________________
थ, व पा, ३
. ३६-४३]
अमोघवृत्तिसहितम्
.
पाणि भिनत्ति अन्योन्ममाश्लिष्यत: । हत्यात्मानमात्मना इत्यत्रापि न रापतीत्यादिपद वर्मकर्तरि, तस्य कातुः कर्मवं पचस्पोदनमित्याः सदान्त स्त्रसोयमान बहिरङ्ग प्रत्यासत्तेश्च धातुक्रियाकारक भैदेन भवति । दुग्धे गो: पयः । उदुम्बर: फलं पच्यते इति पय.फलयोः कर्मत्वेऽपि देवदत्तादिव्यापारापेक्षया गयोदुम्बरयोरपि कमतास्त्येव । गोदोग्धि पयो देववतः । उदुम्बरं फलं पचति बारिति। अस्द्रादीनामिति किम् ? स्वत्युदक कुम्भः । सवत्युदकं स्वयमेव । गलत्युदकं कुम्भः । गलत्युदकं स्वयमेव । लौति किम् ? भिन्दानः कुसूलः स्वयमेव । पृथक् प्रत्यये माभूत् ।
तपस्तपसि ॥४३३ मणिोपेतमिदमस होधारससि कर्मणि सतियः कती तस्मिलकार तदन्तस्य कर्मवत्कार्य भवति । तप्यते तपांसि धीर: तपे तपासि घोर: । तपिरन करोत्यर्थः । सा इति किम् ? कुरुते तापनि धारः । तपसोसि किम् ? उत्तपत्ति गुवर्ण सुवर्ण कारः । कर्मणीति किम् ? तपांसि सा{ तपन्ति । दुखयतीत्यर्थः ।
सृजः श्राद्धे ॥४॥३॥३७॥ रागेातो: “श्राद्धे श्रद्धावति कर्तरि लकारे सति तदन्तस्य कर्मवरकाय भवति । राज्यते गाला धार्मिकः । अनि माला घामिक:। श्राद इति किम् ? राजति मालां मालिकः । भसाक्षीनमालां गालिया।
करणे क्वचित् ।।४।३।३८॥ धातोः करणे कर्तरि लकार सति क्वचित कर्मवत्कार्य भवति । परिवारयन्ति कष्टक: पुरुषा वृक्षम् । परिवारयन्ने कण्टका वृक्षं स्वयमेव । क्वचिदिति किम् ? साध्वसिः छित्ति । . (कु)रपिरजाश्यान्न चा ॥१३॥३९।। (कुकषिरजिम्मा श्यात्परस्म कर्मणि कर्तरि लकारस्य कर्मकार्य तडान वा न भवति । कुष्णाति पादं देवदत्तः । कुष्यति पादः स्वयमेव 1 कुष्यते पाद: स्वयमेव । कुष्यन्पादः स्वयमेव । पूष्यमाणः पादः स्वयमेव । रजन्ति वस्त्र रजकः । रज्यति व स्वयमेव । रज्यते वस्त्र स्वयमेव । रज्यद्वस्त्रं स्वयमेव । रज्यमान वस्त्र स्वयमेव । मादिति किम ? चकूषे । कोचिपोष्ट । ररजे । रंक्षीप्ट । कोपितासे । अकोपि । रक्तासे । मरजिज । कोपिप्यते । कोयिष्यमाणम् । मकोपिप्यत । र इक्ष्यते । रड्ययमाणम् । अरक्ष्यत स्वयमेव । अत एव वचनाद्य कोऽपवादः श्यो विज्ञायते । तेग पुष्यन्ति रज्यन्तीति नित्यं नम् । नेति कम विति विधिनिवत्वर्धमत्त रार्थं च कतो कृष्णानाः पादा इत्यायः कमवत्व एवेति न भवति ।
ज्यज दुहः ॥४३॥४०॥ अजन्ताद् दुहेश्च धातोः कर्तरि जिप्रत्ययो या भवति । अगृत कटः स्वयमेव । अकारि फटः स्वयमेव । अलपिस्ट केदारः स्वयमेव । अलावि पं.दार: स्वममेव । अदब गौः स्वयमेव । अदोहि गोः स्त्रयमेव । विकल्प कर्मणि करि प्राप्नोति इति निषेधविकल्पः क्रियते। करोति किम् ? अकारि कटो देवरत्तेन । अदोहि गोगोंपाल केन ।
सधः शर२॥ रुपाल: वर्तरि बिन भवति । अरुज गौ। स्वयमेव । करोति बरोधि गौगोपालकेग । योगविभागो नित्यार्थः ।
तपोऽनुतापे च ||४|३:४२।। ततिा : यरि अनुत्ता च विपये जिन भवति । अतप्त तपांसि धारः । अन्ववातप्त नागेन कांगा । अनुनाले गति नि ? जतापि पृथिवी राशा । अनुतापग्रहणं कर्मभावार्थम् ।
मिश्रिस्तुतकर्मणः ॥४।३।४।। न्तानां च विस्नु दस्यतयोश्च तहि विनतव्य यर्मयाः येभ्यः कर्मण्यराति तद रिधीर, देगा च धानुदा कारि बिन भवति । णि-स्वयं पच्यमान ओदन: पार्क प्रामुपत इति अपोपवतो.दन: स्वयत्र अमत्रा पचत्योदनं रदत्तः । तेन अपीपचदोदनं देवदत्तः। तस्य पुनः तत्वे अपीपचतोदरः स्वयमे ३ । स्वस मेवामान त्यर्थः । उदपुपुच्छते गौः स्वयमेव पर्छ वा । धि-उदशि
१. मुमनि गित योः प्राप, पु, मूतं च निमिते । इति रुतम् । क० म०टिं। २. श्राउ श्रद्धालुरास्तिकः, इति वैजयन्ती, क० म०टिं। ३. विधिविकल्प, क० म० ।