________________
अ. ३ पा. ४. सू. १०२-10.] अमोषवृत्तिमहिसम्
३३३ कुतुपः ॥३२४२८२।। कुतुम इति अनुशब्दादस्वेऽर्थे । वर्तमानात् प्रत्ययो निपात्यते । लस्वा कुतूः कुतुपः । चर्मपयं स्नेहभान कुरित्यायपनम् । कुटपादपः स्यालिमा कुटीरादयस्तु पुल्लिङ्गाः शब्दशक्ति. स्थाभायात् ।
• कासू गोण्याःप्तरट् ||३२१०३|| कामू गोगो इस्मतामा ह्रस्वऽर्थे वर्तमानाशं सरप्रत्मयो भवति । हस्त्रा कासः कासूतरों । गो गोतरो। कापूसरा गीतरः इति पुल्लिङ्गः श्यों इत्येक । कारः शक्तिनामायुधम् । गोण्यविपनम् । पकार उत्तरत्र पुम्मानार्थः । बस्त्रतरी। गर्भ मश्वतरो यषा। कासू गोण्या इति कामुश्चासौ गोमो चासो कामुगोणोति समुदाय उच्यते । समुदायेन चायपषलक्षणादवयव कार्ययोगो द्वन्द कत्वेऽपि चाचार्याणां सूत्रनिवन्धने पुल्लिङ्गभिचारो दृश्यते ।
वसोतभाश्वासासे ॥३१४।१०४॥ बरस उशन् ऋपा अय इत्येतेम्पः वा प्तरप्रत्ययो भवति हासे । प्रस्र पागतेयस्य गुणस्त्र भावाद्व्ये शनिवेशः, तस्य स्वायस्यापचये गम्यमाने । हसितो वस: वत्सतरः । वनः । प्रभवयासाप हासो द्वितोयवयःप्राप्तिः । हसित कक्षा उपतरः। तक्षा द्वितीयबमास्तमणस्तस्प हागरातोय गति: । हुसित प्रारभ जपातरः । मोनान् यली यास्तस्य हातो गारयहने मध-लिशिय. अश्वतरः । अश्वत्थामाया जातोश्म: तस्य हासो गर्दभक्तिकला । आमुगमनादषः, तस्य हासी गमने मन्दिमत्पेके । सर्वदाऽवतरशदो जातिशब्दः ।
र||३४|१०५|| याद किा अन्य हरयेतंयोपोरेशमितीये बताने भन्यः सरप्रत्ययो भवति । समुदायादेकदेशस्म प्रकृत्या निष्कृष्य पारणं निर्धारणम् । यतरो भवतोः कटः पटुर्गन्ता दण्डो देवरतो वा ततर आगच्छतु । कतरो भयोः काठः प्रादुर्वा । अन्यतरो भवत्तोरगञ्छतु । महावाधिकारात्प्रत्ययो न भवत्याप । यो भरतो: पटुः स बागच्छतु । द्वयोरिति किम् ? योऽस्मिन् ग्राम प्रधान : स आगच्छनु । निर्धाच इति किम् ? योऽनयोनियोः स्वामी स मागच्छतु।
चैकात् ।।३।४।२०६|| एकाशदाद द्वयोरेकस्मिनिर्धायें वर्तमानाइतरपत्ययो या भवति । एकतरो भवतोः कयः षटुः । वावचनभगर्थम् । एकरुः ! महावाधिकारान्न भवत्यनि । एको भवतो पटः पण्डितः ।
बहनों प्रश्ने उनमश्च ।३।४:१०७|| यत्तकिमन्यदिति वर्तते । नकादित्युत्तरत्र पृथगे कंग्रहणात प्रश्नग्रहणा'कन । यद् तद् किम अन्य इस्तेम्मो बहूनां मध्ये निर्णय वर्तमानपः प्रश्नविषये उत्तम प्रत्ययो भवति इतरश्च वा । यतम मत रो वा भवता कदः । ततमस्ततरो तपाछतु । कतम: कतरो वा भवतां कठः, बहुधासोनेषु कश्चित् कश्चित्पृच्छनि कतमो देवदतः कतरो देववत्तः । अन्यतमः सत्यतरो या भवतां नाठः । गापि यह समस्यामि पिहो भपत: । यसरुन पापिलो या रामा गायपरन्तानामन्यानो बीजपादपद । यसपनार्थम् । यको भवतां न.ट: राक आगच्छतु । महाशक्किासन गवत्यषि । यो सरसकटः ग अगच्छतु । बहनामिति किम् ? योऽस्मिन् ग्रामे कठः स आमच्तु । प्रग इति किम् ? क्षो मागत् । को भयतां वठः 1 कुरिसत इत्यर्थः । प्रश्न ग्रहणं किमो विमोपणम् । नान्यरूपाराम्भवात् । पत्तकिपी जातायेव उनी इतमश्च । बरनां विधायें किम एव जानाविध । अन्यशदादपि बढविषय इतम एव । गतरो न निधाय अपदानित्यावेत्येके । अन्धे त्वविदोघेणेत्यपाभिधानामनु मर्तव्यम् । सवादिषु वान्यतरसादस्प पृरव पाठार्व मशब्देन गृहो । अन्यतमायान्यतमं वस्त्रम् ।
१. वासूसामथ्र्य यो: शनि रिस्यमिधानम् के म. टि०। २. सवमावपनं भाण्डम् क. म. टि० कुम्भः सूप स्त्रियांनी श्रीगोणी वाहस्तु तदयम् । ती द्वौ खारी के० म. (20 | ३. सूनियन्धेषु क०म० । ४. सर्वथा ३० म० । ५. वे शत्रा क० म०। ६. सामन्ता राज्य सन्धिस्था क० म. टि. १३. क्षेत्र परनी शरीरयोः क० म० दि० ।