________________
अ.
पा.
सू. १५२-१५९ ,
भमोधवृत्तिसहितम्
यौदारपूरः ।।४।४।१५२॥ धर्मन् उदर इस्मताभ्यां कमैम्प परात् पूरयतेः प्राककाले तुल्यवतो ऽ णम्प्रत्ययो वा गवति । चर्मपुरमास्ते । बम पूरयित्वाऽस्त इत्यर्थः । उदरपूर पोते । उदरं पूरयित्या शेत इत्यर्थः।
वृष्टीयत्त्वेऽस्योलुग्या ।।४४६१५३।। माप्पात्र यतणम्प्रत्ययो वा भवति अस्य पूरेरूपारस्य चलया मजति यष्टीयरवे वाटेरियत्वं गम्यमाने। गोष्पदप्रो यष्टो देवः । गोष्पदपुर वष्टो देवः । सीताप्रटो देवः । सीतापूरं दृष्टो देवः । यारता मोक्षदादिपूरणा भवति तावदृष्ट इत्यर्थः । अस्येति किम् ? मूषिकापिलपूर यो देवः । उपपदोकारस्य माभूत्। गोष्पदप्रमिति प्रारदा केन वा क्रियाविशेषणे सिद्धयति । गोष्पदपुरमित्यणाचा वा। एवं मावजजीवमित्यादयोऽपि तम पम्बिधान गोष्पदप्रतारं गोष्पदप्रतमा पोष्पदप्ररूपमित्यापर्थम् । अन्यथा हि गोष्पद प्रतमित्यादेरेव' स्यात् ।
घेलार्थात्वनोपे:।।४।३१५४॥ चेला दाप्यात् परात् नोपे तो: तुल्यकर्तृकेप्रय णमयत्ययो या भवति वृष्टीयत्त्वे गम्यमाने । चे लफ्नोपं वृष्टो देवः । वस्त्रनोपं वसननो परिधातक्नोपं वृष्टो देवः । मारता चेलक्नोलित समुनगं भवति तावद् वृष्ट इत्यर्थः ।
तृतीयोपदंशः १५५|| उपपूर्वाशतेस्तुल्यकतके ऽर्थे वर्तमानासतीया सेन योगे णगप्रत्ययो या भवति । मूलकोपदशं भुङ्क्ते मूलकेनोपदशं भुयते । आर्द्रकोपदंशं भुक्ते । आई केणोपदी भुदरा । मूलका. युपदंशे: कर्मभुजेः करणम् उपदंशेरपि वा करण मेव कार्मणश्च करणविवक्षाऽस्ति । यथा सालान्यचति तण्डुलः पच तोति ।
हिसार्थातुल्याप्यात् ||४|४|१५६। हिंसा प्राण्यपकारः । हिसार्यापातोरनुल्याप्याद् यपासो तुल्यकर्तृकस्तत् क्रिपातुल्पकर्मणस्तृतोपायोगे णम् प्रत्ययो वा नवति । दण्डाघातं गाः कालपति । दण्डेनापा गा: कालयति। खद्धप्रहारं शवन जयति । हिंसादिति किम् ? चन्दनेनानुलिप्य देवदत्तं परिधापयति । तुल्काप्यादिति किम् ? दण्डेनास्य गोपाको गाः कालयति ।
तत्सतम्योपात्पीरुधकृषः ||४|४|१५७१ त तृतीयया सप्तम्या र योगे उप इत्येतस्मात्परम्पः पीड् र कृप इत्येते म्पस्तुल्यकर्तृकेऽर्थे जगप्रत्ययो वा भवति । पाश्वोर पोडं शेते । पानोपपीड शेते । भु जोपपीई परिरब्धयोस्तमोः । अजोपरोयं व्रजेनापरोथं माः स्थापयति । पाण्युररूपं घाना गाति । पाणावपकप घाना गृह्णाति । तृतीयासप्लम्मोक्यिविशेषः । उपादिति किम् ? पाइवेन निपोध्य तिष्ठति ।
प्रमाणसमासत्त्योः ||४|४३१५८|| आयाममानं प्रमाणम्, संरम्मात् सनिकर्पः समासत्तिः, प्रमाणसमासत्योर्गम्यमानयोस्ततोयासप्तमीम्या योगे पातोस्तुल्यकर्तकेऽर्थ णम्त्ययो वा भवति । प्रमाण-घडगलो. कप गण्डिकाशिछनत्ति 1 उघ गुलेनोत्कर्षम् । पफुल उत्कर्ष गहिकाश्छिति । ज्यामुलोकार्पग । बङ्गुलेनोलपम् । व्यङ्गुल उत्कर्ष गडिकाश्निनति। समास तौ-श नाई युध्यन्ते । मे पोग्राहिम । पेशे माग । हस्तग्राहं हस्ताम्मा ग्राहम् । हस्तयोहिमा अस्यपनोदम् । असिभिरपनीदम् । असिष्वपनोदंड्यन्ते । एवं नाम युद्ध संरभात सनिकुष्य युध्यन्त इत्मर्थः ।
तूर्णेऽपादानेन ||४|४|१५६॥ स्परणे पूर्ण स्वरेत्यर्थः । स्वरायो गम्यमानायामपाशननापायेऽवपिना यस्माद्वात्वर्थे प्रवर्तते, तेन योगे धातोर तुल्यकतकेऽयं णम्प्रत्ययो वा भवति । ग्योत्थाय पावति । शम्पाया उत्याय चावति । एवं नाम त्वरते पदन्यानि कतंपानि परित्यज्य नादुत्थानमावापेक्षो धावति । एवं रप्रापकर्ष प्रादपकर्ष पयः पिबति । प्राष्ट्रापको भाटादाकर्षम् । प्रगान भक्षयति । हूण इति किम् ? पाासना. स्थाय गच्छति।
१. -मिस्यादेव स्यात्, कम | २, अन्तरीयोपसंन्यानं परिधानान्योऽशुके, इत्यमरः, क. मा टिक । ३. भाईम्, क. म. टि.1 1. कल आगतौ चुरादिः, क. म.दि.।