________________
I
९.५
अ. १ पा. ३ सू. १७३ - १७७ ]
श्रमोधवृत्तिसहितम्
देवदशः । । अशपुर्देवदगामार साघुयोग
1
समय अर्थायामिति कि त्यो वशः । वास्यानेन भवति । साधुदेवदत्तो मातरम् अभि मातरं प्रति मातरं परि, गालरमन्वित्थाम्यादिभिरेव सवियो दोदित इति सप्तमी न भवति । पष्ठानार्थी यांग
स्पेशेऽधिना ||१।३।१७४॥ अधिइत्यनेन योगे स्वं इति ईपितरि मिति चात्रधाऽयं व मानान् (शब्दरूपात् ) ङिओस् तुप् इत्येते प्रत्यया भवन्ति । अधि: स्वस्वामिसस्त्र द्योतयति, तत्रयः स्वस्वासितां यदप्रधानन विवक्यते ततो भवन्ति । स्वैनधिमगदेषुणिकः । अध्ययन्तो प्रद्योत " -- पिके अभिप्रयोगः |पटी योगः ।
[ और
उपाधिकिनि ॥ १२३॥१७५॥ उपकादि 'सोन प्रत्यानयन्ति । उपलायी होगः । द्रोणेनाचिका खास उपनि कार्यावणम् । कावर्णेिनाविको कि उपेन इति किम् ? आर्या उपरि द्रोणः । अधिकिनीति किम् ? अभिके मा भूत् ।
आधारे ॥|१|३|१७६|| पियस्य कर्तुः कर्मणो वा न आधारो ऽधिकरणं तस्मिन् ( वर्तमानाट् पाब्दरूपात् ) डिको सुर्इ प्रभवन्ति । अपने" जसले स्वात्वा पचति । गङ्गाघोषः। तिम् । काशे ४ 'शत्रुदयः । गुण वसति । कृष्णा" गो एस्पोटका घावन्यषु
सुजः काले वा ॥ ११३॥९७७॥
येषां प्राय
१. जिनदत्तः क० म० टि०१ पालनादिनिमि
श्रीप्रतमः । कथं गुणा गवां सम्पन्न क्षीरसमेति षष्ठीसमुदायस्यैपदेशं प्रत्याधारभावविवक्षायां राप्क्ष्मी सम्बन्धविवक्षायां तु एष्टो भवति पथ से सावा, वृक्षस्य शाखेति । निर्धारण" तु कृष्णेयादेः पदान्तरात् । काले आधारे " (वर्तमानात् २. वीप्स्थलक्षणत्थंभवनेष्यनिमा प्रतिपर्यनुभिरित्यभ्यादयः क०म० नट आधाराधेयभावोऽधिना ध्यज्यते - स्युभयत्र समिन्यायादिति मानवृतिः क० भ० दि० । ४. अयमस्य स्वामी, इदमैरय भवमिति स्वस्वामिनीयः सम्बन्धस्तमधिथोरायति । तत्र किसिदध किञ्चिद्विधीयते । सत्यप्यधिना योगे युगपदप्रधाननाच नैवास्ति । विधेयं प्रधानं भवति, अनुवाद्यमप्रथादमिति । यत्तत्र प्रधानतया विवक्ष्यते तत्र सप्तमी नेतरत्रेत्युभयत्र समी पर्यायेण भवति, न यौगपद्येन अन्न मगधानामीश्वरः श्रेणिक इयर्थः । क० म० टिं० । ५. राजा क०म० टि० । ६. श्रेणिकस्वंशितव्या सगथा यः क० मं० टि० । अधेः सुवर्धाभावादेति समासो न मंत्रति । ७. अत्रिकस्वाध्यारोड, अधिकिनश्चाध्यारुह्यमाणस्य द्वयोरपिं योगः । वनाधिकेनैव प्रत्यया भवन्ति । अधिकसम्बन्त्रं च "मुत्यन्नृतं गतोऽहमे पदेषु सर्वेष्वना गतोऽस्मि । विशुम्भमानेषु सरोरुहेषु २. आधीयते कर्तृमाशा राजगृहात् स्वहम् ॥" क० म० दि० धिकाधिकस-क० म० । करिया क्रिया यस्मिन्द्र रुपम० १०. क्रियांप्रति आभारी धारणान कर्तृकर्मणोः । करणाविकिया सा हि तचाधिकरणं स्मृतम् ॥” करणादिकृविरित्यर्थः इति वर्धमानीये । ० म० टि० । १५. पलेपिककारः । अपश्लेषिके कर्मण आधारः "औप पिकापासनंदवान् । या घटकासशिलावधि " मूर्तथीः कठिनयांः उपरि अभीभावः औपपत सूर्वयो। अवभावित्वं वैषयिकम् । यावद्व्यभावित्वं व्यापकम् । प्रत्यासत्तिः सामध्य ० भ० ० । १२. प्रामुत्तों क०म०वि० । ३२. अभिव्याप्तौ क० म० दि० । १४. वैषयिके, क० ० टि० । १५. उपचरित क०म० दि० । ६६. निर्धारणे सजनी क०स०रि० । १७. धावन्नध्वनेषु क० जातिगुणत्रिभिः सनुयादेकस्य पृथकर निर्धारणम् । आती-गुम्पा क्षत्रियः गोधु या कृष्ण सम्पन्क्षीस क्रियायाम् तेषु वा भवन्तः शीघ्राः। द्वये यो देवदत्त भयो आश वर्धमानी क०म०० १९. सुव चारः क्रियाभ्यावृतिः सुचाजन्नानामेवेत्या क० म० दि० | २१.
म०1
SC.
क० भ० २०. सुचीर्थी अनेन ।