________________
२७७
स
.inmi.mi..
.....
....
..
niuminiindimit
सा. ३ गा. ३ सू. :-]
अमोघवृत्तिसहितम्
[तृतीयः पादः] तस्याह कृत्ये वन ॥३३।१।तस्वैति पश्यन्तादहतोत्यहस्तस्मिन्नर्थ बत्प्रत्ययो भवति यत्तदह तच्चे वात्य कर्तव्यं विषा भवति । राज्ञोई राजवमस्य । राक्ष: राजत्वस्य वा युक्तमस्य वृत्तमित्यर्थः । राजबदवन : भरत चरा राजाई मवर्तन इत्यर्थः । एवं कुलोनवत्, साधुनत् । वृस्य इति विग ? शस्था ) देवदत्त: । राज्ञो माग।
सुप इथे ।।३३।२।। कृत्ये वरिति वर्तते । सुबन्तादिकार्थे वस्त्रत्ययो भवति । हवसानः सादृश्य यातयति । तमामय करे ब्रिाविषय क्रिमागत भवतीत्यर्थः 1 क्षत्रिय इव शानियघद् युध्यते । मदनबन्द धावति देवतः । देशभित्र देवयत्तवन्ति देवदत्तम् । साधुनेव साधुवदावरितं देवरत्तेन । बाह्म गायद यसमाग दतं देवताय । पर्यतादिव पर्वतवदव रोहत्यापनात् 1 अप इति किम् ? पच्छवाले इस मन्मत्वाधीसितदेशस्याराम्प्रातः 1 अधीनमाना नु पनि याविकारप्रायत्वात् । कृत्य इति किम् ? देशदत्त धातः । देवदार गोमाग | अप गुणादिविपये रादिपये, न भयति ।
तत्र ॥३३॥३॥ तयश सप्तम्यन्तादिवाथै वत्प्रत्ययो भवति । मधु रायामिव ममुरावत् सुने प्रारः । पादपुित्रत्रयायते गरिखा। गुपवद् गुरुषो यतितव्यमिति । क्रिषासादृश्य पूर्वेणेव सिद्धमिति आकृत्या . ज्यमारम्भः।
तस्य ||३३४ा दस्पेति पहचन्तादियार्थ बटूपति । देवदत्तस्थेव देवदत्तवत् जिनदत्तस्य गायः । देवदत्त येव देवदत्तजिनदत्तस्य दन्ताः । प्रक्रियाविषपदृश्पार्थे आरम्भः । योगविभाष उत्तरार्थः ।
भाये स्वतल ॥३.३.!' जायेति पाठशान्ताग्देऽभिधेये त्वलित्येतो प्रत्यपौ भवतः । भवतोस्मादभिधानप्रत्याविति भावः, शन्दप्रतीतिप्रवृत्तिनिमित्तम् । गोर्भावः गोत्वं गोता। अश्वस्थ भायोऽश्वत्वम् । अश्वता । अत्र सामान्य भावः । सुमहत्वम् । शुफलता पटस्म 1 MI गुणः । शुक्लत्वं शपलता रूपस्य । अत्र गुण. हामान्यम् । राजयुमपनम् । राजपुमचता । पाच रुततम् । पाचकता । बोपगयत्वम् । औरगवता । अत्र सम्बन्धः । समास त्तिद्धितेषि को शुद्धोपु जापभियानमेव । कृष्णसर्पस्वम् । कृष्णसर्पता । मुम्भकारत्वम् । कुम. भारता। रजकत्वम् । रजकता । इस्तित्वम् । हस्तिता। घरद रखन् । यसदिरता । इति जाति सङ्केतः । अच्छाशले शब्दस्वरूपं सम्मानिसम्बन्बः । बालकुमाराद्यवस्थानुगतं' वा वस्तुरूपम् 1. वियत्वम् । डित्यता । दे दत्तम्पति यः प्रायमकल्पिको दित्यः तकियागुणा देवदत्ते । भवनं भूतिर्भाव इति । प्रत्या छिना या सत्ता भाज्यायों बंदिसपः । पृय स्वम् । पृथता । नानात्वम् । नानातति । बुनी गाविसमा: TAJIT गल्यं पनि पलाः । पिस्तु प्रपाभूत भाव इति तस्येति यर शाम । . त्यात नाग का. तलत स्त्रियाम् ।
प्राकवादगठ्ठलादेः ।।३।३।६।। स्वलित्पनुवर्तते । ब्रह्मणत्व इत्यावशनारमावस्यालयको प्रत्यापितो अंतिमो गहमारीन् वायत्या । उत्तरयोदाहरित । आहला३ ५। । ? गा । कामण्डलम् । गाय मागावर टचगणी भवतः । अपवा: समावेशार्थ; वृत्य बियानारवाधिकारः । गहुल, विशान, दावाद, बालिग, संवादिन, बहभापिन्, शोर्प यातिन् , क ना लु इति गालादिः ।
नानापुरुषादबुधादेः ।।३।३।७। प्रात्यान्न पर्याप्त रुषाय् बुधाचन जितात त्वरानो भवतः इल्पनाधिकारी क्तियः । टय गाविवाथनार्थम् । न शुबल: अक्लः , तस्य भावः अशुभलत्यम् । अशुलता ।
1. अन्यायमा- म० । ३. रूदिशब्दषु म । ३. जातिसवानः १०१ ४. गाः शुचली डिश इन्यादी चतुष्टया बाकावृत्तिरिति महाभाष्यकारः । अत्र गौरति जातिः, शुरु इति गुणः, चल इति क्रिया, दिस्य इति यदृच्छाशयः, इति ज्ञातव्यम् । म. टि. । ५. वा वस्तु म ।