________________
भ, ३ पा.
सू. १६५-१७३ ]
अमोघवृत्तिसहितम्
२४०
-
HE
:.
-
:
I
-
."
:.
-:.
comp
h ew
विषमरूप्यम् । विपीयम् । मदिपाठाय: । पापमयम् । पापरूप्यम पापीयम् । दोषः । बत्र तो पञ्चमी टकारो यर्थः । देव दत्त)मयो । सममयो 1
गोत्रादयत् ।।३।१।१६५।। गोत्रवाचिन: शब्दात् पञ्चम्यन्तादापतेऽर्थे इसः स्वैर इव प्रत्पयो भवति । यथा भवति वैदः । गाय: । दाक्षोऽन्तः इत्यण् । तघेहापि-विदेभ्यः आगतं वैदम् । गार्गम् । दाक्षम्। यया भवति । औपत्रकम् । पापटनकम् । नाडायनकम् । पार्यायणम् । इति वुमन्ते पहापि। मोपगोभ्य आगतम् औरगयकम् । कापटदकम् । नाडापनकम् । गाग्र्यायणकम् । एवं रेवतिकारच' रैवप्तिकेम्य आगतं रैवतिकोयम् । गीरणीवीयम् । कोपिजलहास्तिपदादण कोपिलादागत कोपिजसम्हास्तिपदम् ।
प्रभवति ||३।२१६६|| इसेरिति वर्तते । इस इति पञ्चम्यन्सात् प्रभवति प्रकाशमाने यथाविहित प्रत्यया भवन्ति । प्रथम उपलम्पमानता प्रभवः । आये प्रभवति जायमान इत्याहः। जात हति भूते सप्तम्यन्तादयं तु पञ्चम वार्तमाने । हिमवतः प्रभवन्ती हेमयती गजा। काश्मीरी वितस्ता
त्यदादमयट् ॥३।११६।। त्वदादिपः पञ्चम्यन्तभ्यः प्रभवति मयत्प्रत्ययो भवति । तामयी। भयन्मयम् । भयन्म-गी।
चैडूर्यः ।।३।१।१६८८वैर्य इति विरसादाद इसे भयति रमायोनिपात्यते। विरामवति वैडूर्यो मणिः । विदुरे वा खयं संस्क्रिपमाणो मणितपाः ततः प्रभवति वालयामातु पर्वतात् प्रभवरसोन मणि: किन्तु पापाणः 1 अपत्रा वालवाय रामस्थ विदूरभावश्च निपात्यते । वालवायपर्याय एवं विदुरशब्दः । प्रतिनियत. विषयाश्य रूपो भवन्ति । यथा जित्वरोति वशिशु वाराणसोति प्रसिद्धिः ।
टः प्रोक्तं ॥३११११६६॥ प्रवर्येण व्यायातमध्यापितं वा प्रोक्तं न सु कृतम् । वृते ग्रन्थे इत्येय गलत्वात् । तस्मिन् ट इति तुनीयान्वाद यथाविहितं प्रत्ययो भवति । भाइना प्रोक्तानि 'भाद्रवाहाण्युत्तराध्ययनानि, याशवसेन प्रोक्तानि याज्ञवल्कानि प्राह्मणानि । प. निना प्रावतं पाणिनीयम् । आपिशलिना प्रोक्तमापिशलम् । काशस्निना काशकृत्स्नम् ।
मौदादिभ्यः ।।३।२।१७०|| मोद इत्येवमादिभ्याभ्यः प्रोक्ते मथाविहितं प्रत्ययो विहितोऽपवादईघितः सो न भवति । मोदेन प्रोक्तस्प बोद्भध्येतारो मौदाः। पप्पलादाः।'माधुकरो वृत्तिः । सोकभाति ब्राह्मणानि । मौदादपः प्रयोगाम्याः । अणपयादेवाधनार्थो योगः ।
__ कठादिभ्यः श्लुग्वेदे ।।३।१११७१।। कठ इत्येत्रमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुम्भवति । स श्रीपतो वेदो भवति । नटेन प्रोक्तम वेदस्य योद्धव्यतारः कठाः। चरकाः। वर्वराः। *गोराः । धेदेन ब्राह्मणमिति चोदायेनानियमाद् घोद्धध्येयोः प्रत्ययस्य लुक "शस्त्राभिधानं तु चरणावित्यादिना विहितेन का कालागामिति । वेद इति किम् ? चरण प्रोक्ताः चरका: श्लोकाः । वरको वैशम्पायनः । कठात्यः प्रतापगम्याः ।
तित्तिरियरतन्तुखण्डिकोखाच्छुण ॥३।१।१७।। तित्तिरि बरतन्तु खण्डिक सख इत्येतेम्प्रस्तुतो. याम्पः नो प्राणो भयति । अगावाः । स चेट प्रोयना येदी भी। अतिरिमा सदरम कोदालतार: रोमा।
पाया I मानिया: । औशीयाः। ये किम् ? तितरणा प्रोता: तैत्तिरा: श्लोकाः । बेदादी बाध्रयोनिचमः ।
छुर्गालगोण्डिन ||शशर७३॥ छगलि इत्यसमादः मोगा मेरे किन प्रत्ययो भवति । पाद: । गलिना प्रोगाम येस बोकमा पसार छागले धनः।
टा
।
१. स्य अम० । २. चंदः म । ३. गागं: म०। ४.रतिकादेश्छः म०। ५. वितस्ता ।। ६. गत वा म. । ७. सद्यापुमा म०। ८, माद्रयाहाण्युन्त-म । १. यज्ञवल्केन म०। १०. मोऽण मम०।१.माधुरी ग०।१३, गौरष्टाः मः। ११.शास्वामि-मः।