________________
३१२
शाक्टायनव्याकरणम्
[भ, ३ पा. सू. १२-१०॥ श्लुकचाजिनात् ||३४|६२।। अजिनान्तात्समासाननाम्नः न भवति अनुकम्पायाम् । कयादीनामबारः। उत्तरपदस्य च इलयः व्यानाजिनो ध्यान महाजिनो का नाम मनुष्यः । सोऽनुकम्पितः यात्रा । सिंहकः । वृकः । कुष्णकः । उलकः । आकम्पिता घाघ्रजिना पानमहाजिना वा व्यारका । सिंहका । अकृतबद् ब्यूटे नायनान्धे सत्तरपदस्य रतुर । सकारः सर्दलोपार्थः ।
___ अपडेका पूर्वपदस्याचि ।।३।४।२३।। पमितं यस्य कापूर्वपदं तस्य यदुत्तरपदं तस्यानुवाम्पामा विहितेऽजादौ प्रत्या करमयति । द्वितीयादव इस्पस्थापवादः । अनुकम्पितो वापागोः पादत्तो वाचिकः । वाचियः । वानिल: त्वविकः । त्वचियः । चिल: । त्रुचिकः । चियः । सुचितः । आपकापूर्वपदस्मेति किम् ? उपेन्द्रेण दत्तः उपेन्द्रदत्तः सोऽनुकम्पित: उपकः । उपदः । उपिकः । सपियः । उपिल: । षट्पतिषेधः किम् ? पालिः | पश्चिक: । पडियः । षडिल: । अब द्वितीयादचः पलुवि एरिति लुवः स्थानिय दाबात् पदवमानिवृत्तेजश्त्वं न निवर्ती । अचीति किम् ? वागाशीद वाग्दसकः ।
द्वितीयादचः ||२४|| अनुकम्पायां विहितऽ नादो प्रत्यये परत: प्रकृतद्वितोबाररः उत्तरस्य शब्दरूपस्य एलुम्भवति । शित्वात्तवस्य भवति । अनुकम्पितो देवदत्तः देनिक: 1 देवियः । देथिलः । उपेन्द्रदत्तः उपकः । उपदः । जापफः । सपियः । उपिलः । पापुदत्तः । वायुकः । वायुप: । वायुल: । पितृदत्तः पितृम: । पितृपः । पितनः ।
सेनेचः ।।३।४।९५|| अनुकम्पायां विहितेऽ नानी प्रत्यये परतः प्रकृतद्धितीनाचा सह तस्मादत्तरस्य पादरूपस्य दलगभवति । मदि सद्वितीयोऽजेन्मयति । अनुकम्पितः बहोरः अहिकः । अहिषः । अहिलः । अमोद:-ममिकः । अमियः । अपितः । कपोतरोमा-कपितः। कपियः । कपिलः । एम इति किम् ? गुयदत्त-गुरुतः ।
शेवलसुपरिचिशालवरुणार्यमादेस्तृतीयात् ॥३।४।९६॥ शेवल सुपरि विशाल वहण अयं मन इत्येवमाश्मनुक्यनाम्नोऽनुकम्पायाम नादी प्रत्यये परत: तृतीयादव उत्तरस्य श्लगभवति । द्वितीयादव इत्यस्यापवादः । अनुकम्पितः शेवलदत्तः शेबलिकः । शैवलियः । शेलिकः । सुपरिकः । सुपरियः । सुपरिलः । विशालिक 1 विशालय: 1 विशालिलः । वहणिकः । वमणिपः । वरुणिल: । अमिकः । अयंमियः । अमिलः । अश्वद्व्यूहे नावृत्तसन्धेरेव नोगः । शेलेन्द्रदत्तः शेवलिकः । सुपर्याशोदत्तः सुपरिफः । शेवलायकः । सुपपिक इति न भवित ।
पयाचा तुर्यात् ||३४i६। अनुहागा विहित नादो प्ररपये परे चित्तुर्याचवतुर्थाश्य उत्तरस्प शना श्लु' भवति । अनुकम्पितो वह रतिदत्तः वृहस्पतियां वा वृहतिकः । बृहस्पतियः । वृहस्पतिलः । .. तिरुः । प्रजापतिप: । प्रजापतिलः । क्वचिदिति प्रयोगानुसरणार्थम् । उगेन्द्रदत्तः उपक: । उपदः । गरमः । उपिरः । अपिलः ।
पूर्वपदस्य घा ||३४ा। पूर्व यस्माकम्पायागजादौ प्रत्यये परं पचित् इस्लु ग्या भवति । अनुकरितो देवदत्तः दत्तिकः । बत्तिमः । दत्तिलः । वायाचनाविकः 1 देवियः । देविलः ।
हरचे ।।३।६६ लोग प्रतियोगि हरवग, हस्येऽर्थे वर्तमानाम.गायोग पाचारयः प्रत्यगा भवन्ति । हस्त्रः परः पटकः । पुष्प : ह्रय परति । पचताक । अल्पताका हस्त्रकालयोगात् क्रिमा लम्बरपुच्यते। ह्रस्वाः सव सर्वक । विश्वके । उनकः । नोचकैः । तुष्णीकाम् । देशकः । येणुक: । मलकः । चरकः । इति सम्वायां लस्यत्ययोगानस्य इश्व कः । योगविभाग उत्तरार्थः ।
कुटीशुण्डाद्रः ॥३।४।१००|| फुटी शुग्दा इत्येताम्यां ह्रस्व वनमानाम्यां प्रत्ययो भवति । काबपनादः । हस्या नाटो कुटीरः । गुण्डारः ।
शम्या रूरी ॥३।४।१०६॥ शमोदादाद्धस्वेऽर्थे वर्तमानाक र इत्येतो प्रत्ययो भवतः । ह्रस्वा शमी समोरः । दामीरः ।