________________
शाकटाय नव्याकरणम्
[अ. ५ पा. ४ सू. ३६-१६
1
तिष्यलंकारस्व' तो भवति। शाम दरक्षित। घटते। तमोग करीतोश्यर्थः । अनुवह इति Fire ? असामापाच्छा मुत्तिष्ठति । जापद्यत इत्यर्थः । अनूयग्रहण किम् ? आसतायुत्तिष्यति ।
संविभावात् ॥ १४॥३६ ॥ सं वि प्र अव इत्येवं तिष्ठते लस्वडो भवन्ति । सतिष्ठते । वितिष्यते । प्रतिष्ठते । अतिप्यो ।
स्थ्यप्रकाशने ।। १।३७ ।। तिप्यस्मिन्निति स्धेपः । शब्दोऽयं विवादपद निता प्रमाणशुदः पुरुप सका शानियां कमाने वनमालात्तिष्टतेलस्तलो भयन्ति । त्ययि तिष्ठते । शंगव्य रुशिशु सिप्टरी यः। प्रमाणभूत निर्णयाम तिष्ठतीत्यर्थः । प्रकाश ने-तिष्ठा कन्याछाम्पः । तिष्ठत वृपली ग्रामपुरेभ्यः । स्वाभिप्राय प्रकाशनाम तत्समर्थ माचरति-समर्थावरणैन घा स्वाभिप्राय अपामयसीत्यर्थः ।
प्रतिज्ञाने ।। १४६८ ॥ प्रतिज्ञापगमें वर्तमानातिप्टतेलस्तको भवन्ति । आपिशलिस्तिकारभुपतिष्ठते । तस्तदाता तत्त्रमातिष्ठले । गोगविभाग उत्तरार्थः ।
समो गिरात् ।। १२४६६ ।। सम्पूर्वाद दिरात पिरतातोः प्रतिकाने वर्तमानालस्त हो भयन्ति । संगिरते । प्रतिमान इति किम् ? संगिति प्रात्सा । गिरादिति शधिकरणनिर्देशो गुणातिनियल्यर्थः ।
अवात् ।। १शक्षा४० ।। अवपूर्नाद गिरतरस्तडो भवन्ति । अगिरसे।
सम्प्रतेोऽस्मृतौ ।। १।४।४।। सम्प्रति इत्येवं पूर्वावस्मृतो वर्तमानामानातलस्तो भवन्ति । शतजावत । शलैग संभागीतं । तं प्रतिषानीत । सहसं प्रति जानौले । अमलादिति किम् ? भातर संजानाति । स्मरतोत्यर्थः ।
निलो ।। १४|४२ ।। निल मोऽवला तिरपल पहन वर्तमानामाहादेलस्तकी भवन्ति । तभुरजाहीले । सहल गुपनाना । बराह त इत्यर्थः ।।
सनोऽननोः ।। १४|४३ ! समाजानालस्तो भवन्ति न थेर सोऽनोरुपमार्गात् परो भवति । धम् अिज्ञात । अननोरिति किन ? पर्गमन गिजामति ! झोपपस्यागुजिज्ञासत' इत्यकर्मके "मालडिति भमति ।
भुवोडप्रत्याङः ।। ११४|४४ ॥ मागोतानाताल्लस्तको भवन्ति न के.स प्रत्याभ्यानुनसर्गाभ्यां परो गलि । म वाले । सत्यात किर ? प्रतिशुदापति । देवदत्तं प्रति शुभपत इत्यत्र योगाभावात् प्रतिपको न नवा ।
स्मशः ।। १।४।४५ ।। दरअंश मातालस्तको भनन्ति । सुस्मूदी । दिदृक्षते । ।
प्राग्वत् ।। ३।४६ ।। रामः प्राय: कोलंकारस्य गणा भयो भवन्ति सहा सातादपि लत्ताटो भवन्ति । एनिदिप धिपते । निरसिरियति । प्रयत्नहे। उपयुधारी। अब प्रवृतनास्ति प्रत्ययान्तापि मास्मिाणि प्रत्यक्षात दिसतीत्यप च शोमादेशातहन प्रकृतरिरि न भवति । उनहा सहागा दे दाबी। या त । ३१ः बीत् । तिहारनुबन्यतारणामयति तितिक्षात इत्यादी प्रापिनि
।
१. तिलेश-६० म०। २. ते धरणे उत्तिष्टते घ-क.म। ३. -तलंकारस्य ४. के. म। 1 १. अनेकार्थवादातून तितेस्र्थप्रकाशनमित्यभिधायः: कम.रि०। ५. तनयि तिष्ठत सं.कम ६. -लिरस्ति- के. मा .नासोदत सोदाम-क०म०। ८. -त परलोकं संगिरते प्र-१० मः। ५. तमप- c म०।१८, विमए, क..। ११, -ज्ञासत, क. २०] १२, लदिति, क०म० । १३. -लि भालुभ्रपति ३.क.म. १५. सारस्वत, कै० म०1१५. -ति निरसिसिपने, प्र.क. म.1 १६. प्रामवदिति, क. म ।