________________
codie
ORGANA
अ. १ पा.
स.१७-५३)
अमोघसिसहितम्
याम- कुत्रः ।। १:४४७३ अ.मः कृतः परस्य लकारस्य प्रायः प्रकृतल झारस्येव तङो भवन्ति । ईत्तिकें । ईशांपळ । २१महाचक्रे । रामहधिकार। भाम प्रति किम् ? ईहले, करोति । वृष इति यिम् ? शांबभूव । दामास । प्राविति किम् ? उदुवांचकार । उदुम्बांचकार ।।
न ।। १।४१४८ । आमः परात् जो लस्तडो न भवन्ति । उदुब्जांचकार । उदुम्माचकार । विदिति फलेशे प्रतिः प्रतिदिध्यते।।
गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथाव्यये ।। ११४|४९. !! गन्धनादित्वापु वर्तमानात कृती लस्सी भवन्ति । गन्धनकारात्मकं गूचनम् । तथ्नातध्येग वा गुगेन पा प्रकाशनम् । प्रोत्साहनादिफमन्ये प्रातुः । तत्र उत्कुण् । उदाशुपते । अयाकुरुते गूक्यतो त्यर्थः । अझैपरणमवक्षेपः-कुत्सनं भर्त्सनं वा । दुर्वत्तानवकुन्ते-क्षयरीः । श्येनो पनि कामवकुरुते भसं यतीत्यर्थः । नेवाऽनुवृत्तिः-गणकान् प्रश्ते ।
मान् । । सत्र: । यति साहसं साहसिक कर्म । परिवारान् प्रकुरुते । तेषु सहसा वर्तरा - इत्यर्थः । सतो गुणायानं प्रतियनः । एधोनकस्योपस्कुरुते । काष्टगुणस्योपस्शुरुते । सतस्तस्य प्रका व्यापलये निमित कशेतीत्यर्थः । प्रकर कथन कपन प्रारम्भो वा प्रकथा। जनवादान प्रकुरते । प्रवण कथा नायितुं वा प्रारभत इत्यर्थ: । धर्मार्थ विनियोगो व्ययः । पातं प्रकुरुते । सहवं प्रबगते । धर्मादम विगक्षर प्रत्यर्थ।
प्रसहनेऽधः ॥राटा५ । अधि प्रहमेऽयं वर्तमानात् वृना सस्तो मनन्ति । प्रसहनममिमनोऽपराजयो बा। दामनविस्तै । तगधिचके । प्रह। समभिवभुव । तेन या न पराजित इत्यर्थः । प्रसहन इति धिम् अशियारोति । अधेरिति किम् ? शत्रन् प्रकरोति ।
दीप्तिशानेदाविमत्युपसभापोपमन्नणे भदः ॥ १४॥५१॥ दीप्तिज्ञानहाविपु विशेषणे उपरोभायानपमन्याचा दर्तमानात लकारस्व हो भवन्ति । दीती-वदते विद्वान । स्याहाद । दीप्यमानी प्रतीत्यर्थः । वदन झोपत इत्ये के। ज्ञान-वदते विधान सभामादे । ज्ञात्वा पदोत्यर्थः । ईहा शरत उत्साहरदय-धन वाले। तपसि बदते। तद्विषयमत्साहं नरक्षि। काकाविष्करोतीत्यर्थः । नानामतिविमतिस्तत्र --विकदन्ते । ६ विवदन्ते । विमत्या किंचिद् नापन्त इत्यर्थः । उपसंभाषाउपसान्त्वनामुपालम्भो पा - करानपबदले । उपत्तान्त्वपति, जपालनदे वैत्यर्थः । उपगन्याय रहल्यन्छिन्दनम् । कुलमर्यामुपवदतै । परदारानुपयदते । उपच्छन्दोरमधः । दीप्त्यादयः सधै घातोरा एवेत्येके । एतेविति किम् ? देवदत्तो वदति।
व्यत्तवाचां सहोतोय सार२॥ यता वाग्येषां ते व्यायाचः, यस्यां पाईच ज्याना वर्षा . अर्थो पाने सा अलावा क्लवाचा राहोक्तो संभवोच्चारगे बदेलकारस्म डो भवन्ति । संप्रवदन्ते प्राभ्या: । संप्रबदन्तं जनाः । करकटवाचा मिति किम् ? हाप्रवदन्ति सुपकुटा:।
विप्रलाप वा । राणा५३ । थि) : प्रलापो विप्रलापः । विप्रलाप गुनग" का सोयी सालंकारस्य वा पाश। विपक्षी मोहताः। विश्वपति मोहताः। विनयले भिषजः । बिप्रबदन्ति मिपाः। गरगरपलिमेन गुगपरप्रसन्तीत्यर्थः । विप्रलापति तिम? रांप्रवदन्त शरणाः । माया Sim ! NII पानमः । माताविति किम् ? माता गोर्तेन सह प्राण विप्रवदति ।
१. दासो देत्याविना वा तङ् । ० म० टि०। २. प्रारख्वदि- क० म०। ३, नमप- कै० म० । ५. परमारा का.म. । ५. हाधिक.म० । ६. .प्ती दीप्तो च-2० म०। ७. -र्थ: पवितुं जानातीस्थेके ई-० म० | १. महे: मजस्व मामिदं ते स्यामिति एवमभीष्टायें मापयतीत्यर्थः, क. म० । ९. -27: शुक्सारिकादयः केचिद् व्यक्तवाचः । अपरेषां न । सहोकाचिति किम् ? ऋपिवंदति । क. म०। १०.-लापात्मिकाया बचायां स-क० म०।