________________
४३०
शाकटायन व्याकरणम्
[ अ. ४ पा. ४ सू. १२५-१४० प्रत्ययो भवति । अवश्यम्भावः आवश्यकम् । ऋषेऽधमः जयमर्णः, यवमर्णस्य भाव आश्रमम् । वचनभेदाद्या थासंख्वं नास्ति । आवश्यके-फारी हारी | अवकारी | अवश्हारी अवश्यंलावी । अवश्यम्पावी | समातो एयूरव्यंसकादित्वात् अवश्य करोत्यत्वस्यशब्दस्वकारोऽन्तोऽपि वश्यशब्दोऽस्ति । व्यम्- नवनाय्यः । अवश्यः । आधर्मण्ये - शतं सहस्रं दायो । कारों मेऽखि कटम् हारी मेऽसि भारम् । यत् गेयो गावानाम् । निन्विधोयते ग्रहणं बिना मानार्थम् । भव्यादयो हि कर्तरि भवन्ति । अधमर्णग्रहणमुत्तमर्णव्दारार्थं ।
शकौ लेङ्घ्यप् ||४|४|१३५॥ | यस्तो गम्यमानायां घातो व भारं हेतु भवता भारी उह्येत । वायवोदभ्यः । वहनीयः निवीतेपणं स्वबाधनार्थम् ।
।
प्रत्ययो भवति । भवान्
भवान् हि शक्तः । ले
लिङ् लेडशिप || ४|४|१३ आनाशीः आङ् शामू इन्द्रायाम् अशिपि गम्यमानायां धातोर्लेड्लेटो प्रत्ययो भवतः जीयात् । जोयास्ताम् जोयासुः । जयतस्त् । जयताम् । जयन्तु ।
धातोर्लुङ् प्रत्ययो भवति । सर्वलकारापवादः । मा भूत् ।
माङि लुङ् ||४|४|१३७॥ तन्मा जति पुष्पवत् ।
लङ् च मे ||४|१३|| देव समायुपपदे घातोर्लट् च प्रत्ययो भवतः । माम करोत् मापकात् देवदत्तः स्मरत् । मा देवदत्तः महार्षीत् ।
:
भृशाभोये लेट तस्मिंस्तथायें ||४|४|१३९ || अवयवक्रियाणामधिश्रयणानां क्रियान्तरेर दानां साकल्यं फलातिरेको वा गृशार्थः । बभोदयं पौनः गुण्यम् प्रधानक्रियाया भूश आभोक्ष्ये चार्थे वर्तमानातयो भवति । सर्वलकारापवादः । तस्मिन् पाती लपायें उपपदे यथाविधोऽयं लेडन्तसाथतोपत्र इत्यर्थः । नहि लुनीहीत्येवं लुनाति । सुनीतः । लुनन्ति । सुनासि । सुनीथः । लुतोष । लुनाभि । सुनीवः । लुनीमः । अलावीत् । अलाविष्टम् । अलाविदुः | मलावीः । बलाविष्टम् | मलाविष्ट विषम् । अलाविश्व अलाविष्य । लविष्यति । विष्यतः । लविष्यन्ति । लविष्यसि । लविष्ययः । छविष्यथ । लवि० व्यामि । लविण्यावः । लविण्यामः । अधोव अघोष्येत्येवात्रीत अपयाते । अघोयते। अधीषे । अधीयाये । अत्रे | अभी | कधीवहे । अधीमहे । अध्यगोष्ट मध्यगीषादाम् । अध्यगीषत मध्यगीष्ठाः । कष्पगीपामाम् । अव्यगोत्रम् । अव्यगोपि । अध्यगीष्वहि । कध्यतीमहि । अध्येष्यते । अध्येष्येते । अध्यन्ते । अध्येष्यसे । अध्येष्येथे मध्येध्यध्ये मध्येध्ये अध्येष्याय हे अध्येष्यामहे । वधीयस्त्र | अभीयस्यधीयते । अधीयते । अव्यानि अध्याथिदाताम् । अध्यामियत मध्याविध्यायिष्यते । अध्याि पन्ते । व्यस्वस्वति राय अशादि शामिध्यते । एवं सकारेवाहार्यम् । तस्मिलित किम् ? सुनीहि खुनीहीति चिन्तीति भूत् । तयइति ? लुनीहि लुनीहीति लुनीले अधोव अयोध्ये बाधीयते देवदत्तेनेति मा भूत् । छुपेयादिसि लट्
I
|
t
ग्रतकार ज्युदासार्थम् । अन्यथा हि नाश्यलुगा सुनातु स्यात् । भावी सुवाद विप्यति लचिता, अलविष्यत् सुपार्जित
प्रत्ययान्तरं न स्यातू ।
प्रचयं वा सामान्यार्थे |४|४|१०|| नमः समुच्चयः स्वतः साधनभेदेन वा भिद्यमानस्यैकानेकस्य धात्वर्थस्यान्यारोपः । सामान्यार्थे शतबुवन्दे प्रश्ये गम्यमाने धातोर्लेपया भवति । श्रीही सुनीहि नहोत्येव यतते चेटते, समीहते, पत्ते, नेते, समीते । त्रीन्वति सुति
१. णि०म० । २. शताधिति प्रकृत्यर्थविशेषणमेतत् । एतेनापपदनिराकृतं भवति । उपपदखे हि प्रयुज्यमाने शक्तेनं स्यादिति भावः क०म० टि ३ ध्यावापः क०स०] दि० ।