________________
शाकटायन व्याकरणम्
[ अ. ४.
सु. १६० - १६६
माने घास
प्रत्ययो वा भवति ।
द्वितीया ||४|४|१६०॥ समान्न यो के लोकायुतं । लोष्टान् ग्राहं गुप्ते यहि युध्यन्ते यष्टहिं युध्यन्ते । दण्डोद्यामं धावति । दण्डमु धावति । एवंनानात्वरमाणा युध्यन्ते यदायुधग्रहणमपिनाद्रियन्त इत्यर्थः । योगविभाग उत्तरार्थः । स्वायायेन ||४|४|१६१|| संयोगोपस्यादि यत्र सङ्गमुक्तक्षणं यमिसपदि जीवति तदत्रम् अक्षयः सर्वतो विवाषनम्, परिक्लेशः स्वातत्रेण आवाधन द्वा न योगे धातोस्तुल्यकर्तृकेयं णमुत्ययो वा भवति । अक्षिकाणं जल्पति । अक्षिणो का जन्नति । भू जल्पति । ध्रुवो: दीपं जलरति । आवाध्येन उरःप्रतिपेयं युदन्ते । सरांसि प्रतिपेयं युध्यन्ते शिरदछेदं सुबन्ते । शिरांसि च्युरुप्रन्ते । स्वाङ्गेनेति किम् ? हुन तिष्ठति । अधुवावाध्येनेति किम् ? शिरः समुत्क्षिप्य जाति | माध्यग्रहणं वार्धम् ।
४३४
. विशिपतिपदिकन्दाद्वीप्साऽऽभीक्ष्ये ||४|४|१६२ || विशिपति पद : स्कन्द इत्येतेभ्यो धातुभ्यो द्वितीयान्तेन योगे बारामा भोये च गम्यमाने प्रत्ययो वा भवति । गेहानुप्रवेशमास्ते। गेहूं गेहमनुप्रवेश भारतेनुपालाई मायातास्ते ग्रेहानुप्रपादमस्ते गेहूं
मनुप्रपादास्ते । गेहमनुप्रपादमनुप्रपादमस्ते । गेहावस्कन्दनास्ते । गेहं गेम स्कन्दमास्ते । मन्दमत्रस्कन्दमारते । अक्षमासे द्विर्वचनं सभा समासस्तत्र रूढ इति न भवति । तत्र बीप्सायां द्रव्यस्य आभोक्ष्णये क्रियाया अभीक्ष्ण्ये णम्वचनं समासार्थम् । यत्र हि त्वात् समासो भवति । पूर्वाग्रे प्रयमाभो मुनिवाधिकारातु वा भवत्येव । गेहं गेहमनुप्रविवमनुपश्यानुप्रविश्यास्ते ।
तृष्यसः कालेनान्तरे ||४/४/२६३॥ क्रियामन्तरयतीश्वन्तरः क्रियाया किस्मन्ननात् तृष्यते रस्तेश्व घातोः कालवाचिना द्वितीयान्तेन योगे
विछे प्रत्ययो वा भवति ।
गावति गाव: विधिहात्यासं गावः पचन्ति द्वयस्याः पिबन्ति । अन्य हत्या सम्यस्पश्यति अन्तर्मुहूर्वमा सम्पमपश्यति । बधादेः पूर्ववनान्तरे नृपस्पती | तृष्यस इति किम् ? द्र्घषच्य भुङ्क्ते । फासेनेति किम् ? योजनं तृषित्वा गावः पिवन्तियोजनमत्यस्य गावः पिचन्ति । अन्तर इति किम् ? अहत्त्वस्येष्यम् मतः । क्रिया क्रिशमेान्तरयतीति क्रियाग्रहणं न क्रियते ।
ग्रहादिशो नाम्ना || |४| ६६४ || प्रदिशेश्व नाम्ना नामशब्देन द्वितीयान्तेन योगे णमुप्रत्ययो वा भवति । नामग्राहमाचष्टे । नामादेशमाचष्टे । असमाये नामनिग्रहं नामानि ग्राहं नाम देवदत्तो ग्रामाचष्टे ।
1
मोऽव्ययेनानिष्ठोको जम्पत्य ||४|४|१६५॥ कृत्रो धातोरव्ययेन योगे णमुक्त्वा विस्ती प्रत्ययो वा भवतः अनिष्टायामुक्तो गम्यमानायाम् | ब्रह्मपुत्रस्ते जातः । किंतहि वृपल नीचेः कारमाचक्षे । कि सहि श्रीष कारमा बसिह इवल नीचैःकृत्य नीचः पृश्वाऽथक्षे प्रियमाय ब्रह्मण कन्या त गर्भिणी जाता। तर्हि वृष : कारमुच्पल कारमाचक्षे उच्चैः कृत्य उच्चः कृत्वाऽऽत्र क्षे नीचेनमप्रियमः प्रेयम्। अनिष्टशेषतादिति किम् ? वत्वा ब्राह्मण पुत्रस्ते जातः । नोचेः कृत्वा ब्राह्मण कन्या गर्मिणो जाता। अभ्ययेनेति किम् ? ब्राह्मण पुत्रस्ते जातः । किं तहि वृषल मन्दं कृत्वा ? ब्राह्मग कन्या से गर्भिणी जाता किन्नहि वृष वारं कृत्याच ? णाग्रह्णम्भयोः समासार्थम् । अत्यमा हिं वाधिकाराद्याप्राप्तं त्वाभ्यनुज्ञाने टोवत इति समासो म एव स्यान्न यत्वायाः तद्विधी टोक्त्यभावात् उत्तरत्र तुम
तिरश्चापवर्गे || १६६। तिरश्न इत्यनेनान्येन योगेन गम्यमाने वृत्रघाती इत्येतौ प्रत्ययो वा भवतः । अपवर्गः समनिष्ठा समर्तिको विराम इत्येके त्याग इस कारम् तिर्यक्कृत्य, विगतः । समान्य विरम्प वा उत्सृत्वा गत इत्यर्थः । अपवर्गइति किम् ? तिर्यण कृत्या कागदः ।
भत्वा
निर्म