________________
३४४
शाकटायन व्याकरणम् [भ. ४ पा. १ सू. २०३-२१.. शमोऽदर्शने ||४|१।२०३।। शम: प्रदर्शने ऽर्थे वर्तमानसोपान्त्यस्माची गौ परे ह्रस्वो भवति । अग्नि परे तु दो? या भवति । शमयति रोगम् । निशमति श्लोकान् । शमशमम् । शामपामम् । अशमि । अदशनम् इति किम् ? निशामयति रूपम् । शमः दोन इत्येवेपामवग्रहः । तेषां प्रत्युदाहरणं मूलोदाहरणम् । ।
यमोऽपरिव णिचि च ||४||२०४|| यपः अपरिवेषोऽर्थे वर्तमानस्योपान्त्यस्याचो णिचि चाणि 'च ह्रस्वो भवति । अनि परेत दो ला भवति। गमयति । यमयमम्, मामयामम् । अयमि । अयामि। अपरिवेष इति किम् ? याममत्यतियोन्। मामपति चन्द्रमसम् । यमपरिवेष इत्येकेषां पाठः । तयां प्रत्युदाहरण: भूलोदाहरणं प्रत्युदाहरणम् । नाचिति सिद्धेश्यणिचि चेति पचनादन्येषां णिचि न भवति । स्थमि वितर्कगे।' स्यामयते । स्यामस्थामम् । अस्यामि । शमि आलोचने । शामयते । निशाम निशामम् । पिशामि ।
'मारणतोषणनिशाने शश्च ||४|१२.५| मारणे तोपणे निशाने चार्थे वर्तमानस्य जानातरूपान्त्यस्याचः गिचि चाणि चिनो लम्बो भवति । मम्मि परे दोषों वा भवति । मारणे-सापयति मृगान् व्याघः । तोपणे-दारयति गुरून शिष्यः । निशाने-शपति शरान प्रायः । ज्ञयज्ञपम् । ज्ञापं ज्ञापम् । अज्ञपि । अगापि । निशान तेजा--नोक्षणकरणम् । आगे रिमामन ईति पठन्तः निशामनमालोचनप्रणिधानमाः । मिचि चाणि चित्रणो पूर्वमात्र च समान रूपम् । लर्थस्तु, भियते गिने प्रयुजि पिचकारस्वार्थ क्रः । अत एव बंचनाच्चकारः । निधि धेरवस्थानुकर्षणार्थः ।
- चहा साम्य ॥४२०६।। रहेधीतो: शाट्येथे वर्तमानस्योपावस्याच: णिचि गोस्वो भवति । अम्बि परे तु दोषों वा भवति । चयन्ति । चवहम् । चाई चाहम् । अहि। अचाहि। शामधे इति किम् ? नहंचहम् । अवाह । चहतोत्तयादिस्वादकापि सिद्ध दीर्थ वचनम् । - वाऽनुपसर्गाज्वलन्द्रलमलबनवमनमग्लानाम् ।।१।२०७॥ ज्वल हर हाल वनूज वम नम ला स्ना इत्येतेषां धानूनामुपास्यस्थाची हस्यो वा भवति । न चेदुपसते परे भवन्ति । ज्वल यति । ज्यालयति । वलयति । वलयति । समयति । हालयति । वनपति 1 पान यसि । बमयति । वामयति । नमयति । नामयति । ग्लपयति । पलायति । स्नायति । स्मापयति । ज्वलज्वलम् । ज्वालंज्वालम् | अज्वलि । मज्वाल:ति दोविकल्पः सिद्ध एवं । अनुपसा दिति किम ? प्रज्वलयति । प्रह्वलति । प्रह्मलयति । प्रबनयति । प्रवमपति । प्रण गCि | प्रयाँ । प्रापिति मारप्राप्त विस: शेषाणां प्राप्तिपूर्वक या हणं दोरिकल्पामिदं नु सनि पापम् । वेति च योगविभागः कर्तव्यः । तेन सामयतोत्यादि सिद्ध भवति ।
खचि ।।१।२०८।। अनि परे यो जिस स्मन् गरे धातापायवाचः लबादेशो भवति । सिपापः। परन्तपः । पुरन्दरः । युगन्धरः। वसुन्धरा । चकारः किम् ? दुवि भावम् । सुविभावम् ।
छदेर्मनको ।।११।२०६।। छषांतो गरे पिचपरे च बुपान्त्यस्याचो हस्वादेशो भवति । छद्म । दामच्छन् । परगाव । समिरिति छोक्रेणिति नियातनाविधम् । छमिति छन.देरजोति । .. घेऽन्यादापसर्गस्य ॥४।१।२१०|| छये रुपान्त्यस्य प्रत्यये परे णो परतः हस्वी भवति न चेत्तस्य द्वयादव उपसर्गा भवन्ति । छानतेनेनेति छदः । सप्त छदा र सप्तच्छदः । उरसक्दः उरश्छदः । प्रच्छाद्यतेऽनेनति प्रच्छदः । जपच्छदः । परिच्छदः । घ हाती किम् ? प्रच्छादने प्रच्छादः । भवापसस्पेति किम् ? सम्पादः । समुपाभिवादः । यद्यपि तस्य त्यादयः सन्ति तम्य द्वावपि स्तः, तथापि संयोत्तरो. पजायपाना सत्यपि तत्र संख्यामारे संपान्तरमना म्याग नियति । नहि लोके हिप अनौसत मित्मते विपुत्र मानोरत त्पादिग्रहणम् ।
१. पिङ प्र. क. म. 1 २. स्यादेशो मयति, क० मा ।