________________
*
५५.
अ. ३ पा. . सू. १८२-१८१] अमोघवृत्तिसहितम्
उपहाते ||३.१११८२।। ट इत्येव । प्रथमतो यिनोपदेशेन वा जातमुपज्ञातम् । तस्मिन्नथें ट इति तृतीन्ताद् यथाविहितं प्रत्ययो भवति । पाणिनिनोपज्ञातं पाणिनीयमकालर्फ ध्याकरणम्। कापावरनं 'गुरुलाघयम् ।
नास्ति यते ॥३।११५३|| ट इति ततीमान्तात् कृत उत्पादितऽथ यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत् कस्यचिन्नाम भवति । मक्षिकाभिः कुल माक्षिकम् । सरघाभिः सारयम् । गर्मुद्भिः कृतं मातम् ।
युक्तिकाभिः पौक्तिकम् । शुदाभिः क्षोदम् । भ्रमरैः भ्रामरम् । बटरैः वाटरम् । वासः पातपम् । पालपाठाच्या नाम न भवति । कि तहि ? अणन्त मैवत्यर्णव भवति न छ: । नानौति किम ? मक्षिकाभिः कृतं शवाम् । समाचादे ॥१.१
विरारम्पः पुलपयो गति नामित सन्तायाम् । कुलालेन' कोलासकम् । वाटिकम् । नाम्नीत्यभिधेयनियमार्थम् । तेन घटपटीश रावो दञ्चनादि. 'भाण्डं कोलालकम् । नान्यत् कुलाल मातम् । दापपिटकपटसिकापछिकादिभाण्ड यारुटकम् । नान्यत् । एवमत्यप्राप्यभिधेयनियमः । कुलाल, यसट, कार, निपाद, चण्डाल, सेना, सीरन', देवराज, परिषद्, वधू", ', रुद्र, अनह., ब्रह्मन्, कुम्भकार, श्वपाक इति कलालादिः ।
छन्दस्योरस्यौरससर्वचर्माणसाचचर्माणाः ||३१४१८५।। छन्दस्य उरस्य औरस सयंमर्माण सार्वमणि इत्येत घाब्दा: द इति ततीवान्तात् कृते यादिप्रत्ययान्ता निपात्यन्ते । नाम्नीत्यधिकाराभिधेय. , नियमः । छन्दसा इसठया कृतः छन्दस्पः । न तु प्रवचनेन गायनादिना वा। निपातनात क्वचिदन्यत्रापि
मयति । श्री धावयेति चतुरारम । अस्तु थोपडिति चतुरक्षरम् । पं यजामहे इति पञ्चाक्षरम् । यजेति वयक्षरम् । बपट्यारदत्य र सप्तदशार: पादस्यः । यजमविहितः । स्यार्थडन' प्रत्ययः । यथाऽनष्ट भारि"रक्षरसमूहः छन्दः सधैषां सप्तदशानामक्षराणां समूहपष्टवस्य उम्पते 1 उरसा निर्मितः उरस्य: पुत्रः। पत्र यप्रत्ययः । तथा बोरसः पुत्रः, अमाण । सर्वच मया कृत: ससंचर्माणः । सार्व बोगः । अत्र पायो। सदस्पताशरण चर्म योग समासाडमिनिपातनादेव। ।
अन्थे ॥३।१।१८६॥ ट इति ततोयान्तात् कृतेऽर्थे ग्रन्थे यथाविहितं प्रत्ययो भवति । ग्रन्यः शब्दसन्दर्भः । धारणानि वाक्यानि । घोलू काः इलोकाः । जैन नन्दितः संग्रहः । सिद्धसेनीयस्तवः । अनामार्थ वचनम् ।।
अमोऽधिकृत्य ||३१|| कृते पन्थे इति वर्तते । अमो द्वितीयान्ताद् अधिकृत्य कृतेऽर्थे प्रन्थे यथाविहित प्रत्पमा भयति । अधिकृत्म प्रस्तुते' इत्यर्थः । तदपेमा द्वितीया। भद्रामधिकृत्य कुतो प्रन्यो भाद्रः।
भद्रः । सूतारा सोतारः। सुलोचना सोलोचन:। भोमरथमधिकृत्य कृतारूपायिका भमरथी। यम इति किम् ? भद्रामधिकृत्य कृतः प्रासादः। वासवदत्तामधिकृत्य कृता रूपायिका बासवदत्ता। उर्वशीसुमनोहरा । बलिंबन्धनम् । सीताहरणमित्युपचाराद्ग्रन्थे ताबदाम् ।
ज्योतिषम् ॥३११८८|| ज्योतिषगिति ज्योतिषशाद् दितीयतामित्य कुरो ग्राण पत्याय ओत्यानावश्न निगात्पतं । ज्योतीपि अधिकृत्य कृती प्राय: ज्योतिपम् ।
द्वन्द्वेन्द्रजननादिभ्यः प्रायः ।।३।१८६] इन्दसमाशानिन्न जनजादियामसम्योऽभिमा सात सयभाग: पाया गति । णा पवादः 1 प्रागपादः कामयस्य विम्युनतामा । प्राय नमः प्रायः । द्वन्द्वात-श्रीमती योगा । इयरकपातीगम् । शब्दार्थसम्वन्धीयम् । वाक्यपदीयम् । दगपर्यायीयम ।
-'-..
.
1. काशकृरिस्नना उपज्ञातम् इग्न इत्यज म. दि०। २. माशिमं मधु म । ३..भिः कृतं सारम०। ४. पुन्तिकाभिः कृतं पौत्तिकम् मः । ५. -देवंज म । ६. लेन कृतं कीला-मः । . वास्टकम् म.। . शरायो वधमानकः इत्यमरः म०टि । २. सीरन्धम१०, वदय मः। 11. रुर इति नास्ति म०पू०। १२. हा म०। १३. रादभिधे- म.११४. दिम. १५. न यःमः। ६. -बादिरसमृहः छन्दः म । ७. सर्वशद स० | 15. जालकम१०. प्रस्तुस्येत्यर्थ: मः।