________________
३६
शाकटायनव्याकरणम्
[श्र, ३ पा, ४ सू. १२०-१५.
नामरूपभागाद्धयः ॥३४॥१२८॥ नापन् रूप भाग हत्येतेम्प: स्वार्थ धेरप्रत्ययो वा भवति । नाममामधेयम् । रूप-रूपधेयम् । भाग-भागधेयम् ।
मतादिभ्यो यः ||४|१२६|| मतं इत्वमाविम्यः स्मार्थे यात्पयो वा भवति । मतं एव मयः । एवं सूर्य; । क्षेभ्यः । यिष्ठयः । भाग्यम् । लब्धम् । रव्यम् । मर्तादयः प्रयोगगम्याः ।
नयात्नतनखं च न च ॥३४॥१३॥ नवशब्दास्पायें न तन ख इत्येते यश्च प्रत्यया या भवन्ति तत्सन्नियोगे च नयस्य न त्यादेशः । नवम् । नूनम् । नूतनम् । नवीनम् । नत्यम् ।
प्रात्पुराणे ||३४|१३१॥ प्रवाव्यात्पुराणेथे वर्तमानात् स्वार्थ ल तग ख इत्येते प्रत्यया था भवन्ति ! प्रगतं कालेन पुराणं प्रलम् 1 प्रतनम् । प्रोणम् ।
प्रशादिभ्यो.ऽ ॥३॥२१३२।। प्रजा इत्येवमादिम्पः स्वार्थेऽणप्रत्ययो वा भवति । प्रज-प्रजानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः, प्राज्ञी कन्या । प्रज्ञास्यास्तौति प्राज्ञा कन्या । वणिज-बाणिजः । शिज-ौशिजः । प्रन, वणिज, शिज, उष्णिह, प्रत्यक्ष, विदम् , विदत्, पोडत, विद्या, मनस, जुह्वत्, चिकीत्, वसु, मस्त, सत्वत्, दशाह, कुव, वयस, असुर, रक्षस् , शत्रु, नोर, योध, चक्षुप , पिशाच, अशनि, कपिण, देवता, बन्धु, अनुजावर, अनुपूक, चतुःप्राश्य, रक्षान, विधात, विकृत, परवस्कृत, अप्रायणी, अग्रहायणी, सन्तमस इति प्रनादिरावृतिगणः । तेन तीनो । आमा वा शाला । साधारणी साधारणा वा भूमिरित्यादि सिद्धम् ।
कृष्णोपधिनान्मृगपजशरीरे ||३।४।१३।। कृष्ण औषधि श्रोत्र इत्येतेभ्यो यथासंख्य मृगभेष नशरोरेषु वतमानेभ्योऽण् प्रत्ययो भवति । कृष्णामागे, कृष्य एव कापर्णो मृगः । कृष्ण एवान्यः । ओषधेर्भपजे ओषधिरव औषध भयानम् । ओषधिरेवान्या श्रोत्राच्छरीरे-श्रोत्रमेव भोत्रं शारीरम् । धांप्रमेान्यत् ।
कर्मणः सन्दिऐ ॥३।४।१३४|| सबिटेश्य वर्गभानात् फर्मन् शब्दारणबत्ययो भवति । अन्यनान्यः स्यात्मन्यपिसामन्यस्मै व्याह त्वयेदं में कर्तपिति तेनोक्तमिति तत्सन्दिष्ट कम कामं करोति सदिष्टं कर्म करोतीत्यर्थः । वशीकरणमपि वृक्षारम्परोपदे शारिश्रयते इति कामपा मु य । सदिष्ट इति किम् ? कर्म करोति । सत्यपि महावाऽधिकार विशिष्ट प्रत्मयान्तरेण न प्रतीतिरिवि अस्मिन्विपये नित्वमेव प्रत्ययः ।
याचष्ठण ||३४|१३५। मन्दिन्थे वर्तमानाद् घार शब्दात् टणप्रत्ययो भवति । अन्य नायकः । स्वात्मन्मपितामन्यर यामाह सा सन्दिष्टा यावा वाचिकम् । वाचिक कथयति । सन्दिष्टां वार्न कथयतीत्यर्थः । रादिष्ट इति नि ? चित्रा वाग्देवदत्तस्य । वाधिकार नित्य एव प्रत्यकोऽन्यथा तदिशेपा प्रतीतेः ।
विनयादिभ्यः ॥३।४।१६६|| विनय इत्येवमादिभ्यः स्वार्थ ठण्प्रत्ययो वा भवति । सिनय एव बगयिकम् । समय एय सामयिकम्। बिनय, समय, सङ्गति, कय वित्, अकस्मात्, उपचार, रामानार, एवहार, राप्रमान, समुत्तम, गंजाम, रापूड, विशेष, अन्नाय इति दिन यादिराकृतिधणः ।
श्रीपयिकम् ॥३।४१३७॥ औ पिकमि उपायशम्दात् स्वार्थ राणपत्ययो' निपात्यते । तत्सपियोगे च नित्यं हस्वः । उपाय एवं ओपश्चिम् ।
अनुगादिनः ॥३४१३८|| अनुगादिशब्दारया ठणवत्ययो भवति । अगरतीलगायी । भानुगादिकः । विनयविष्वस्यानोपानिवृत्त महाविभापा । अतः परं नित्या प्रत्ययाः ।
अनिनोऽण ||३।१।१३६ ।। नहिनित्येतत्प्रत्ययान्तात् स्वार्थ प्रत्ययो भवति । ब्याक्रोशी । व्यावलेखी । व्यावहासी बांते । जिन् । सांकुटिनम् । सांकोटिनम् 1 सांसविणम् । साम्मानिनम् ।
चिसारिणो नये ॥३।४।१४८|| पिमरतीति विगारी । विसारिशब्दान्मत्स्ये बतानारणप्रत्ययो भवति । बैसारिणो मत्स्यः । मस्त इति किम् ? विसारी देवयन्तः ।
-
.---
.. सन्तपन क० म० । २. कार्मा मन्वन्त्रादि योजने कर्मकारके, इति विश्वः क० म टि. ३. विशिष्टोऽर्थः म । ५. न प्रतीयने, इति म । ५. सन्देशवारवाचिकं स्यात्, इति नामलिङ्गानुशासनम् क. म. टि। ३. यो वा निपा-क. म. ।