________________
१4
शाकटायनव्याकरणम् [.. पा. ४ . 11-१६६ सम्भाव्ये ऽलम्पर्थात् ||१२|| सम्भाध्ये प्रवे यतमानाद्धातोः लेप्रत्ययो भवति बलम्पावर्षाच्चैदलं भवति न स्थापतः । 'अपि पर्वत शिरसा भिन्द्यात् । अपि द्रोणपापं. भुञ्जीत । अपि मासमुपवमत् । अपि पुण्डरीकामवामिहाघीयोत । सम्भाव्यत एतच्छत इत्यर्थः । अधमर्थश्चेहालं परिगृह्यते । * जलमोति किम् ? निदेशस्था में प्राण गमिष्मति 'ग्राम नगरं वति देवदत्तो जिनदतो वति वा प्रतीपते । अपिति कि ? अवरत्तो धर्म करिष्यति । शब्दस्य द्वाबात्मानो अवः स्वरूपच तर स्वरूपव्युदासाथैमर्थ ग्रहणम । मलेनिमित्तमस्तीत्यवती लडपि पचहतो नापतिष्यत । "आशंस।भिलायो भविष्यकालासम्भावना पुनः श्रमानं मात्रिकालाविपश्यास्पसम्भारमोविशेषः ।
धातृको वा यदि ॥१२१|| धानूना सम्भावनाव व नेत्र सम्भावनाया की प्रतिपाइने राति सम्गाय वर्तमानावावरलम्पश्यति ले प्रत्ययो वा भवतिः अदिदश्वेन्न प्रयुज्यते। पूर्व नित्ये प्राले विगः । सगाववामि श्रदय प्रत्येनि अबकल्पयामि भुगोत भवान्, अाक्त भवान् । धानुन बिम् ? मग गत शिरसा भिन्यात् । भयरीति किम् ? सम्मानमामि सद्भुजीत भवान् । म वृसो पदसम्भापयाम्पभोक्ष्यत भवान् ।
सतीच्छार्यात् ।।१।४।१२२॥ सति वर्तमाने वर्तमानादिच्छार्याशातीलङ्प्रत्ययो भवति वा । इच्छेत् । एन्छति । सश्यात् । वष्टि । कामयेत । कामयते । वाञ्छेत् । वाञ्छति । गोऽपि जात्योलडित्यादावपि परत्वायमेव विकरमा । भने चेति वचनाद लाइन भवति ।।
पारस कलकारली ॥३०११६।। का कार्य है । करोतीति कारण हनिमित्तम् । अन निपातनावनो योर्धश्व । वस्यति फरकारणे पार्थे वर्तनानाद घातोड प्रत्ययो वा भवति । यदि गुरूनुपासीत शास्त्रान्तं गच्दैन् । यदि रूपासिष्पदे शास्त्रान्तं गमिष्यति । दक्षिणेत चंद्याघात् न शर्ट या भवेत् । दक्षिणेन हास्थतिम शक पर्यावविष्यति । वस्य तोति किम् ? दक्षिणन वेद्याति न शकटं पर्याभवति । अवतो लेड, । दक्षिणेन चेद् यास्यते न शकट पर्याभविष्यत् ।
___कामाविष्कार चिति ॥४४१२४॥ यस्यति बेति निवृत्तम् । काम इच्छामिप्राय:' । तरयाचिकारे प्रवंदने प्रातील प्रत्ययो भवति अधिति कचिच्छदाचेन्न प्रयुज्यते । कामो मे भुजजोत भवान्, इच्छा मस्त भवान, अभिवायो में भुनीस भवान् । अनेन परस्य स्वाभिप्रायो निर्वधते। अकच्विति किन ? कांच जनोवति ते माता कवि मोवति ते पिता।।
इच्छार्थ लेइ लेद ।।४।४।१९५६। इच्छार्थे उपपदे कानायिकारे घातलेङ, लेट इत्येतो प्रत्ययो भवाः । इन्छामि कामये प्रार्थये भुजोत भवान् भुक्तां भवान् । कामविष्कार इति किम् ? ६च्छन् करोति । अत्रावृत्ती पर भ्यालेटा मल, बाध्यते । केवल हि लेविधौ लुङ्वचनं सावकाश मेवमुत्तत्रापि ।
विधिनिमन्त्रणामन्त्रणाधीटसम्मश्नपार्थने ॥४१४।१२६।। विधिनियोगः । तामिया । गानन्त्रर्ण यकामदारत: कराव्यम, कतईष्वज्ञापनमित्येके । अपीg:-कारपूधिका व्यापारमा । सम्परन: सम्प्रदारणा मुसा वेदनम् । प्रार्थना यात्रा। एसेच प्रत्ययाविशेषणे धातोडलेटो प्रत्ययो भवः। विधो-द मायाम् जगत्,ि कोदु । ग्राम भवान् गच्छेत्, गच्छतु । निमन्त्रणे-सध्यासु भवान् नियमें कुर्भात
१. म यत्पतभेदन सामान्य पुंलि संभाव्यते तस्य विधत ए ये स्थयितथरमारपर्याप्त सम्मापनम् । न म दि० । २. या समागम् मायशव्दतीयमानम् । अमरतु नासि । तेन भविष्यत्कालविवक्षायो भवति । कमटि । ३. कोऽधा, 30 कि। ४. दक्षिन मान हेतु', पर्याभवन हेनुगन्, हा कार्यवधः, २० मा टि०। ५. हेतुमदेतुभूतक०म० दि०। ६. इत्यनान्तरमिति दोपः, क. भ.टि . सलकाराणामपवादः, क. मटि०। 4. सर्वलकारापासपवादा, क. भ.दि।