________________
..
अ. ७ पा. ५. सू. १६७-१७.]
अमोघवृत्तिसहितम्
भुवोऽनूचानुलोम्ये ॥४।४।१६७।। भू इत्येतस्मादातोरनूजित्यनेनाव्ययेन योग आनुलोम्ये गम्यभाने णम् क्त्या प्रत्ययो भवन: । आनुलोम्यमानुकूल्यं परचिताराधनम् । अन्नग्भावम्, अन्याभूप, अन्बरभूत्वा तिष्ठति । अनुकूलो भूत्यैत्यर्थः । . .
तूष्णीमा रा४।१६८|| तूष्णीमा योगे नुको धातोर्णम्-परवाप्रत्ययो वा मवतः। तूणीम्भावम्, तूष्णीम्भूय, तुरुणीभूत्वा तिष्ठति । जोपं तिष्ठतीत्यर्थः।
स्वाहात्तसा कृभ्यः ।।४।४।१६।। ज्यान तसित्यारम्प यस्तम्प्रत्ययः वाङ्गाद्विहितस्तदन्तेन मांगे बुम्मा घातुभ्यां णम् स्वाप्रत्ययो वा भरतः । स्वाङमक्तलक्षणम् । घचन में दाद्याथासंस्यं नास्ति । तेनोभाभ्यागुभावपि प्रत्ययो भवतः। पगार, मातीमानम्, मुखताभूय, मुखसोभूत्वा स्थितः। स्वाचादिति किम् ? सर्वतः खा गत: । तति किम् ? मुख कृत्वा गतः । तसे ति निरनुराधकस्य प्रत्ययस्थ ग्रहणं न बातोः सानुबन्धकस्य तस्य उपक्षय इति ।
चिना गाना ||४|४|१७|| पाणिति संशया था इस्मारमा तति घणः प्रत्याहारण धान व्या व (4) एष मेधाः परिगृह्यन्तै घणस्वव्ययेने ति युदासः । च्याविति व्यनिर्देशोधःणतेन २ यर्थवृत्तिनात्ययेन विना नाना इत्येताम्मा च मोगे कूभूम्य, मत्वा-पम्प्रत्ययो वा भवतः । मद्विषाभूतं त्या मतः । द्विधाकार, द्विधाकृत्य, द्विधा कृत्वा गतः । अद्विघाभूतः विधाभूत्वा स्थित: । द्विघामावम्, द्विधाभूय, विधाभूत्वा स्थितः । एवमैकमकारम्, ऐक.ध्य कृत्य, ऐक.ध्यम्भावम् ऐकध्यं भूय, ऐष ध्य भूत्वा, द्वेधशारं द्वेष कृत्य, है यम्मा. वम्, धम्भूष, धम्भूत्वा । द्वेघाकारं द्वेषाकस्वा, देवाभावम् , द्वेषाभूप, द्वेषाभूस्खा, दिनाकृत्वा, बिनाभायम्, विनाय, विना भूत्वा, नानाकारग. नानाकृत्य, नाना कृत्वा, नानाभाव , नानाभूय, नानाभूत्वा स्थितः। चावात किम् ? द्विधात्या कामानि गतः ।
शुष्कचूर्णरूक्षादाप्यास्पिपस्तस्मिन् णम् ।।४।४।१७१।। शुष्क चूर्ण रूक्ष इल्यलेभ्यः कर्मम्पः परापिपेर्यायोर्णम्प्रत्ययो भवति तस्मिन्यदि स १३ धातुरूपपदं भवति । याकपेपं पिन िाय पिनटीदर्शः । शुभ प पिष्ट: । शुष्क: विष्ट इत्यर्थः । एवं चूर्णपेपं पिना। रूक्ष पिनाष्ट। वाधिकाराच्छुकस्य पेषं पिनष्टीति घनादयोऽपि भवन्ति । प्रकृत्युपपदयोः क्रियाभेदाभावात् प्राक्काय॑ नास्तीत्यनत्याप्रसङ्ग एवं निधिः ।
ग्रहोऽहतजीवात् वा१७२।। अकृत जोव इत्येताम्याम आयान्यां यथा सहवं पराम्पा कृञ् पह इत्येताम्म धातुम्या जास्मयो वा भवति तस्मिन् घालायुपपदे । अतकारं करोति मतं फरातीत्यर्थः । जीवनाहं गृति जीवन्तं गृहमातीत्यर्थः।
लिमूलारकपः ।।४।४।२०।। नियूलादापात्परात् फातम्प्रत्ययो वा भवति तस्मिन्धामा परे । निमूलकाचं य.पति 1 निमूलं कपनीत्यर्थः ।
समूलायनश्च ॥४।४।१७।। सगू रसदादाप्यात् ग राजन्तः य च ५५ यो पा भवति तस्मिधातायुपपदे । राल पारा हन्ति । सातोयर्थः । सभूलाई कपा । रामूलं यापतीत्यः ।
करणात ४४१७५३ करणवाचिन: पराद्धन्तै म्यत्ययो भवति । तस्मिन्धानाथ पपई। पाणिया गिना trip गणमानामा । सिपाहन्ति । १५पातहति । हिमाल करणात पास्वादन विलिः । अस्मिन्नति नित्यसमासः स एव च धातुरूपपदं भवति ।
हस्तार्थाद् मृतुवर्तिग्रहः ।।४।४।१७६।। हस्तार्थास्करण वाचिनः परेम्पो वनुतिरहेम्पो धातुम्यो णम्पत्ययो वा भति तो परदे हलवर्स वर्तते । फरवत पाणिव बहुतन यांत इत्यर्थः । हस्तवर्त अति करवतं पाणिवर्त स्तेन दर्तयतोत्ययः। हस्तमाहं गृह्णाति ! कारबाहं पाणिग्राहं मृल्लाति । हस्तेन गृलातत्यर्थः।
स्थस्नेहमार्थात् पुष्पिपः ||४|४|१७७। स्वास्निहनाच्च करणवाचिनो ययासंख्य पात्युपेः विपेच पातास्तस्मिन्नुपपदे णम्प्रत्ययो वा भवति । आत्मात्मीयं जातिर्धनं च स्वार्थः । निघते न स स्नेह