________________
: अ. १ पा. ३ सू.१८-१९८]
अमोघवृत्तिसदिसम्
९७
त्रिभक्ती भवः । इति लोक प्रावरजोत्, रुरतो लोकस्य प्रायःजीत् । कोशति चन्वय प्रामाजोत् । क्रोमो बनवर्गस्य मात्राजोत् । तस्पिन भोलि तमनारल्प प्रामाजोदित्यर्थः । चकारः षष्ठीसमुच्चयार्थः ।
गते स्थानियध्यान्तेनैकः ।।११३।१८४॥ कुतश्चित् परि होतास्याघ्नमोऽवसानमन्झो यदभावो भावलक्षणं तस्यान्तेन युवतस्याध्यनः स्थानिता गत शम्देन अकाच्ये भावे भावलक्षण सति तेनान्तेनैवत्तमववाधिनोईतत्राधिनमा सानानाधिकार द्विभक्तिस्तथ पतीत्यर्थः । मवोधमतः भाड्रायं चत्वारि योजनानि । चत योजना गांव सतीत्यर्थः । लोकमललोकान्त उपर्य तल रज्जासमनन्ति । गत इति दग्धेनु लुम्सेपियति वा प्रतौली मा भूत् । त्यानिनोति किम् ? गीपूनतः साकाइमं चतुर्पु योजनेषु गतेषु भवन्ति ( भयो ) । अध्यंदि किस ? लालिकको आन्द्रहामणो कासे । अन्तेन ति बिम् ? अध्यनश्चर्स योजनेनु भोजनम् । अपसारे का स्यामिति मचनम् ।
सहमो॥१३८५|| भाव नावलक्ष तस्मादन्न यमतादध्वनः स्यानिना तशम्देन बाये भावे भावलक्षणे सति सप्तम विभक्ति यति । गोथमतः साश्यं चतुएं योजनेषु । लोकमध्यालोकान्तन उपर्यधश्व सप्त रज्जावमनसि । एकत्येन दाधा मा भुदिबारम्भः। .
कारकमध्ये ऽध्वकाले पञ्चमी च ३३११८६॥ प्रियाया नियतकं झारक, तयाँ: कारवयोमध्ये योऽध्ना काटश्म स्मिान प्रधान वर्तमानात शिधापात) सप्तमी विभक्तिभवति । पञ्चमी । स्थोऽभिप्वाराः 'शे लक्ष्म विध्याति । सालक्ष्यं विध्यति । य गाभगःः पावकर); फर्मापाया. नयो कारकयोध्ये मोशाया।' अद्य भवत्वाऽयं मुनि यह भौमता । पहदा भापता। इह शक्तिः कारकमिति हुयोः अशिकियावा शवयोः कश्रधिकरण योमध्ये बह: काल: 1 कारकमध्य इति किम् ? शिस्य शेषः । दिवसरम क्षेपः । वारकरहण ननयोगयोमध्ये कोशनानाप्मीत् । १४५ ग्रहह्म किम् ? मासस्य द्विरधौले 1 अध्यकाल इति किन ? इतो मुक्तः सरः कुडयाय परसो लक्ष्य पाति । चकारः पचौसमुच्चयार्थः । पठो द्वितीमाबापनार्यो योनः।।
चेष्टागत्याप्येऽनाकाम्ने द्वितीयाचतुर्यो ॥१॥३॥१८॥ वेष्टारूपाया गमनसिमाया आये कर्मण्यताकान्ते कनास्थित प्राप्त रिती या चतुथ्यों विभक्तो भक्तः। ग्राम पच्छति । ग्रामाल गच्छति । नगरं ब्रजति । ननरायनशति । वननर: पन्धान गच्छति। पधे गच्छति । चष्टात्याप्यति मिन? ग्रामादागच्छति। एमागं कि ? मनमा पलिपुत्र गंगाति । गनिद्रहण किम् ? ओदनं पचति । अनाक्रान्त इति किम् ? स्त्रियं गामति । पन्थान पति । चतुत्यनुवरमा हिलोयाग्रह पाठो बाधनार्थम् । ग्राम पन्ता। गागाय ।
__तुल्याथैस्तुतीबा ॥२।३।२८|| जुल्लाक्तेऽप्रधाने तुनीयारिभवित नजि । माया ल्यः । पित्रा समानः । गुरुणा रामानः । देवरलेन सदृन । जिनदतेन सदृशः । गुरुदर्शन मक्षः ।
अ यान । A4: ' नारणाग । उपमा जारित गरीयोमगार्यालय भवति । तमा गरिव गवयः । यथा दोस्तथा गवय इत्यत्रापि । .
१. काधी' सा- क. म । २. अपायेऽवधानिति एकामी, ततो निःस्मृन्य गलैग्विनि प्रदायले । क. म टि .भवति, कम०।१. ततः प्रकृति मासेमलेगु भवाति प्रीयते-क. म. टिक। ५. -पचारे, क० म०। ६. शादा, क. म. 1 ७. -हाट मोरता, क० म०। ८. -गोवा मकै० म०। ५. समः, फैन । १०. उपमा नास्ति, तू-क०म०। १. तुला ना- कम० । १२. इत्यपि, कम।
१३