________________
आ. ४ पा. ३ मू. २३-३० ]
अमोघसिसहितम्
फलमू, मद, अरा, यसू. जसू, तसू, दमू। बसू, लु, शुपू. पुसू. बिस, कुस, चुस, सुस, मी, लुट, उच, भृशू, भ्रशू, ला, वृष, कृप, बितप, हुप, रुप, दीप, फूप, गुप, यूप, रुप, लुप, लुभ, शुभ, णभ, तुभ विलो जिमिदा, निविदा, प्रधू , गृ, रप, नपा, तप, दुप, दह, मुद्र, शुद्ध, विणद, यत्, जप, हस, शो, छो, षो, जनैङ, काशि, परैद, तुरैङ, पूर, जूरैङ, दुरै, गूरङ्, शूरैङ, पूरैङ, तपि ऐश्वर्य, वा वृतुङ यरणे, पिल, सी, दाशि, पदि, विदि, मुधि, बुधि, मनि, यनि, अनो रुधि, काम, युजि, जि, लिशि, पूने, दुङ्, दोङ्, घोट् , भीड रोड, लोह, मद, वृत्, पोङ्, ईङ, प्रोड्, मृषी, शू, ने, नही, रज्जी, शपि इति दिवादयः ।
भ्राशलाशभ्रमिक्रमिप्रसिटिलपो वा ॥३२३।। भ्रःश, माश भ्रमि कमि असि बुटि लष इत्येतेयो घातपः कतर रेले परे मध्ये प्रत्ययो वा मवति । भ्राशमानः। भ्रापमानः । न शताम् । भ्राश्यताम् । म्लाशताम् । म्लाश्यताम् 1 भ्रमतु । भ्राम्यतु । क्रामतु । क्राम्यतु । प्रसतु । अस्यतु । बुटा ।
यतु । छपतु । लष्यतु । भर्देवादिस्य क्ये श-दीर्घोडानामिति दीर्घो नेपादिकस्य । क्लमें:-बलामति । क्लाम्यतीति शमा दोघोडष्टानां ष्टिबू क्लम्चमान् इति दोघंविधानात् अपश्यौ भवतः ।
यसोऽनुपसर्गात् ॥४॥२४॥ अनुपसर्गाद्यसित्यसो पातोः पतरि लेलेपरे श्यप्रत्ययो वा भयति । यसमानः । यस्यमानः । यसत् | यस्यतु । अनसर्गादिति किम्?यायस्पलि । प्रयापति। समइति सम एवी. पसर्यादिति निम्।
समः ।।४।३।२शा सग इत्यु सिगान् परात् यसियतो धातो; कर्तरि इलेलेपरे श्यपत्ययो वा भवति ! सं(य)समानः, सं(4)स्यमानः । संपरातु, संयस्यतु । सोपसर्थ आरम्भः ।
अक्षाः इनुः 118|२६॥ अक्षौ इत्येतस्मादातोः कर्तरि प्रत्यये श्लेले मध्मे इन्प्रत्ययो वा भवति । अक्षमाणः । अदणुबानः । मातु । अमीतु ।
तक्षस्तनकतौ ॥४॥३॥२७॥ तनू कृतो वर्तमानातक्षेर्धातोः करि प्रत्यये पलेलेपरे दनुप्रत्ययो वा भवति । तक्षमाणः । साणुवानः । सक्षतु । तरणोतु काछम् । तनूकृतावित्ति किम् ? संतक्षति वाग्भिः । निभंसपतीत्यर्थः ।
स्वादेः ।।४।३।२८॥ येति निवृतम् । स्वादिभ्यो धातुम्पः कर्तरि श्लैले प्रत्यये परे इनुप्रत्ययो भवति । सुस्वानः । सुनोतु | सुनुवार । मुनोति । यमुनोत् । पुन, विज्, शि, मि, चिन् , स्तम्, कृञ् , , दून, द, धु, श्रु, हि, प, स्पृ. अप्ल, पागल, राध, साप, सिक, तिग, मघ, विषा, दम्भू, ऋभू, दिबु. कृवु, असोड, ष्टिवि, इति स्वादयः ।।
स्तन्भूस्तुभूस्कन्भूस्कुन्मस्कोः श्नाचः॥४।३।२६। स्तम्भू स्तुभू स्कन्भू स्कुन्भू स्कु इत्येतेम्पो घाभ्यः पतरि घलेले परे गय्ये नाप्रत्ययो भवति नुश्व । स्तम्मानः । स्वभावानः । स्तना। स्तनोज । स्तुलातु । हुनौतु 1 NFIIT होतु । स्नातु । हामोतु । स्नातु । सुनौतु । सौत्रा एते घातवः । स्तुजस्तु स्तुनाति, स्तुगीत इत्येव भवति । ऊकार इत् । स्तब्धा, स्तम्भित्रा इति इपियल पार्थः ।
क्रयादेः ।।४।३।३०।। जुन कम् इत्येवमादिभ्यो धातुभ्यः कर्तरि लेले नाप्रत्ययो भवति । 'कोणानः । कोणातु । कोणीयात् । क्रोणाति । अक्रोणात् । हुञ्, प्रोज, थे. मैन् , शंख, युन, स्कुज, क्नु , दून ,
४. लश, धन , स्तन, बज, वृञ् , दान, ग, प, भ, ध, ज, न, भू, ग. ज्या, ली, ल्वी, री, लो, वृत्, नो, भी, दि. ज्ञा, चन्ध, श्रन्य, मन्य, ग्रन्थ, कुल्थ, म, मृट, गुर, कुश, शुभ, भ, तुभ, दिलशो, अश, धूपू, इप, विप, यूप, प्लुप, मुच, पुष; खव, यूट्, इति क्रपादयः ।
1. समूक रणे, क. म. 1 २. नाति, स्कुमीतः, क. मः। ३. आम्रफलं कोणानः शिशुरोमुक्य मजते, इत्ति प्रयोगः । क० म०रि । ४.दत भार सवे फकारविशिधा धाराय:, 40 म. । ५. कुन्य संक्लेश, क. ग.। ६. रब पि क० म.]