दिराकृतिगणः / तेन काम्पिल्यसिद्धः, आतरशुष्कः / स्थालिपक्वः / चक्रवन्ध इत्यादि सिहं भवति / पात्रेसमितादयः ॥2।115जा पास्सेस्मिना:| पाबहला मन पात्र एवं समिता नान्यय काय इत्यवधारणात् क्षेपः / उदुम्बरमशकः, उसुम्वरकृमिः, फूपकच्छपः, अनकच्छपः, कूपमण्डूकः, कुम्भमण्डूकः, उदगान मार्कः, नागरकाकः, आमिनायवः / अत्रोपमया क्षेषः / मातरिण, कप', अर प्रतिपिटरोयनेन / पिण्ड.शरः / गेही मेली / मेहनतः / महेन / गेहेविचिती / geheshvjitii। गेहव्यालः / गर्भ दप्तः / तृप्तः / गर्भक्षीरः / म्हेण्दूर्ः। गोष्ठेचूरः / गोरेक्षेरा / गोस्स्त्त्विजितो। गोदः / गोपण्डितः / ग मः / कर्णेदिरिदिरि: 1 रुणेचुरुचुपः / अब निरोहतया क्षेपः इति पानेसमितादमः / जाकृतिगणोऽयम् / व्याघ्रादिभिगगिस्तदनुक्तौ / / 2 / 5 / 64! व्याघ, सिंह, वृषभ, महिप, बन्दन, क, वराह, हस्ति, कुजर, रुरु, पुण्डरीक, क्रुञ्चा, पलादिका इति व्यायादिः। बहुवचनादातिगणोऽयम् / तेत वाग्वजः / मुखपमा / पाणिपल्लवम् / कर किसलयम्, पार्थिवरन्द्रः, वानरपवेत्यादि सिद्धं भवति / . श्रेण्यादिः कृतादिभीच्वौ / / 2 / 1 / 66॥ श्रेणि, कर, पूग, कुदुम, राशि, विचय, विशिप, निधन, कुपण, इन्द्र, देव, मुण्ड, भूत, भ्रमण, बदान्य, अध्यापक, श्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, इति क्स्सेपादिः। वृन, मत, मित, भूल, उः, समाजात, सगानात, समालयात, संभाक्ति, अयपारिस, अयपाल्पित, निराकृत, उत्पात, उपायुत, अपकृत इति कृतादिः। बहुवचनादाकृतिगणोऽयम् / तेन-धेयास्थिताः / श्रेण्याभूताः / श्रेषधबद्धाः इति सिद्धं भवति / कुमारः श्रमणादिना // 21178॥ श्रमणा, प्रजिता, वापसी, कुलटा, गभिणो, बन्धकी, दासो, अध्यापक, अभिरूपक, मृदू, पा, पण्डित, फुशल, चपल, निपुण इति श्रमणादिः / मयूरव्यंसक्रादयः // 2 / 1179॥ मयूरव्यंसकादयस्तत्पुरुषसमासा निपात्यन्ते / बको मयूरः प्रशूरव्यसकः / विसृष्टो विलुलो वा अंशो मस्येति व्यसः, तत्तुल्मो ज्यसकः / व्यसयति छलयतोति का मंसकः / एवं छात्रव्यं सकः / मुण्ड: कम्भोजः कम्भोज मुण्डः / यदम मुण्डः / अत्र विशेष्य पूर्वम् / एहि डेस्पी इति हिमन् कर्मणि वर्तते तदेहीउम. एहि नवं वर्तते / एहि वाणिति यस्यां ( क्रियाया) सा एहिवान्निजा। अपेहिबान्निजा। प्रहिवाणिजा / फिद्वितीया। ब्पेहिप्र्सा। अपेहि प्रकल दुरमिति यस्यां सा अगहन मासा। एमि स्वागतमिसि यस्यां ता एमिस्वाग्ता। प्रोह कटमिति यस्ता प्रोहकटा / प्रोह्क्प्र्दा। अम्ला। आहरचेला / आरिब्राना। माहरवितला / भिलवणा / प्च्ल्व्न्ना। ह्यन्तस्यति भाषप्रधानाः समासाः । पुति विक्षिणीहीति यस्यां शा कृम्धिविभागा। उदरोसना / ज्त्त्रोत्सा। उदमविरमा / उप्निव्गा। उत्पतनियता / उत्स्रिग्या। रुपातमामातम क्रियासातत्य इति समासः / असातत्यामेपां पाठः / उदर अवार उमाचम् / उन नोरन उगनीनम् / आपित पोपरित प आग्या। जानिए परानि च चपराचम् / चिश्विन प्रचितं च निश्चतम् / मकिना भाकितनम् / समाल्या मालक / पीयास्विरमाः / भुत्याहित्ः। प्रोष्यवानोमान् / utpttymaaklaa| niptylohiyo| ma परमालावावाभावेऽपि बत्वा निगात्यते / निपगा श्याना जाता nippnnshyaamaa। अपञ्चमी / इहानमो / अमितीया / इह द्वितीया / इहकप हि कभंगा बहुल माभीक्ष्ण्ये करिं चाभिदधाति / जहिचौरमित्या bhI68माह / जहिजोगः / उज्जदिजः / जहिस्तम्नः / दहल चलान भवति-पत्रीदनम् / आरूपातमारदासन नि.मासासत्ये / पीतपियति रावतभर वर्तते इति अश्मीतपिचता / डारनौतपचता / पचतगमगता / साव्नोद्ता। सादाचामा / बार्निव्पा। आत्रपनिकपा / पचप्रकला वर्तते / गतप्रत्यायतादयः गतं च तत प्र. याच रात् गतप्रत्यागतम् / यातानुमान महान वयः ब्ल्पाक्यिका। क्रयामयः क्रयः विकायथवः yhaa।
Page #477
--------------------------------------------------------------------------
________________ शाकटायगव्याकरण जयवासी कयिका च प्रयायिका समुदायः । एवं घ्त्ताघ्त्त्का। फलफिलिका मानामानिका । अध्यय. स्थिते पर्योत्तरपदः रामानः । शाकमाथिवादय:-शाकमोजी पाधिवः सामायियः । कुतपचाराः सौश्रुतः कुतप. saushrutH। अजापयस्तोत्पलि: / अजातोत्व्ति। यष्टिप्रचारणो मौदगल्यः धिमौदगल्यः । इतप्रधानो राडि: घृतरादिः । ओद्न्मान्निनिः। दयुपतिन, बोदनः दध्योदनः । पतौदनः । गुदसंमिश्रा शना: गुयानाः । गुडवुकाः । अश्वयुक्तो रथ. अश्वरधः । दविपूणों घटः दक्षिघटः । अत्र शाकनायिवादियुत्तरपदलोपः । वृत्ती शाकादिः शाकभोज्यादा तत्परे वर्तते इति । विशेषणसमास इत्य्प्रे। यदिह लक्षणेनानुपपनं तत्सर्व नियातनात् सिद्धम् । बहुवचनादायक्तिगणोऽयं तेन विस्पष्टं पटुः विस्तष्पटुः । पुना राजा। पुन-राजः । पुन्र्न्व्ः। पादाभ्यां लियते पादहारकः । गले चोग्यत इति गलेचोरकः । इत्यादि विरहितलक्षणस्तत्पुरुषः शिष्टः प्रयुज्यमानो मयूरव्यं सका दरिति साधुमंन्तम्बः । निपातनादेव मयूरव्यंसकादीना ( समासः ) अतः परमो मसूरव्यं सज इति पदान्तरेण समासो न भवति । पात्रशूद्रानपुंसकाध्वयुकत्वधित्यासन्नविलिङ्गनदीपूर्दशगवावादि । / 2 / 1 / 104|| गवाश्वम्, गवैलकम्, गयाविकम्, गवेलकम, भयक m, अनादिकम्, कुजवाहनम्, कुजकरातम्, पुत्रपौत्रम्, श्वचपडालम्, स्त्रीकुमारम्, दागीमाणवरम्, शापिच्छियम्, उष्ट्रखरम्, मूत्रशकृत, मूत्रपुरीषम्, यकृम्मेदम्, मांसशोपितम्, दर्भपरम, दर्भपूतीकम्, अर्जुनपुष्पम्, पोलपम्, बुटीकूटम्, दासीदासम्, भागवतीभागवतम्, एते ग्दार्वाद्य्ः। राजदन्तादौ । / 2 / 11185 / राजदन्तः, अग्रवणम्, किसहित, पिता, निपावर, सिक्तासम्मष्टम् , भूएलुचितम्, पितोप्तम्, उगाहम्, उलूखन्न मुसले, तण्डुलविण्यम्, आराटायनिचान्धनि, चित्ररथव(लोकम्, स्नासकराजानो, चैकारिमतम, राजबाजा, गोपालिकावामा पूलासम्, पुराण्डस्यलपूलासम्, उशौरबोगसिजास्थम्, शरडारी, धासम्, अन्त्यमकम्, मार्यम्, विमास्थातो, भापती, मायापती, जम्पती, दम्पती, स्वरूपती, पुश्पती, पुत्रग, करारपञ्च, शिरोबिन्दु । धर्मादिपु द्वन्द्वे । / 2 / 1195811 मदिरालगणः । भाढिआदिषु ॥22।11॥ भार्योदः, ऊढभार्यः, अर्थ गतः, मताः, अन्याहितः, आहिताग्निः, पुत्रजाता, जातपुत्रः, दन्त जातः, जातपसः, समभुगातः, जातमधुः, शोच्छिन्नः, छिन्नदशीर्षः, तेलपीतः, पीतलः, धृतपीतः, पीतप्तः, भायोंदिराकृतिगणः । सेन सिद्ध पोसवधिः कडारादयः कर्मधारये । / 1 / 11:1] कहार, गाल, फूट, काण, खम्न, कुण्ड, सैल, ललति, गौर, वृद्ध, भि, मिल, तनु, वर, नाडारा दिराकृतिगमः । दविचानस्याःतिगणतां द्योतयति । . द्विदा झ्यादि ॥ 21536 / / हिण्ड, हिमुसलि, बगाजलि, उभयालि, भादन्ति, उभयादन्ति, उभाइस्ति, उभयाहस्ति, वभागि, उभयारण, उभागणि, उभयापाणि, उभागहु~, उभयाबाहु, एफपदिशोपथि, पवि, रामधि, नियगि, संतान्टि, अनीवासि इति द्विव्यादिः । दामाद shaa151|23, 2, , मद, विय, स. गियत्, सदर, कार, गमय, चिपा, दिप, दृश्, भिम्, उपानह, , अगनुह, . दि । :दि भारदादिः । अन जयन्तापायी मित्याः । सस्लमानस्य धर्मादिपु च । / 2 / 3 / 109|| धर्म, पक्ष, गन्ध, देश, मार, जातीय, ज्योतिर, जनपद, रात्रि, नाभि, नाग, गोत्र, रूप, स्यान, वर्ण, धयर, वयव, बन्धु शक्ति धमदियः । बहुवचनादादिगणोऽयम् । सुसंख्याच्चाहत्यादेः पादस्य लुक राइआ हस्तिन्, कटोल, कटोलक, कण्टोल, कण्टोलक, गण्डोल, गण्डोलक, महेला, दासी, गणिया, फसूल, इशि हस्त्यादिः । उप्रभृत्यशिल्याटः । / 2 / 1 / 22 / / उरर, सनिर. चपान, दधि, गनु, सालि, पुमान्, अनड्वान्, पथः, गो, अक्षि इत्युरःप्रगृतयः । वर्चरकादिष्यचरकारादयः । / 2 / 36॥ अपरकार, अपस्कर, मुस्तुम्पुर, अपरस्पर, आस्पद, माश्चर्य, प्रतिप्पाश, प्रकार, हरिश्चन्द्र, मत्कार, मस्करी, कारती र, अस्तुरं, कारस्कर, पारस्कर, रघरुपा,
Page #478
--------------------------------------------------------------------------
________________ पाकिटायनगणपाठः निटरं, वि. न्यः, किकन्या, आमन्च, तस्कर, बृहस्पति, वनस्पति, प्रायश्चित्स, प्रायश्चित्ति, परदशनादि, भागुम्पुत्र, कोतस्तुत, सुनार, सद्यकाल, रास्तो, कास्थान, रापिपीका, पनुष्कपाल, अयनान्त, नामसापड, भेदतिर, भास्कर, महस्कर, यजुख्यान, पिल, इत्यवस्करादयः । सादिः स सुपि पुमान् । / 2 / 2 / 4011 सर्वषिय, भवत्पुत्र, एकक्षारम्, एकम्प्यम्, एकमयम् , तथा, यथा, तदा, हि, सर्वकान्यति, भवत्कान्यात, एकान्यति, सर्वकभायः, विश्वकभार्यः, सर्वगनोज्ञः इति स्र्यादिः। मृगक्षीरादिपु । / 2 / 21) मुगक्षोर, मुगशाव, मृगाय, कटाइ, मयूराण्ड, बाकावट, कामाशाय, इति मुगीरादयः प्रयोगतोऽनुराधाः । मृक्षोरादिगु स्त्रोधपद विवक्षितत्वात सिद्ध बाचनिके तु पुंभाव एकान्तेन स्थी शब्दस्य नितिशयान यापि विभिनिङ्गदसंबन्यित्वेनायित्वं तत्रापि विवृत्तिः प्राप्नोति । भीगठानादिषु । / 2 / 21250॥ गोरुहान, अहालियन, सर्वपरमेछिन्, सुन्छु, दुष्ट, अपछु, गीरिरावय, . प्रतिष्ठिका, नौपंचिका, मुभियाण । अपिहित लक्षणो दृश्यमानः पिभीयानादिपु द्रष्टव्यः । द्वियभ्योऽनिरिकादिभ्यो वृत्तीपधिभ्यो या । / 2 / 2 / 162 / / इरिकाधन, तिमिरयन, शपिरयन, गुरपान, हवा का तो निगमः । गरिनयादीनाम् । / 2 / 2:163 / / गरिनदी, गिरिनख, गरिमाल, निरनितम्व, पत्रानदी, मतिभ्य, चत्रनितम्ब, सूर्यमान, मपंग, आदिन, गिरिनादिराकृतिषणः । पोरादयः । / 2 / 172 / / गदर, पपोग, कलाहक, जी गूत, परमान, उलूखल, पिशाच, वृती, मयूर, ऋपित्य, दविस्थ, मुसल, उलूक, अस्वय, बुकर, दिवोस, आगोविप, वलीन, महिण, मनीषा, बिवाल, गुणाल, गाल, सुवास, पश, सूदत, दूयारोदारा, दया, दाकन्ध, कन्यू, कुलटा, कवटः, इति प्रयोदरायो pshissttopdeshmgntvH| बहचारादीनां मत्यनजिरादेः । / 2 / 296॥ शर, अहि, कषि, मणि, मुनि, शुचि, पालं, वेट इति शारादिवातिगणोश्यम् । तेन वातारती शोगावतीत्यादि सिडम् । अजिर, खदिर, रि, खयुर, सुलिन, कारण्य, पक्रवार इत्माजनादिरातिमणः । / cilvako Thasya ||23|78vild, bohi, muga, काण्ड, मसूर, गोधूम, एनु, बगु, गधेथु का, कसो, पाटली, पान्धु, और, वैतसक, रूपोतकोमा, कुम्वकीया, तक्षको या। द्वारा: 112 / 188| दार, स्य, स्वर, का, स्वरित, स्वर, पयर, स्वागत, स्वाद, . प्यन् इदिय्ः। सामाः । / 3 / 08 / स्वामी श्याम मास्वागत, स्वधर, सार, दति .स्थापि अनुझ नियादीनाम् । / 2 / 3 / 108 अनुमतिक, अनुहोड, असंवरण, पारवेणु, अमिहत्या, अस्रहरूया, जाति, नद्योग, 3212, अनुत्, गुरम, कुरूपध्वाल, उदक, लोग, परलोक, राबलोपा, नारूप, सब भूमि, प्रयोग, परस्मों, सूत्रनट, इत्यनुवाति कादयः । पवनगादाकरितगगोऽयम् । अमितान्त्यिआनिमित गुगाः । अघिदेवे भवम् आधिदैगिकं दुःखम् । आधिभौतिकम् । चतम एय विदामा चमिमा सिनयति । धनादेः पत्युः ॥ 245i। धन, अश्व, शत, गण, क्षेत्र, कुल, गृह, पशु, सभा, धन्यन्, राष्ट्र, धान्य, प्राण, इति ध्नादिः। उत्सादेर ॥ 2015स, उपसाग, विकर, विनय, महानद, महाना, महाप्रपाण, तरुण, खलुन, में, पति, जगती, निन्, अनुष्टुभ्, जनपद, भरत, उशोनर, पोटम, पौलु, फुण, वृपदंश,
Page #479
--------------------------------------------------------------------------
________________ शाकटासनश्याकरणम् गल्लयो य. रमन्दार, मायाम, या, गला, गगन, सत्यत्, नाम, पाल, इन्द्राशन, ता. पण, गुपण गमानित गोत्र माहादिभ्यः साशा बाई, उपमा, मि, वादा. उपविन बाना, बलाका, पाया, गा, भाला, अमहापा , समी, मिश्रा, पुष्परराए. अरमन, जा, हिरण, लोमानदेयश मिभंग, युनागन्, सुनाइन्, पवन, रामान, अपन, स्वधावा. मापशगपिन, क्षेमदृस्विन्, शृपलराआदि, रसादित नगरमदिन प्राकारमादिन अजीगत् कुष्ण, युधिष्ठिर, अर्जुन, साम्पिगद, प्रहाम्न, राम, संकर्षण, मध्यन्दिन, सत्यक, ति बाह्वाइरा: / जागिणो देन सागर : मायाः जातिः । संवेगिनः सांवरिः । विदस्य वैदिरित्यादि सिद्धं भवति । . vidAdeddhi'nuSyAntaye // 2 / 4 / 30|| विद, उर्व, कश्वर, गुशिक, भरमाज, उसमन्यु, किलात, पोदर्भ, विश्वानर, पिपेण, श्रत भाग, दान, पाहु, हर्यश्व, मिक, अपस्तम्भ, कूवाचर, पारदरा, शुनक, धेनु, गोपवन, शिट, चिन्टू, ताजब, अचावतान, श्यामाक, श्यामान, क्यापर्ण, हरित, किदास, वस्यस्क, अर्फलुर, वयोग, वृष्ण, वृद्ध, प्रतिबोध, रथीतर, गविहिर, निषाद, मधुर, ति विदादिः । मधुरशब्दस्य गोपवनादौ चकेपा पाटौस्लगर्थः । परो हरितादेश इति फगर्थः । माठराधुनित्यनियोचिर पठन्ति-माइयः । कुछ जादकः ॥ 2243 / / कुन, अन्न, दाल, भस्मन्, गण, लोमन्, शठ, गुन्डा, शुभा, विपाश, स्कन्द, स्काभ इति यु.जादिः । नहादिभ्यः फाण ॥ 24 ॥ 31॥ नड, घर, वर, वक, सुज, निफ, इशिश, उपक, अमक, सवल, बाज, यतिक, प्राण, नर, सायक, दास, मिन, दीप, पीगल, किङ्कर, कातर, काडल, वाश्यप, काश्य, काव्य, बज. अमुष्य, लिंगु, चिन, कुमार, लोह, स्तम्भ, शिशिवा, अग्र, तृण, पाफ्ट, मिमत, जन, ऋच. इन्धन, जलंधर, सुगंधर, हंसक, दण्डिन्, हस्तिन, पञ्चाल, वमचिन्, सुकृत्य, स्थिरक,माझ ग, चटक, अस्थल, खरप, बैदर, लङ्क, इंध, अस्स, शोण, दुर्ग, आलोह, कामुक, ब्रह्मदत्त, घुम्बर, इति नादिराति ग्न्न्। हरितादेरञः ॥ 24 ॥ 34 ॥ हरितादिः [वदाद्यन्सर्गणः । गर्गादेर्यज् ॥24।3॥ गर्ग, वत्स, राज, संकृति, भज, नानपार, पितृवर्ष, प्राचीनयोग, पुलस्ति, रेम, अग्निवेश, शप, शर, यूम, अवट, नमस्, धनंजय, वृक्ष, विश्वावसु, जरमास, कुरुकद, अनडुह, लोहित, पांसिद्ध, , वध्रु, गण्डु, मासु, पास्तु, गोहलु, अलिगु, जिगीपु, मनु, अतु, सन्तु, मनायो सूग, 1.त्यक, एभ, न, तलुवा, ताहिर, पखण्ड, कपि, कत, शकल, कण्व, वाभाव, गोरय, गोकश, गुण्डिनी, यज्ञवल्क, वर्णवला, अभवभात, विरोहित, वषगण, शाण्डिला, मदगल, मसल, परशर, जकर्ण, मण्डित, अश्मरथ, शर्कराक्षा, पूतिमाप, स्थग, अरराका, एलाना, पिसाष्ण, गोलुन्द, उलूप, तिलिम्भ, भिपह, निपज, भण्डिस, पत्भ, कित, देवहा, इन्द्रा, यज्ञहा, एकल, चिप्पलू, वृल्यचिन, सुलाभिन्', कुटी, ज्यय, इत ग्र्गादिः। अश्वादः फन् । 2 / 13 / / भव, राहु, गन, उत्स, ग्रीस, अर्जुन, चैत्य, आश्मन्, विद, फुकुटा, पुट, रोहिण, खर्चल, नाटिक, गक, भदित, प्रात, रामोशान्य, ग्रीवका, शकाण, गोलाल, अचिन, शुन, वन, पदचक्र, मुकुल, अधिया, पावित्र, गोभिन्, शाम, घूरन, वाग्मिन्, विश्वतर, यतानप, गद, मह, बोर, विशम्प, विशाल, गिरि, चपल, चुप, शासक, धार्योजात, शूद्रक, सुमन, मारथ, किय, खिय, खदर, इत्य. श्वादिः । शिवायष्यन्धकवृष्णि कुमभ्योऽपत्येऽण rA46॥ शिव, प्रोट, प्रोति, वजज, कुटार, अनभिमान, ककुत्स्थ, फौहद, कार्य, रोध, बलर, वतण्ड, तुग, कर्ण, मोर, हर, जाल, इन्द्र, गोपिल, कवलक, जटिलक, वधिरक, मजीरक, वृष्णिक, खरचार, रेख, लेख, आरेखन, यतन, समिटाक, वृक्षाक, नभाक, जनाभ, सुपिष्ट, विष्ट, ममुर, वाणं, स्वदूर, क, यस्क, अध, दह्य, अयस्थूल, भलन्द, विरूपाक्ष,
Page #480
--------------------------------------------------------------------------
________________ शाकटायन गणपाठः भूरिज्म, गुनिगून, मुञ्चा, कोकिला, सपत्नो, जरत्कार, उत्क्रया, रोहिका, आयें, श्वेता, ऋषिपेय, गन्ना, विनाश, तक्षन् इति शिवादिः । T 479 शुभ्रादिभ्यः ॥ 4 ॥ विष्टपुर, विपर, अकृत, शतद्वार, शताहर, शताधिक, शालूक, कलास, प्राण भाग, भारत, भारम, कुदत्त, कर्मार, इतर अन्यतर, आलोट, मुदत्त, पक्ष, तुद, श्रक, शाप, धायन, शत्तल, खद्दर, कुशम्त्र, शुक्र, निग्र, बोजाश्व, अजिर, मवक्र, मखण्डु, मकष्टु, सुकण्डु, जिह्माशिन् अजिस्ति शकधि, परिधि, अनिवि, शलाका भूरेखा, भूरोहिणी, विकसा, गन्यपिङ्गला, मदोन्मत्ता, कुमारिका, बेरिका, अस्त्रिका, अधोका en, सुनामन् विमातृ विधवा, कद्र गोधा, गुदामन् इति सुभ्रादिः । आकृतिगणोऽयम् । कल्याण्यादेर्डिन च ॥ 462 ॥ कल्याणी मुभा, दुभंगा, बन्धकी, जातो, बलीवर्दी, ज्येछा निधा, मध्यमा, परस्त्री, अनुगृष्टी, अनुदृष्टी, इति कल्याण्यादिः । गृष्टवादिचतुष्पाद्द्भ्यो न ॥ 469 ॥ गृष्टि, रुष्टि, हलि, वालि, विधि, कुद्रि, अजवस्ति, मित्रयु 1 इति गृष्टयादिः । रेवत्यादेष्ठम् ॥ 2|4174 ॥ रेवतो अश्वपाली भूमिपाली वृकखिन् वृकग्रह, दण्डग्रह कर्णग्रह, कुक्कुटाक्ष । इति रेवत्यादिः । कुर्यादेः ॥ 2।4।80 ॥ कुरु, पाकम्भू पधिकारिन् मतिगत् पितुमत् शलाका, फेशिनी, कवि, हस्तिन् निण्डी ऐन्द्रतालो, धानुजी दामोकिणी, गाणकारी, कैशोरी, कापिञ्जला, मर्नर, मगुपं, अषिमारक, चपवृक, कुटल, मुर, दर्भ शुर्पणाय श्वावनाय श्यावस्य श्माप्रय, सत्यङ्कार, बलभिकार, स्वद शाक इन रथकार, नापित, तक्षन् शुत्र इति कुर्यादिः । तिकादेः फिर ॥ 224।83 ॥ तिक, रुध्य ग्राम्य, नौल, अभिय, कुरु, देवर, तल, शैकयत क्षेत्रयत बजावत् चन्द्रमस् शुभ इति विकादिः । कितष, संज्ञा, बाल, शिक्षा, उरस्. शाठ्य, सैन्धव, यामुत्य, ताल, औरश कौरव्य खोरिक, खौलिक, पोपयत, चेतयत, वरेण्य वण्डा, बरट्या, बह्मका खल्यलोमत्रा, उदन्य, यज्ञ । शादिभ्य इलुक ॥ 22441104 ॥ शक, यवन, कुम्भोज, घोट, केरल, आघारि, विधारि, उपधारि; शकादयः प्रयोगगम्याः । तोऽप्राग्भर्गादेः ॥ 2241100 ॥ भर्ग, कश, केकय, कश्मीर, सल्ब, सुरुवाल, उशर, यौधेय, शौक्रय, शोय, पूर्वे, थातीय, ज्याहिणेय, विगर्त, भरत, उशीनर इति भर्गादिः । यस्कादेर्गत्रिं ॥ 2राष्ट|109 ॥ यस्क ला दहा, अपस्थूण, तृण, कर्ज, भलन्दन, फल वल, हाल, शामत, योग, कर्णोदक, पदक, पिण्डीज, विकसक्य, रक्षोमुख, जघोरथ, उत्कास, कटक, ग्रन्थ, विपट, परिमेयल, क्रोष्टुपाद, क्रोष्टुनाय शौर्यमाय, मृगल, कपक पदकर्षक पुष्करसद्, सरव, भदिल, भटक, भक्ति, भण्डिल, विधि, कृद्धि, अजबस्ति मित्रयु । इति यस्कादिः । यञञोऽगोपवनादिश्यापणीन्तात् ॥ 2।4।110 ॥ गोपवन, शत्रु, बिन्दु, भाजन, वातान दमामा, दमाइआमक, श्यापर्ण विदाधर गोऽयम् ॥ बोकादेः ॥ 2।4।114 ॥ भृष्टक, कपिल, कृष्णाजिन, कृष्णन्दर कृष्णपिङ्गल, वटारक, अटुक, अवनक, शलाचल, पतज्जल, मदक, कुशीतक, कशकृत्स्न, मनाउय, कलकण्ठ दासकण्ट पिक, पिङ्गलक, जन्तुक, प्रतिलोम अनुलोम अपजच्ध, प्रतान, अनभिहित, सुपिष्ट, पिष्ट, मसुरकर्ण, कार्यक, पक, जलदेजलक, बधिरक, करेरिति, खरीखन् । इत्युपकादिः 1 तितिवादी द्वन्द्वे ॥ 24|115 ॥ तितिय उज्जवलकुट, अग्निवेशासेरक, शालिक,
Page #481
--------------------------------------------------------------------------
________________ 80 शाकटायनव्याकरणम् शास्न, उपकल मका, मल, यापिटल, कृष्णाजिन, कृष्णसुन्दर, रन्धेर, भाटिय, पफक, यमानत्र, वगुद, परिगड, लङ्क, शान्तमुख । इति तिकक्तिवादिः । पैलाद्य विप्रात् । / 2 / 4 / 125 / / पैल, शालद्धि, ज्ञात्यकि, सायंकाय, औदाज, औदमृजिज, मोदमज, मोदन्मी, औपश्ची, औदभैधि, औदकशुद्धि, देवस्थालि, राणि, राणक्षिति, चोलिङ्गि, पैसा लादयनी, मौराहमानी, औजहानि । इति पलादिः । न तौल्बलमा 1411 नोवलि. देहलि तत्वलकि, धारिणि, रामणि, दालोपि, देवोति, देयमति, देवयनि, पाटाहति, प्रदायति, बापदृष्टि, आनुराहित, आतुति. आहिसि, आसुरी, नैमिश्री, नमिशि, असिद्धकि, आसिन:सि, बायक, वैशि, पौष्की, पौष्करदो, बरकि, वैलकि, दति, वैकणि, कारंपालि । इति तउल्न्स्यादिः। भिक्षादेव समूहे ॥ 2 / 4 / 128 / / भिक्षा, गर्भिणी, युवति, क्षेत्र, करोप, अनार, भर्मन्, वर्मन्, पद्धति, सहस्र, अथर्वन्, दक्षिणा, खण्डिक, वरमा, युग वस्त्र, हल बन्द, बोलू क्म । इति भिक्षादिः । पाशादेश्च यः ॥ 2 / 3 / 142 / / पान, तण, खल, धूम, अगार, पोटाल, गिटक, पिटाक, शकट, , खल, हल, नल, वन । इति पायादि। श्वखलादिभ्योऽजिन् । / 24 / 144 / खल, ऊरू, पाव, इति प्रलादयः प्रयोग गम्याः । हेमादिभ्योऽर ॥ 2161 / / हेमन्, उदुम्बर, निनुदार, कोहितक, विभो त क, दण्डकार, गविधु, पटली, श्यामाक, इति हमादयः । हेमादिराकृतिगणः । झराधेकाचः । / 2 / 4153 / / शर, दर्भ, कुटी, सोम, तृग, बल्वज । इति शरादिः । लक्षादेरण । / 2 / 4 / 101 / / प्रथा, पोध, अश्वत्थ, इसदौ, सगु, - वेण. कश्ननु, बहतो । इति लक्षादिः । न्यायादिपदकल्पलक्षणान्तकस्वाडयानाख्यायिकाहण । / 2 / 4 / 17 / / न्याय, ग्यास, लोकायत, पुनरुक्त, परिप, नर्चा, क्रोसर, 22.न, संहिता, पदे-पडे, क्रम, सफ्टा , मघाटा, वृत्तिसंग्रह, गण, गुण, आयुर्वेद, इतिहास, पुराण, विपदा, ज्योतिष, अनुगू, लक्ष्य, लक्षण, अनुलक्ष्य, सुलक्ष्म, दसात, वर्ष, शरद, हेमन्त, शिशिर, प्रथमगुण, अनुगुण, परमगुण, जवर्वन, आचर्वण, इति न्यायादिः । / राष्ट्रेऽनङ्गादिभ्यः । / 2 / 5189 ॥ अन्न, वङ्ग, सहा, पुण्ड, इत्यादयः प्रयोगगम्याः । भीरिक्य पुकार्यादेविधभत्रम् । / 24|185 / / भौरिकि, भोलिकि, योपयत, चोदयस, वैदयत, शैकमत, क्षेतमत, कामेय, वालिकाज्य । इति भारिपयादि । ऐशकारी, सारस्वाचन, चान्द्रायण, तामायण, दाक्षायण, साधामण, ओलयाचन, सोचौर दासमित्रि, दास मित्रायण, शौरकायण, शयपर, शायडायन, सादायन, वैयपान, बंदवगाव, वैश्वदेव, तुण्डदेव, शायणही । इत्या कार्यादिः । राजन्यादिन्यो चुत्र । / 4 / 10 / राजन्य, देवगातव, आवृत, वारय, शालयन, बाभ्रव्प, जालन्धरायण, कोन्ताल, बामणा मेख, अम्बरो पुत्र, वैस्बन, लिपज, उद्यम्बर, रोतल, सम्प्रिय, दाक्षि, अर्णनाभ दति राज्ञ्यादि.| आतिगणोऽयम् । ___ मध्यादेः । / 2 / 4 / 106 / / गधु. विरा, स्यागु, उडि, एशु, थे, मुकुंन्य, शमी, शरीर, हिम, किशरा, शायपि, भुत्रत्, यदि, किसा, इटका, शुक्ति, आनुती, आसन्दी, दाकलो, वेद, por3A, अक्षशिला, आभिपो, इति मध्वादिः । रेन सेलम येऊयाणाह गफामिछमछकणकण्ठणोऽनक्षाणकाशारण सुपन्धिसुतङ्गमवलाहस्सखिपन्धिकर्ण करनड कृशाइनदर्य वराहकुमुदाश्वस्थादिभ्यः ॥2।4202kshmn, यूथ, ऊप, यूप, मीन, गुद, दर्भ, ट, गुहा, सन्द, मार, गड, शिवा । इत्यमाथिः ।
Page #482
--------------------------------------------------------------------------
________________ शाकटायनगणपाठः प्रेटा, फलका, बन्धका, बुयना, ध्रुवका, क्षिपका, न्यग्रोध, इक्बाट, कण्टक, सकट, गर्त, परिवाप, युक, युवाप, नूप, हिरण्य । इति प्रेक्षादिः । तृण, नद, वुस, पर्ण, वणं, धन, वराम, अणं, जिन, विल, पुल । इति तृन्नादिः। काश, पाश, शश्वत्य, पलाश, बबुल, शोपाल, पीयुक्षा, कपित्य, विस, कदम, नद, वन, तृण, कण्टक, गुहा । इति काशादिः । ___ अरोहण, साटु, दुषण, खरदो, भूगल, भलन्दन, उलुन्द, खारायण, सानुरायण, कोष्टायन, रौद्रायण, भास्थायण, पंगायन, रायरपोच, वित्य, विपार्व, उद्दण्ड, ऐदायस, औम्चयति, शिशपा, किरण, धोरण, धौम तापन, यदत्त, सुयज्ञ, बधिर । इत्यरोहणादिः । सुपन्थिन्, संकाश, कम्पिल, सुपरयय, अश्मन्, नाप, कूट, यदिता, सृष्टि, आगस्त्य, सूर, चिरस्त, विकर, नासिका, प्रगदिन्, कादीद, कादीप, चूडार, सदार, कोविदार । इति सुपरमादिः । सुतङ्गम, गुनिचित्त, महाधित, महापुत्र, शुकश्वेत, विनश्यन्, अर्जुन, बजिर, गदिक, विज, बाप, क्र्न्न्। इति सुतङ्गमादिः । बल, बुल, पुल, उल, कुल, नल, नल, बन, इति बलादिः । अहन्, लोनन्, वेगन्, ग्न्ग्गा। इत्यहादिराकृतिगणः । सखि, सखि दत्त, वारा प्रदत्त, गोझिल, भल्ल, पर, चक्रपाक, छाल, अशोक, सोरक, सरक, चोर, वीर, सरम, समल । इति सख्यादिः । / परियन्, पक्ष, तुप, अरफ, पोस्टिक, पाकचित्र, अतिश्या, कुम्भी, गोकर, लोमन्, लोभक, राक, सकर्ण, सरक, सहक, सरस, कमल । इति पश्यादिः । कर्ण, वसिष्ट, अकलाश, द्रुपद, यानुदुह्या, पाञ्चजन्य, स्फिआ, कुलिश, माकनो, जित्लन्, मैत्र, पाण्डोवत, जीवन । इति कर्णादिः । उत्कर, सकार, सम्पर, सम्पल, सम्पाल, पिप्पल, मूल, अर्क, मात्मन्, सुवर्ण, सुपर्ण, पर्ण, इता, अचिर, अग्नितिक, कितव, आतप, अनेक, पलाश, नण, पिचुक, अश्वत्थ, कास, कुद्रा, शस्त्रा, विशाल, शाला, अरण्य, अजिन, शाजान, खजिन, चण्वण, उत्क्रोश, शान्ध, खण्ड, खदिर, पंचाय, श्यावनाय, नैचाक्य, नितान्त, वृक्ष, आईवृक्ष, इन्द्रवृक्ष, अग्निवृक्ष, मन्त्राणाहीं, अरिहणा, पातामर, थिनिंगीपा, संभध, रोहित, निचापक । इत्युत्करादिः । / नौ, लक्षा, बल्व, येणु, नेत्र, भेन, रात्रि, फाप, कपोल, क्रुन्छ, तवान् । इति मडादिः । कृशाश्य, अरिष्ट, अरिष्य, वैश्य, विशाल, रोमक, लोमक, फवल, बाट, रोमश, नथुल, पूरण, सूकर, दूरक, पूरक, सरस, पुरगा, su, pugna, vinata, viTaghAayas', haras , arus, mogudalma / iti शाश्वादिः । ऋप्य, न्यग्रोध, शर, निलिन, निवास, विनद्ध, नितद्ध, स्थूलवाहु, खदिर, विदग्ध, विजय, विभग्न, विभक्त । इति बराहादिः । / कुमुद, इक्कट, निस, वण्डक, गर्त, परिवास, यवाप, फुप, विकन्त, बल्पज, अश्वत्थ, स्यग्रोध । इति कुमुदादिः । अश्वत्थ, कुमुद, गोमर, रपकार, दाशग्राम, पुरन, कुग्द, शाल्मलि, मुनि, स्पल, बुट, मुगु, कूगि । इत्यश्वत्यादिः । नद्यादिराष्ट्रदूरोत्तराडणवेत्या व्य. / / 3 / 1 / 1 // नदी, महो, वाराणसी, श्रावस्ती, कौशाम्बी,
Page #483
--------------------------------------------------------------------------
________________ शाकरायनव्याकरणम् बनकौशम्यो, वनदारी, काश्याटो, नादिरी, पूर्व नगरा, पाया, मावा, माल्या, दार्या, स्न्को। इति नधादिः । कध्यादेश का ॥ 31 ॥ 5 ॥ कयो, पुस्कर, पुष्कल, वि, कुण्डिगा, मगर, महिष्मती, यर्मती इति कठ्यादिः । झकलादेवंद्वात् । / 3 / 1 / 2 / / शकलादिगंग:यन्तर्गणः । उणादिभ्यः कालः ॥ 3 / 1 / 27 ॥ 3, शोत 1 उप्णादयः शिष्टप्रयोगगम्याः । न्यादिम्यष्ठाणठी ॥ 31 ॥ 28 ॥ कालिका, वकालिकी, बैंकालिना, आनुकालिकी, आनुकालिका । एकालिकी, ऐदंवालिया । धौमकालिको, धौगालिका । झापाको, आपकालिका 1 . काश्यादिवाहीक.ग्रामात् ॥3।1229kaashi, चेदि, देवदत्त, शांति, सांवाह, अच्युत, मोदन..... रुख, युलाल, हस्तिकव्याके नाम, हिरण्यकरण, मरिचम, सर्वमित्र, सिन्धुमित्र, दारामित्र, मित्र, शावावतान, गौशशन, तारङ्गि, युवराज, उपराज, देवराज । इति काश्यादिः । - कच्छादेनृस्थे । / 3 / 1146 / / कच्छ, सिन्धु, वर्ग, मधुमत्, कम्भोज, साल्व, गुरु, अनुप04, कश्मीर, विजाय, अगवाह, बालुत्तर इति वच्छादिः । गहादिगत्तरपदेभ्यः zi150॥ गह, अन्त:स्थ, राम, विषम, उत्तम, अज, मगध, शुक्ल पक्ष, पूर्वपक्ष, अपरपधा, अश्मशाख, उत्तमशाख, समानशाख, एक ग्राम, एकवृक्ष, एमपलाया, पत्र, .इरकनीक, अवस्पन्द, कामप्रस्थ, खादायनो, कारेरणो, आगेरगी, शिरो, शौनी, आसुरी, अहिंसी, आगिनी, ध्याधि, भौजी, आद्यावी, अश्वत्थी, औद्गाहमानी, भोपजिन्दयी, आग्निशमी, देवशर्मी, श्रीति, वाराटको, वाल्मोकि, दोमवृत्यो, उत्तर, अन्तर, मुखवस. पार्श्वतत् , एकनम् , इति गहादयः । गहादिराकृतिगणः । तेन मध्यीयः हसीय इत्यादि सिद्धं भवति । भर्तुसन्ध्यादेरण । / 331 ॥ 76]] सन्ध्या, सन्धिवला, अमावस्या, त्रयोदशी, चतुर्दशी, पञ्चदशी, पौर्णमासो, प्रतिपन्, शश्वत् । इति सन्च्यादिः । digaadynaashaayH|3|1|11 || दिदा, वर्ग, पूर, गण, दूध, पक्ष, कार्म, मित्र, मेधा, अन्तर्, पयिन्, उखा, साक्षिन्, आदि, सन्त, मुख, जपन, मेष, न्याय, वश, अनुवंश, देश, काल, वेश, आकाश । पति दिगादिः। परिगुखादेरव्ययीभावात् । / 3 / 1 / 12 / / परिमुख, परिहनु, पर्योट, पर्युलूखल, परिरष, परिसरि, उपशोर, अनुसौर, अस्वल, उपकपाल, अनुपथ, अनुपग, अनुतिल, अनुगीत, अनुमाप, अनुयव, अनुबंदा इति परिगुणायिः । शिक्षादेइयाण ॥3 / 11136॥ शिक्षा, ऋगयन, पदव्यास्पान, छन्दोमान, छन्दोमाषा, छन्दोविचिति, न्याय, पुनमन, नियम, व्यापारण, निवाप, वास्तुविदा, विद्या, धविधा, त्रिविद्या, विद्या, उत्यात, उत्पाद, संवत्सर, मुहूर्त, जिपित, उपनिषद् । इति शिक्षा निः । रैवतिकादेश्छः । / 3 / 13156 / / रेवतिक, गौरग्रीवि, स्वापिशि, क्षमल्लि, मौदधि, औदमहि, वंजतापि । सि रैवतिकादिः । गुप्रिडकादेरण । / 1 / 163 / / शुण्डिक, उदपान , प्र.कणा, पर्ण, तृण, तीर्थ, स्थण्डिल, उपल, उदक, भूमि, पिप्पल । इति शुण्डिकादिः । मौदादिभ्यः । / 3 / 1 / 100 / मौदाः, पप्पलादाः, माधुकरो वृत्तिः, सोलभानि वाहाणानि । मोदादयः प्रयोगगम्याः । कलादयः इलुग्वेदे । / 3 / 1 / 17 / / कटादयः प्रयोगगम्या. / शौनकादिभ्यो गिन् । / 3 / 1 / 174 / / शौनका, शाहरव, वाजसनेय, कापेम, शाप्पेय, स्कन्ध, स्काभ,
Page #484
--------------------------------------------------------------------------
________________ नगरलायन-पाम: य, रजभान, र शार, माय, तल, वकार, पुरुषा, शक, हरिनु, तुम्नर, समग, आलम्बि, पतिः काल, पाभ, गा, तायध, स्पायन, सादायन । इति शौनकदमः । भासिगणोज्य । सेन भारतस्य नागरय बांदावारी भावन: / shaattvaadinH| ऐसरविणः । इत्यादि सिद्ध भ्ग्ति। कुलालादेर्बु च । / 3 / 1 / 184|| लाल, वट, कार, निपाय, चपडाल, सेना, सौरभ, देवराज, परिषद वधू, रक क्षमतुह, बहन्, कुम्भकार, श्वपारु इति फुलालादिः । हा एका सिन्ध्यादिशलातुराण्याचछाप । / 1 / 201 / / सिन्धु, वर्ग, मधुमत्, कम्भोग, मोर, रान, गबार, किध, निक, घरम्, 25, प्राणी, वाड, वरया । इति सिन्ध्वादिः । पदिष्ठत् । / 3 / 2 / 8॥ Tf, अस, अश्यत्य, रथ, व्यास, याल । इति पदिः । वेतनादविति ॥3।11।धेन्, वाह, अर्द्धवाह, धनुष्, दण्ड, धनुर्दड, जाल चंदा, उपश, पण, ति, स्थापयान, गुगापाया, कि, मनिपद स्पिआय, जाल, उपदेश, पाद्। इति वेतनादिः । भस्त्रात्सङ्गादेष्टग हरति । / 3 / 115 ॥ भस्या, भरण पोष, भार, असभ्भार, इति भस्यादिः । उसका उप. उत्गुन, पिट पिटाया । i-पुर: हादिः । निगोडशमाताः । / 2 / 18॥ अशत, जामा, गायन, यमन, गागत, माययात, अनुगत । इसक्षसूतादिः । कार्य दासदयः प्रयोगभ्यः । सुस्नातादीन पृच्छति । / 3 / 2 / 14 / / सुम्नातायः प्रयोगाम्याः । प्रभूतादियो बाचति । / 3 / 5 / / प्रभूतादयः प्रयोगगम्याः । माझमिल्लादयः । / 3 / 2646॥ नारायद इत्यादयः प्रयोगरम्याः । शिशरदः । / 6 / 23 / / किशर, नगर, स्थार, गलद, उशीर, हरिदा, हरिच, पर्ण, हगुल इति किशारादिः । इमादिभ्योऽन्येवाम दादा इथ, ना, जपासादित, निगदित, परिगदित, परिवादित, निक. थित, नियासिस, निति , परवलित, संरक्षित, परिरक्षित, अचिस, गणित, अवकीर्ण, आनन, गृहीत, आरसास, श्रत, जोन, अवमान, आरोनित, अधारित, अकल्पित, निराकृत, उपकृत, पाकृत, अनुगक, अनगिनतज्या मुलित, इसी मानिः । हादरा ॥3।2।का छन, IIT, En, fRIT, FREET, पुरावा, विश्वधा, दया, 'पुरोधा, किग, सयम, गाय, आन्|, पिनि का । माद: / नवादयाऽशिपन पति ॥ 3.1 पयादयः प्रयोग गम्याः । निका बस ति ना नि TA. प्रयोपण्याः । गोदानादीनां च ॥ 3 / . गोदानादयः प्रयोगगम्या: / यहि प्रयोग अत्यने से मोदानाम्यः । देवतादीन डिन । / 8 / / देव प्रसादयः प्रयोग गम्माः । व्युष्टादिया । 3.6) [e, नित्य, निष्करण, प्रशन, तीर्थ, रान, ग, सात, भय स, उपवास, बनीप, पोलमूल । इति व्युष्यादिरा तिगोप्यम् । सत्यादिभ्योग । 118 लारयः प्रयोगगम्पाः ।
Page #485
--------------------------------------------------------------------------
________________ 484 शाकटायनन्याकरणम् चूलादिभ्योऽणा shraa11॥ मूलादयः प्रमोगाम्या । स्वर्गस्वस्तिवाचनादिभ्यो चश्श्लुक ॥ 3 / 2 / 123 / / स्वर्गादयः स्वस्तिवाचकादयश्च प्र्योग्ग्म्याः। . तद्धरदबहदावहत्तु वंशादेर्भारान् ॥ 3 / 2166 / / वंश, दूरु, बरूवन, मूलस्थूण, लक्ष, अस्मन्, इशु, स्वद् । इति शादिः । दण्डादियज्ञाद्यछम् । 3 / 2 / 204॥ दण्ड, मुसल, मधुपर्क, शका, कथा, अर्ह, मेद्य, मेघा, उदक, वध, युग, इभ । इति दण्डादिः । छेदादनित्यम् । / 3 / 2 / 178|| छंद, भेद, दोह, द्रोह, कर्प, विकर्ष, प्रकर्ष, विप्रकर्ष, प्रयोग, विप्रयोग, रांप्रयोग, वत, प्रेक्षा, रांप्रश्च । इति छेदादिः । चामाद्यादेः खः । / 3 / 2 / 18 / / [ वागायादयः प्रयोगगम्पः । ] प्रतिजमादे ॥32201shaa प्रतिजन, अनुजन, इदंयुन, संयुग, समयुग, परयुग, परस्यकुल, अमुष्यकुल, विश्वजन, पञ्चजन, महाजन । इति प्रतिजनापिः । - कथादेष्ठण शरा202॥ कथा, विका, विश्वकथा, संकथा, वितण्डा, जनवाद, जनवाद, जनेवाद, जनीवार, वृत्तिसंग्रह, गुण, गण, दायुर्वेद, गुड, गुल्मास, इच्छु, सक्नु, वेणु, अनूप, मांदन, रांचाम, संघात, प्रवास, वियास, उपवास, इति कथादिः । हविरन्नभेदादपूपादेयों वा ॥ 3226105॥ अपूप, सण्डुल, पृथक्, अभ्यूप, अभ्योप, अदोष, किण्व, मुसल, कटक, वर्णवैप्टक, इर्गल, स्थूणापूय, सम्यः, दीप, प्रदीप, अश्यप । इति अपूपादिः । युगाशोयः ॥ 3 / 2 / 110 // दुग, हधिस, अटका, बहिण, मंधा, सुन्, वीच, प, रक्षा, खद, विप । इति चुगादिः । पुवादेईमन् ॥ 3 / 38| पृथु, मृदु, महि, पर, सनु, तमु, बहु, साधु, आशु. तर, गुरु, खण्ड. बदल, चण्ड, वड, अकिश्चन, वाल, वाड, पाक, वत्स, मन्द, स्वादु, , वृप, हरव, दीर्घ, दिघ, शुभ, प्रिय । इति पृथ्वादिः । वर्णदृढादिभ्यष्ठयण च । / 3 / 319॥ सूट, वृद्ध, परिवृत, कुश, श, चुना, शुक्र, आम्र, लवण, शीत, उष्ण, jar3a, विर, मूत्र, पूसं, पण्डित, मधुर, वियात, बिलात, विमनस्, विशारद, विमति, सम्मति, सम्मन । इति दृढादिः । प्राकृतिगणोऽन् ! पतिराज्ञान्तगुणाकाराजादिभ्यः कृत्ये च । / 3 / 3 / 10॥ राजा, कवि, ब्राह्मण, माणव, वाइव, पोर, धूर्त, आराधय, विराश्य, उपराभय, अपिराधय, अनुशंस, गुगल, चपल, निपुण, पिशुन, वाक्ष, स्वस्थ, विश्वस्त, विपाल, विशापति, पुरोहित, ग्रामिक, सण्डिका, दण्डिस, कमिक, वषिक, व्यलोक, मुसका, अजिनिका अजालक, छविका, रानक । इति राजादिरात्र्तिगणाः । युबादिहायनान्तादम् । / 3 / 3 / 13 / / सुबन, स्थपि, यजमान, कुकुर, भायणस्त्रो, दुःस्त्रो, सुस्त्री, हृदय, दुईदय, दुईत्, मुन्नत, दुर्भात, परिव्राजक, सब्रह्मवारिन्, अनृशंस, चपल, दाल, निपुण, पिदान, कुतुहल, क्षेत्रम, उद्गातृ, उर्गत, प्रशास्त, प्रतिहत होग, पोद्रप्रात, मई, रथगणक, पतिगणक, शुष्ट, दुष्ठ, अध्वर्यु । इति युवादिः । देवपथादिभ्यः ॥3 / 3 / 66 / / देवपथ, हंसपथ, चारिपथ, अजपथ, राजमय, सतपथ, शपथ, स्थलपथ, सिन्धुपथ, उष्ट्र श्रीव, धामरज्जु, हस्त, इन्द्र, दण्ड, पुष्प, मरस्य । इति देवपयादिराकृतिगणः । शाखादेर्यः । / 3 / 6 / 39॥ शाखा, मुग्ध, जघन, स्कन्ध, मेघ, शह, स्वन्द, चरण, सारण, उरम, अग्र, शिरत् । इति शाखादिः ।
Page #486
--------------------------------------------------------------------------
________________ शाकटायनागपाठः 485 शर्करादेरण । / 3 / 3 / 13 / / शर्करा, कपालिका, कम्पाकिका, गोपुच्छ, गोलोमन, पुण्डरीक, पातपत्र, नराजी, नकुल, सिवता । इति दारादिः । गोमादेश्च टाप ॥313145॥ गोणी, अङ्गलो, भस्मा, यध्रु, मण्डल, साली, हरि, वापि, भरा, खलु, उदश्वित्, तरस, मुनि, कुलिश । इति गोप्यादिः । pIlcA फुणः पाके । / 3 / 3 / 17 पोलु, कर्मन्यु, शमी, करीर, बदर, मुबल, अश्वस्थ, दिर । ति पोल्यादिः । कर्णादिपाशाह ति मूले । / 33 / 18 / कर्ण, अक्षि, बास्य, बक्र, नस, मुख, केश, दन्त, ओर, भू, म, पार, गल्फ, शुष्म, पाल्। इति कोरिः । इटादेः ॥ 22388 / इष्ट, पूर्व, उपपादित, मिआदित, पराधिमत, निमारत, निपरित, संकलित, परिकलित, संरक्षित, परिरक्षित, अनित, अगणित, अवकोर्ण, अभुक्त, अयुक्त, अधीति, आम्नात, ध्रुत, असे वित, अवधारिख, नयाल्पित, यूस, निरासत, उपाहत, उपत, अनु, अनुगणित, परिगणित, अपरीत व्या कुलित । इति इआदिः । / ... संजातः तारकादिभ्य इनः । 3 / 3 / 114॥ तारका, युप, कणक, भुजिप, भूब, निकगण, पुरोप, उच्चार, विचार, प्रचार, कुदाल, शुम, सुमाल, चक्र, पलय, किसलय, धेग, निद्रा, ता, श्रद्धा, शुक्षा, पिपासा, मन, स्वभ्र, रोग, अङ्गारक, पम्फे, द्रोह, सुख, दुःख, उरकाया, भर, तरन.पाधि, तुण, कण्टक । इति तारकादिः । सिंध्याविरुवा जन्तोः । / 3 / 3120 ॥ सिघ्म, वर्ण, गण्डु, दुण्डो, मणि, नाभि, बीज, निपाट, पास, हनु, प, पानी, धमनी, सन्तु, गारापत्र । इति सिध्मादिः। मधुकुपिलोमपिच्छादिभ्यो रवलशेलाः ॥ 3 / 3 / 125॥ मध्यादप्रः स्यादयश्च प्रयोगमम्या । लोमन्, रोमन्, म. प्रस्तु, हार, काम, मुनि, गिरिः । इति लोपादिः । . पिच्छ, उस, क्षुयका इति। विधादिः । नाऽझादेः । / 3 / 33526 / अश, पामन्, बामन्, हेगन्, श्लेखनन्, सामन्, कानु, बलि । इत्यादिः । ज्योत्स्नादिभ्यो 3130 / ज्योत्स्नादयः प्रपोगगम्या । मायादिभ्यः । / 3 / 3 / 14 / मचायः प्रयोगाम्याः । अनादिभ्यः ॥3।3।14आस्, अर्शस्, उरस्, नुड, चतुर, पलित, TA, पटा, यादग, राम, बल । नादिराकृतिगगः । गौशिलादियां देनी ॥ 3 / 3 / 152 / नी, कुमार, यवसाद । इति नाबादः । सा, स ला , ना कोणा, राना, वटवा, अरका, पलामा, तामा, पान , मंग, बल, उत्साह, जद्धाम, उभास, उल, गुल, आयाम, व्यायाम, प्रयाग, आरोह, अवरोह, परिणाह, या वृन्द । इति शिक्षादिकसिगणः । प्रीहितुन्दादरिलश्च । / 23 / 156 / / ब्रोह, माया, शाला, शिखा, माला, भेषमा, केना, अम्बा, पतत्का, चमन, कर्मन्, ट्रा, संज्ञा, व उवा, नारी, गो, वीणा, वलाका । इति ब्रोधादिः । दुन्द, उदर, पिचड, यव, मोहि, स्याज । यदि तुन्दादिः । सुखादेः । / 3 / 3 / 167 / / सुप, दुःख, राम, I, अस्द, बलीका, कृपण, सोढ, प्रतीप, शील, हल । इति सुवादि dhu'karAdeze । / 6 / 3 / 172 / / पुष्कर, एय, उत्पल, माल, जुमुद, नल, कपित्थ, विस, नृपाल,
Page #487
--------------------------------------------------------------------------
________________ शाकायनव्याकरणम् कार्दम, शालूक, विवाह, फरीच, शिरोप, यवास, हिरण्य । इति पुष्करादिः । विभुक्तादेरण । / 3 / 3 / 15 / विमुगः, देवागुर, रक्षःगुर, उपसद्, परिसारक, वसु, भरत्, पक्षा, वयस्, हविर्धान, महिनो, तोमा, पूषन्, इडा, जरिन, विष्णु, महन् । इति विमुक्तादिः । घोपडादेचच । / 6 / 3 / 108 / / पोपप, धषद्, इपन्या, मातरिया, देवस्यत्वादे, घोराय, कृष्णोऽस्मा, खरेप्टा, देवीन्दीय, रोहण', अञ्चन, प्रतुरी, जवान, शान । इति घोपहादिः । - कोपबारेः । / 3 / 3 / 280 / / अणु, स्थूल, माप, पु, इछु, तिल, वाद्य, काल, pa1, मूल, पत्रमूल कुमारो पुत्र, जुमारी, श्वसुर, भनपो, वञ्चत्, बृहत् । इत्यण्वादिः । आधादिभ्यः ॥ 3 / 47॥ आद्यादयः प्रयोगगम्याः । . देवादिभ्यः सप्तमी द्वितीयात् । / 14 / 63॥ देवादयः शिष्भ्य 'व्ग्त्भ्याः। नादिः कपोऽच्छिन्नादिभ्यः । / 3 / 4 / 72/1 दियः प्रपोगगम्याः । कुमारीकीडने योऽव्यादिभ्यः ॥3।4।116॥ अनि, पाव, मणि, दस्यि, पोत, स्तव्य, जात, अज्ञात, पृथ्य, नित्य, सत्यत्, दशाई, वयर । इत्यादिस्तिगा। मादिभ्यो यः ॥ 34 ॥ 989 / / मादयः प्रयोग गावाः । प्रमादिगा ॥365.:, राशि का प्रत्यक्षा, वितस् , विस्त, पोटत, बिया, जलत, चिकागत. बम, रस्त, सत्वत, दशाई. पुन, घर , अगर, रक्षाम, प, धोर, योघ, चक्षुर, पिशाच, अशनि, कपि, देवता, बन्धु, बगुजावर, अनुपूक, चतुःप्राश्य, रक्षोस्त, विधात्, विकृत, परस्कृत, अनारणो, अग्रहायणी, सम्म इति प्रमादिराति गगः । तानोधी माग्नीधा वा shaalaa। साधारणी, साधारणा वा भूमिरित्यादि तिद्धन् । धिनयादिभ्यः ॥3136 / / विनय, समय, सनात, कश्चित्, करमात्, उपचार, समाचार, व्यवहार, सम्प्रदान, समुस्कार्प, संग्राग, रागृह, विशेष, अन्यय 1 इति विनयादिसतिगणः । दामनीयौधेयपादिकाच्छमाण देन्यण ॥3।4।145॥ दामो, टोपी, पैजवापि, औदकि, आच्युतन्ति, काकन्टि, शाभुन्न प, चाव सेनि, विदुतुलभ, मजायन, सावित्रीपुत्र, कापडापरथ, दण्डिकी, जालमानि, ब्रह्मगुप्त, जानकि । इनि दामन्यादिः । यौधयादिभर्गाद्यन्तणः । / - पशु, रक्षर, असुर, बल्लोक, वयस् , वसु, मात्, सत्यत्, बदाई, पिशाच, अशानि, काणापण । इति पवादिः । भृशादेवी स्तः । / 4 / 1 / 26 / / भृश, शौच, चपल, पण्डित, uramuka, unnanas , abhimanas, sumanarA, Tumanas', varcas, roga, hat, yaha, रेपान. संदचा, नरान्, शुचि, अण्डर, मील, वध्र, मन, हरित, मन । इति भूशादिः । सुखादेमुजि ॥4।13॥ मुख, दुरा, सून, मह, अस, अतीक अहण, कृपण, साप, प्रतीप । इति गुप्ताभिः । शब्दाः कृञ्चि वा । / 8 / 1138॥ पशब्द, पैर, ज.लह, अन्न, ना, ने, सुदिन, दुर्दिन, नोहार, अटा, अट्टा, अटाटया, शोका, कोटा, पोटः, शोका, गोटा, प्रशा, दीर्घ, बैग, बुद्ध । इति शब्दादिः ।