________________
अ.
पा.
सू. १२-१३४]
अमोघवृतिसहितम्
४२५
सूयं भवान् यथाकममधीगीत, अधोताम्। आमन्त्रणे-ह भवामासोत, आस्ताम् । देवदत्तः पठेत्, पठतु । अधी? तत्त्वं नः प्रपोदेशः पादाः । प्रसीदन्तु पादाः । संप्रस्ने-किनु खलु भो व्याकरणमषीयीय, धर्मशास्त्रमधीयोय। किन खल भोः किरणमय, धर्मशास्त्रमध्यय। प्रार्थने-भवति मेध्याकरणमघीयीय, अध्यये । भवति मेऽध्यात्मशास्त्रमधीयोय, मध्य । लेटा बाधनादवृत्ताविह लुङन भवति ।
पानुशावसरे लेध्यप् ||१४:१७॥ प्रेपणं प्रथः । चलानियोगः-अनुशा । असिसर्जन मतिसर्गः । अवसरः प्राप्तकालता-निमित्तभूल कालीपनति: 1 एतेषु गम्यमानेषु धातोलेट ध्यप प्रत्यया भवन्ति । भवान् कटं करोतु । भवता खलु कटः कार्यः, कर्तव्यः, फरणीयः, कृत्यः । भवानिह प्रेषितः, अनुज्ञातः, भवतोऽवसरः कष्टकरणे लेङ, विधीयते चाग्रहण लेटा पपामबाघ नार्थग, अनुज्ञायां केचिरलेङमयाहुः । अति सृष्टो भयान प्राय गच्छेत्, दारं गन् । पूर्वसूत्रेऽतिसर्जनप्रहणमधीयते । प्रपे'लेटि विहितऽपि प्रेपग्रहण ध्यर्थम् ।। लेप चीन मुहती
पानुशालासरे पम्पमानेपु जन मुहूर्तादुपरि मुहूर्तस्य वर्तमानार्थे वर्तमानाशातीलङ्प्रत्ययो भवति लेट् ५५ च । अध्य मुहूर्ताच्छ भवान् कटं कुर्यात्, कस्तु, भवता खालु फट: कार्य:, कर्तव्यः, करणीयः, मृत्यः । भवान्हि प्रेषितः, अनुजातः, भवोऽवसरः, षटकरणे।
लेट स्मे ||४|४|१२६।। स्मशाने उपपदे पानुजायसरेपु गम्यमानेपु ऊर्च मोहूतिवे ऽर्थे वर्तगानासातार्लेट प्रत्ययो भवसि 1 लेयरपत्रायः । ॐ महतवान् कर करोतु स्म । भवान्हि प्रेषितोऽनुशातो भवतोश्वसरः काटकरण।
___ अधीष्टे ४१३०| ऊच्वं मुहर्तादिति निवृत्तम् । स्न उप पदेऽधोप्टै गम्यमाने धातोर्लेप्रत्ययों भवति । लेहोबादः 1 अनुसार राजन अणुशतानि रक्ष, शिक्षा प्रतिपद्यस्व ।।
कालयेलासमयेऽयसरे तुं वा ॥४|४|१३१॥ काल येला समय इत्येतेपू पपवेषु, अबसरे गम्यमाने धातीस्तुमसयो धा गति । फालो भोकम् । बेला भोक्तम् । समयो भोक्तुम् । अव महात् कालो भोवतुम् । वायवनःद्य याप्र.प्नं च । कालोमोजमस्म, बंला भी जनस्य, अवसर इति । काल: पचति भूतानि, काल: शहरति प्रजाः । पाल: सुप्ते जागति, बालो हिदुरतिनमः ।।
ले यदि ॥४।४।१३२।। यदि सति बालबेलासमा उपदेषु अबसरे धाताले प्रत्ययो भवति । तुमोऽपवाद: । काल: पद्गुनो भवान् । वेला यमुनोत भवान् । समयो यन्त्रीत भवान् ।
४११३३। अति प्रकृत्यर्थस्य का विरोपणम् । सम्यमाने घातोलें.डपत्यसो भवति पपौ च । भवान सल ह
न खलु पन्या वत, कन्यादा बौना। भवता खलु कन्या चढल्या । भवान्
वत. क. खलु छेदसून दहेत्, बछेदन नाय । भवता खलु च्छेदसूधे बोढव्यम् । भवानेताहति । लेङ्ग, विपीय तृव्यग्रहण ले सुध्यपो र बाधनार्थम् ।
णिन्ध्यपावावस्यकाधमण्यं ।।४।४:१३४॥ मावश्यक मापमण्यं च यमाने धातोणिम् ध्यप च १.किमर्थं प्रेपादिशु थ्यपी विधीयन्ते । सामान्येन भावकमजविहिता येते गोपादिनन्यत्र च भविष्यम्तीस्याशपाह-ध्यमित्यादिना। २. विशेषरिद्वितन टाटा) ऽनेन बाध्य तन्मादित्यवमर्थः क०म०र० । ३. विधिपयोः को विशेषः ? केचिदा:- अहातज्ञापन विधिः । अप्रवृत्तप्रवतन पाक० स० टि | . कालो मांजनस्येशुन रस्माद भुना भवानसिप्रेपो गम्पो । सतश्च नेपादिकमिह मानातव्यविनायः, प.. मदिः । ५. अहंतीत्यहा भय ६५र्थः, सस्मिन् 1 2० म०टि । ५. भय फस्मात् नृथ्यपी निधीयो। यापता सामान्यन्द विहात्यान तेनैव भविष्यन्ति । योऽयमिह विधीयते तन वाधा मा भूदिति । ७.पोषा. त्याद गुरुषोत्तमान युनिति बुम । उपाधिरय भावकद्वान्दो नोपपदः । उपाधिरिति प्रत्ययाविशेषण इत्यर्थः । उपपदाचे विकार्यहारीति निनापर न स्यादित्यभिप्राया। भारावश्यक त्या प्रतिपादिनगन । आवश्यकमु धिन पदमिति तदिहातिदेवोपचित्यमावश्यकस्य वेदितव्यम् । तेन सह निदेशान् अधमपयंमप्युपाधिरेय नोपपदम् । यधायक मुधिरचं सत्यपि उपपदमसिह इति समासो न स्यात् । सिध्यति न चान्यवक्षमस्ति । यन स समासः स्यातयो भन्यत तं प्रत्याह-समासो मयस्यसकादित्वाशित कम दि० ।