________________
शाकटायनम्याकरणम्
(भ. ४ पा. ४ सू. १७0-10
।
नार्थी द्रवीकरणार्थः । स्वात्पुिपः-स्यपोपं पुष्णाति । आत्मपोषं पुष गाति । गोपोष पुष्णाति । महिप गोय पुष्णाति । पिता पुरुणाति । मातपोर्ष पुष्णाति । सोयणाति.। धनोपं पुष्णाति । स्वादिभिः पुष्णातो. त्यर्थः । स्नेहना स्पिपः- उदपेपं पिनष्टि । घृतपेयं चिनष्टि । तैलपेपं पिनष्टि । उदकादिभिः पिनष्टोत्यर्थः ।'
नामित धन्धः ||४|४|१७८॥ बन्ध इति प्रकृति विशेषणं च बघायस्य बबनस्य यन्नाम तद्विपयात् बरणवाचिनः पराद्वग्धेस्तस्मिन्नुपपदे णम्प्रत्ययो भवति । अट्टालिकाबाधं बद्धः । चण्डालिकाबधं बद्धः । क्रोम्चा द्धः । महिपिकाबन्ध बद्धः । मयरिकाबन्ध बद्धः। मकंटबन्ध बद्धः। बालिकादीनि बनधनाम धेयानि तैर्वन्धबद्ध इत्यर्थः । अन्ये नाम्नीति प्रत्यपातोपाधि मन्यन्ते प्रत्ययान्तं चन्नाम भवतीति तेषा मद्रालिकावन्यमित्येवमादोनि बन्धनामधेयानि ।
आधारात् ।।४।४।१७६१। आधारवादिनः पराद् बन्धे तस्मिन्नुपपदे गम्प्रत्ययो वा भवति । चकबन्धं बद्धः । मरिकानन्ध बद्धः । कूटमन्धं बदः । गुप्तियाधं बद्धः । चक्रादियु इस्८ र्थः । नामे बन्ध इति बहुलाधिकारान्न भवति । नाम्नोति वाऽनुवर्तते ।
कर्जीवपुरुवारशिवहः २८०॥ कर्तवाचिनो जीवादास् पुरुषशम्दाच यथारारूपं परानशेहोश्च घातोस्तस्मिन्धातापपदे णम्प्रलयो वा भवति । जीवनातं नश्यति जीवनश्यतीत्यर्थः। पुरुषवाई वहति । पुरुप: प्रेष्यो भूत्वा यतीत्यर्थ: 1 करिति किम् ? जीवेन नष्टः । पुस्पं वहति ।
ऊर्धात्पूरशुपः ॥४।४।१८१।। अयशन्दाररुत वाचिनः परात्रेः शुषेश्य तस्मिन्यातायुपपदे णम्प्रत्ययो या भवति । ऊर्ध्वपूरं पूर्यत । ॐ पूर्यत इत्यर्थः । झज्यशप मष्यति । अर्व शुष्पतीत्यर्थः ।
श्राप्यान्चेचे ॥४।४।१२।। आप्यात्कमपाः कर्तुश्च परादातास्तस्मिन्धातात्रुपपदे णम्पत्ययो वा भवति । वे इवार्थ औपम्ये गम्यमाने । मायात-पतनिधायं निहितः। घतमिव निहित इत्यर्थः। काकवले लिए। क :-भिलनाको नश्यल। महामतिनाशं गिनस्विनः . सापियामा यति। ननाश शगजन्नाशमान
. समर्थास्त्यर्थकृपक्षाशकग्लाघट सद्दाहारभलभकमे तुम् ।।४।४।१३।। समर्थावस्त्या वृग ज्ञा शक गला घट सह अह रभ लभ क्रम इत्येतेषु चोपयदेषु इवे घातस्तुमपत्ययो भवति । अतदर्थोपपदार्थोऽयमारम्भः । समर्थो भोक्तुभ । पर्याप्ती भोक्नुम् । अले भोक्तुम् । पारपति भोक्तुम् । अत्र भोजने सामध्ये प्रतीयते । अस्ति भोक्तुम् । भवति मोक्तुम् । विद्यते भोयतुम् । अत्र सम्भवमात्रम् । धृषादिपु-धृष्णोति भोक्तुम्, दाक्नोति भोक्तुम, पत्र प्राबोध्यमात्रम् । ग्लायति भोयतुम, अत्राशमितः । घटते भोवतुम, तहते भोक्तुम्, अर्हति भोक्तुम् । अब योग्यतामात्रम् । लमते मोक्तुम् । अब स्यानमापन् । प्रारभते भोवतुम्, प्रक्रमते भीषतुम् । अत्र भुजेरवाद्यावत्या न क्रियान्तरम् । शक्तिहण समर्थ शक यमेवं कमिति हि सोकर्य प्रतीयते सम्भायो वा पावत्या भुज्यत इत्यादावनभिधामान भवति ।
क्रियायां तदर्धायां चण लद च ४४८४|| धातोस्तुम् कण लुट् च प्रत्यक्ष भरति नियायां तदर्थामा । समायोः स शुम्प्रत्ययो भवति तदभिधेयार्थ घेत क्रियान्तरं गम्यते । कामति । अनति । भोवतुं ददाति । पातुं ददाति । भोजको वति । भोजका व्रजन्ति । मोजक कुल प्रमति । समौ श्वभूमुपाचिका । करिष्यामीति प्रजति । अदिव्यन वसति । प्रिमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीम् । बिवाया. मिति नि ? भिक्षिप्य इत्यस्य जटा: । तदर्यायामिति किम् ? धावतस्ते पतिष्यति दण्डः । प्रत्ययान्तरणाम वाचकाः। पाकाय रति, जयाय प्रति, भूलये व जति, ज्याय तिष्ठति, भोजनाय तितीति चतुर्यास्त्र तादर्य गम्पते । स्थाणि घुग्न पति नेति भवति ।
- -
- - -...-...-
-
-
१. सरन् सरसि सम्फुल्लकाहारस्वादुधारिणि । मत्स्यी परिशमांसाच जीवनाशं प्रणश्यति। क. 'मटिक।