________________
२७६
शाकटायनव्याकरणम्
|श्र.३ १.२ सू. २२०-२२७
सर्वाषाणो वा ||१२२२|| वगंधारयादिति निवृत्तम् । सर्वसामप्रित्ययो वा गः । पः । सबन्यो हित: सार्थ : 1 सभः ।
परिग्यामिनि तदर्थ ॥३।२१२२१|| तस्मै इति चतुर्यन्तात् तदर्थं यदुर्य-साथ परिणामिनि अभियेये ययाधित प्राप्यो भवति । ताव: परिणामः । अङ्गारेपः कामानि अक्षारीयाणि काहाणि अङ्गारानीत्यर्थः । एबंधासारो या इष्टकाः । आमिख्य दधि । आमिश्यीयं दधि 1. ओदन्यातदुत्ताः । ओदनोयास्तण्डुलाः । अपूप्यं पिष्टम् । अापीय पिष्टम् ।
स दा । पिनव्यः कापसः। परिणामिनोति किम् ? उदकाय कूपः । अरावे बोगन गोगोयसागाचे परिणामिनो। तदर्थ इति किम् ? भूत्राय मागूः । उन्ना रम्य यथा सम्पद्यते न तु तदर्थम् ।
चर्मण्यम् ।।३।२।१२२|| तम्भ इति चतुर्थ्यन्तात् परिणामिनि तार्थ चर्मयभिधेयेऽन् प्रत्ययो भवति । वॉय एवं वा चर्म । वास् चर्ग। राथोषस्य चर्म । हालबन्धं चर्म । सङ्गब्यं चति । अवन्तिाद् युगाद्यर्य:
मान एव भवति ।
पभोपानहाय्यः ॥३२।२२३:। न.एम वसानह, इत्येतान्यां चतुरन्तानां परिणामिनि तदर्थ नियम ज्यात्ययो भवति । Tभार अयम् आपदो वत्सः । औपनियो मुन्नः । योपान हा काठम् । . औधान कम । चप्पपि परत्यादय मेव भवति ।
दिवलेढण || २४|| दिम् अलि इत्येतान्यां चतुर्थ्यताम्पा परिगामिनि तदर्थे ढप्रत्ययो भवन । छांदपे इमानि छादिपेवागिण गणानि । छाथि चर्म । बालेवास्ताला: 1 चर्म अपि परत्वादवमेव भवति । औपये नित्यगधेय या उदात् प्राशायम् स्वादिकः । औपचे पसाउदेन नोपधिरेनोच्यते । तेनाधिशदात् परिणामीन तय डम् विधीयते ।
परिखाऽस्य स्यात् ।।३।२।२८५11 परिणादानानिदेशादेव प्रथमान्तारस्वति पाय परिणामिनि नण प्रतागो भवति । तदिति ययाधिकृत विधानाचा सा परिखा सा चेत्स्वादिति योगसम्भाव्यते । परिवारमाविटकानां पात्यारिले इटका । स्यादिति किम् ? गरिखा इटकानाम् । परिणागनीति किम् ? परिम मगर स्यात् ।
अत्र च ।।१२।२२६। परिवाशनाभिद शादेव प्रमातादति सम्बर्थ डा प्रत्ययो भवति सा त्वरिता मापते । परिखास्या बालारिखेयो भूमिः । विभाग: परिणामिनोत्यस्य सासम्बन्धशर्मः । - रसास्व स्पादित परिणामिन्यत्र स्यादिति चोभयरबाप्यनुत्यर्थः ।
तनु ||३ || नबित प्रयमानावस्यति पाउचर्थे परिणामगि अमेति राक्षम्य च य याविहित अध्ययो भवति । यत्नवान तपस्यादिति अर्हतमा सम्भाव्यते । प्राकार आशामिष्टकानां स्यात् प्रामा
एताः । प्रासादोयंदा। परम पमरः । समायोरिमन देशे स्यात प्रासातशेयो देश। पासाया गमः । स्मादिति किम् ? प्राकार २४ । परिगाभिनति किम् ? प्रासादोऽस्य स्यात् । शुत्रानयं देव दत्तः ।
इति अबलिदसावाचार्यशायादायनपतो सदानुशासन तो ततीवस्याध्यायस्य
द्वितीयः पाद: समाप्तिमानमत् ।
१. तन्तुयोग्यः कापास विशेषः पितुः न. दि० । कृपः पास इत्यागादिकसूत्रेण पासप्रत्ययः, , असंदेशश्च म टि०। २. असय क्रीन को- म० । ३. -दर्थेऽभिधे- म०। ४. उपहारी बांकः स्मृतः म. रि० । १. अलीकनिन्छे पलपान्तऽध पटानं दिः इत्यमरः म टि.। . यासामिष्टानां स्यात् पाण्विय्यस्य इएकाः म ।