________________
TEE
शाकटायनव्याकरणम्
[
.. पा. ३ सू, ३१-३५
Virailentymaratistian e
हलः श्नो हायानः ||४|३|३१|| हलन्ताद्धातोः परस्य नाप्रत्यपक्ष्य हो परे आलादेशो भवति । स्तभान। स्तुभान । कूपाण। मुपाग । इल इति किम् ? क्रोणोहि । वन इति किम् ? स्तम्नुहि । स्तुम्नुहि । इन इति स्थाणिनिर्देशः आदेशसम्प्रत्यवायः । इतरथा हि सर्व विषयः क्रयादिपियो वा प्रत्ययो बिजायत । हाविति किम् ? स्तन्नाति ।
तुझ्यःशः ४२३२।। तुदादिभ्यः ऋतरि घलेले प्रत्यये परे मध्ये शप्रत्ययो भवति । तुदमानः । तुदतु । तुदेत् । तुदताम् । तुदति। अतुदत् । नुदि, दिक्षि, द्रजी, क्षिपो, कृषी, लिपी, विची, मुल्लु, लुप्लु, विप्लन , कृत, खिद, गिश, 1 । रि, पि, पि, अधिप, म, के, गृ, दृद, धूड, प्रच्छ, वृत् । मृन, माजी रुजी, भुजो, छुप, स्पृश, रुश, रिश, भूश, विश, लिश, विद, गुद, पल्ल, योदरचो, च, छ, मिछ, चर्च, सज, जों, त्वच, ऋच, सब्ज, उज्झ, लुव, रिग, , , , , , गु, गुस, सम, इभ, शुभ, भ, चूत, ऋ4, जुन, पान, विद, पर, मूह, पृग, मृग, तुण, पुण, मुण, कुण, दृण, पुण, घूर्ण, सुर, कुर, क्षुर, पिर, मुर, घुर, पुर, वृहो, तुही, रतृहो, तृन्ही, पू, मिष, किल, तिल, विल, चल, यिल, इल, चिस, मिल, हिल, शिल, सिल, खिल, लिख, कुट, पुट, कुच, पच, गुज, गुड, दीप, हुर, चट, छुट, तृट, स्फुट, मुट, तुट, जुर, उ, कड, लुह, कु, घुड, तुड, थुइ, स्यूड, स्फर, स्फुर, ३४, बुध, मुडे, तुड, हड, स्फल, स्थुल, ण, दू. गु. द्रु. कुङ, कुक, गूर, वृत् । पृङ, जप, ओदिङ् , यौल जैङ्, पन्जि, रभि, डुल, मिप, इति तुदादयः।
तनादरः ।।४।३१३३।। जस्तनाविपश्व कतरि इलेले पर मध्य उत्प्रत्ययो भवति । कुणिः । करोतु । कुर्यात् । करोति । अकरोत् । तन्मानः । तनोतु । तनुपात 1 तनोति । अतनोत् । कृत्रोतमादित्वाद्। ग्रहण तनादित्वेऽन्यदपि तनादिकापात् । कुतः । कृतवान् । तनू, ष . ऋणून् , तृणू , घृण, बनूड। मनूङ इति तनादयः।
रुधांनम् नुकच॥४३३४|| यादीनां यातनां कर्तरि पलेले नम् भरति नकारस्य च लवा अन्याचोयते । मित्वादयोऽन्याचः परावदितव्याः । शपस्वकार्यत्वाद् बाधकः । रुन्धान: 1 रुणधु । हन्धात् ।
दि। अरुणत् । भन्मो-भरक्तु । हिसु-शिवस्तु । उन्ध-उन । अन्ज-व्यानवतु । सन्जु-प्रातमयतु । नमोऽकारस्थ विधानमामाल्लुिग्गवति । भृन्, मिदृन्, छिन्न, रिचत्र, वि, छुदा , दृढ , तिजन, जि इन्धन, विदि, विदि, कृत, शिष्लू, पितृ, भन्जो, भुज, सह, हिसु. उन्ध, अन्ज, तन्गू. मोविज, चूचे, पूर्व इति स्यादयः ।
कर्मण्यस्त्रादीनां कर्मवलि ४३।३५|] धातोः कस्यविस्फश्विदर्थ भाग; बामस्थ: प्रधानम् फलम्पो विकलंदादिः कश्चित्कयो पुणो भरदारूपोधियणादिः, त्र यबकमस्य स्यार्थभामे सुकारस्पेन था कर्मवचारोपितायां भवगायां धानुबीने तया तत्कर्म का भवति । लगिन् नवत्यादिवजितम्य धातोः कारि लकार सति तदन्तस्य कवरमार्ग भवति । कामीण लकार सति यया जिसनस्ताना भवन्ति सधाऽत्रापि ते नयन्तीत्यर्थः । पचमोदनं देवास: वित्रलेस्वतीत्यर्थः । पच्यते औदनः स्वयमेव । विक्लिद्यतीक्ष्यर्थः। गिलत्ति कुगुलं देवदत्तः । द्धाभावयतीत्यर्थः । मिते अमूल: स्त्रमैन । ट्रेवाभवतःत्यर्थः । एवं लरते केदारः । गमान: वार; स्वयमेव । किर कर: । क्रियमाणः कर: स्वयमेव । अपाच्योदनः स्वयमेव । अमेरि कृतः स्वयमेव । यो लविष्ट केदार: स्वयमेव । वृपोट कारिखोर कट: स्वयमेव । लुलो रेदारः स्वयमेव । विभिदं कुरुतः स्वयमेव । कर्मणीति कि.म ? ग्रामं गत देवदतः । साध्यमि: हिनतिम् स्थाली पति । पनत्या देवरत्तः । सध्ययोदनः स्वयमेन भिद्यमान: तुगल;
१. जच्छे अचं, क. स०। २. भृत, क. म०६३. निर्वागमस्तंगमने निती गजमजाने। अपचनपि कागा भृत्यकारक्यागि। इति विश्वः क. महि। ४. भन्नाचयो नः प्राधान्यना. भिधीयते। परी गुणमानात। मामा गामानय । अत्र भिक्षा प्रधानम् । गवानयनमुपसजग, क. म. टि. | ५. सदा क० म०। ६. लविधिएक भ० ।