________________
भ. पा. ४ सू. १९७-१२७]
अमोघवृत्तिसहितम् कुमारीको रनेयों महणमम्पादेरेव प्रपथः । अथि, पात्र, मणि, अस्थि, पोस, सम्प, शाल, अज्ञात, पुष्य, नित्य, सत्वत्, दशाह, वयस् , इत्यश्यादिराकृविगणः । तेन अभिन्नतरकं बहुतरकर इत्यादि सिई भवति । लोहितामणी क इत्याद्यस्यैव प्रपञ्चः ।
तीयाट्टोकण विद्यायाम् ॥३।४।११७। तीय प्रत्ययान्तात्त्वाई टोकणप्रत्ययो वा भवति न चेत् तोयान्तं विद्यायां वर्तेत । द्वितीयं द्वैतो तीय हवाम् . ट
म भी दीवीको, शाटिकी शादी। मविद्यायापिति किम् ? द्वितीया विद्या। ततीया विद्या। अविद्याममिति प्रसज्यप्रतिपेधोडयम् । वेन विद्यायामेव न भवति । अन्यत्र तु सर्वत्र भवत्येव । मुहतीयः, पार्वतीयः । इत्यत्र तीयोऽनर्थकः । अययय एवार्थवानिति न भवति ।
मोऽष्टमाद्भागे ॥३।४।१२८॥ अशे वर्तमानास्वार्थे म नत्ययो वा भवति । अष्टम एव अष्टमो भागः । भाग इति किम् ? अष्टमा जिलश्चन्द्रधभः ।
पठात् ।।३।४।१२२॥ पाठशदादमागे वर्तमानात्स्या प्रत्ययो वा भवति । पाठ एष पाछो भागः । योपविभाग उत्तरार्थः ।
माने कश्च ।३।४।१२०|| मीयते येन तन्मानम्, सहिमानाने भागे वर्तमानात पहाब्दात् कश्व अश्व प्रत्ययो वा भवतः । गए पत्र षाया। पाछो भाग: मानं प्रेत् । मान तिमि 7 पछ एवं पाठो भागोऽयः ।
एकादाकिश्वासहाये ॥३।४।१२१॥ एकशब्दादशहायार्थयाचिन आविन्प्रत्ययो भवति कश्व वा । एक एत्र एकाको । एककः । एकाकिभिः क्षुद्रजितम् । असहाय इति किम् ? एके आचाः । एकः द्वौ बहवः ।
तिलात् पिअपेजो निष्फले ॥२४|१२२ ॥ निष्फलेऽर्थे वर्तमानात्तिलशब्दारिपन पेज इत्येतो प्रत्ययो भवतः । निफल: तिल: तिलपिनः । तिलपेजः ।
मृदस्तिकः ॥३।४।१२३॥ मृच्छन्दात्स्वा तिकप्रत्ययो वा भवति । मृदेव मूतिका । तिकं कृत्वा आदित्ये शियमाणे प्रक्रिपागौरवम् । पञ्चभित्तिकाभिः क्रोतः। पश्यत्तिकः । इत्या भावे इत्याभावार स्यादिति को विधीयते।
सस्नी प्रशस्ते ॥३।४।१२४॥ मृद इत्येतस्मात्सुः प्रशस्त वर्तमानात् स न इत्येतो प्रत्ययो भयत्तः । प्रशस्ता मृद् मृत्सा । मुस्ता । रूपमि प्राप्पं विधिः । तत्र केपिसाधने मेछाग्नु। सत्रोलरं पहल. ग्रहणमत्रापि सम्बाध्यम् । मृभूपा ।
बहुलं घतोयसमानद ।।३।४१२५।। पत्यन्तात्स्वा द्ववसट मात्र, इत्येतो प्रत्ययो बहुलं भवतः । यात्रदेव यावद्ध परम् । यावन्मात्रम् । तावदेव ताबवापसम् । तामात्रम। एतावदेव एतावदयाराम् । एतावमात्रम् । बहुलग्रहणं प्रयोगानु परणार्थम् ।
वर्णाकारः ६४१२६॥ वर्णवाचिनः कारप्रत्ययो भवति स्वार्थ । अ एध अवारः । । घकारः । बहुलमित्येव तेनामिनिटान इत्यादी न भवति । एवकार इत्यादी च भवति । रेफ इति रिय; फ६ सिद्धम् । रकार दत्यपीयते ।
भेषजादिदोत्रादेवेभ्यष्टया छतल ॥३।४।१२७।। भेषजाम्पिी होनादेश इत्येताम्य च स्वार्थ पयारास्य व्यग् ४ सल् इत्येते प्रत्यया बा भवन्ति । भपन में भपज्यम् । अनन्त एनलम् । नवराध एव:वरागम् । इति इत्येव ऐतिखम् । इतिहेति निपातसमुदायः । उपदेशपारम्पचें वर्तते । चत्वार एव वर्णाश्यानुवर्ण्यम् । बाराम्यम् । बाजुचाम् । विदा । प्रैलोक्यम् । एकभाष्यम् । प्रभावाम् । भान्समाम्पम् । सार्ववैद्यम् । साईलोक्यम् । शोलमेव शैलोयमाचार्यय । भैपज्यानात्यावसतियावा यदि स्त्रियां स्युर नादि प्रक्ष्यन्ते । भैप जादयः शिष्टेभ्योऽधिमन्तव्याः । होत्रायाच्छा होत्रव-होत्रीयम् । देवात्तल, देव एव देवता । बहुवचनं भेयमादेरामाप्ति गणत्या था । पकन रेऽपि चयाख्यम् । अन्यया होत्रादेवी भगनादो एव विवागावाम् ।