________________
शाकटायनव्याकरण [भ. ! पा. ३ गू. १७-१८३ शभरपार )-- ओर सुप इत्येते प्रत्यया वा भवन्ति । हिरोह भुङगते । मांस पायल्यो भुपसे । मालस्य १च्चरको भुक्ते । बघालि मुख्यते । यहुधाऽलो भुनते । सुजरिति किम् ! अलि भुदते । बाहुन' हाधरणं किम् ? प्रयोग गम्यमानेऽर्थे मा भत् । काल इति किम् ? द्विरलो भुइवते । आधार इति yि? विरह्नो भुङको । नियमायों योगस्तत्र प्रत्युदाहरणं व्यवच्छेद्यम् ।
कशालायुक्तेनासेनायाम ||११३६१७८! फल आयुक्त इत्येतान्या युऽप्रधान आधार आसेरामा तात्पर्य गम्यमाने ( वर्तमानात् शब्दरूपात ) ओस् सुप इत्येते वा प्रत्यया भवन्ति । कुशे लो विद्याग्रहणे, कुशलो विद्यानहमस्य । आयुक्ता स्टपश्चरणे, आयुक्तास्तपदचरण । सेवायानिति किम् ? कुशलचित्रकर्मणि न च करोति । आयुक्तो गौः रामटे । आफल्म मुक्त हत्यर्थः ! अनासेवायामेतदाधारस्य सामान्य रूपेण विवक्षार्थ वचनम् ।
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसृतश्च ॥११३६१७६। स्वामिन् ईश्वर अधिपति दायाद साटिन् प्रतिभू प्रसूत इत्पेषुक्तेऽप्रघाने ( वर्तमानात् शब्दरूपात )-या डि ओस् सुप् इत्येते प्रत्यया भवन्ति । गोप स्वामी । गनः स्वामी। गोवीश्वरः । गलागौरवरः। गोवधिपतिः। गवामधिपतिः । गोप दामादः 1 गयां दायाव: गोर साक्षी। गदा साक्षी। दोष प्रतिनुः । ग प्रतिभूः। गोपु प्रसून.। गवां प्रसुतः । दानोश्वराधिपतीदि पर्यायोपादागात पर्यायान्तरयोगे न भवति । ग्रामस्स राजा । सामस्प पतिः । राजन्य याग । प्रसूरानोगपमित्यन्ये । चरारी बैंगस्यानुकर्पणार्थः ।।
यभानो भावलक्षणम् ॥११॥१२॥ भावः क्रिया, प्रसिद्ध लक्षणमप्रसिद्ध लक्ष्यस्य सम्बन्धिनामधेन रियाका नारा लक्ष्यत सस्मिन्नप्रधाम किम् म त्या गवन्ति । गो दुहानानाधास्वागतयेषु पाशमानेर ग३: । यातायायामागतः । अप्रे कलायमनिपु' गम:, पयेष्वागतः । कलामभानेविति जातं प्यति गम्यते । गम्ममापि रिभवनिमित्तं भवत्यत्र । पथा पर शाला । ग्राने देनदत्तः । प्रवदा पिण्डोम् । प्रपिश सर्पणमिति । ऋक्षेनु शुभमानेषु दरिद्रा जाति, वरिप्रेमानेनु अरजा' । करिनेष भुनाने दादात। अप यद्यपि कारका णा' कारकत्यकारकाशिामकारकत्वं तद्विपासश्च गन्यते (तथापि } भाचो भावस्थ लक्षणं भवत्येव । यदग्रहणं प्रारमः । भावग्रह किम् ? खटाभिस्तस्य भोजनम् । मानमिति किम् ? यस्य भोजन स देवदत्तः। तृदो गागमायो योगः।
यो त्रयी विभतिः ॥२३९८१ व इमाः स्त्रीजरित्यादरः सप्त त्रय म विभयन्यो निभागा अनुप्राखा प्रमेकमशिवःया पंदितव्याः । विमतिप्रदेश:--यदा यामयस्य वस्ती एग्विाम रिलिजियमाओं गोगः ।
प्रधमादिः १३१८२|| ता: सप्तविनतम इह प्रथम विशव्दयाच्या वेदिता भी असिति . प्रथमा । अमु और शकिीयः । दाम्य मिसिति इलीयेति प्रमादिप्रदेशाः पदात्तवमाया या इत्यादपः।" नियों गोरः।
पठी चाना ।।१३।१८३|| यद्भावो भावलक्षण मादनादरेकरवाने गम्यमाने पाठोससम्मो
Friduni-
-
-:-
Swam
५. कुशलाधुरतमन्दी तिच्यातपायो, क. र दि० । २. तत्परो निए हामः । ० म. टि । ३. आयुगात......ni० । नापना, ७ म टि.। . अन गावात भाषेन कादतः प्रसिदैन, अधासिन देवतादेगनन माबो लक्ष्यत इति दोहयति सपामी । १०० टि० ।५. करादि । ६.०म०
दिई क. म. टिक। ८. मादन्यभिसमृद स्यान सम्पनाभन वाच्यमत विश्वः, फ. मटिक मटि । १०. द्वा क. म. टि.११. कारकाईन इकारलत्वम्, क.. स० टि-1 १२. . दियः ३० मा ।