________________
म. ४ पा. ४ सू. १८५-८६] भमोघवृत्तिसहितम्
फर्मणोऽण ॥४॥४।१८।। कर्मणः परायातोः क्रियायो सयौ गम्यमानायो अण्श्ययो भवति । (मुम्भ पारोतीति) कुम्भकारी प्रति । गोदायो प्रति। युग्लुटोः प्राप्तगोवंचनम् । परस्यादृगाचीनपि मापते ।
लेतुमिच्छार्थ तुल्यकर्तृके ॥४|४१८६ा पातोलेंड्सुमो प्रत्ययो भवतः तदर्या क्रियाया वर्तमान इच्छार्थे तुल्म के उपपदे यस्मालातोमुमावृत्पद्यते तदर्थस्य चेत्कर्ता इच्छास्यापि कर्ता मवति । भुजीयेतीच्छति भुजीयति याञ्छति । भोवतुमिच्छति । भोफ्नु धाति । भोक्तुं अष्टि । भोक्तुमभिरुषति । भोक्तुं फामयते । ले तुर्भ बात इति तुल्यक के नियमार्थ प सुम्प्रहणम् । इच्छार्य इति किम् ? भोजको गच्छति । तुल्पमतृक इति किम् ? इच्छामि भुसा भवान् । क्रियायां सदर्यायामिति किम् ? हपठन् भवते ।
इति श्रुतकेवलिदेशीयाचार्यशाकटायन कृतो शान्दानुशासने वृत्तौ चतुर्थस्याध्यायस्य
धनुर्थः पादः ( समातः ) 1 ममासमिदं शासम् ।
१. थाधेति गु-के० म०।.