________________
pintam
२१८
शाकटापनध्याकरणम्
[अ. ३ पा. एम्. १७४-११
शौनकादिभ्यो णिन् ।।३।१।१७४|| शौनक इत्येवमादिगस्तृतीयान्तम्मः प्रोपते वंदे गिनुप्रायो भवति। अणायात्रायः । शोनयन प्रोक्ता वेदस्य बोधध्येतारः शौनकिनः। शाइरविणः'। 'वाजसनेथिनः । वंद इति किम् ? यौनकीय शिक्षा । यौनक, शार्द्धरब, वाजसनेय, कागेय, शाप, स्कन्ध, सम्भ, वेवदर्श, रज्जुभा', रज्जु कण्ठ, कठशार, कुशाय, तल, दकार, पुरुषा, शक, हरिद, तुम्बुरु, उलप, आलम्बि, पलिज कगल, अनाभ, आरुणि, तारय, श्यामायन, खादायन इति शोमकादयः। आपुतिगणोऽयम् । वेग भाल्लविना प्रोत्रतस्य बाह्मणस्प बोद्धध्वतारो भाल्लविन: 1 पाटचायनिनः । ऐतरेयिण: इत्यादि सिदं भवति । मागमगि बंद एव । प्राक्षा हि वेदः ।
पुराणे कल्पे ॥३।१।१७५|| तृतीयान्तप्रोपतेथें गिन्प्रत्ययो भवति । अपवादः । स चोवतः पुरागः कल्पो भवति । विनोबा: कल्पः पुराणश्चेत् पैड्नी कल्पः । अरुणपराजेन अरुणपराजो कल्पः । पुराण इति किम् ? आपण सः । अण्डार येन प्रोतः अल्प इतरका पेभ्य: "मारतीय इति श्रूयते ।
काश्यपकोशिकादवच ।३।१।१७६॥ काश्यप कौशिक इत्येताम्यां तृतीयान्ताभ्यो प्रोक्ने पुराग कल्ये णिन्प्रत्ययो भवति । छापवादः। घेदववास्मिन् कल्पे कार्य भवति । काश्यपेन प्रोमतस्य पुराणस्य कल्पस्य बोद्धव्यतारः काश्यपिनः । कौशिकन कोशिकिनः । काश्यपिना धर्म आम्नायो वा काश्यपकम् । "कौपिकोना कोशिकाफम् । वेदवच्चेत्गति देशात् वेदेन ब्राह्मणमिति योद्धष्पतविपयता चरणावुन इति प्रत्ययश्च भवति । दवचेश्यति देशार्थ बननम् ।
शिलालिपाराशर्यान्नटभिनुसूत्रे ।।३.११७७॥ शिलालिन् पाराशर्य इत्येताभ्यां प्रोवते यथा. राम्य नटा मिनत्रे चाभिधेये गिन्प्रत्ययो भवति । अञपवादः । मेदयन्यागिन् कार्य भवति । नटा. नामध्ययनं नटनुनम् । नाणामघ्या मित्रम् । शिलालिना प्रोपतस्य बोध्रपंतारः शेलालिनो चटाः । पाराशर्ये पोय यस्य योदप्रयतारः पारापारियो भिक्षवः । "दौलालिकः । पारसशसा । नभिक्षुगूत्र इति किम् ? शेलालम् । पाराशरम् ।
कृशाश्वकापिलेयकर्मन्दादिम् ।।३।१११७८ नभिक्षुगूत्र इति वर्तते । तद्यथासम्भवं विशेषणम् । वृशाश्व विलेय इत्येताम्यां टान्तायां नटसूत्र, कर्मन्दा भिक्षुमूचे प्रोक्ते इन्प्रत्ययो भवति । अणठयोरपवादः । वेद यच्चारिगना कार्य भवति । कुशाश्विनो नटाः। कापिलेयिनो नमः। कर्ननिनो भिक्षतः । कादश्विकम् । काश्लेियम् । कामन्दकम् ।
एकदिशि ॥३।१।१७९।। ४ इत्येव । ८ इति तृतीयान्तादेकदिशि यथाविहितं प्रत्ययो भवति । एका समाना साधारणी दिग्गस्य स एक दिन तुल्यदिमित्यर्थः । सुदाम्मा एकदिक् मोदामनी विद्युत् । सुदामा नाम पर्वतः । यस्वां दिशि विद्युत् तदेक दिगुच्यते 1 हेमेन हैमवती । अंकुटी । पेलु मालो ।
तर ॥३.१।८०॥ र इति गृतीयालादे। दिशि त सित्ययं प्रत्ययो भवति । पूर्वण य यारतमगादगो उपाययपच विहिता | HEME१६ सयंगतिविषयं विधीयते । मुदापतः । हेमवत्तः । त्रिका तः । गोलुमा"लतः ।
यश्चोरमा ||३/१२८१॥ रम् पयंतरगान सेनेकदिषि य इत्ययं प्रमग भाति । रागिन्या प्रागी मा। ulicv याया। उ पगि उरस्यः । उरस्तः । उर रातमध्यम् ।
१. शासीय म० 1 २. वाजसनेयोग: म । ३. कुवापत लबकार म०। ४. झपांशक म+ ५, मालचिनः म०। ६. साड्यायनिनः म०। ७. -यान्तायोके म। 4. अणारापवादः म.। ९.. आश्मरथ्येन १० | 20. भारतीय म । ११. कौशिकिनाम कौशिकिकम् म । १२. प्रातस्य नट्यूत्रस्य म० । १३. शैलालकः म । ५४, कापिले यकम् म०।१५. साधारणा म।१६. तेनैकदि-म० 1 १७. हमें हैम- म० | १८. फुकटी म० | १२. पेल्ट मूली म1 २०. पीलूमूलतः म० । २१. उरस्तुतसन्तम-मः ।