________________
अ.
पा.
ग.६६-३५
भोपतृशिसहितम्
ज्योतिन्दगतानाः ।११।२६।। ३iferri महायोगी गा
का ify य..।। अ पमाः । बासमते आदित्यः । तमो नोनीधि । गच्छा तस्यर्थः ।
कोतिरुपताविति निम् ? आरुति नागकः मुलपाम(ब)परम्नाटौरवः । ज्योतिग्रहण बिन् ? आमति धुमः । उदतिग्रम किम् ? नभः संगाकानति, गष्टवत्मना स्थितंकचक्रेग रथेन भास्करः ज्यानोती.त्यर्थः ।
नुदानच्छः ।। १।४।२७ । आङ्धम्यो नुदाञच्छिन्यो लकारस्य तो भवन्ति । मानुरे शृगालः । धनमारते । विधामाद । आपच्छले गुरुन् । आपच्छव प्रियससम् । आइ इति कि ? नोति । प्रगौति । स्वाति । प्रददाति । भनि । शंपृच्छति देवदत्तम् । .
गमे प्रतीक्षायाम् ।। राधार || तादाइपति प्रतीक्षामा प्रतिपालने वर्तमानारलबारस्य तो भवन्ति । ग्रागमयसे गुरु, प्रति इत्यर्थः। आयमयस्व तावत् । कंचित काले प्रतीक्षस्त्यर्थः । प्रतीक्षासमिति कि? आगम्यति विद्याम् ।
हस्स्पर्धं ॥११७,२५|| सः हङ्घारापर्वात् स्पर्धे(अ) लबारस्य सो भवन्ति । स्पर्धे शब्दों यदा संघर्षस्ता धात्वर्थस्योगाधितिश: । या संघर्षपूर्वकमाद्वा तदाऽधनिर्देशः । मल्लो मल्लमा हयते। स्पर्धमानस्लवावाच बरोशोत्यर्थः । स्पर्ध इति किम् ? गामाह्वयति ।
सन्निवः ॥ १४॥३० । # नि वि इत्येयंपूर्वाद् रयतेलपारस्य तटो भयन्ति । सहयते । निवरते। विहम।
उपात् ।।२।३१ ।। उपपूत परोलेस्तो भवन्ति । उपजयते । उपह्वयते । उपलपाते। योगविभाग उसमर्थः ।
यमो विधाहे ॥३२॥ त्रिवः पाणिमहर्ष--दारफर्म, विवाहे वतमानात् उपपूर्वाद् ‘य मेल(लकारस्य)को भवन्ति । साँपपच्छ । विवाह इति किम् ? 'कटमुपयच्छति । स्वीकरोतीत्यर्थः । शाट• कान्तमुपयच्छति । उपसंहतीत्यर्थः । देवदत्तो जिनदत्तस्य भार्यामुपयच्छति । उपपादयतीत्यर्थः । . स्थः पधिर्मश्रीदेवा संगम मन्त्र करणे ॥ १।४।३३ । पयि मंत्री देवार्चा संगम मरम करणविषयानुपातिकतेलं कारस्य तो भवन्ति । पाय स्पोऽयं इति धातुको पभोत्युच्यते । ममुपस्मानस्य हेतोः प्रयोजनं वा । देवार्चा संगमो मन्त्रकरणश्च धातोराः । मन्त्रः करणं यस्य स मन्त्रकरणः । जिससे पन्थाः साकेत मुशिष्टते । संन्या-रमिक:गुपतिष्ठते । महामानानुपतिष्ठते । देवा पाम्-जिनेन्द्र मुपतिष्टते'। संगमे-- यमुना प्रतिष्यले । मत्मवार-जगत्या उपतिष्ठते । आग्नेय्या आनीन्द्रमुपतिप्ठते । एतेविति किम् ? एतदेवास्य कर्पियं मयतिप्त । मंत्र्य मित्रतया नियं वा कर्तुमाचरणमुच्यते । समस्तु विश्लेप: 1 मन्त्रग्रहणं किंग ? भरिमुवतिष्ठत यौवनेन । करगग्रहण किम् ? सुचि विधामुपतिष्ठति ।
. . लिप्सौ चा ।।१।४।३५ ।। उपपूर्वात्तिप्ठतेलिप्सी वर्तमानस्य लकारस्प तडो वा भवन्ति । भिक्षुहपतिलान्युपतिप्यते, उपतिलति वा । लिप्समान उपगतीत्यर्थः । - उदोउनहे ।। १।०६५।। मैं य इंसश्चेष्टा व्यापार: परिरुपन्दस्त पलंगाना -
३. स्थित्यैक-क म०। २. करैः, क. म० दि० । ३. 'प्रतीक्ष्यों प्रतिपारयायौं', इति वैजयन्ती । काम. टि . यमलंकारस्य - क. म० | ५. ते फायामुपगच्छत यि-क. भर । परिणयतीत्यर्थः, क. म०२०। ६. शाटकमु- क. म.| ७. रूपि पथीहशुच्यते, म । रूपि प- क. .. पन्थाः सनमुपतितो सा- क. म. । ५. अनयतीत्यर्थः, के म दि०। १०. बमुना गङ्गामुप- प.. म । संगते तात्यधः । १२. बदुभिति वा पाठः, १० म. टिक। १२. मैग्नीसामयोः को विशेषःसमस्तूपलेपः, तराया गा यमुनापतियते । मैश्या तु नाप्युपश्लेषणम्, सम्बन्धमात्राम) ० मा हि० । १३. -मस्तूप- ० ए० ।।