________________
शाकटायन व्याकरणम्
[ अ. ३ पा. ४ सू. १०८ - ११५ पकात् ||३|४|१०८|| एकशब्दाद्बहुत निर्यातमप्रत्ययो भवति वा । एकतमो भवता कठः पर्ुर्गन्ता वा । याचनादकू, एककः । महावाधिकारान भवत्य एक: एकदिति पृथग्मोमो उतरनित्यर्थः । काङादेश्चात्यन्ते ||४|१०६॥ त्रन्तात्केवलाद्देामान्ताच्चान्नत्यन्तेऽर्थे वर्तमानाप् प्रायो भवति । अनखन्तं भिन्नं शिक्षकम् | छिन्नम् छिनकम् शिवका घटी। छिन्नका रज्जुः । अयन्तात् मत्रात् । अनत्यन्तं भिरुतरं भितरकभितमं मितमकम् | frame निकल्पकम् । छिनतरकम् । छिन्नतमकम् । छिन्न कलकम् । भेादेः स्वेनाश्रयेण साकल्येनाभिसम्बन्धोऽत्यन्तता । दो वान्ता नास्तीति दिग्रहणम् । असोज्जादेरित्यत्रापि क्तादित्यस्य सम्बन्धार्थः । तेन सह न भवति । अनत्यन्तं शुक्लतमम् |
J
३१४
नामिव ॥३४११०॥ सामिवचने उपपदे अत्यन्तै वर्तमानात्वतान्तात् केवलात् देस्तरतमद्यान कप्रत्ययो न भवति । सामि अर्थ नेमत्यन्तंभितं कृतं भुक्तं पतिमम् । साम्यादिभिः समुदायविषये क्रियाया अनस्पक्षता प्रतीयते न स्वविषये । तय कः प्राप्नोति प्रतिषेधः ।
लोहितान्मणी कः || २४|११|| लोहितशब्दात् सुगे मणो वर्तमानात्प्रस्वो भवति वा । लोखिए लोहितको निःशेषणयेागाधिकारात भ लोही मणिः | कृषि प्रकृतं वदादिः कोऽसिदिभ्य इति प्रतिषेधनिवृत्यर्थम् । लोहिततमो सचिः । श्रकितमं वस्त्रं कृनिरागंण । लोहितकमक्षिकोदेन । पुम्भावनिवृत्त्यर्थं च । लोहितिका मणिः । लोहाघाट कुमिण लोतिनका कन्या कोपेन । लोहितिका गणिः । लोहितिका शादी कृमिरागेण । लोहितिका कन्या कोवेति । पाक्षिकः ।
1
रक्तनित्यवर्णयोः कालाच्च ||३|४|११२ || रखते द्रव्यान्तरेग लाक्षादिना वन्तिरमापादितेनित्यं च वर्षे वर्तमाना लोहितात्काल सदाच्च कप्रत्ययो वा भवति । रक्तेोकः पटः । कालकः पटः । निव । लोहितकमक्षिकोपेन काटकं मुखं वैलक्ष्येण | बाधिकारात भवत्यपि । लोहितः कालः पटः । लोहितं कालं मुखम् । नियोऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरवते पटे इति स्वणम् । नित्यग्रह्णं किम् ? लोहिता गोः । कालो महिषी सत्येवाश्रये द्रव्येपपन्नानित्य उच्यते । अन्यथा रक्तग्रहणानात् । ग्रहणं निवृत्यर्थम् । पति वह स्त्रीगामात द्रव्ये स्यात् सद्धि सत्येवास्त्रियां कदाचिन्न भवति लोहित ।
शीतोष्णाती ||३|४|११३॥ पततो वर्तमानस्यस्यायें कप्रत्ययो वा भवति । शोरा एवं श्रोतकः ऋतुः । उष्ण ऋतुः । ऋताविति किम् ? शोतो वायुः । उष्णः स्पर्शः ।
लूनविद्दानात्पशी ||३|४|११४॥ लूत विज्ञान इत्येताभ्यां पदमवाकवयो भवति । लून व लूक पशु विहान एव विहानकः पशुः नविन इत्येवान्यत्र ।
तनुपुत्राणुस्नातवृहती राम्यात्सूत्र कृत्रिम निपुणसमावेदाच्छादन रिक्ते ||३|४|११५|| पुत्र अणु स्नातकृती शून्य इत्येतेन यथासंख्यं सूत्रे कृत्रिमे निपुणे समाजवे आच्छादने विभि कंप्रत्ययो भवति । तनोः अनुकं सुवम् । तदित्येवान्यत् पुत्रावृत्रि-पुत्रकः श्रियः पुत्रः कृत्रिम इति किम् ? औरसः पुत्रः । अणे- अशुको निइत्यर्थः । अन्योऽपुः । स्नातात्समाप्त वेदे स्नातकः । यस्य सम.प्लो छेदः स उच्पते । समाप्त इति किम् ? नयां स्वातः । वृहत्या आच्छादने बृहती घाटी वृतिका आच्छादन इति किम् ? बृहती छन्दः । वृत औषधिः । शूल्याद्रियते शून्यकः तुच्छ इत्यर्थः । शूभ्योऽय, मूत्रा दिरित्यर्थः । प्रत्ययमन्तरेण न प्रतीयतेत्यस्ति पिये नित्यः प्रत्ययः ।
कुमारीक्रीडने योऽव्यादिभ्यः ||३|४|११६|| कुमारीणां यानि क्रोडनाति तद्वाविन्य इयन्तेभ्यः गवि इत्येवमादिभ्यदच स्वार्थ कप्रत्ययो वा भवति । कुमारोकोडातुन्दुरेय कन्दुकः उत्कण्ठकः । ईयत् श्रेयानेवश्रेय एकः । ज्यायकः । भूयस्क: । अव्यादि - अविरेय अविकः । पात्र एवं पावकः । मणिदेव मणिकर